Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
martyastuturyad 1
martyastvam 1
martyasu 1
martyasya 13
martyasyasme 1
martyatra 5
martyatvananukama 1
Frequency    [«  »]
13 mahimanam
13 manuse
13 martasya
13 martyasya
13 matarah
13 mrlaya
13 nana

Rig Veda (Sanskrit)

IntraText - Concordances

martyasya

   Book, Hymn
1 1, 18 | shaMso araruSo dhUrtiH praNaM martyasya ~rakSA No brahmaNas pate ~ 2 1, 39 | astu taviSI panIyasI mA martyasya mAyinaH || ~parA ha yat 3 1, 118| sumRLIkaH svavAn yAtvarvAM ~yo martyasya manaso javIyAn trivandhuro 4 2, 7 | no arAtirIshata devasya martyasya ca ~parSi tasyA utadviSaH ~ 5 3, 43 | bhUreH ~bhUri cid dhi tujato martyasya supArAso vasavo barhaNAvat ~ 6 4, 22 | randhi jahi vadhar vanuSo martyasya || ~asmAkam it su shRNuhi 7 6, 53 | sUnRtA ~devasya vAmaruto martyasya vejAnasya prayajyavaH ~sadyashcid 8 6, 69 | shayadhyai pari vyathirdAshuSo martyasya ~tA navyaso jaramANasya 9 6, 69 | rathena ~sanutyena tyajasA martyasya vanuSyatAmapi shIrSAvavRktam ~ 10 7, 94 | no araruSo dhUrtiH praNaM martyasya ~indrAgnIsharma yachatam ~ 11 8, 48 | kRNavadarAtiH kimu dhUrtiramRta martyasya ~shaM no bhava hRda A pIta 12 8, 71 | vishvasyA arAteH | ~uta dviSo martyasya || ~nahi manyuH pauruSeya 13 10, 10 | etadekasya cit tyajasaM martyasya ~ni te mano manasi dhAyyasme


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License