Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sodañcam 1
sog 1
solha 1
soma 288
somaabhavah 1
somabhi 2
somadhana 1
Frequency    [«  »]
311 asya
300 yat
292 vishva
288 soma
257 nu
243 me
241 vayam

Rig Veda (Sanskrit)

IntraText - Concordances

soma

    Book, Hymn
1 1, 2 | vAyavA yAhi darshateme somA araMkRtAH ~teSAM pAhi shrudhI 2 1, 18 | tvaM taM brahmaNas pate soma indrashca martyam ~dakSiNA 3 1, 43 | nRbhyo nAribhyo gave ~asme soma shriyamadhi ni dhehi shatasya 4 1, 43 | dhAmannRtasya ~mUrdhA nAbhA soma vena AbhUSantIH soma vedaH ~ ~ 5 1, 43 | nAbhA soma vena AbhUSantIH soma vedaH ~ ~ 6 1, 47 | vAM madhumattamaH sutaH soma RtAvRdhA ~tamashvinA pibataM 7 1, 80 | HYMN 80~~itthA hi soma in made brahmA cakAra vardhanam ~ 8 1, 84 | HYMN 84~~asAvi soma indra te shaviSTha dhRSNavA 9 1, 91 | HYMN 91~~tvaM soma pra cikito manISA tvaM rajiSThamanu 10 1, 91 | ratnamabhajanta dhIrAH ~tvaM soma kratubhiH subhUstvaM dakSaiH 11 1, 91 | vratAni bRhad gabhIraM tava soma dhAma ~shuciS Tvamasi priyo 12 1, 91 | vishvaiH sumanA aheLan rAjan soma pratihavyA gRbhAya ~tvaM 13 1, 91 | bhadro asi kratuH ~tvaM ca soma no vasho jIvAtuM na marAmahe ~ 14 1, 91 | priyastotro vanaspatiH ~tvaM soma mahe bhagaM tvaM yUna RtAyate ~ 15 1, 91 | dadhAsi jIvase ~tvaM naH soma vishvato rakSA rAjannaghAyataH ~ 16 1, 91 | na riSyettvAvataH sakhA ~soma yAste mayobhuva UtayaH santi 17 1, 91 | yajñamidaM vaco jujuSANa upAgahi ~soma tvaM novRdhe bhava ~soma 18 1, 91 | soma tvaM novRdhe bhava ~soma gIrbhiS TvA vayaM vardhayAmo 19 1, 91 | sumitraH somano bhava ~soma rArandhi no hRdi gAvo na 20 1, 91 | marya iva svaokye ~yaH soma sakhye tava rAraNad deva 21 1, 91 | kaviH ~uruSyA No abhishasteH soma ni pAhyaMhasaH ~sakhA susheva 22 1, 91 | pyAyasva sametu te vishvataH soma vRSNyam ~bhavA vAjasya saMgathe ~ 23 1, 91 | saMgathe ~A pyAyasva madintama soma vishvebhiraMshubhiH ~bhavA 24 1, 91 | vRSNyAnyabhimAtiSAhaH ~ApyAyamAno amRtAya soma divi shravAMsyuttamAni dhiSva ~ 25 1, 91 | suvIro.avIrahA pra carA soma duryAn ~somo dhenuM somo 26 1, 91 | jayantaM tvAmanu madema soma ~tvamimA oSadhIH soma vishvAstvamapo 27 1, 91 | madema soma ~tvamimA oSadhIH soma vishvAstvamapo ajanayastvaM 28 1, 91 | vavartha ~devena no manasA deva soma rAyo bhAgaM sahasAvannabhi 29 1, 93 | yuvametAni divi rocanAnyagnishca soma sakratU adhattam ~yuvaM 30 1, 135| madAya vAjadA yuvam ~ime vAM somA apsvA sutA ihAdhvaryubhirbharamANA 31 1, 137| mitrAvaruNA nRbhiH sutaH soma A pItaye sutaH ||~ ~ 32 1, 164| indrashca yA cakrathuH soma tAni dhurA na yuktA rajaso 33 1, 187| vAtape pIvaid bhava ~yat te soma gavAshiro yavAshiro bhajAmahe ~ 34 2, 19 | ayaM hi te shunahotreSu soma indra tvAyA