Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sato 10
satomahanta 1
satovira 1
satpate 13
satpati 3
satpatih 7
satpatim 14
Frequency    [«  »]
13 samudra
13 sanema
13 saprathah
13 satpate
13 shambaram
13 shardhaya
13 sindhun

Rig Veda (Sanskrit)

IntraText - Concordances

satpate

   Book, Hymn
1 1, 53 | vRSNyA te somAso vRtrahatyeSu satpate ~yat kArave dasha vRtrANyaprati 2 1, 165| kutastvamindra mAhinaH sanneko yAsi satpate kiM ta itthA ~saM pRchase 3 3, 44 | sutA ime tava pra yanti satpate ~kSayaM candrAsa indavaH ~ 4 6, 51 | sahasramuSka tuvinRmNa satpate bhavA samatsu no vRdhe ~ 5 6, 57 | durAdhyam ~daviSThamasya satpate kRdhI sugam ~grAvANaH soma 6 8, 12 | avardhayat ~yadi pravRddha satpate sahasraM mahiSAnaghaH ~Adit 7 8, 12 | sunvato vRdho yajamAnasya satpate ~ukthe vA yasyaraNyasi samindubhiH ~ 8 8, 13 | dhi te ~indra shaviSTha satpate rayiM gRNatsu dhAraya ~shravaH 9 8, 36 | samapsujin marutvAnindra satpate ~prAva stotAraM maghavannava 10 8, 61 | naH ~vishvA ca nojaritR^In satpate ahA divA naktaM ca rakSiSaH ~ 11 8, 68 | RtISaham indra shaviSTha satpate || ~tuvishuSma tuvikrato 12 8, 93 | vashe ~yad vA pravRddha satpate na marA iti manyase ~uto 13 10, 50 | vishvAsu dhUrSu vAjakRtyeSu satpate vRtre vApsvabhi shUra mandase ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License