Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
madhumad 8
madhumadbhir 1
madhumam 1
madhuman 13
madhumanacikradadindrasya 1
madhumanadabhyah 1
madhumanastuvayave 1
Frequency    [«  »]
13 karta
13 ksayaya
13 madayasva
13 madhuman
13 maghonah
13 mahanasi
13 mahato

Rig Veda (Sanskrit)

IntraText - Concordances

madhuman

   Book, Hymn
1 1, 90 | madhu dyaurastu naH pitA ~madhumAn no vanaspatirmadhumAnastu 2 1, 119| abhavannabhiSTayaH ~uta syA vAM madhuman makSikArapan made somasyaushijo 3 4, 57 | madhumatIr oSadhIr dyAva Apo madhuman no bhavatv antarikSam | ~ 4 4, 57 | antarikSam | ~kSetrasya patir madhumAn no astv ariSyanto anv enaM 5 8, 9 | pari Sicyate ~ayaM somo madhumAn vAjinIvasU yena vRtraM ciketathaH ~ 6 8, 17 | svAduS Te astu saMsude madhumAn tanve tava ~somaH shamastu 7 9, 61 | bhagAya vAyave pUSNe pavasva madhumAn ~cArurmitre varuNe ca ~uccA 8 9, 69 | pavamAnaH santaniH praghnatAmiva madhumAn drapsaH pari vAramarSati ~ 9 9, 96 | janayAyudhAni ~pavasva soma madhumAn RtAvApo vasAno adhi sAno 10 9, 97 | pUyamAnaH ~apsu svAdiSTho madhumAn RtAvA devo na yaH savitA 11 9, 106| dhArAbhirojasA ~A kalashaM madhumAn soma naH sadaH ~tava drapsA 12 9, 110| shatavAja induH ~eSa punAno madhumAn RtAvendrAyenduH pavate svAdurUrmiH ~ 13 10, 24 | nasatyavabruvandevaH punarA vahataditi ~madhuman me parAyaNaM madhumat punarayanam ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License