pariSikto madAya ~ 35 2, 45 | ayaM vAM mitrAvaruNA sutaH soma RtAvRdhA ~mamediha shrutaM 36 3, 48 | 48~~ayaM te astu haryataH soma A haribhiH sutaH ~juSANa 37 3, 54 | indraH svAhA pibatu yasya soma AgatyA tumro vRSabho marutvAn ~ 38 4, 14 | ime hi vAm madhupeyAya somA asmin yajñe vRSaNA mAdayethAm || ~ 39 4, 17 | gRNato maghonaH || ~satrA somA abhavann asya vishve satrA 40 4, 28 | HYMN 28~~tvA yujA tava tat soma sakhya indro apo manave 41 4, 49 | ayaM vAm pari Sicyate soma indrAbRhaspatI | ~cArur 42 5, 27 | ukSaNaH | ~ashvamedhasya dAnAH somA iva tryRshiraH || ~indrAgnI 43 5, 30 | suSutA amandan || ~yad IM somA babhrudhUtA amandann aroravId 44 5, 44 | yanti | ~yo jAgAra tam ayaM soma Aha tavAham asmi sakhye 45 5, 44 | agnir jAgAra tam ayaM soma Aha tavAham asmi sakhye 46 6, 8 | vaishvAnarAya matirnavyasI shuciH soma ivapavate cAruragnaye ~sa 47 6, 33 | nRtaviSiro babhUtha ~sa soma AmishlatamaH suto bhUd yasmin 48 6, 42 | vardhadindre ~vardhAd yaM yajña uta soma indraM vardhAd brahma gira 49 6, 44 | samiddhe agnau suta indra soma A tvA vahantu harayo vahiSThAH ~ 50 6, 47 | divodAsAya randhayaH ~ayaM sa soma indra te sutaH piba ~yasya 51 6, 57 | satpate kRdhI sugam ~grAvANaH soma no hi kaM sakhitvanAya vAvashuH ~ 52 6, 58 | kimaN^ga tvA brahmaNaH soma gopAM kimaN^ga tvAhurabhishastipAM 53 7, 26 | HYMN 26~~na soma indramasuto mamAda nAbrahmANo 54 7, 26 | yathA naH ~uktha\-ukthe soma indraM mamAda nIthe\-nIthe 55 7, 29 | HYMN 29~~ayaM soma indra tubhyaM sunva A tu 56 7, 94 | indrAgnItad vanemahi ~yat soma A sute nara indrAgnI ajohavuH ~ 57 7, 101| ahaye vA tAn pradadAtu soma A vA dadhAtu nir{R}terupasthe ~ 58 7, 101| cakSva vi cakSvendrashca soma jAgRtam ~rakSobhyo vadhamasyatamashaniM 59 8, 2 | gIrbhiHshrutaM girvaNasam ~svAdavaH somA A yAhi shrItAH somA A yAhi ~ 60 8, 2 | svAdavaH somA A yAhi shrItAH somA A yAhi ~shiprinnRSIvaH shacIvo 61 8, 3 | niragnayo rurucurniru sUryo niH soma indriyo rasaH ~nirantarikSAdadhamo 62 8, 17 | janIrivAbhi saMvRtaH ~pra soma indra sarpatu ~tuvigrIvo 63 8, 48 | hRda A pIta indo piteva soma sUnave sushevaH ~sakheva 64 8, 48 | vasyaso naH ~athA hi te mada A soma manye revAniva pra carApuSTimacha ~ 65 8, 48 | bhakSImahi pitryasyeva rAyaH ~soma rAjan pra Na AyUMSi tArIrahAnIva 66 8, 48 | tArIrahAnIva sUryo vAsarANi ~soma rAjan mRLayA naH svasti 67 8, 48 | parAdAH ~tvaM hi nastanvaH soma gopA gAtre\-gAtre niSasatthA 68 8, 48 | asya sumatau syAma ~tvaM soma pitRbhiH saMvidAno.anu dyAvApRthivI 69 8, 48 | vidathamAvadema ~tvaM naH soma vishvato vayodhAstvaM svarvidA 70 8, 52 | shucayaH saM gavAshiraH somA indramamandiSuH ~ ~ 71 8, 66 | shikSA shaciSTha gAtuvit ~soma id vaH suto astu kalayo 72 8, 78 | vasUni saMgatA vishvA ca soma saubhagA ~sudAtvaparihvRtA ~ 73 8, 79 | khyan niH shroNo bhUt ~tvaM soma tanUkRdbhyo dveSobhyo.anyakRtebhyaH ~ 74 8, 79 | mRLayAkuradRptakraturavAtaH ~bhavA naH soma shaM hRde ~mA naH soma saM 75 8, 79 | naH soma shaM hRde ~mA naH soma saM vIvijo mA vi bIbhiSathA 76 8, 82 | gobhiH shrIto madAya kam ~pra soma indra hUyate ~indra shrudhi 77 9, 1 | svAdiSThayA madiSThayA pavasva soma dhArayA ~indrAya pAtave 78 9, 2 | pavasva devavIrati pavitraM soma raMhyA ~indramindo vRSA 79 9, 4 | HYMN 4~~sanA ca soma jeSi ca pavamAna mahi shravaH ~ 80 9, 4 | jyotiH sanA svarvishvA ca soma saubhagA ~athA ... ~sanA 81 9, 4 | sanA dakSamuta kratumapa soma mRdho jahi ~athA ... ~pavItAraH 82 9, 4 | athA ... ~abhyarSa svAyudha soma dvibarhasaM rayim ~athA ... ~ 83 9, 6 | HYMN 6~~mandrayA soma dhArayA vRSA pavasva devayuH ~ 84 9, 8 | HYMN 8~~ete somA abhi priyam indrasya kAmam 85 9, 8 | dhAntu suvIryam || ~indrasya soma rAdhase punAno hArdi codaya | ~ 86 9, 8 | pRthivyA adhi | ~saho naH soma pRtsu dhAH || ~nRcakSasaM 87 9, 9 | kalpeSu naH pumas tamAMsi soma yodhyA | ~tAni punAna jaOghanaH || ~ 88 9, 11 | amitrahA vicarSaNiH pavasva soma shaM gave | ~devebhyo anukAmakRt || ~ 89 9, 11 | devebhyo anukAmakRt || ~indrAya soma pAtave madAya pari Sicyase | ~ 90 9, 11 | pavamAna suvIryaM rayiM soma rirIhi naH | ~indav indreNa 91 9, 12 | HYMN 12~~somA asRgramindavaH sutA Rtasya 92 9, 14 | divyAni marmRshad vishvAni soma pArthivA ~vasUni yAhyasmayuH ~ ~ 93 9, 16 | tvA namobhirindava indra somA asRkSata ~mahe bharAyakAriNaH ~ 94 9, 16 | vRthA pavitre arSati ~tvaM soma vipashcitaM tanA punAna 95 9, 17 | ghnanto vRtrANi bhUrNayaH ~somA asRgramAshavaH ~abhi suvAnAsa 96 9, 17 | ukthairyajñeSuvardhate ~ati trI soma rocanA rohan na bhrAjase 97 9, 19 | HYMN 19~~yat soma citramukthyaM divyaM pArthivaM 98 9, 19 | sthaH svarpatI indrashca soma gopatI ~IshAnApipyataM dhiyaH ~ 99 9, 19 | pavamAnavidA rayim ~ni shatroH soma vRSNyaM ni shuSmaM ni vayastira ~ 100 9, 20 | mRshase pavase matI ~sa naH soma shravo vidaH ~abhyarSa bRhad 101 9, 20 | tvaM rAjeva suvrato giraH somA viveshitha ~punAno vahne 102 9, 20 | krILurmakho na maMhayuH pavitraM soma gachasi ~dadhat stotre suvIryam ~ ~ 103 9, 21 | HYMN 21~~ete dhAvantIndavaH somA indrAya ghRSvayaH ~matsarAsaHsvarvidaH ~ 104 9, 22 | utedamuttamAyyam ~tvaM soma paNibhya A vasu gavyAni 105 9, 23 | HYMN 23~~somA asRgramAshavo madhormadasya 106 9, 23 | suvIro abhishastipAH ~indrAya soma pavase devebhyaH sadhamAdyaH ~ 107 9, 24 | nRbhiryato vi nIyase ~tvaM soma nRmAdanaH pavasva carSaNIsahe ~ 108 9, 29 | jyotirjajñAnamukthyam ~suSahA soma tAni te punAnAya prabhUvaso ~ 109 9, 29 | vasUni saMjayan