Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pavamanamrte 1
pavamanasa 6
pavamanaso 1
pavamanasya 13
pavamanasyanu 1
pavamanasyastu 1
pavamanasyormaya 1
Frequency    [«  »]
13 parthiva
13 pashum
13 pavamanah
13 pavamanasya
13 prataram
13 prathamah
13 purolasham

Rig Veda (Sanskrit)

IntraText - Concordances

pavamanasya

   Book, Hymn
1 9, 5 | pavamAna indrovRSA ~bhAratI pavamAnasya sarasvatILA mahI ~imaM no 2 9, 5 | vishve devAH svAhAkRtiM pavamAnasyA gata ~vAyurbRhaspatiH sUryo. 3 9, 41| shRNve vRSTeriva svanaH pavamAnasya shuSmiNaH ~carantividyuto 4 9, 51| andhaso devA madhorvyashnate ~pavamAnasya marutaH ~tvaM hi soma vardhayan 5 9, 53| hRdA ~asya vratAni nAdhRSe pavamAnasya dUDhyA ~ruja yastvApRtanyati ~ 6 9, 61| hiraNyavat ~kSarA sahasriNIriSaH ~pavamAnasya te vayaM pavitramabhyundataH ~ 7 9, 61| jyotirvaishvAnaraM bRhat ~pavamAnasya te raso mado rAjannaduchunaH ~ 8 9, 64| pArthivA ~pavantAmAntarikSyA ~pavamAnasya vishvavit pra te sargA asRkSata ~ 9 9, 64| aryamA pibanti varunaH kave ~pavamAnasya marutaH ~tvaM soma vipashcitaM 10 9, 66| Svani ~rebho yadajyase vane ~pavamAnasya te kave vAjin sargA asRkSata ~ 11 9, 66| kRSNA tamAMsi jaN^ghanat ~pavamAnasya jaN^ghnato hareshcandrA 12 9, 86| bhuvanasya rAjasi ~ubhayataH pavamAnasya rashmayo dhruvasya sataH 13 9, 96| kalasheSu sattA ~A te rucaH pavamAnasya soma yoSeva yanti sudughAH


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License