Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yudhyatajau 1
yudhyate 1
yudhyato 2
yuga 12
yugam 3
yugani 6
yugasya 1
Frequency    [«  »]
12 yavisthya
12 yesu
12 yudha
12 yuga
12 yuksva
11 1
11 10

Rig Veda (Sanskrit)

IntraText - Concordances

yuga

   Book, Hymn
1 1, 144| purU carannajaro mAnuSA yugA ~tamIM hinvanti dhItayo 2 1, 184| vacyante vAM kakuhA apsu jAtA yugA jUrNeva varuNasya bhUreH ~ 3 2, 2 | svasareSudhenavaH ~diva ivedaratirmAnuSA yugA kSapo bhAsi puruvAra saMyataH ~ 4 5, 52 | dhRSNuyA | ~vishve ye mAnuSA yugA pAnti martyaM riSaH || ~ 5 5, 73 | yemathuH | ~pary anyA nAhuSA yugA mahnA rajAMsi dIyathaH || ~ 6 6, 17 | vedhase ~sa hi yo mAnuSA yugA sIdad dhotA kavikratuH ~ 7 8, 62 | vapuSyataH kRNavan mAnuSA yugA ~vide tadindrashcetanamadha 8 9, 12 | sabardughaH ~hinvAnomAnuSA yugA ~abhi priyA divas padA somo 9 10, 27 | svadhayAvartamAnam ~siSaktyaryaH pra yugA janAnAM sadyaHshishnA praminAno 10 10, 101| sakhAyaH ~yunakta sIrA vi yugA tanudhvaM kRte yonau vapateha 11 10, 101| sRNyaHpakvameyAt ~sIrA yuñjanti kavayo yugA vi tanvate pRthak ~dhIrAdeveSu 12 10, 140| saprathastamaM tvA girA daivyammAnuSA yugA ~ ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License