Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
martashcid 1
martashciketati 1
martaso 8
martasya 13
martat 2
martaya 10
martayaripave 1
Frequency    [«  »]
13 mahato
13 mahimanam
13 manuse
13 martasya
13 martyasya
13 matarah
13 mrlaya

Rig Veda (Sanskrit)

IntraText - Concordances

martasya

   Book, Hymn
1 1, 92 | shvaghnIva kRtnurvija AminAnA martasya devI jarayantyAyuH ~vyUrNvatI 2 3, 16 | devebhirdeva surucA rucAno mA no martasya durmatiH pari SThAt ~iLAmagne ... ~ ~ 3 4, 1 | asya duryAsu sAdhan devo martasya sadhanitvam Apa || ~sa tU 4 4, 2 | agne adhvaraM jujoSo devo martasya sudhitaM rarANaH | ~prIted 5 4, 9 | jujoSo adhvaram | ~havyam martasya voLhave || ~asmAkaM joSy 6 4, 23 | asyA uSaso vyuSTau devo martasya sakhyaM jujoSa | ~kathA 7 5, 8 | juSasva samidhAno aN^giro devo martasya yashasA sudItibhiH || ~tvam 8 6, 32 | urugAyamabhayaM tasya tA anu gAvo martasya vicaranti yajvanaH ~gAvo 9 7, 82 | gachatho vItho adhvaraM na taM martasya nashate parihvRtiH ~arvAM 10 8, 11 | anti cit santamaha yajñaM martasya ripoH ~nopa veSi jAtavedaH ~ 11 9, 58 | dhAvati ~usrA veda vasUnAM martasya devyavasaH ~tarat sa mandI 12 9, 79 | yebhirarvato junImasi ~tiro martasya kasya cit parihvRtiM vayaM 13 10, 134| janitryajIjanat ~ava sma durhaNAyato martasya tanuhi sthiram ~adhaspadaM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License