Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
svindriyam 1
svistena 1
svisuh 1
svit 13
svitkathasit 1
svo 2
svoja 2
Frequency    [«  »]
13 sunvato
13 svar
13 svasaro
13 svit
13 tamamsi
13 tanayaya
13 tanve

Rig Veda (Sanskrit)

IntraText - Concordances

svit

   Book, Hymn
1 1, 161| shakRdeko apabharat kiM svit putrebhyaH pitarA upAvatuH ~ 2 1, 161| bhuvanA paryasarpata kva svit tAtyA pitara vaasatuH ~ashapata 3 1, 164| bhUmyA asurasRgAtmA kva svit ko vidvAMsamupa gAt praSTumetat ~ 4 1, 164| kaM svidardhaM parAgAt kva svit sUte nahi yUthe antaH ~avaH 5 6, 9 | vayanti samare'tamAnAH ~kasya svit putra iha vaktvAni paro 6 6, 39 | karasi vAjaratnAH ~karhi svit tadindra yan nRbhirnR^In 7 6, 39 | dyumnaMsvarvad dhehyasme ~karhi svit tadindra yajjaritre viSvapsu 8 8, 58 | anUcAno brAhmaNo yukta AsIt kA svit tatra yajamAnasya saMvit ~ 9 8, 64 | kastaM saparyati ~kasya svit savanaM vRSA jujuSvAnava 10 10, 86 | ca yat kRntatraM ca kati svit tA vi yojanA ~nedIyAso vRSAkape. 11 10, 89 | ajihatajAyamAnam ~karhi svit sA ta indra cetyAsadaghasya 12 10, 114| shUramAhurharIindrasya ni cikAya kaH svit ~bhUmyA antaM paryeke caranti 13 10, 135| rathaM ko niravartayat ~kaH svit tadadya no brUyAdanudeyI


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License