Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
jane 28
janebhyah 3
janena 2
janesu 13
janesupañcasu 1
janesva 3
jani 3
Frequency    [«  »]
13 hotara
13 induh
13 iyarti
13 janesu
13 janima
13 jano
13 jaya

Rig Veda (Sanskrit)

IntraText - Concordances

janesu

   Book, Hymn
1 1, 55 | namasyubhirvacasyate cAru janeSu prabruvANa indriyam ~vRSA 2 1, 95 | tigmAnIkaM svayashasaM janeSu virocamAnaM pari SIM nayanti ~ 3 2, 43 | shumbhamAne dampatIva kratuvidA janeSu ~shRN^geva naH prathamA 4 3, 41 | indriyANi shatakrato yA te janeSu pañcasu ~indra tAni taA 5 3, 64 | rajAMsyAN^gUSo vAM maghavAnA janeSu ~eha yAtaM pathibhirdevayAnairdasrAvime 6 4, 51 | yajñaketuH | ~vayaM syAma yashaso janeSu tad dyaush ca dhattAm pRthivI 7 5, 31 | yajyUMr uta teSu dhehy ojo janeSu yeSu te syAma ||~ ~ 8 5, 32 | pAñcajanyaM jAtaM shRNomi yashasaM janeSu | ~tam me jagRbhra Ashaso 9 6, 48 | pUrvIS Ta indra niSSidho janeSu jahyasuSvIn pra vRhApRNataH ~ 10 7, 23 | vivAci ~nahi svamAyushcikite janeSu tAnIdaMhAMsyati parSyasmAn ~ 11 7, 30 | sAtau ~tvaM vishveSu senyo janeSu tvaM vRtrANi randhayA suhantu ~ 12 10, 54 | vAvRdhAno balAnIndra prabruvANo janeSu ~mAyet sA te yAni yuddhAnyAhurnAdya 13 10, 106| dUteva hi STho yashasA janeSu mApa sthAtammahiSevApAnAt ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License