pavasva soma dhArayA ~inu dveSAMsi sadhryak ~ 110 9, 30 | vIravantaM puruspRham ~pavasva soma dhArayA ~pra somo ati dhArayA 111 9, 31 | abhipriyastubhyamarSanti sindhavaH ~soma vardhanti te mahaH ~A pyAyasva 112 9, 31 | pyAyasva sametu te vishvataH soma vRSNyam ~bhavA vAjasya saMgathe ~ 113 9, 33 | vAyave varuNAya marudbhyaH ~somA arSanti viSNave ~tisro vAca 114 9, 33 | samudrAMshcaturo.asmabhyaM soma vishvataH ~A pavasva sahasriNaH ~ ~ 115 9, 36 | vAjInyakramIt ~sa vahniH soma jAgRviH pavasva devavIrati ~ 116 9, 36 | pRSThamashvayurgavyayuH soma rohasi ~vIrayuH shavasas 117 9, 40 | rayiM mahAmindo.asmabhyaM soma vishvataH ~A pavasvasahasriNam ~ 118 9, 40 | pavasvasahasriNam ~vishvA soma pavamAna dyumnAnIndavA bhara ~ 119 9, 40 | giraH ~punAna indavA bhara soma dvibarhasaM rayim ~vRSannindo 120 9, 41 | NaH sharmayantyA dhArayA soma vishvataH ~sarA raseva viSTapam ~ ~ 121 9, 42 | punAnoarSati ~goman naH soma vIravadashvAvad vAjavat 122 9, 43 | pavamAna vidA rayimasmabhyaM soma sushriyam ~indo sahasravarcasam ~ 123 9, 43 | vAjasAtaye viprasya gRNato vRdhe ~soma rAsva suvIryam ~ ~ 124 9, 46 | yoSeva pitryAvatI ~vAyuM somA asRkSata ~ete somAsa indavaH 125 9, 46 | rAdhaso mahaH ~asmabhyaM soma gAtuvit ~etaM mRjanti marjyaM 126 9, 47 | RNA ca dhRSNushcayate ~At soma indriyo raso vajraH sahasrasA 127 9, 51 | pavamAnasya marutaH ~tvaM hi soma vardhayan suto madAya bhUrNaye ~ 128 9, 55 | puSTam\-puSTaM pari srava ~soma vishvA ca saubhagA ~Indo 129 9, 56 | HYMN 56~~pari soma RtaM bRhadAshuH pavitre 130 9, 56 | na kanyAnUSata ~mRjyase soma sAtaye ~tvamindrAya viSNave 131 9, 59 | gojidashvajid vishvajit soma raNyajit ~prajAvad ratnamA 132 9, 59 | pavasva dhiSaNAbhyaH ~tvaM soma pavamAno vishvAni duritA 133 9, 60 | indrasya hArdyAvishan ~indrasya soma rAdhase shaM pavasva vicarSaNe ~ 134 9, 61 | abhikSaranti dhArayA ~tebhirnaH soma mRLaya ~sa naH punAna A 135 9, 61 | indrasya hRdaMsaniH ~arSA NaH soma shaM gave dhukSasva pipyuSImiSam ~ 136 9, 61 | suvIrAso vayaM dhanA jayema soma mIDhvaH ~punAno vardhano 137 9, 61 | tvotAsastavAvasA syAma vanvanta AmuraH ~soma vrateSujAgRhi ~apaghnan 138 9, 62 | devebhyo devashruttamam ~ete somA asRkSata gRNAnAH shravase 139 9, 62 | jamadagninA ~pavasva vAco agriyaH soma citrAbhirUtibhiH ~abhi vishvAni 140 9, 62 | tubhyemA bhuvanA kave mahimne soma tasthire ~tubhyamarSantisindhavaH ~ 141 9, 63 | pavasva sahasriNaM rayiM soma suvIryam ~asme shravAMsidhAraya ~ 142 9, 63 | ati hvarAMsi babhravaH ~somA Rtasya dhArayA ~indraM vardhanto 143 9, 63 | pavamAna vidA rayimasmabhyaM soma duSTaram ~yo dUNAsho vanuSyatA ~ 144 9, 63 | pavitramatyakSaran ~pra soma madhumattamo rAye arSa pavitra 145 9, 63 | pavasva