Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
devaricyase 1
devas 3
devasa 19
devasah 13
devasahpiprta 1
devasash 1
devasashca 1
Frequency    [«  »]
13 dadatu
13 dadhano
13 dadhat
13 devasah
13 dhira
13 dosa
13 dve

Rig Veda (Sanskrit)

IntraText - Concordances

devasah

   Book, Hymn
1 1, 23 | indrajyeSThA marudgaNA devAsaH pUSarAtayaH ~vishve mama 2 1, 39 | Arata maruto durmadA iva devAsaH sarvayA vishA || ~upo ratheSu 3 1, 102| prasave ca sAsahimindraM devAsaH shavasAmadannanu ~asya shravo 4 1, 105| navyaM tadukthyaM hitaM devAsaH supravAcanam ~RtamarSanti 5 1, 162| vItamabhigUrtaM vaSaTkRtaM taM devAsaH prati gRbhNantyashvam ~yadashvAya 6 3, 8 | svadhitirvA tatakSa ~te devAsaH svaravastasthivAMsaH prajAvadasme 7 4, 19 | indra vajrinn atra vishve devAsaH suhavAsa UmAH | ~mahAm ubhe 8 5, 26 | mitraH sIdantu varuNaH | ~devAsaH sarvayA vishA ||~ ~ 9 7, 32 | taraNirijjayati kSeti puSyati na devAsaH kavatnave ~nakiH sudAso 10 7, 82 | mahAntAvindrAvaruNA mahAvasU ~vishve devAsaH parame vyomani saM vAmojovRSaNA 11 9, 18 | tava vishve sajoSaso devAsaH pItimAshata ~madeSu ... ~ 12 9, 49 | pavitraM dhAva dhArayA ~devAsaH shRNavan hi kam ~pavamAno 13 10, 65 | sindhurApaHsamudriyaH ~vishve devAsaH shRNavan vacAMsi me sarasvatIsaha


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License