Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dadathurvishvakaya 2
dadati 21
dadato 8
dadatu 13
dadaturmaghani 1
dadatuvajinam 1
dadatv 1
Frequency    [«  »]
13 bhavasi
13 bhiya
13 bhuvan
13 dadatu
13 dadhano
13 dadhat
13 devasah

Rig Veda (Sanskrit)

IntraText - Concordances

dadatu

   Book, Hymn
1 1, 15 | yajñeSu devamILate ~draviNodA dadAtu no vasUni yAni shRNvire ~ 2 1, 48 | vishvavAraM supeshasamuSA dadAtu sugmyam ~ye cid dhi tvAM 3 2, 35 | sIvyatvapaH sUcyAchidyamAnayA dadAtu vIraM sa=tadAyamukthyam ~ 4 7, 40 | ca dyubhaktamindro aryamA dadAtu ~dideSTu devyaditI rekNo 5 7, 40 | pAntu vRSTiM parijmA vAto dadAtu ~nU rodasI ... ~ ~ 6 8, 71 | sAdhase || ~agnir iSAM sakhye dadAtu na Ishe yo vAryANAm | ~agniM 7 8, 93 | haribhiH sutam ~indra iSe dadAtu na RbhukSaNaM RbhuM rayim ~ 8 9, 97 | asmabhyaM kAmyaM bRhantaM rayiM dadAtu vIravantamugram ~takSad 9 10, 57 | dRshe ~punarnaH pitaro mano dadAtu daivyo janaH ~jIvaM vrAtaMsacemahi ~ 10 10, 59 | nahsvasti ~punarno asuM pRthivI dadAtu punardyaurdevI punarantarikSam ~ 11 10, 59 | punarantarikSam ~punarnaH somastanvaM dadAtu punaH pUSApathyAM yA svastiH ~ 12 10, 87 | vRshcyantAmaditayedurevAH ~parainAn devaH savitA dadAtu parA bhAgamoSadhInAM jayantAm ~ 13 10, 141| pradevAH prota sUnRtA rAyo devI dadAtu naH ~somaM rAjAnamavase.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License