Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
haviskrtam 1
haviskrtim 1
havismam 1
havisman 13
havismanasadit 1
havismanavivasati 1
havismanmanasa 1
Frequency    [«  »]
13 etu
13 gachati
13 gata
13 havisman
13 havyani
13 havyavaham
13 hotara

Rig Veda (Sanskrit)

IntraText - Concordances

havisman

   Book, Hymn
1 1, 127| babhUtvagnaye | prati yadIM haviSmAn vishvAsu kSAsu joguve ~agre 2 1, 162| kSatraM no ashvo vanatAM haviSmAn ~ ~ 3 1, 167| vidatheSupajrAm ~arko yad vo maruto haviSmAn gAyad gAthaM sutasomo duvasyan ~ 4 1, 180| RtapsU hvAro na shuciryajate haviSmAn ~yuvaM ha gharmaM madhumantamatraye. 5 1, 181| purandhiragnimuSAM na jarate haviSmAn ~huve yad vAM varivasyA 6 1, 183| ratho vAmanu vratAni vartate haviSmAn ~yena narA nAsatyeSayadhyai 7 1, 183| atrirdasrA havate.avase haviSmAn ~dishaM na diSTAM RjUyeva 8 4, 2 | prashaMsAt priyaM vA tvA kRNavate haviSmAn | ~ashvo na sve dama A hemyAvAn 9 6, 10 | ushan yaM ta AsAno juhute haviSmAn ~bharadvAjeSu dadhiSe suvRktimavIrvAjasya 10 6, 18 | duvasyedagnimILItAdhvare haviSmAn ~hotAraM satyayajaM rodasyoruttAnahasto 11 6, 81 | RtAvA bRhaspatirAN^giraso haviSmAn ~dvibarhajmA prAgharmasat 12 7, 70 | sumatishcaniSThA ~yo vAM yajño nAsatyA haviSmAn kRtabrahmA samaryo bhavAti ~ 13 10, 42 | hvayantesamIke ~atrA yujaM kRNute yo haviSmAn nAsunvatAsakhyaM vaSTi shUraH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License