Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
svasare 1
svasaresu 2
svasaresudhenavah 1
svasaro 13
svasasthebhavatamindave 1
svasetavo 1
svashca 2
Frequency    [«  »]
13 sujate
13 sunvato
13 svar
13 svasaro
13 svit
13 tamamsi
13 tanayaya

Rig Veda (Sanskrit)

IntraText - Concordances

svasaro

   Book, Hymn
1 1, 62 | janayo na patnIrduvasyanti svasAro ahrayANam ~sanAyuvo namasA 2 1, 164| sapta vahantyashvAH ~sapta svasAro abhi saM navante yatra gavAM 3 1, 191| triH sapta mayUryaH sapta svasAro agruvaH ~tAste viSaM vi 4 2, 5 | kuvit tisRbhya A varaM svasAro yA idaM yayuH ~yadI mAturupa 5 3, 31 | taraNiM vILujambham ~dasha svasAro agruvaH samIcIH pumAMsaM 6 4, 6 | pañca jIjanan saMvasAnAH svasAro agnim mAnuSISu vikSu | ~ 7 9, 65 | 65~~hinvanti sUramusrayaH svasAro jAmayas patim ~mahAminduM 8 9, 71 | na bhurijoraheSata dasha svasAro aditerupastha A ~jigAdupa 9 9, 86 | upamo vicakSaNaH ~sapta svasAro abhi mAtaraH shishuM navaM 10 9, 91 | manotA prathamo manISI ~dasha svasAro adhi sAno avye.ajanti vahniM 11 9, 93 | 93~~sAkamukSo marjayanta svasAro dasha dhIrasya dhItayo dhanutrIH ~ 12 9, 98 | dviryaM pañca svayashasaM svasAro adrisaMhatam ~priyamindrasya 13 10, 120| atharvAvocat svAM tanvamindrameva ~svasAro mAtaribhvarIrariprA hinvanti


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License