Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText - Concordances

(Hapax - words occurring once)


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

      Book, Hymn
1 7, 91 | niyuta spArhavIrA indravOi P-ªamarvAk |\\ AU0709113052} idaM hi 2 4, 28 | dAsIr akRNor aprashastAH | ~abAdhethAm amRNataM ni shatrUn avindethAm 3 10, 90 | devAyad yajñaM tanvAnA abadhnan puruSaM pashum ~yajñena 4 5, 30 | AyudhAni cakre kim mA karann abalA asya senAH | ~antar hy akhyad 5 8, 27 | havyA mitra prayAthana ~Abarhirindro varuNasturA nara AdityAso 6 5, 54 | marutaH parvatacyutaH | ~abdayA cin muhur A hrAdunIvRta 7 6, 54 | tanA ca ~tan no.ahirbudhnyo abdhirarkaistat parvatastat savitA cano 8 5, 42 | jaritar nUnam ashyAH | ~yo abdimAM udanimAM iyarti pra vidyutA 9 10, 83 | sahAvAnasmAsvojaH pRtanAsu dhehi ~abhAgaH sannapa pareto asmi tava 10 1, 20 | ekaMsushastibhiH ~adhArayanta vahnayo.abhajanta sukRtyayA ~bhAgaM deveSu 11 4, 30 | shatakratuH | ~uktheSv indra Abhajat || ~uta tyA turvashAyadU 12 4, 31 | kratUnAm A hA padeva gachasi | ~abhakSi sUrye sacA || ~saM yat ta 13 9, 86 | amadannavasyavaH ~tvAM suparNa Abharad divas parIndo vishvAbhirmatibhiH 14 8, 97 | HYMN 97~~yA indra bhuja AbharaH svarvAnasurebhyaH ~stotAramin 15 10, 60 | vaivasvatAt subandhormana Abharam ~jIvAtavena mRtyave.atho 16 4, 33 | apiMshan | ~yat saMvatsam abharan bhAso asyAs tAbhiH shamIbhir 17 10, 92 | nikAmabhiH ~te hi prajAyA abharanta vi shravo bRhaspatirvRSabhaHsomajAmayaH ~ 18 7, 33 | parichinnA bharatA arbhakAsaH ~abhavacca puraetA vasiSTha Adit tRtsUnAM 19 9, 86 | vi rocayadayaM sindhubhyo abhavadu lokakRt ~ayaM triH sapta 20 4, 3 | Sadann uSAsam AviH svar abhavaj jAte agnau || ~Rtena devIr 21 4, 26 | HYMN 26~~aham manur abhavaM sUryash cAhaM kakSIvAM RSir 22 4, 36 | supravAcanaM deveSu vibhvo abhavan mahitvanam | ~jivrI yat 23 4, 17 | maghonaH || ~satrA somA abhavann asya vishve satrA madAso 24 1, 119| UtIryuvoraha citrA abhIke abhavannabhiSTayaH ~uta syA vAM madhuman makSikArapan 25 1, 32 | jaghanvAnapatad vavAra ~ashvyo vAro abhavastadindra sRke yat tvA pratyahan deva 26 4, 35 | cakRSe sukRtyA || ~ye devAso abhavatA sukRtyA shyenA ived adhi 27 4, 35 | shavaso napAtaH saudhanvanA abhavatAmRtAsaH || ~yat tRtIyaM savanaM 28 3, 31 | yadamimIta mAtari vAtasya sargo abhavatsarImaNi ~sunirmathA nirmathitaH 29 1, 146| paryapashyanta sindhumAvirebhyo abhavatsUryo nR^In ~didRkSeNyaH pari 30 10, 88 | matibhirgIrbhirukthaiH sa yajñiyo abhavorodasiprAH ~mUrdhA bhuvo bhavati naktamagnistataH 31 2, 29 | vasavo dhIryA cid yuSmAnIto abhayaMjyotirashyAm ~yo rAjabhya Rtanibhyo dadAsha 32 10, 152| vRSendraHpura etu naH somapa abhayaMkaraH ~vi rakSo vi mRdho jahi 33 5, 30 | bibhrat | ~atash cid indrAd abhayanta devA vishvA apo ajayad dAsapatnIH || ~ 34 1, 33 | vi tigmena vRSabheNa puro.abhet ~saM vajreNAsRjad vRtramindraH 35 2, 22 | yajatAya haryatam ~abhibhuve.abhibhaN^gAya vanvate.aSALhAya sahamAnAya 36 10, 166| yathA madadharaM vadAn ~abhibhUrahamAgamaM vishvakarmeNa dhAmnA ~A 37 8, 97 | devAsa Ashata ~vishvAH pRtanA abhibhUtaraM naraM sajUstatakSurindraMjajanushca 38 6, 21 | shUra shava ojiSThamojo abhibhUtaugram ~vishvA dyumnA vRSNyA mAnuSANAmasmabhyaM 39 10, 131| indra vishvAnamitrAnapApAco abhibhUte nudasva ~apodIco apa shUrAdharAca 40 1, 118| indrajUtamahihanamashvinAdattamashvam ~johUtramaryo abhibhUtimugraM sahasrasAM vRSaNaM vIDvaN^gam ~ 41 4, 41 | dabhItis tasmin mimAthAm abhibhUty ojaH || ~indrA yuvaM varuNA 42 2, 22 | somaM yajatAya haryatam ~abhibhuve.abhibhaN^gAya vanvate.aSALhAya 43 2, 44 | bhuvanA jajAna vishvamanyo abhicakSANa eti ~somApUSaNAvavataM dhiyaM 44 10, 107| vAyumarkaM svarvidaM nRcakSasaste abhicakSate haviH ~ye pRNanti pra ca 45 5, 31 | kratuM naH || ~AyaM janA abhicakSe jagAmendraH sakhAyaM sutasomam 46 10, 92 | pUrvo aN^girA grAvANa UrdhvA abhicakSuradhvaram ~yebhirvihAyA abhavad vicakSaNaHpAthaH 47 8, 4 | sakhye tava ~mahat te vRSNo abhicakSyaM kRtaM pashyema turvashaM 48 10, 48 | vadannanamasyurnamasvinaH ~abhIdamekameko asmi niSSAL abhI dvA