hiraNyavadashvAvat soma vIravat ~vAjaM gomantamA 146 9, 63 | pavamAna ni toshase rayiM soma shravAyyam ~priyaH samudramA 147 9, 63 | apaghnan pavase mRdhaH kratuvit soma matsaraH ~nudasvAdevayuM 148 9, 63 | pRthivyA adhi sAnavi ~punAnaH soma dhArayendo vishvA apa sridhaH ~ 149 9, 63 | rakSAMsi sukrato ~apaghnan soma rakSaso.abhyarSa kanikradat ~ 150 9, 63 | shuSmamuttamam ~asme vasUni dhAraya soma divyAni pArthivA ~indo vishvAnivAryA ~ ~ 151 9, 64 | HYMN 64~~vRSA soma dyumAnasi vRSA deva vRSavrataH ~ 152 9, 64 | te vishvA dAshuSe vasu somA divyAni pArthivA ~pavantAmAntarikSyA ~ 153 9, 64 | rUpAbhyarSasi ~samudraH soma pinvase ~hinvAno vAcamiSyasi 154 9, 64 | pavamAnasya marutaH ~tvaM soma vipashcitaM punAno vAcamiSyasi ~ 155 9, 64 | uto sahasrabharNasaM vAcaM soma makhasyuvam ~punAna indavA 156 9, 64 | sIdanto vanuSo yathA ~Rdhak soma svastaye saMjagmAno divaH 157 9, 65 | vishvadarshataH ~asmabhyaM soma gAtuvit ~A kalashA anUSatendo 158 9, 65 | vahA bhagattimUtaye ~A naH soma saho juvo rUpaM na varcase 159 9, 65 | suSvANo devavItaye ~arSA soma dyumattamo.abhi droNAni 160 9, 65 | tokAya no dadhadasmabhyaM soma vishvataH ~A pavasvasahasriNam ~ 161 9, 66 | pavamAna dhAmanI ~pratIcI soma tasthatuH ~pari dhAmAni 162 9, 66 | pRSThe vi tanvate ~pavitraM soma dhAmabhiH ~taveme sapta 163 9, 66 | sapta sindhavaH prashiSaM soma sisrate ~tubhyaM dhAvanti 164 9, 66 | tubhyaM dhAvanti dhenavaH ~pra soma yAhi dhArayA suta indrAya 165 9, 66 | A pavasva gaviSTaye mahe soma nRcakSase ~endrasya jaTharevisha ~ 166 9, 66 | endrasya jaTharevisha ~mahAnasi soma jyeSTha ugrANAminda ojiSThaH ~ 167 9, 66 | bhUridAbhyashcin maMhIyAn ~tvaM soma sUra eSastokasya sAtA tanUnAm ~ 168 9, 67 | gomantamashvinam ~bharA soma sahasriNam ~pavamAnAsa indavastiraH 169 9, 67 | vAco jantuH kavInAM pavasva soma dhArayA ~deveSu ratnadhA 170 9, 67 | droNA kanikradat ~pari pra soma te raso.asarji kalashe sutaH ~ 171 9, 67 | na taktoarSati ~pavasva soma mandayannindrAya madhumattamaH ~ 172 9, 67 | tunno abhiSTutaH pavitraM soma gachasi ~dadhat stotre suvIryam ~ 173 9, 67 | deva savitarvarSiSThaiH soma dhAmabhiH ~agne dakSaiH 174 9, 67 | pra pyAyasva pra syandasva soma vishvebhiraMshubhiH ~devebhya 175 9, 67 | parashurnanAsha tamA pavasva deva soma ~AkhuM cideva deva soma ~ 176 9, 67 | soma ~AkhuM cideva deva soma ~yaH pAvamAnIradhyety RSibhiH 177 9, 68 | mRjanti dasha yoSaNaH sutaM soma RSibhirmatibhirdhItibhirhitam ~ 178 9, 68 | indurvarivo vidat priyam ~evA naH soma pariSicyamAno vayo dadhaccitratamaM 179 9, 69 | agra Ayatyasya vrateSvapi soma iSyate ~upo matiH pRcyate 180 9, 69 | dvipade catuSpade.asme vAjaH soma tiSThantu kRSTayaH ~A naH 181 9, 69 | yavamat suvIryam ~yUyaM hi soma pitaro mama sthana divo 182 9, 70 | kriyate sukarmabhiH ~pavasva soma devavItaye vRSendrasya hArdi 183 9, 72 | yajñasAdhanaH shucirdhiyApavate soma indra te ~nRbAhubhyAM codito 184 9, 72 | dhArayA suto.anuSvadhaM pavate soma indra te ~AprAH kratUn samajairadhvare 185 9, 74 | shatahimAya gonAm ~adbhiH soma papRcAnasya te raso.avyo 186 9, 75 | pinvamAnA dive\-dive ~pari soma pra dhanvA svastaye nRbhiH 187 9, 76 | ajyate manISibhiH ~indrasya soma pavamAna UrmiNA taviSyamANo 188 9, 78 | devAnAmupa yAti niSkRtam ~indrAya soma pari Sicyase nRbhirnRcakSA 189 9, 78 | drapsamaruNaM mayobhuvam ~etAni soma pavamAno asmayuH satyAni 190 9, 79 | na tRSNA samarIta tAnabhi soma jahipavamAna durAdhyaH ~ 191 9, 80 | duhate dasha kSipaH ~nRbhiH soma pracyuto grAvabhiH suto 192 9, 80 | vRSabhandasha kSipaH ~indraM soma mAdayan daivyaM janaM sindhorivormiH 193 9, 81 | vidvAnashnotyamuta itashca yat ~A naH soma pavamAnaH kirA vasvindo 194 9, 82 | vAjamarSasi ~apasedhan duritA soma mRLaya ghRtaM vasAnaH pariyAsi 195 9, 82 | su jIvase.anindyo vRjane soma jAgRhi ~yathA pUrvebhyaH 196 9, 85 | HYMN 85~~indrAya soma suSutaH pari sravApAmIvA 197 9, 85 | jayannapa uruM no gAtuM kRNu soma mIDhvaH ~kanikradat kalashe 198 9, 85 | atyo na sAnasirindrasya soma jaThare samakSaraH ~svAduH 199 9, 86 | ketavaH ~vyAnashiH pavase soma dharmabhiH patirvishvasya 200 9, 86 | kave shucirdhiyA pavate soma indra te ~drApiM vasAno 201 9, 86 | payasemashishrayuH ~A naH soma saMyataM pipyushImiSamindo 202 9, 86 | pavate cAru matsaraH ~pavasva soma divyeSu dhAmasu sRjAna indo 203 9, 86 | nRcakSA abhavo vicakSaNa soma gotramaN^girobhyo.avRNorapa ~ 204 9, 86 | gotramaN^girobhyo.avRNorapa ~tvAM soma pavamAnaM svAdhyo.anu viprAso 205 9, 86 | rajaso vidharmaNi devebhyaH soma pavamAna pUyase ~tvAmushijaH 206 9, 86 | madhumad ghRtaM payastava vrate soma tiSThantu kRSTayaH ~tvaM 207 9, 86 | kRSTayaH ~tvaM nRcakSA asi soma vishvataH pavamAna vRSabha 208 9, 86 | bhuvaneSvarpitaH ~tvaM suvIro asi soma vishvavit taM tvA viprA 209 9, 86 | camvoH samajyasa A suvAnaH soma kalasheSu sIdasi ~pavasva 210 9, 86 | kalasheSu sIdasi ~pavasva soma kratuvin na ukthyo.avyo 211 9, 87 | barhirA vAjyasthAt ~ete somA abhi gavyA sahasrA mahe 212 9, 87 | rAshiM pari yAsi gonAmindreNa soma sarathaM punAnaH ~pUrvIriSo 213 9, 88 | HYMN 88~~ayaM soma indra tubhyaM sunve tubhyaM 214 9, 88 | tman pUSeva dhIjavano.asi soma ~indro na yo mahA karmANi 215 9, 88 | somaH pavamAnaUrmim ~ete somA ati vArANyavyA divyA na 216 9, 89 | vanvannavAto abhi devavItimindrAya soma vRtrahA pavasva ~shagdhi 217 9, 90 | maho asmabhyaM vAjAn ~matsi soma varuNaM matsi mitraM matsIndramindo 218 9, 91 | naH