Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
havyanyanusak 1
havyasudah 2
havyavad 1
havyavaham 13
havyavahamadadhuradhvaresu 1
havyavahamamartyam 2
havyavahamapamluktam 1
Frequency    [«  »]
13 gata
13 havisman
13 havyani
13 havyavaham
13 hotara
13 induh
13 iyarti

Rig Veda (Sanskrit)

IntraText - Concordances

havyavaham

   Book, Hymn
1 1, 12 | sadA havanta vishpatim ~havyavAhaM purupriyam ~agne devAnihA 2 1, 44 | kaNvAsastvA sutasomAsa indhate havyavAhaM svadhvara ~patir hi adhvarANAm 3 1, 128| cetiSThamaratiM nyerire havyavAhaM nyerire | vishvAyuM vishvavedasaM 4 3, 5 | pari mAtarishvA guhA santaM havyavAhaM samIdhe ~iLAmagne ... ~ ~ 5 3, 18 | jAtavedaH ~tvAM dUtamaratiM havyavAhaM devA akRNvannamRtasya nAbhim ~ 6 4, 8 | dUtaM vo vishvavedasaM havyavAham amartyam | ~yajiSTham Rñjase 7 6, 15 | dUtamagne amRtaM yuge\-yuge havyavAhaM dadhire pAyumIDyam ~devAsashca 8 7, 11 | juSantAthA devA dadhire havyavAham ~Agne vaha haviradyAya devAnindrajyeSThAsa 9 7, 17 | noadya ~tvAmu te dadhire havyavAhaM devAso agna Urja A napAtam ~ 10 8, 102| kave.agne dUtaM vareNyam ~havyavAhaM ni Sedire ~nahi me astyaghnyA 11 10, 8 | svarSAM jihvAmagnecakRSe havyavAham ~asya tritaH kratunA vavre 12 10, 46 | yajatram ~yaM tvA devA dadhire havyavAhaM puruspRho mAnuSAsoyajatram ~ 13 10, 118| taM tvA gIrbhirurukSayA havyavAhaM samIdhire ~yajiSThaM mAnuSe


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License