kimu 49 6, 5 | jAtavedo vasUni ~yo naH sanutyo abhidAsadagne yo antaro mitramaho vanuSyAt ~ 50 1, 79 | sumnayurgiraH ~yo no agne.abhidAsatyanti dUre padISTa saH ~asmAkamid 51 1, 164| savaM savitA sAviSan no.abhIddho gharmastadu Su pra vocam ~ 52 2, 25 | sasninA yujA ~mA no duHshaMso abhidipsurIshata pra sushaMsA matibhistAriSImahi ~ 53 2, 25 | dhanaM\ dhanam ~vishvA idaryo abhidipsvo mRdho bRhaspatirvi vavarhA 54 2, 29 | sAdhU asmai ~yA vo mAyA abhidruhe yajatrAH pAshA AdityA ripave 55 7, 101| havirmathInAmabhyAvivAsatAm ~abhIdu shakraH parashuryathA vanaM 56 9, 96 | pavamAna shatrUn priyAM na jAro abhigIta induH ~sIdan vaneSu shakuno 57 1, 54 | shAsaminvati ~ukthA vA yo abhigRNAti rAdhasA dAnurasmA uparA 58 2, 41 | vanaspate ~AyUyA dhRSNo abhigUryA tvaM neSTrAt somaM ... ~ 59 10, 83 | nomanyo tapasA sajoSAH ~abhIhi manyo tavasastavIyAn tapasA 60 5, 50 | yUyuviH || ~yatra vahnir abhihito dudravad droNyaH pashuH | ~ 61 1, 185| svasArA jAmI pitrorupasthe ~abhijighrantI bhuvanasya nAbhiM dyAvA ... ~ 62 9, 97 | avyata sAno avye ~vRSA shoNo abhikanikradad gA nadayanneti pRthivImuta 63 4, 17 | no bodhi dadRshAna Apir abhikhyAtA marDitA somyAnAm | ~sakhA 64 1, 155| idasya kramaNe svardRsho.abhikhyAya martyo bhuraNyati ~tRtIyamasya 65 1, 80 | dodhataH sAnuM vajreNa hILitaH ~abhikramyAva jighnate.apaH sarmAya codayannarcann... ~ 66 9, 86 | madintamo matsara indriyo rasaH ~abhikrandan kalashaM vAjyarSati patirdivaH 67 10, 21 | shociSoru prathayase bRhat ~abhikrandanvRSAyase vi vo made garbhaM dadhAsi 68 6, 55 | namobhirmRLIkAya varuNaM mitramagnim ~abhikSadAmaryamaNaM sushevaM trAtR^In devAn 69 9, 61 | vRNImahe ~ye te pavitramUrmayo.abhikSaranti dhArayA ~tebhirnaH soma 70 2, 32 | dveSAMsi sanutaryuyota ~abhikSattAro abhi ca kSamadhvamadyA ca 71 7, 21 | babhUtha shatamUte asme abhikSattustvAvato varUtA ~sakhAyasta indra 72 5, 83 | rathIva kashayAshvAM abhikSipann Avir dUtAn kRNute varSyRM 73 3, 4 | nRpeshaso vidatheSu pra jAtA abhImaM yajñaM vi caranta pUrvIH ~ 74 9, 1 | tridhAtu vAraNaM madhu ~abhImamaghnyA uta shrINanti dhenavaH shishum ~ 75 5, 23 | sa hi SmA vishvacarSaNir abhimAti saho dadhe | ~agna eSu kSayeSv 76 8, 24 | sanyase ~sa tvaMno vishvA abhimAtIH sakSaNiH ~ya RkSAdaMhaso 77 8, 25 | sajoSasaH ~te hi SmA vanuSo naro.abhimAtiM kayasya cit ~tigmaM nakSodaH 78 10, 84 | mRdhonudasva ~sahasva manyo abhimAtimasme rujan mRNan pramRNan prehishatrUn ~ 79 3, 25 | 25~~agne sahasva pRtanA abhimAtIrapAsya ~duSTarastarannarAtIrvarco 80 6, 77 | shasyamAnAsa ukthaiH ~A vAmashvAso abhimAtiSAha indrAviSNU sadhamAdo vahantu ~ 81 1, 51 | maMhiSThamabhi vipramarcata ~abhImavanvan svabhiSTimUtayo.antarikSaprAM 82 1, 54 | antarvRtrasya jaThareSuparvataH ~abhImindro nadyo vavriNA hitA vishvA 83 10, 119| kuvit ... ~ahamasmi mahAmaho.abhinabhyamudISitaH ~kuvit ... ~gRho yAmyaraMkRto 84 10, 99 | nahuSo.asmat sujAtaH puro.abhinadarhandasyuhatye ~so abhriyo na yavasa udanyan 85 8, 96 | anavanta pra gAvaH pra brahmANo abhinakSanta indram ~tamu STavAma ya 86 2, 26 | vayunA brahmaNas patiH ~abhinakSanto abhi ye tamAnashurnidhiM 87 1, 32 | ahannahimanvapastatarda pra vakSaNA abhinat parvatAnAm ~ahannahiM parvate 88 4, 20 | samitheSu prahAvAn vasvo rAshim abhinetAsi bhUrim || ~kayA tac chRNve 89 7, 75 | kSitIH pari sadyo jigAti ~abhipashyantI vayunA janAnAM divo duhitA 90 1, 164| garbhaM darshatamoSadhInAm ~abhIpato vRSTibhistarpayantaM sarasvantamavase 91 10, 113| spRdhaH prApashyad vIro abhipauMsyaM raNam ~avRshcadadrimava 92 1, 83 | kArurukthyastasyedindro abhipitveSu raNyati ~ ~ 93 8, 12 | it ~yaM viprA ukthavAhaso.abhipramandurAyavaH ~ghRtaM na pipya Asany Rtasya 94 10, 115| vanA yuvatebhasmanA datA ~abhipramurA juhvA svadhvara ino naprothamAno 95 1, 162| bhAgo nIyate vishvadevyaH ~abhipriyaM yat puroLAshamarvatA tvaSTedenaM 96 9, 31 | vAjAnAM patiH ~tubhyaM vAtA abhipriyastubhyamarSanti sindhavaH ~soma vardhanti 97 1, 163| rashanA apashyaM Rtasya yA abhirakSantigopAH ~AtmAnaM te manasArAdajAnAmavo 98 10, 170| yajñapatAvavihrutam ~vAtajUto yo abhirakSati tmanA prajAH pupoSapurudhA 99 8, 46 | tasmin hi santyUtayo vishvA abhIravaH sacA ~tamA vahantu saptayaH 100 1, 87 | sukhAdayaH ~te vAshImanta iSmiNo abhIravo vidre priyasya mArutasya 101 10, 73 | sakhibhirindra iSirebhirartham ~Abhirhi mAyA upa dasyumAgAn mihaH 102 4, 29 | upa yajñam | ~svashvo yo abhIrur manyamAnaH suSvANebhir madati 103 8, 23 | srugeti namasA haviSmatI ~AbhirvidhemAgnaye jyeSThAbhirvyashvavat ~maMhiSThAbhirmatibhiH 104 6, 28 | mithatIrariSaNyannamitrasya vyathayA manyumindra ~AbhirvishvA abhiyujo viSUcIrAryAya visho. 