Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sujatastuvidyumnaso 1
sujatata 1
sujataya 1
sujate 13
sujato 1
sujigyusas 1
sujihva 3
Frequency    [«  »]
13 stho
13 sudanavo
13 sugam
13 sujate
13 sunvato
13 svar
13 svasaro

Rig Veda (Sanskrit)

IntraText - Concordances

sujate

   Book, Hymn
1 1, 123| nRbhya uSo devi martyatrA sujAte ~devo no atra savitA damUnA 2 5, 79 | abodhayaH satyashravasi vAyye sujAte ashvasUnRte || ~yA sunIthe 3 5, 79 | sahIyasi satyashravasi vAyye sujAte ashvasUnRte || ~sA no adyAbharadvasur 4 5, 79 | sahIyasi satyashravasi vAyye sujAte ashvasUnRte || ~abhi ye 5 5, 79 | sushriyo dAmanvantaH surAtayaH sujAte ashvasUnRte || ~yac cid 6 5, 79 | dadhur dadato rAdho ahrayaM sujAte ashvasUnRte || ~aiSu dhA 7 5, 79 | ahrayA maghavAno arAsata sujAte ashvasUnRte || ~tebhyo dyumnam 8 5, 79 | ashvyA gavyA bhajanta sUrayaH sujAte ashvasUnRte || ~uta no gomatIr 9 5, 79 | shukraiH shocadbhir arcibhiH sujAte ashvasUnRte || ~vy uchA 10 5, 79 | ripuM tapAti sUro arciSA sujAte ashvasUnRte || ~etAvad ved 11 5, 79 | vibhAvary uchantI na pramIyase sujAte ashvasUnRte ||~ ~ 12 7, 76 | netrI vAjapatnI na uchoSaH sujAte prathamA jarasva ~eSA netrI 13 7, 77 | divo duhitarvardhayantyuSaH sujAte matibhirvasiSThAH ~sAsmAsu


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License