Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sugabhastir 1
sugadha 1
sugah 2
sugam 13
sugamanehaso 1
sugan 3
sugandhim 1
Frequency    [«  »]
13 sthira
13 stho
13 sudanavo
13 sugam
13 sujate
13 sunvato
13 svar

Rig Veda (Sanskrit)

IntraText - Concordances

sugam

   Book, Hymn
1 1, 43 | vasuH ~shaM naH karatyarvate sugaM meSAya meSye ~nRbhyo nAribhyo 2 1, 94 | cidatriNaH ~athA yajñAya gRNate sugaM kRdhyagne ... ~yadayukthA 3 1, 94 | te yavasAdo vyasthiran ~sugaM tat te tAvakebhyo rathebhyo. 4 1, 102| asmabhyamindra varivaH sugaM kRdhi pra shatrUNAMmaghavan 5 1, 106| bRhaspate sadamin naH sugaM kRdhi shaM yoryat te manurhitaM 6 2, 25 | bRhaspate apa taM vartayA pathaH sugaM no asyai devavItaye kRdhi ~ 7 5, 54 | cakSur iva yantam anu neSathA sugam || ~na sa jIyate maruto 8 6, 48 | pRtsvasmabhyaM mahi varivaH sugaM kaH ~apAM tokasya tanayasya 9 6, 57 | daviSThamasya satpate kRdhI sugam ~grAvANaH soma no hi kaM 10 6, 57 | abhidyavaH ~kartA no adhvannA sugaM gopA amA ~api panthAmaganmahi 11 7, 101| bhaN^gurAvataH ~indrAsomA duSkRte mA sugaM bhUd yo naH kadAcidabhidAsati 12 8, 93 | RSvoastRtaH ~durge cin naH sugaM kRdhi gRNAna indra girvaNaH ~ 13 10, 86 | shiro nvasya rAviSaM na sugaM duSkRte bhuvaM vishvasmAdindrauttaraH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License