105 6, 25 | yA adevo varate na deva AbhiryAhi tUyamA madryadrik ~ ~ 106 7, 91 | sahasramindravAyU vishvavArAH sacante ~AbhiryAtaM suvidatrAbhirarvAk pAtaM 107 4, 10 | vishvebhiH sumanA anIkaiH || ~AbhiS Te adya gIrbhir gRNanto ' 108 6, 70 | smaddiSTIn dasha vashAso abhiSAca RSvAn ~saM vAM shatA nAsatyA 109 10, 65 | manoryajatrAamRtA RtajñAH ~rAtiSAco abhiSAcaH svarvidaH svargiro brahma 110 5, 41 | candrAgrA udA vardhantAm abhiSAtA arNAH || ~pade-pade me jarimA 111 10, 103| sahamAnaugraH ~abhivIro abhisatvA sahojA jaitramindra rathamAtiSTha 112 6, 48 | jAmimajAmiM maghavannamitrAn ~abhiSeNAnabhyAdedishAnAn parAca indra pra mRNAjahI 113 5, 3 | Ago avAci | ~nAhAyam agnir abhishastaye no na rISate vAvRdhAnaH 114 1, 91 | sacate kaviH ~uruSyA No abhishasteH soma ni pAhyaMhasaH ~sakhA 115 1, 71 | jarimA minAti purA tasyA abhishasteradhIhi ~ ~ 116 10, 30 | akRNodu lokaM yo vo mahyA abhishasteramuñcat ~tasmA indrAya madhumantamUrmiM 117 8, 66 | no asyA amateruta kSudho.abhishasterava spRdhi ~tvaM na utI tava 118 6, 46 | samasya jenyasya shardhato.abhishasteravasparat ~ ~ 119 3, 3 | sAdhadiSTibhirjIro damUnA abhishasticAtanaH ~agne jarasva svapatya AyunyUrjA 120 9, 96 | mRjAno apsu duduhAno adrau ~abhishastipA bhuvanasya rAjA vidad gAtuM 121 9, 23 | dharNasirdadhAna indriyaM rasam ~suvIro abhishastipAH ~indrAya soma pavase devebhyaH 122 1, 38 | ashvAsa eSAm | ~susaMskRtA abhIshavaH || ~achA vadA tanA girA 123 8, 33 | arvAvati shrutaH ~vRSaNaste abhIshavo vRSA kashA hiraNyayI ~vRSA 124 10, 87 | mUradevAñchRNIhi parAsutRpo abhishoshucAnaH ~parAdya devA vRjinaM shRNantu 125 1, 185| dive tadavocaM pRthivyA abhishrAvAya prathamaM sumedhAH ~pAtAmavadyAd 126 9, 97 | hantApAmIvAM bAdhamAno mRdhashca ~abhishrINan payaH payasAbhi gonAmindrasya 127 1, 144| tmanA ~enI ta ete bRhatI abhishriyA hiraNyayI vakvarI barhirAshAte ~ 128 9, 79 | rasaM tuñjanti prathamA abhishriyaH ~nidaM\-nidaM pavamAna ni 129 9, 86 | vAramarSati ~asashcataH shatadhArA abhishriyo hariM navante.ava tA udanyuvaH ~ 130 5, 44 | suyantubhiH sarvashAsair abhIshubhiH krivir nAmAni pravaNe muSAyati || ~ 131 6, 84 | yatra kAmayate suSArathiH ~abhIshUnAM mahimAnaM panAyata manaH 132 6, 64 | rabhAmahe ~ut pUSaNaM yuvAmahe.abhIshUnriva sArathiH ~mahyA indraM svastaye ~ ~ 133 3, 38 | niyuto no acha ~pibAsyandho abhisRSTo asme indra svAhA rarimAte 134 1, 80 | badbadhe shavo.arcann... ~abhiSTane te adrivo yat sthA jagacca 135 10, 166| sapatnAme padorime sarve abhiSThitAH ~atraiva vo.api nahyAmyubhe 136 8, 19 | bhUri shardhatAM vanemA te abhiSTibhiH ~ILe girA manurhitaM yaM 137 4, 46 | pUrvapA asi || ~shatenA no abhiSTibhir niyutvAM indrasArathiH | ~ 138 5, 38 | nRmaNasyase || ~nU ta Abhir abhiSTibhis tava sharmañ chatakrato | ~ 139 4, 51 | tA bhadrA uSasaH purAsur abhiSTidyumnA RtajAtasatyAH | ~yAsv IjAnaH 140 4, 20 | na indro dUrAd A na AsAd abhiSTikRd avase yAsad ugraH | ~ojiSThebhir 141 9, 48 | indriyaM jyAyo mahitvamAnashe ~abhiSTikRdvicarSaNiH ~ ~ 142 4, 11 | tvad vAjI vAjambharo vihAyA abhiSTikRj jAyate satyashuSmaH | ~tvad 143 2, 21 | indra tvAbhirUtI tvAyato abhiSTipAsi janAn ~tvamino dAshuSo varUtetthAdhIrabhi 144 3, 65 | mitrAya pañca yemire janA abhiSTishavase ~sa devAn vishvAn bibharti ~ 145 7, 39 | yujyebhirnu devaiH ~nU rodasI abhiSTute vasiSThair{R}tAvAno varuNo 146 10, 78 | vareyavo na maryA ghRtapruSo.abhisvartAroarkaM na suSTubhaH ~ashvAso na 147 2, 36 | pAramaMhasaH svasti vishvA abhItI rapaso yuyodhi ~mA tvA rudra 148 7, 21 | vanvantu smA