Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pavamanabhrtam 1
pavamanabhyarsasi 2
pavamanadhirah 1
pavamanah 13
pavamanahkanikradat 1
pavamanahsisasati 1
pavamanam 5
Frequency    [«  »]
13 parsi
13 parthiva
13 pashum
13 pavamanah
13 pavamanasya
13 prataram
13 prathamah

Rig Veda (Sanskrit)

IntraText - Concordances

pavamanah

   Book, Hymn
1 9, 3 | vyAsarat tiro rajANsyaspRtaH ~pavamAnaH svadhvaraH ~eSa pratnena 2 9, 5 | vRSA kanikradat ~tanUnapAt pavamAnaH shRN^ge shishAno arSati ~ 3 9, 5 | huve ~indurindro vRSA hariH pavamAnaH prajApatiH ~vanaspatiM pavamAna 4 9, 13| jahi ~apaghnanto arAvNaH pavamAnAH svardRshaH ~yonAv Rtasya 5 9, 20| A vAjaM gomantaminvati ~pavamAnaH sahasriNam ~pari vishvAni 6 9, 62| payaH ~ayaM vicarSaNirhitaH pavamAnaH sa cetati ~hinvAna ApyaM 7 9, 62| dhIyate ~viryonA vasatAviva ~pavamAnaH suto nRbhiH somo vAjamivAsarat ~ 8 9, 66| bAdhasva duchunAm ~agnir{R}SiH pavamAnaH pAñcajanyaH purohitaH ~tamImahemahAgayam ~ 9 9, 67| mAmiha ~pavamAnavi tajjahi ~pavamAnaH so adya naH pavitreNa vicarSaNiH ~ 10 9, 69| mandrAjanI codate antarAsani ~pavamAnaH santaniH praghnatAmiva madhumAn 11 9, 81| itashca yat ~A naH soma pavamAnaH kirA vasvindo bhava maghavA 12 9, 81| asmat parA sicaH ~A naH pUSA pavamAnaH surAtayo mitro gachantu 13 9, 97| IrayanneSi madhumantamaMshum ~pavamAnaH santanimeSi kRNvannindrAya


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License