Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
iyante 1
iyarmi 3
iyarta 1
iyarti 13
iyase 8
iyata 1
iyate 16
Frequency    [«  »]
13 havyavaham
13 hotara
13 induh
13 iyarti
13 janesu
13 janima
13 jano

Rig Veda (Sanskrit)

IntraText - Concordances

iyarti

   Book, Hymn
1 1, 56 | dhRSNunA shavasA bAdhate tama iyarti reNuM bRhadarhariSvaNiH ~ 2 1, 165| matayaH shaM sutAsaH shuSma iyarti prabhRto me adriH ~A shAsate 3 2, 47 | kanikradajjanuSaM prabruvANa iyarti vAcamariteva nAvam ~sumaN^galashca 4 4, 17 | yo asya shuSmam muhukair iyarti vAto na jUta stanayadbhir 5 4, 21 | yo namo namasi stabhAyann iyarti vAcaM janayan yajadhyai | ~ 6 4, 45 | HYMN 45~~eSa sya bhAnur ud iyarti yujyate rathaH parijmA divo 7 5, 42 | ashyAH | ~yo abdimAM udanimAM iyarti pra vidyutA rodasI ukSamANaH || ~ 8 7, 68 | pra vAM ratho manojavA iyarti tiro rajAMsyashvinA shatotiH ~ 9 8, 12 | ta indra suSTutiM vipra iyarti dhItibhiH ~jAmiM padeva 10 9, 30 | sotRbhirmRjyamAnaH kanikradat ~iyarti vagnumindriyam ~A naH shuSmaM 11 9, 68 | dhArayA madhumAnUrmiNA diva iyarti vAcaM rayiSAL amartyaH ~ 12 9, 68 | rayiSAL amartyaH ~ayaM diva iyarti vishvamA rajaH somaH punAnaH 13 10, 45 | marteSvagniramRto ni dhAyi ~iyarti dhUmamaruSaM bharibhraducchukreNa


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License