te.avasA samIke.abhItimaryo vanuSAM shavAMsi ~sa na 149 8, 2 | mRgaM na vrA mRgayante ~abhitsaranti dhenubhiH ~traya indrasya 150 10, 49 | vishvet tA te harivaH shacIvo.abhiturAsaH svayasho gRNanti ~ ~ 151 4, 32 | mandasAna ArujaH | ~puro dAsIr abhItya || ~tA te gRNanti vedhaso 152 10, 99 | yajato dIdayad gIH pura iyAno abhivarpasA bhUt ~evA maho asura vakSathAya 153 10, 174| HYMN 174~~abhIvartena haviSA yenendro abhivAvRte ~ 154 10, 174| abhIvartena haviSA yenendro abhivAvRte ~tenAsmAnbrahmaNas pate. 155 10, 103| sahasvAn vAjI sahamAnaugraH ~abhivIro abhisatvA sahojA jaitramindra 156 7, 27 | dakSiNA pIpAya vAmaM nRbhyo abhivItA sakhibhyaH ~nU indra rAye 157 1, 133| yAsAM tisraH pañcAshato.abhivlaN^gairapAvapaH ~tat sute manAyati takat 158 9, 108| antarashmano nirgA akRntadojasA ~abhivrajaM tatniSe gavyamashvyaM varmIva 159 1, 58 | sAhvAnava vAti vaMsagaH ~abhivrajannakSitaM pAjasA rajaH sthAtushcarathaM 160 8, 100| antaH shayata udnA vajro abhIvRtaH ~bharantyasmaisaMyataH puraHprasravaNA 161 1, 35 | vishvA duritA bAdhamAnaH || ~abhIvRtaM kRshanair vishvarUpaM hiraNyashamyaM 162 6, 78 | savratA ~ghRtena dyAvApRthivI abhIvRte ghRtashriyA ghRtapRcA ghRtAvRdhA ~ 163 10, 73 | shaMsena vAvRdhuSTa indram ~abhIvRteva tA mahApadena dhvAntAt prapitvAdudaranta 164 10, 174| pate.abhi rASTrAya vartaya ~abhivRtya sapatnAnabhi yA no arAtayaH ~ 165 7, 94 | durvidvAMsaM rakSasvinam ~AbhogaM hanmanA hatamudadhiM hanmanA 166 1, 110| svAhAkRtasya samu tRpNuta RbhavaH ~AbhogayaM pra yadichanta aitanApAkAH 167 1, 64 | drapsinoghoravarpasaH ~yuvAno rudrA ajarA abhogghano vavakSuradhrigAvaH parvatA 168 7, 94 | manmana indrAgnI pUrvyastutiH ~abhrAd vRSTirivAjani ~shRNutaM 169 10, 75 | shuSmamudiyartibhAnunA ~abhrAdiva pra stanayanti vRSTayaH 170 4, 17 | vAto na jUta stanayadbhir abhraiH || ~kSiyantaM tvam akSiyantaM 171 5, 63 | mitrAvaruNA vicarSaNI | ~citrebhir abhrair upa tiSThatho ravaM dyAM 172 5, 54 | yan ny ayAtanA girim || ~abhrAji shardho maruto yad arNasam 173 10, 77 | na barhaNA tmanA riricre abhrAnna sUryaH ~pAjasvanto na vIrAH 174 10, 77 | HYMN 77~~abhrapruSo na vAcA pruSA vasu haviSmanto 175 5, 84 | dardharSy ojasA | ~yat te abhrasya vidyuto divo varSanti vRSTayaH ||~ ~ 176 4, 6 | bhayante vishvA bhuvanA yad abhrAT || ~bhadrA te agne svanIka 177 4, 5 | mitrasya cetato dhruvANi || ~abhrAtaro na yoSaNo vyantaH patiripo 178 1, 124| nArbhAdISate na mahovibhAtI ~abhrAteva puMsa eti pratIcI gartArugiva 179 8, 21 | cAverindra pra No dhiyaH ~abhrAtRvyo anA tvamanApirindra januSA 180 9, 88 | vArANyavyA divyA na koshAso abhravarSAH ~vRthA samudraM sindhavo 181 10, 68 | vayo rakSamANA vAvadato abhriyasyeva ghoSAH ~giribhrajo normayo 182 10, 68 | vidad gAH ~idamakarma namo abhriyAya yaH pUrvIranvAnonavIti ~ 183 10, 99 | abhinadarhandasyuhatye ~so abhriyo na yavasa udanyan kSayAya 184 4, 58 | apAm anIke samithe ya AbhRtas tam ashyAma madhumantaM 185 5, 86 | shravAyyA | ~yA pañca carSaNIr abhR^IndrAgnI tA havAmahe || ~tayor id 186 5, 35 | vRSajUtir hi jajñiSa AbhUbhir indra turvaNiH || ~vRSA 187 7, 77 | jIvaM prasuvantI carAyai ~abhUdagniH samidhe mAnuSANAmakarjyotirbAdhamAnA 188 8, 73 | anti Sad... ~aruNapsuruSA abhUdakarjyotir{R}tAvarI ~anti Sad ... ~ 189 10, 142| 142~~ayamagne jaritA tve abhUdapi sahasaH sUno nahyanyadastyApyam ~ 190 1, 182| HYMN 182~~abhUdidaM vayunamo Su bhUSatA ratho 191 7, 79 | jyotiryachanti saviteva bAhU ~abhUduSA indratamA maghonyajIjanat 192 8, 48 | RdhyAH ~apAma somamamRtA abhUmAganma jyotiravidAma devAn ~kiM 193 1, 120| adha svapnasya nirvide.abhuñjatashca revataH ~ubhA tA basri nashyataH ~ ~ 194 6, 35 | HYMN 35~~abhUreko rayipate rayINAmA hastayoradhithA 195 6, 50 | tvayA jeSma hitaM dhanam ~abhUru vIra girvaNo mahAnindra 196 10, 27 | sakhAyamadhyU nveSu pavayo vavRtyuH ~abhUrvaukSIrvyu AyurAnaD darSan nu pUrvo 197 3, 55 | jAtaM yat tvA pari devA abhUSan mahe bharAya puruhUta vishve ~ 198 3, 42 | AtiSThantaM pari vishve abhUSañchriyo vasAnashcarati svarociH ~ 199 10, 160| havAmahe tvopagantavA u ~AbhUSantaste sumatau navAyAM