Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
nestuh 1
nesyabhi 1
net 3
neta 13
netar 1
netara 1
netaramadhvaranam 1
Frequency    [«  »]
13 matarah
13 mrlaya
13 nana
13 neta
13 o
13 paramam
13 pare

Rig Veda (Sanskrit)

IntraText - Concordances

neta

   Book, Hymn
1 2, 12 | ya uSasaM jajAna yo apAM netA s. j. i. ~yaM krandasI saMyatI 2 3, 6 | dUto abhavo jAyamAnastvaM netA vRSabha carSaNInAm ~Rtasya 3 3, 16 | saubhagA saMjigIvAn ~yajñasya netA prathamasya pAyorjAtavedo 4 3, 24 | pashya bRhatAbhi rAyeSAM no netA bhavatAdanu dyUn ~dasha 5 4, 16 | saramA pUrvyaM te | ~sa no netA vAjam A darSi bhUriM gotrA 6 5, 50 | dhIreva sanitA || ~eSa te deva netA rathaspatiH shaM rayiH | ~ 7 7, 5 | divi dhAyyagniH pRthivyAM netA sindhUnAM vRSabha stiyAnAm ~ 8 7, 40 | rAyaH paryetAsti ~ayaM hi netA varuNa Rtasya mitro rAjAno 9 8, 69 | suyuktAM upa dAshuSe | ~takvo netA tad id vapur upamA yo amucyata || ~ 10 9, 74 | vRSTerita usriyo vRSApAM netA ya itaUtir{R}gmiyaH ~Atmanvan 11 9, 103| SINAM sapta nUSata ~pari NetA matInAM vishvadevo adAbhyaH ~ 12 10, 8 | bhuvo yajñasya rajasashca netA yatrA niyudbhiH sacaseshivAbhiH ~ 13 10, 103| senAavatu pra yutsu ~indra AsAM netA bRhaspatirdakSiNA yajñaH


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License