Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
maghaya 1
magheva 1
maghona 1
maghonah 13
maghonam 19
maghonamayuh 1
maghonamesam 1
Frequency    [«  »]
13 ksayaya
13 madayasva
13 madhuman
13 maghonah
13 mahanasi
13 mahato
13 mahimanam

Rig Veda (Sanskrit)

IntraText - Concordances

maghonah

   Book, Hymn
1 1, 54| janASALindra tavyam ~rakSA ca no maghonaH pAhi sUrIn rAye ca naH svapatyA 2 4, 17| madanti rAtiM devasya gRNato maghonaH || ~satrA somA abhavann 3 5, 16| vAram RNvati || ~asya stome maghonaH sakhye vRddhashociSaH | ~ 4 5, 27| mAmahe me gAvA cetiSTho asuro maghonaH | ~traivRSNo agne dashabhiH 5 5, 65| yatathaH saM ca nayathaH | ~mA maghonaH pari khyatam mo asmAkam 6 6, 26| some bharadvAjeSu kSayadin maghonaH ~asad yathA jaritra uta 7 7, 12| duritAdavadyAdasmAn gRNata uta no maghonaH ~tvaM varuNa uta mitro agne 8 7, 32| divi vAjI vAjaM siSAsati ~maghonaH sma vRtrahatyeSu codaya 9 7, 81| vAjAnasmabhyaM gomataH ~codayitrI maghonaH sUnRtAvatyuSA uchadapa sridhaH ~ ~ 10 8, 2 | revata stotA syAt tvAvato maghonaH ~predu harivaH shrutasya ~ 11 8, 2 | jrayAMsi ca ~anu ghen mandI maghonaH ~eSa etAni cakArendro vishvA 12 9, 32| somAso madacyutaH shravase no maghonaH ~sutA vidathe akramuH ~AdIM 13 10, 61| vajrabAhuH ~rakSA ca no maghonah pAhi sUrInanehasaste harivoabhiSTau ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License