vayamindra 200 1, 43 | mUrdhA nAbhA soma vena AbhUSantIH soma vedaH ~ ~ 201 5, 55 | yAtAm anu rathA avRtsata || ~AbhUSeNyaM vo maruto mahitvanaM didRkSeNyaM 202 4, 35 | RbhUNAm iha ratnadheyam abhUt somasya suSutasya pItiH | ~ 203 4, 34 | vo 'chA jujuSANAso asthur abhUta vishve agriyota vAjAH || ~ 204 10, 40 | nyashvinA hRtsu kAmAayaMsata ~abhUtaM gopA mithunA shubhas patI 205 1, 162| sugebhiH ~harI te yuñjA pRSatI abhUtAmupAsthAd vAjI dhuri rAsabhasya ~sugavyaM 206 8, 9 | chardirvatsAya yachatam ~abhutsyu pra devyA sAkaM vAcAhamashvinoH ~ 207 10, 84 | tamutsaM yataAbabhUtha ~AbhUtyA sahajA vajra sAyaka saho 208 8, 102| sahasvate ~ayaM yathA na Abhuvat tvaSTA rUpeva takSyA ~asya 209 1, 39 | maruto martyeSita A yo no abhva ISate | ~vi taM yuyota shavasA 210 1, 185| dyAvA rakSataM pRthivI no abhvAt ~aneho dAtramaditeranarvaM 211 10, 64 | no mayas karat katama UtI abhyA vavartati ~kratUyanti kratavo 212 10, 123| yat patantaM hRdA venanto abhyacakSatatvA ~hiraNyapakSaM varuNasya 213 8, 92 | sutasya gomataH ~mA na indra abhyAdishaH sUro aktuSvA yaman ~tvA 214 10, 121| krandasI avasA tastabhAne abhyaikSetAM manasArejamAne ~yatrAdhi 215 9, 108| svarvidaH ~sa supraketo abhyakramIdisho.achA vAjaM naitashaH ~tvaM 216 1, 189| tvamasmad yuyodhyamIvA anagnitrA abhyamanta kRSTIH ~punarasmabhyaM suvitAya 217 2, 44 | juSantemau tamAMsi gUhatAmajuSTA ~AbhyAmindraH pakvamAmAsvantaH somApUSabhyAM 218 6, 54 | paripatiM vacasyA kAmena kRto abhyAnaL arkam ~sa no rAsacchurudhashcandrAgrA 219 10, 31 | na dasmamupayantyumAH ~abhyAnashma suvitasya shUSaM navedasoamRtAnAmabhUma ~ 220 9, 80 | vivyacuH ~yaM tvA vAjinnaghnyA abhyanUSatAyohataM yonimA rohasi dyumAn ~maghonAmAyuH 221 8, 72 | parijmAnam ~nIcInabAramakSitam ~abhyAramidadrayo niSiktaM puSkare madhu ~ 222 10, 1 | payo akrata svaM sacetaso abhyarcantyatra ~ata u tvA pitubhRto janitrIrannAvRdhaM 223 1, 101| pRthu jrayaH ~indraM manISA abhyarcati shrutaM ma... ~yad vA marutvaH 224 6, 55 | rodasI nu devI siSakti pUSA abhyardhayajvA ~shrutvA havaM maruto yad 225 9, 106| harirati hvarAMsi raMhyA ~abhyarSan stotRbhyo vIravad yashaH ~ 226 9, 4 | dvibarhasaM rayim ~athA ... ~abhyarSAnapacyuto rayiM samatsu sAsahiH ~athA ... ~ 227 9, 66 | poSam ~pavamAno ati sridho.abhyarSati suSTutim ~sUro na vishvadarshataH ~ 228 2, 12 | paryabhUSat ~yasya shuSmAd rodasI abhyasetAM nRmNasya mahnA sa janAsa 229 1, 179| yadavanti devA vishvA it spRdho abhyashnavAva ~jayAvedatra shatanIthamajiM 230 8, 2 | yAhi vAjebhirmA hRNIthA abhyasmAn ~mahAniva yuvajAniH ~mo 231 1, 94 | sunvato ratho.asmAkaM shaMso abhyastu dUDhyaH ~tadA jAnItota puSyatA 232 8, 24 | stomyaM naram ~kRStIryo vishvA abhyastyeka it ~agorudhAya gaviSe dyukSAya 233 2, 17 | majmaneshAnakRt pravayA abhyavardhata ~Ad rodasI jyotiSA vahnirAtanot 234 7, 100| sameti ~yadImenAnushato abhyavarSIt tRSyAvataH prAvRSyAgatAyAm ~ 235 6, 31 | vadhUmato maghavA mahyaM samrAT ~abhyAvartI cAyamAno dadAti dUNAsheyaM 236 6, 31 | vadhIdindro varashikhasya sheSo.abhyAvartine cAyamAnAya shikSan ~vRcIvato 237 6, 52 | dadhAnAn bharadvAjAn sArñjayo abhyayaSTa ~vanaspate vIDvaN^go hi 238 10, 8 | pitryANyAyudhani vidvanindreSita Aptyo abhyayudhyat ~trishIrSANaM saptarashmiM 239 1, 80 | tanyatendraM vRtro vi bIbhayat ~abhyenaM vajra AyasaH sahasrabhRSTirAyatArcann... ~ 240 9, 97 | shucibandhuH pAvakaH padA varAho abhyeti rebhan ~pra haMsAsastRpalaM 241 10, 3 | sacamAna AgAt svasAraM jAro abhyetipashcAt ~supraketairdyubhiragnirvitiSThan 242 2, 35 | ripa Ayorahan dabhan mA na Abhyo rIradho duchunAbhyaH ~mA 243 6, 19 | svasya manyoH ~ahiM yadindro abhyohasAnaM ni cid vishvAyuH shayathe 244 8, 51 | pRcyate ~pra yo nanakSe abhyojasA kriviM vadhaiH shuSNaM nighoSayan ~ 245 10, 29 | indra rantyo bhUd duro giro abhyugro vi dhAva ~kad vAho arvAgupa 246 8, 79 | somaH ~RSirvipraH kAvyena ~abhyUrNoti yan nagnaM bhiSakti vishvaM 247 1, 39 | yAmAya pRthivI cid ashrod abIbhayanta mAnuSAH || ~A vo makSU tanAya 248 6, 26 | yad vA dakSasya bibhyuSo abibhyadarandhayaH shardhata indra dasyUn ~ 249 1, 11 | apAvaradrivo bilam ~tvAM devA abibhyuSastujyamAnAsa AviSuH ~tavAhaM shUra rAtibhiH 250 4, 40 | varasad Rtasad vyomasad abjA gojA RtajA adrijA Rtam ||~ ~ 251 7, 34 | sakhAyaM kRdhvaM shivo no astu ~abjAmukthairahiM gRNISe budhne nadInAM rajassu 252 2, 22 | urvarAjite ~ashvajite gojite abjite bharendrAya somaM yajatAya 253 5, 79 | divitmatI | ~yathA cin no abodhayaH satyashravasi vAyye sujAte 254 5, 1 | HYMN 1~~abodhy agniH samidhA janAnAm prati 255 1, 157| HYMN 157~~abodhyagnirjma udeti sUryo vyuSAshcandrA 256 4, 16 | iSaNo dyumnahUtau ni mAyAvAn abrahmA dasyur arta || ~A dasyughnA 257 5, 33 | indrAbhy asmad RSvAyuktAso abrahmatA yad asan | ~tiSThA ratham 258 1, 161| vadharyantIM bahubhyaH praiko abravId RtA vadantashcamasAnapiMshata ~ 259 1, 161| mAdayAdhvai ~Apo bhUyiSThA ityeko abravIdagnirbhUyiSTha ityanyo abravIt ~vadharyantIM 260 1, 161| abravIdagnirbhUyiSTha ityanyo abravIt ~vadharyantIM bahubhyaH 261 4, 35 | caturdhA sakhe vi shikSety abravIta | ~athaita vAjA amRtasya 262 1, 161| adade yaH prAbravIt protasma abravItana ~suSupvAMsa RbhavastadapRchatAgohya 263 1, 33 | pari yadindra rodasI ubhe abubhojIrmahinA vishvataH sIm ~amanyamAnAnabhi 264 1, 161| RbhavastadapRchatAgohya ka idaM no abUbudhat ~shvAnaM basto bodhayitAramabravIt 265 1, 24 | vAtasya praminantyabhvam ~abudhne rAjA varuNo vanasyordhvaM 266 10, 35 | HYMN 35~~abudhramu tya indravanto agnayo jyotirbharanta 267 7, 80 | gIrbhirviprAsaH prathamA abudhran ~vivartayantIM rajasI samante 268 4, 19 | atRpNuvantaM viyatam abudhyam abudhyamAnaM suSupANam indra | ~ 269 4, 19 | atRpNuvantaM viyatam abudhyam abudhyamAnaM suSupANam indra | ~sapta 270 4, 51 | acitre antaH paNayaH sasantv abudhyamAnAs tamaso vimadhye || ~kuvit 271 6, 48 | navIyAn papAno devebhyo vasyo acait ~sasavAn staulAbhirdhautarIbhiruruSyA 272 4, 18 | kas te mAtaraM vidhavAm acakrac chayuM kas tvAm ajighAMsac 273 4, 26 | shyenebhya AshupatvA | ~acakrayA yat svadhayA suparNo havyam 274 5, 42 | ohate rakSaso devavItAv acakrebhis tam maruto ni yAta | ~yo 275 10, 164| parashcara ~paro nir{R}tyA AcakSva bahudhA jIvato manaH ~bhadraM 276 4, 3 | pRSThyäna | ~aspandamAno acarad vayodhA vRSA shukraM duduhe 277 5, 58 | marutaH suvIraH || ~arA ived acaramA aheva pra-pra jAyante akavA 278 3, 62 | tasthivAMsaH ~SaD bhArAneko acaran bibharty RtaM varSiSThamupa 279 1, 48 | devI jIrA rathAnAm ~ye asyA AcaraNeSu dadhrire samudre na shravasyavaH ~ 280 4, 24 | somasudbhiH || ~bhUyasA vasnam acarat kanIyo 'vikrIto akAniSam 281 4, 18 | parAyatIm mAtaram anv acaSTa na nAnu gAny anu nU gamAni | ~ 282 4, 24 | indraH || ~yadA samaryaM vy aced RghAvA dIrghaM yad Ajim 283 7, 18 | durAdhyo aditiM srevayanto.acetaso vi jagRbhre paruSNIm ~mahnAvivyak 284 3, 37 | nRvad dadhAno naryA purUNi ~acetayad dhiya imA jaritre premaM 285 7, 86 | devAya bhUrNaye.anAgAH ~acetayadacito devo aryo gRtsaM rAye kavitaro 286 8, 56 | ashvAnAmin na yUthyAm ~acetyagnishcikiturhavyavAT sa sumadrathaH ~agniH shukreNa 287 10, 45 | taM naya prataraM vasyo achAbhi sumnaM devabhaktaMyaviSTha ~ 288 10, 108| viduraN^girasashca ghorAH ~gokAmA me achadayan yadAyamapAta ita paNayovarIyaH ~ 289 10, 85 | vidurna tasyAshnAti kashcana ~AchadvidhAnairgupito bArhataiH soma rakSitaH ~ 290 6, 32 | gAvo bhago gAva indro me achAn gAvaH somasya prathamasya 291 1, 165| saMcakSyA marutashcandravarNA achAnta me chadayAthA canUnam ~ko 292 4, 20 | A na indro haribhir yAtv achArvAcIno 'vase rAdhase ca | ~tiSThAti 293 8, 93 | asRkSatendraM vRdhAso adhvare ~achAvabhRthamojasA ~iha tyA sadhamAdyA harI 294 7, 36 | vAjaM rAtiSAcaM purandhim ~achAyaM vo marutaH shloka etvachA 295 4, 34 | Rbhur vibhvA vAja indro no achemaM yajñaM ratnadheyopa yAta | ~ 296 6, 45 | gAvo na vajrin svamoko achendrA gahi prathamo yajñiyAnAm ~ 297 2, 26 | pra minanti vrataM vAm ~achendrAbrahmaNaspatI havirno.annaM yujeva vAjinA 298 6, 53 | dRteriva te.avRkamastu sakhyam ~achidrasya dadhanvataH supUrNasya dadhanvataH ~ 299 10, 133| dohate prati varaMjaritre ~achidrodhnI pIpayad yathA naH sahasradhArApayasA 300 1, 