Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dyumnairdyumnini 1
dyumnairudna 1
dyumnairuta 1
dyumnam 13
dyumnama 2
dyumnamadhi 2
dyumnamajarajaram 1
Frequency    [«  »]
13 dhira
13 dosa
13 dve
13 dyumnam
13 etu
13 gachati
13 gata

Rig Veda (Sanskrit)

IntraText - Concordances

dyumnam

   Book, Hymn
1 1, 9 | asme dhehi shravo bRhad dyumnaM sahasrasAtamam ~indra tA 2 1, 73 | sacanta kSitiSu dhruvAsu ~adhi dyumnaM ni dadhurbhUryasmin bhavA 3 1, 77 | viprebhirastoSTa jAtavedAH ~sa eSu dyumnaM pIpayat sa vAjaM sa puSTiM 4 3, 41 | agannindra shravo bRhad dyumnaM dadhiSva duSTaram ~ut te 5 3, 65 | carSaNIdhRto.avo devasya sAnasi ~dyumnaM citrashravastamam ~abhi 6 5, 7 | sham asti dhAyase | ~aiSu dyumnam uta shrava A cittam martyeSu 7 5, 10 | 10~~agna ojiSTham A bhara dyumnam asmabhyam adhrigo | ~pra 8 5, 50 | vishvo rAya iSudhyati dyumnaM vRNIta puSyase || ~te te 9 5, 79 | sujAte ashvasUnRte || ~tebhyo dyumnam bRhad yasha uSo maghony 10 6, 21 | vishvato abhi sametvarvAM indra dyumnaM svarvad dhehyasme ~nRvat 11 7, 82 | indro varuNo mitro aryamA dyumnaM yachantu mahi sharmasaprathaH ~ 12 9, 8 | vRSTiM divaH pari srava dyumnam pRthivyA adhi | ~saho naH 13 9, 108| rAjA deva RtaM bRhat ~abhi dyumnaM bRhad yasha iSas pate didIhi


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License