Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
adreraurnoh 1
adri 1
adribhi 1
adribhih 13
adribhirabhyarsa 1
adribhistiro 1
adribhit 1
Frequency    [«  »]
14 yamam
14 yashasam
14 yatamashvina
13 adribhih
13 agneh
13 amrtam
13 aruso

Rig Veda (Sanskrit)

IntraText - Concordances

adribhih

   Book, Hymn
1 1, 137| na vAsarIm aMshuM duhanty adribhiH somaM duhanty adribhiH | ~ 2 1, 137| duhanty adribhiH somaM duhanty adribhiH | ~asmatrA gantam upa no ' 3 4, 45 | somaM suSAva madhumantam adribhiH || ~AkenipAso ahabhir davidhvataH 4 5, 40 | HYMN 40~~A yAhy adribhiH sutaM somaM somapate piba | ~ 5 5, 86 | shUSyaM ghRtaM na pUtam adribhiH | ~tA sUriSu shravo bRhad 6 9, 11 | arcata || ~hastacyutebhir adribhiH sutaM somam punItana | ~ 7 9, 51 | HYMN 51~~adhvaryo adribhiH sutaM somaM pavitra A sRja ~ 8 9, 63 | shravaH ~somo devo na sUryo.adribhiH pavate sutaH ~dadhAnaH kalashe 9 9, 68 | sIdati ~adbhirgobhirmRjyate adribhiH sutaH punAna indurvarivo 10 9, 71 | niSkRtamupaprutaM kRNute nirNijaM tanA ~adribhiH sutaH pavate gabhastyorvRSAyate 11 9, 75 | tripRSTha uSaso vi rAjati ~adribhiH suto matibhishcanohitaH 12 9, 86 | nRbhiryataH sUryamArohayo divi ~adribhiH sutaH pavase pavitra A indavindrasya 13 9, 109| yAhIndrasya kukSA nRbhir yemAno adribhiH sutaH || ~asarji vAjI tiraH


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License