Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
paramadantaradreh 1
paramah 1
paramajya 2
paramam 13
paramamasya 1
paramamguha 2
paramamhasah 1
Frequency    [«  »]
13 nana
13 neta
13 o
13 paramam
13 pare
13 parsi
13 parthiva

Rig Veda (Sanskrit)

IntraText - Concordances

paramam

   Book, Hymn
1 1, 22 | yujyaH sakhA ~tad viSNoH paramaM padaM sadA pashyanti sUrayaH ~ 2 1, 22 | jAgRvAMsaH samindhate ~viSNoryat paramaM padam ~ ~ 3 1, 31 | vAghate spArhaM yad rekNaH paramaM vanoSi tat ~Adhrasya cit 4 1, 103| HYMN 103~~tat ta indriyaM paramaM parAcairadhArayanta kavayaH 5 1, 154| atrAha tadurugAyasya vRSNaH paramaM padamava bhAti bhUri ~ ~ 6 1, 163| varuNashcantsyarvan yatrA ta AhuH paramaM janitram ~imA te vAjinnavamArjanAnImA 7 1, 163| yantirebhAH ~upa prAgAt paramaM yat sadhasthamarvAnachA 8 1, 164| ashvasya retaH pRchAmi vAcaH paramaM vyoma ~iyaM vediH paro antaH 9 3, 60 | caSTe ma... ~viSNurgopAH paramaM pAti pAthaH priyA dhAmAnyamRtAdadhAnaH ~ 10 4, 5 | cikitvAn | ~guhAdhvanaH paramaM yan no asya reku padaM na 11 8, 100| duduhe payAMsi kva svidasyAH paramaM jagAma ~devIM vAcamajanayanta 12 10, 45 | vibhRtApurutrA ~vidmA te nAma paramaM guhA yad vidmA tamutsaM 13 10, 95 | prapatedanAvRt parAvataM paramAM gantavA u ~adhA shayIta


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License