Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dadhane 2
dadhaniha 1
dadhannrtam 1
dadhano 13
dadhanomatibhih 1
dadhanti 1
dadhantu 1
Frequency    [«  »]
13 bhiya
13 bhuvan
13 dadatu
13 dadhano
13 dadhat
13 devasah
13 dhira

Rig Veda (Sanskrit)

IntraText - Concordances

dadhano

   Book, Hymn
1 1, 67| svAdhirhotA havyavAT ~haste dadhAno nRmNA vishvAnyame devAn 2 1, 72| vedhasaH shashvatas karhaste dadhAno naryA purUNi ~agnirbhuvad 3 3, 37| barhaNA A vivesha nRvad dadhAno naryA purUNi ~acetayad dhiya 4 4, 16| dardaH || ~sUra upAke tanvaM dadhAno vi yat te cety amRtasya 5 4, 22| mahadbhish ca shuSmaiH | ~dadhAno vajram bAhvor ushantaM dyAm 6 4, 29| havamAnaM gRNantam | ~upa tmani dadhAno dhury AshUn sahasrANi shatAni 7 5, 1 | dame-dame sapta ratnA dadhAno 'gnir hotA ni SasAdA yajIyAn || ~ 8 5, 15| rAyaH | ~padaM na tAyur guhA dadhAno maho rAye citayann atrim 9 6, 48| shriye manAMsi devAso akran ~dadhAno nAma maho vacobhirvapurdRshaye 10 7, 45| vahamAno ashvaiH ~haste dadhAno naryA purUNi niveshayañca 11 8, 46| yamaryamA ~mitraH pAntyadruhaH ~dadhAno gomadashvavad suvIryamAdityajUta 12 9, 66| dhArayA suta indrAya matsaraH ~dadhAno akSiti shravaH ~samu tvA 13 10, 11| sUno ati sa prashRNve ~iSaM dadhAno vahamAno ashvairA sa dyumAnamavAn


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License