kSetramuru jyotIMSi soma jyoM naH sUryandRshaye rirIhi ~ ~ 219 9, 92 | yatate pañca dhIraH ~tava tye soma pavamAna niNye vishve devAstraya 220 9, 96 | deva devatAte pavasva mahe soma psarasa indrapAnaH ~kRNvannapo 221 9, 96 | sakhAyastadahaM vashmi pavamAna soma ~somaH pavate janitA matInAM 222 9, 96 | pUyamAnaH ~tvayA hi naH pitaraH soma pUrve karmANi cakruH pavamAnadhIrAH ~ 223 9, 96 | tiSTha janayAyudhAni ~pavasva soma madhumAn RtAvApo vasAno 224 9, 96 | A te rucaH pavamAnasya soma yoSeva yanti sudughAH sudhArAH ~ 225 9, 97 | santanimeSi kRNvannindrAya soma pariSicyamAnaH ~evA pavasva 226 9, 97 | rushantaM gavyurno arSa pari soma siktaH ~juSTvI na indo supathA 227 9, 97 | RjuM ca gAtuM vRjinaM ca soma ~atyo na krado harirA sRjAno 228 9, 97 | ete shukrAso dhanvanti somA devAsastAnupa yAtA pibadhyai ~ 229 9, 97 | sahasrA bRhatIriSo dA bhavA soma draviNovit punAnaH ~devAvyo 230 9, 97 | deva devatAte pavasva mahe soma psarase devapAnaH ~mahashcid 231 9, 97 | divyaH suparNo.ava cakSi soma pinvan dhArAH karmaNA devavItau ~ 232 9, 97 | arkAstriSTubhiH saM navante ~evA naH soma pariSicyamAna A pavasva 233 9, 97 | matsi dyAvApRthivI deva soma ~RjuH pavasva vRjinasya 234 9, 97 | nU nastvaM rathiro deva soma pari srava camvoH pUyamAnaH ~ 235 9, 97 | hiraNyAbhyashvAn rathino deva soma ~abhI no arSa divyA vasUnyabhi 236 9, 97 | tvayA vayaM pavamAnena soma bhare kRtaM vi cinuyAma 237 9, 98 | asredhan taM tuviSvaNi ~indrAya soma pAtave vRtraghne pari Sicyase ~ 238 9, 100| mAtaraH ~punAna indavA bhara soma dvibarhasaM rayim ~tvaM 239 9, 100| vasUni pArthivA divyA ca soma puSyasi ~pari te jigyuSo 240 9, 100| dakSAya naH kave pavasva soma dhArayA ~indrAya pAtave 241 9, 101| hinvantyadribhiH ~sutAso madhumattamAH somA indrAya mandinaH ~pavitravantoakSaran 242 9, 106| bharat samapsujit ~pra dhanvA soma jAgRvirindrAyendo pari srava ~ 243 9, 106| dhArAbhirojasA ~A kalashaM madhumAn soma naH sadaH ~tava drapsA udapruta 244 9, 107| kraturindurvicakSaNaH ~punAnaH soma dhArayApo vasAno arSasi ~ 245 9, 107| nRbhirdhUto vicakSaNaH ~punAnaH soma jAgRviravyo vAre pari priyaH ~ 246 9, 107| devavItama A sUryaM rohayo divi ~soma u SuvANaH sotRbhiradhi SNubhiravInAm ~ 247 9, 107| mandI madAya toshate ~A soma suvAno adribhistiro vArANyavyayA ~ 248 9, 107| viprebhir{R}kvabhiH ~pra soma devavItaye sindhurna pipye 249 9, 107| sIdan vaneSvavyata ~tavAhaM soma rAraNa sakhya indo dive\- 250 9, 107| tAnihi ~utAhaM naktamuta soma te divA sakhyAya babhra 251 9, 107| vRSAva cakrado vane ~devAnAM soma pavamAna niSkRtaM gobhirañjAno 252 9, 107| prathamo vi dhArayo devebhyaH soma matsaraH ~sa tU pavasva 253 9, 107| pArthivaM rajo divyA ca soma dharmabhiH ~tvAM viprAso 