Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
parayatinamanveti 1
parayisnvah 1
parco 1
pare 13
pareasya 1
parehi 5
parehyastam 1
Frequency    [«  »]
13 neta
13 o
13 paramam
13 pare
13 parsi
13 parthiva
13 pashum

Rig Veda (Sanskrit)

IntraText - Concordances

pare

   Book, Hymn
1 1, 33 | jakSatashcAyodhayo rajasa indra pAre ~avAdaho diva A dasyumuccA 2 1, 52 | barhaNA bhuvat ~tvamasya pAre rajaso vyomanaH svabhUtyojA 3 1, 116| samudrasya dhanvannArdrasya pAre tribhI rathaiH shatapadbhiH 4 1, 164| dvAdashAkRtiM diva AhuH pare ardhe purISiNam ~atheme 5 1, 166| tad vo jAmitvaM marutaH pare yuge purU yacchaMsamamRtAsaAvata ~ 6 1, 167| samudrasya ciddhanayanta pAre ~mimyakSa yeSu sudhitA ghRtAcI 7 2, 11 | mAtRbhirvAvashAno akrAn ~dUre pAre vANIM vardhayanta indreSitAM 8 2, 12 | krandasI saMyatI vihvayete pare.avara ubhayA amitrAH ~samAnaM 9 4, 25 | paktaye kevalo bhUt || ~indram pare 'vare madhyamAsa indraM 10 8, 59 | mahimAnamAshata ~yA sisratU rajasaH pAre adhvano yayoH shatrurnakirAdeva 11 8, 61 | shvaH\-shva indra trAsva pare ca naH ~vishvA ca nojaritR^In 12 10, 155| yad dAru plavate sindhoH pAre apUruSam ~tadArabhasva durhaNo 13 10, 187| naHparSadati dviSaH ~yo asya pAre rajasaH shukro agnirajAyata ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License