Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
rtayuktimagman 1
rtayumirayat 1
rtayus 1
rte 13
rteja 1
rtejah 2
rtekarmamudajayanta 1
Frequency    [«  »]
13 rathesu
13 rathyo
13 rbhuksa
13 rte
13 rudraya
13 sadah
13 sadyah

Rig Veda (Sanskrit)

IntraText - Concordances

rte

   Book, Hymn
1 1, 18 | saniM medhAmayAsiSam ~yasmAd Rte na sidhyati yajño vipashcitashcana ~ 2 1, 190| varAMsi vibhvAbhavat saM Rte mAtarishvA ~upastutiM namasa 3 2, 12 | havete s. j. i. ~yasmAn na Rte vijayante janAso yaM yudhyamAnA 4 2, 16 | yasmAdindrAd bRhataH kiM caneM Rte vishvAnyasmin sambhRtAdhi 5 2, 32 | mA vo ratho madhyamavAL Rte bhUn mA yuSmAvastvApiSu 6 4, 33 | pItim uta vo madaM dhur na Rte shrAntasya sakhyAya devAH | ~ 7 7, 11 | mahAnasyadhvarasya praketo na Rte tvadamRtA mAdayante ~A vishvebhiH 8 7, 16 | tvaM hi ratnadhA asi ~Ana Rte shishIhi vishvaM RtvijaM 9 8, 1 | tsarad gandharvamastRtam ~ya Rte cidabhishriSaH purA jatrubhya 10 8, 2 | kaNvAsogAta vAjinam ~ya Rte cid gAs padebhyo dAt sakhA 11 8, 27 | paryariSTaH sarva edhate ~Rte sa vindate yudhaH sugebhiryAtyadhvanaH ~ 12 9, 69 | pari sargAsa Ashavo nendrAd Rte pavate dhAma kiM cana ~sindhoriva 13 10, 112| tvAmAhurvipratamaMkavInAm ~na Rte tvat kriyate kiM canAre


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License