Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
mrlati 2
mrlatidrshe 1
mrlatu 1
mrlaya 13
mrlayadbhyam 2
mrlayadha 1
mrlayakuradrptakraturavatah 1
Frequency    [«  »]
13 martasya
13 martyasya
13 matarah
13 mrlaya
13 nana
13 neta
13 o

Rig Veda (Sanskrit)

IntraText - Concordances

mrlaya

   Book, Hymn
1 1, 12| haviSmAnAvivAsati ~tasmai pAvaka mRLaya ~sa naH pAvaka dIdivo.agne 2 1, 25| varuNa shrudhI havamadyA ca mRLaya ~tvAmavasyurA cake ~tvaM 3 6, 50| shivaH sakhA ~sa tvaMna indra mRLaya ~dhiSva vajraM gabhastyo 4 7, 89| rAjannahaM gamam ~mRLA sukSatra mRLaya ~yademi prasphuranniva dRtirna 5 8, 44| bhUtu santya ~tasmai pAvaka mRLaya ~dhIro hyasyadmasad vipro 6 8, 45| prediyakSasi ~mA tat karindra mRLaya ~dabhraM cid dhi tvAvataH 7 8, 48| sUryo vAsarANi ~soma rAjan mRLayA naH svasti tava smasi vratyAstasya 8 8, 80| shatakrato ~tvaM na indra mRLaya ~yo naH shashvat purAvithAmRdhro 9 8, 80| vAjasAtaye ~sa tvaM na indra mRLaya ~kimaN^ga radhracodanaH 10 8, 93| shatakrato ~stotRbhya indra mRLaya ~bhadram\-bhadraM na A bhareSamUrjaM 11 9, 61| dhArayA ~tebhirnaH soma mRLaya ~sa naH punAna A bhara rayiM 12 9, 82| vAjamarSasi ~apasedhan duritA soma mRLaya ghRtaM vasAnaH pariyAsi 13 10, 59| sUryamuccarantamanumate mRLayA nahsvasti ~punarno asuM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License