Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sadu 1
sadvidhanah 1
sadya 11
sadyah 13
sadyahshishna 1
sadyaprayuchan 1
sadyash 1
Frequency    [«  »]
13 rte
13 rudraya
13 sadah
13 sadyah
13 sajosaso
13 samiddho
13 samudra

Rig Veda (Sanskrit)

IntraText - Concordances

sadyah

   Book, Hymn
1 1, 96 | pratnathA sahasA jAyamAnaH sadyaH kAvyAni baL adhatta vishvA ~ 2 1, 115| pari dyAvApRthivI yanti sadyaH ~tat sUryasya devatvaM tan 3 1, 122| shrutarathe priyarathe dadhAnAH sadyaH puSTiMnirundhAnAso agman ~ 4 1, 123| yojanAnyekaikA kratuM pariyanti sadyaH ~jAnatyahnaH prathamasya 5 1, 128| devaM bhAH parAvataH ~evena sadyaH paryeti pArthivaM muhurgI 6 3, 31 | uttAnAyAmava bharA cikitvAn sadyaH pravItA vRSaNaM jajAna ~ 7 3, 64 | adrijUtaH pari dyAvApRthivI yAti sadyaH ~ashvinA madhuSuttamo yuvAkuH 8 4, 45 | svashvo ajaro yo asti | ~yena sadyaH pari rajAMsi yAtho haviSmantaM 9 4, 51 | ashvaiH pariprayAtha bhuvanAni sadyaH | ~prabodhayantIr uSasaH 10 7, 4 | bhUri cidannA samidatti sadyaH ~asya devasya saMsadyanIke 11 7, 5 | vAyurna pAthaH pari pAsi sadyaH ~tvaM bhuvanA janayannabhi 12 7, 19 | nava yat puro navatiM ca sadyaH ~niveshane shatatamAviveSIrahañca 13 8, 3 | mahIrapastadindra vRSNi te shavaH ~sadyaH so asya mahimA na saMnashe


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License