254 9, 108| pavasva madhumattama indrAya soma kratuvittamo madaH ~mahi 255 9, 108| endramavase mahe ~indrAya soma pAtave nRbhiryataH svAyudho 256 9, 109| 109~~pari pra dhanvendrAya soma svAdur mitrAya pUSNe bhagAya || ~ 257 9, 109| pUSNe bhagAya || ~indras te soma sutasya peyAH kratve dakSAya 258 9, 109| divyaH pIyUSaH || ~pavasva soma mahAn samudraH pitA devAnAM 259 9, 109| shukraH pavasva devebhyaH soma dive pRthivyai shaM ca prajAyai || ~ 260 9, 109| vAjI pavasva || ~pavasva soma dyumnI sudhAro mahAm avInAm 261 9, 109| draviNAni naH || ~pavasva soma kratve dakSAyAshvo na nikto 262 9, 109| gobhiH shrINAnaH || ~pra soma yAhIndrasya kukSA nRbhir 263 9, 110| Iyase ~anu hi tvA sutaM soma madAmasi mahe samaryarAjye ~ 264 9, 110| devaH savitA vyUrNute ~tve soma prathamA vRktabarhiSo mahe 265 9, 110| durgahANi ~svAyudhaH sAsahvAn soma shatrUn ~ ~ 266 9, 113| pavasva dishAM pata ArjIkAt soma mIDhvaH ~RtavAkena satyena 267 9, 113| satyakarman ~shraddhAM vadan soma rAjan dhAtrA soma pariSkRta 268 9, 113| vadan soma rAjan dhAtrA soma pariSkRta indrAyendo pari 269 10, 25 | hRdispRshasta asate vishveSu soma dha masu ~adhA kAmA imemama 270 10, 25 | vasUyavo vivakSase ~uta vratani soma te prahaM minAmi pAkyA ~ 271 10, 25 | camasAniva vivakSase ~tava tye soma shaktibhirnikAmAso vy RNvire ~ 272 10, 25 | gomantamashvinaM vivakSase ~pashuM naH soma rakSasi purutra viSThitaM 273 10, 25 | bhuvanavivakSase ~tvaM naH soma vishvato gopa adabhyo bhava ~ 274 10, 25 | IshatA vivakSase ~tvaM naH soma sukraturva yodheyAya jAgRhi ~ 275 10, 42 | vAcamaryo ni rAmayajaritaH soma indram ~dohena gAmupa shikSA 276 10, 42 | yamantarvRSasavAso agman tIvrAH somA bahulAntAsaindram ~nAha 277 10, 57 | jIvaM vrAtaMsacemahi ~vayaM soma vrate tava manastanUSu bibhrataH ~ 278 10, 59 | R}tirjihItAm ~mo Su NaH soma mRtyave parA dAH pashyema 279 10, 78 | jyeSThAH sunItayaHsusharmANo na somA RtaM yate ~vAtAso na ye 280 10, 85 | athonakSatrANAmeSAmupasthe soma AhitaH ~somaM manyate papivan 281 10, 85 | AchadvidhAnairgupito bArhataiH soma rakSitaH ~gravNAmicchRNvan 282 10, 107| amRtatvaM bhajante vAsodAH soma pratiranta AyuH ~daivI pUrtirdakSiNA 283 10, 116| revatesaubhagAya ~mamattu tvA divyaH soma indra mamattu yaH sUyatepArthiveSu ~ 284 10, 124| urvantarikSam ~hanAva vRtraM nirehi soma haviS TvA santaM haviSAyajAma ~ 285 10, 128| tanUbhirmA radhAmadviSate soma rAjan ~agne manyuM pratinudan 286 10, 130| savitA saM babhUva ~anuSTubhA soma ukthairmahasvAn bRhaspaterbRhatI 287 10, 139| tasthausamare dhanAnAm ~vishvAvasuM soma gandharvamApo dadRshuSIstad 288 10, 154| HYMN 154~~soma ekebhyaH pavate ghRtameka


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License