Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhavantvasmanu 1
bhavantvindragnibhyamava 1
bhavantyajayah 1
bhavasi 13
bhavasid 1
bhavasimrtyubandhuh 1
bhavasme 1
Frequency    [«  »]
13 ashvan
13 bhaga
13 bhavanti
13 bhavasi
13 bhiya
13 bhuvan
13 dadatu

Rig Veda (Sanskrit)

IntraText - Concordances

bhavasi

   Book, Hymn
1 1, 31| puSTivardhana udyatasruce bhavasi shravAyyaH ~ya AhutiM pari 2 2, 1 | varuNo dhRtavratastvaM mitro bhavasi dasma IDyaH ~tvamaryamA 3 2, 1 | shamyA tanUrucam ~tvaM putro bhavasi yaste.avidhat tvaM sakhA 4 2, 47| sumaN^galashca shakune bhavAsi mA tvA kA cidabhibhA vishvyA 5 3, 19| susanitardhanAnAM sa ghedagne bhavasi yat samiddhaH ~stoturduroNe 6 4, 4 | vasumatA rathena | ~tasya trAtA bhavasi tasya sakhA yas ta Atithyam 7 5, 3 | varuNo jAyase yat tvam mitro bhavasi yat samiddhaH | ~tve vishve 8 5, 3 | martyAya || ~tvam aryamA bhavasi yat kanInAM nAma svadhAvan 9 5, 3 | vishash ca yasyA atithir bhavAsi sa yajñena vanavad deva 10 5, 81| ubhayataH parIyasa uta mitro bhavasi deva dharmabhiH || ~uteshiSe 11 5, 81| prasavasya tvam eka id uta pUSA bhavasi deva yAmabhiH | ~utedaM 12 9, 85| pavase madintama Atmendrasya bhavasi dhAsiruttamaH ~abhi svaranti 13 10, 91| vAhaviSkRti ~tasya hotA bhavasi yAsi dUtyamupa brUSeyajasyadhvarIyasi ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License