Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
namucimutahan 1
namutah 1
namya 1
nana 13
nanadadasum 1
nanadadbhih 1
nanadadeti 1
Frequency    [«  »]
13 martyasya
13 matarah
13 mrlaya
13 nana
13 neta
13 o
13 paramam

Rig Veda (Sanskrit)

IntraText - Concordances

nana

   Book, Hymn
1 1, 102| shatrUNAMmaghavan vRSNyA ruja ~nAnA hi tvA havamAnA janA ime 2 1, 146| dhIrAsaH padaM kavayo nayanti nAnA hRdA rakSamANA ajuryam ~ 3 2, 12 | samAnaM cid rathamAtasthivAMsA nAnA havete s. j. i. ~yasmAn 4 3, 59 | Rtasya yonA vighRte madantI ~nAnA cakrAte sadanaM yathA vaH 5 3, 61 | HYMN 61~~nAnA cakrAte yamyA vapUMSi tayoranyad 6 5, 73 | vishvA yad vAm anu STave | ~nAnA jAtAv arepasA sam asme bandhum 7 6, 14 | hotAramILate yajñeSu manuSo vishaH ~nAnA hyagne.avase spardhante 8 8, 1 | yaccid dhi tvA janA ime nAnA havanta Utaye ~asmAkaM brahmedamindra 9 8, 15 | invati ~yadindra manmashastvA nAnA havanta Utaye ~asmAkebhirnRbhiratrA 10 8, 68 | svarmILheSu yaM naraH | ~nAnA havanta Utaye || ~paromAtram 11 9, 112| tato bhiSagupalaprakSiNI nanA ~nAnAdhiyovasUyavo.anu gA 12 10, 67 | bRhaspatiM vRSaNaM vardhayanto nAnA santobibhrato jyotirAsA ~ 13 10, 79 | mahitvamamartyasya martyAsu vikSu ~nAnA hanU vibhRte saM bharete


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License