145| purupraiSastaturiryajñasAdhano.achidrotiH shishurAdatta saM rabhaH ~ 301 1, 22 | mahaH sharmaNA nRpatnIH ~achinnapatrAH sacantAm ~ihendrANImupa 302 1, 184| paNInrhatamUrmyA madantA ~shrutaM me achoktibhirmatInAmeSTA narA nicetAraca karNaiH ~ 303 8, 103| svadhvaraH ~mo te riSan ye achoktibhirvaso.agne kebhishcidevaiH ~kIrishcid 304 10, 51 | apsvoSadhISu ~taM tvA yamo acikeccitrabhAno dashAntaruSyAdatirocamAnam ~ 305 1, 164| vi tatnire kavaya otavAu ~acikitvAñcikituSashcidatra kavIn pRchAmi vidmane na 306 9, 68 | dhire ~sa roruvadabhi pUrvA acikradadupAruhaH shrathayan svAdatehariH ~ 307 6, 54 | maruto ganta gRNato varasyAm ~acitraM cid dhi jinvathA vRdhanta 308 4, 51 | rAdhodeyAyoSaso maghonIH | ~acitre antaH paNayaH sasantv abudhyamAnAs 309 4, 3 | agnim purA tanayitnor acittAd dhiraNyarUpam avase kRNudhvam || ~ 310 1, 152| kanikradat patayadUrdhvasAnuH ~acittaM brahma jujuSuryuvAnaH pra 311 3, 19 | parasya ~tapo vaso cikitAno acittAn vi te tiSThantAmajarA ayAsaH ~ 312 4, 2 | vidhato vRdhAsaH || ~cittim acittiM cinavad vi vidvAn pRSTheva 313 9, 79 | HYMN 79~~acodaso no dhanvantvindavaH pra 314 5, 44 | svar virocamAnaH kakubhAm acodate | ~sugopA asi na dabhAya 315 5, 59 | dAnucitrA uSaso yatantAm | ~Acucyavur divyaM kosham eta RSe rudrasya 316 1, 168| tmanA ~areNavastuvijAtA acucyavurdRLhAni cin maruto bhrAjadRSTayaH ~ 317 5, 34 | puru jano yo asya taviSIm acukrudhat || ~saM yaj janau sudhanau 318 10, 15 | bruvantu te.avantvasmAn ~AcyA jAnu dakSiNato niSadyemaM 319 2, 29 | no rAsva sharado vicakSe.acyAmAyUMSi sudhitAni pUrvA ~na dakSiNA 320 5, 54 | maruto vi dhUnutha | ~sam acyanta vRjanAtitviSanta yat svaranti 321 1, 85 | sumakhAsa RSTibhiH pracyAvayanto acyutAcidojasA ~manojuvo yan maruto ratheSvA 322 2, 12 | vishvasya pratimAnaM babhUva yo acyutacyut s. j. i. ~yaH shashvato 323 10, 61 | upa gopamAguradakSiNAso acyutAdudukSan ~makSU kanAyAH sakhyaM navIyo 324 2, 3 | sa A vaha marutAM shardho acyutamindraM naro barhiSadaM yajadhvam ~ 325 4, 50 | tatasre | ~pRSantaM sRpram adabdham Urvam bRhaspate rakSatAd 326 6, 57 | pUtadakSAn Rtasya pastyasado adabdhAn ~tAnA namobhirurucakSaso 327 8, 44 | tvAM vardhantu no giraH ~adabdhasya svadhAvato dUtasya rebhataH 328 10, 75 | hyasya mahimA panasyate.adabdhasyasvayashaso virapshinaH ~ ~ 329 2, 9 | dIdivAnasadat sudakSaH ~adabdhavratapramatirvasiSThaH sahasrambharaH shucijihvo 330 4, 55 | nipAta uSAsAnaktA karatAm adabdhe || ~vy aryamA varuNash ceti 331 1, 143| pAyubhiH pAhi shagmaiH ~adabdhebhiradRpitebhiriSTe.animiSadbhiH pari pAhi no 332 6, 8 | vaishvAnara vAjamagne tavotibhiH ~adabdhebhistava gopAbhiriSTe.asmAkaM pAhi 333 5, 86 | vRdhantAv anu dyUn martAya devAv adabhA | ~arhantA cit puro dadhe ' 334 7, 56 | suvIryasya dAta nU cid yamanya AdabhadarAvA ~atyAso na ye marutaH svañco 335 8, 21 | mRshAbhyA bhara na te dAmAna Adabhe ~indro vA ghediyan maghaM 336 8, 47 | yuSmAdattasya vAyati ~devA adabhramAsha vo yamAdityA ahetanAnehaso 337 10, 118| amartyaM ghRtenAgniM saparyata ~adAbhyaMgRhapatim ~adAbhyena shociSAgne rakSastvaM 338 9, 70 | asya santu ketavo.amRtyavo.adAbhyAso januSI ubhe anu ~yebhirnRmNA 339 8, 7 | sumnaM bhikSeta martyaH ~adAbhyasya manmabhiH ~ye drapsA iva 340 10, 118| saparyata ~adAbhyaMgRhapatim ~adAbhyena shociSAgne rakSastvaM daha ~ 341 1, 51 | anarvANaMshlokamA rohase divi ~adadA arbhAM mahate vacasyave 342 5, 30 | papivAM indro asya punar gavAm adadAd usriyANAm || ~bhadram idaM 343 4, 26 | pashyatA mA || ~aham bhUmim adadAm AryAyAhaM vRSTiM dAshuSe 344 4, 19 | vy andho akhyad ahim AdadAno nir bhUd ukhachit sam aranta 345 10, 64 | dhiyaM maruta indra devA adadAta varuNa mitra yUyam ~tAM 346 1, 139| tyan mitrAvaruNAv RtAd adhy AdadAthe anRtaM svena manyunA dakSasya 347 3, 32 | sambhRtamusriyAyAM yat sImindro adadhAd bhojanAya ~indra dRhya yAmakoshA 348 9, 97 | yad garbho.avRNIta devAn ~adadhAdindre pavamAna ojo.ajanayat sUrye 349 6, 49 | ayamakRNoduSasaH supatnIrayaM sUrye adadhAjjyotirantaH ~ayaM tridhAtu divi rocaneSu 350 10, 54 | tArIstvamAjñAtAtvamindrAsi dAtA ~yo adadhAjjyotiSi jyotirantaryo asRjan madhunA 351 2, 45 | nRpAyyam ~na yat paro nAntara AdadharSad vRSaNvasU ~duHshaMso martyo 352 6, 53 | sUro aha evA cana grIvA Adadhate veH ~dRteriva te.avRkamastu 353 9, 87 | somaH pavitre sargo na sRSTo adadhAvadarvA ~tigme shishAno mahiSo na 354 10, 97 | vAjayannahamoSadhIrhasta Adadhe ~AtmAyakSmasya nashyati 355 10, 68 | pitarodyAmapiMshan ~rAtryAM tamo adadhurjyotirahanbRhaspatirbhinadadriM vidad gAH ~idamakarma namo 356 8, 46 | indra vRtrahantamaH ~ya AdadiH svarnRbhiryaH pRtanAsu duSTaraH ~ 357 10, 82 | ajanannannamAne ~yadedantA adadRhanta pUrva AdiddyAvApRthivI aprathetAm ~ 358 10, 71 | manojaveSvasamAbabhUvuH ~AdaghnAsa upakakSAsa u tve hradA iva 359 1, 6 | apeshase ~samuSadbhirajAyathAH ~Adaha svadhAmanu punargarbhatvamerire ~ 360 4, 28 | vishvAyu dhAyi || ~ahann indro adahad agnir indo purA dasyUn madhyaMdinAd 361 1, 126| niSkAñchatamashvAn prayatAn sadya Adam ~shataM kakSIvAnasurasya 362 5, 30 | ya AsId ayasmayas taM v AdAma viprAH ||~ ~ 363 6, 27 | tantayasta indra dAmanvanto adAmAnaH sudAman ~anyadadya karvaramanyadu 364 4, 19 | vamrIbhiH putram agruvo adAnaM niveshanAd dhariva A jabhartha | ~ 365 1, 83 | shaktiryajamAnAya sunvate ~AdaN^girAH prathamaM dadhire vaya iddhAgnayaH 366 10, 86 | priyamindrAbhirakSasi ~shvA nvasya jambhis"adapi karNe varahayurvishvasmadindra 367 5, 32 | HYMN 32~~adardar utsam asRjo vi khAni tvam 368 2, 42 | ut saMhAyAsthAd vy RtUM adardhararamatiHsavitA deva AgAt ~nAnaukAMsi duryo 369 10, 78 | na sUrayaH sindhumAtara AdardirAso adrayo navishvahA ~shishUlA 370 4, 28 | somorvam ashvyaM goH | ~AdardRtam apihitAny ashnA riricathuH 371 7, 64 | pathibhirnayantu ~bravad yathA na AdariH sudAsa iSA madema saha devagopAH ~ 372 8, 45 | dhanaMjayamindra dRLhA cidArujam ~AdAriNaM yathA gayam ~kakuhaM cit 373 1, 46 | pitA kuTasya carSaNiH ~AdAro vAM matInAM nAsatyA matavacasA ~ 374 8, 56 | prati te dasyave vRka rAdho adarshyahrayam ~dyaurna prathinA shavaH ~ 375 7, 81 | HYMN 81~~pratyu adarshyAyatyuchantI duhitA divaH ~apo mahi vyayati 376 4, 20 | eva sahase jAta ugraH | ~AdartA vajraM sthaviraM na bhIma 377 1, 82 | yadA naH sUnRtAvataH kara AdarthayAsa id yojA nvindra te harI ~ 378 4, 42 | ardhadevam || ~purukutsAnI hi vAm adAshad dhavyebhir indrAvaruNA namobhiH | ~ 379 1, 174| mitrerUñcodapravRddho harivo adAshUn ~praye pashyannaryamaNaM 380 1, 81 | antarhi khyojanAnAmaryo vedo adAshuSAM teSAM no veda A bhara ~ ~ 381 8, 81 | dhRSatA dhRSNo janAnAm ~adAshUSTarasya vedaH ~indra ya u nu te 382 1, 127| divAtarAdaprAyuSe divAtarAt | AdasyAyurgrabhaNavad vILu sharma na sUnave ~bhaktamabhaktamavo 383 5, 49 | ratnaM vibhajantam AyoH || ~adatrayA dayate vAryANi pUSA bhago 384 5, 29 | indram papivAMsaM sutasya | ~Adatta vajram abhi yad ahiM hann 385 1, 117| putraM narA vadhrimatyA adattam ~tridhA ha shyAvamashvinA 386 1, 139| aN^girobhyo dhenuM devA adattana | ~vi tAM duhre aryamA kartarI 387 10, 166| samitiM dade ~yogakSemaM va AdAyAhaM bhUyAsamuttama A vo mUrdhAnamakramIm ~ 388 10, 103| gotrANi sahasA gAhamAno.adayo vIraH shatamanyurindraH ~ 389 9, 74 | kakSIvate shatahimAya gonAm ~adbhiH soma papRcAnasya te raso. 390 10, 61 | gatUrdAshat sUnRtAyai ~sa gRNAno adbhirdevavAniti subandhurnamasA sUktaiH ~ 391 9, 68 | punAnaH kalasheSu sIdati ~adbhirgobhirmRjyate adribhiH sutaH punAna indurvarivo 392 1, 161| bhUmyAgnirayaM vAto antarikSeNa yati ~adbhiryati varuNaH samudrairyuSmAnichantaH 393 8, 67 | aMhorurvasti ratnamanAgasaH ~AdityA adbhutainasaH ~mA naH setuH siSedayaM 394 5, 87 | ajmeSv A mahaH shardhAMsy adbhutainasAm || ~adveSo no maruto gAtum 395 4, 2 | agna etAn paDbhiH pashyer adbhutAM arya evaiH || ~tvam agne 396 1, 164| vayaM bhagavantaH syAma ~addhi tRNamaghnye vishvadAnIM 397 10, 116| addhIndra pibaca prasthitasya ~addhIdindra prasthitemA havIMSi cano 398 10, 116| suto maghavan tubhyaM pakvo.addhIndra pibaca prasthitasya ~addhIdindra 399 3, 33 | makSU kRNuhi gojito naH ~adediSTa vRtrahA gopatirgA antaH 400 8, 70 | citrAbhir UtibhiH || ~na sIm adeva Apad iSaM dIrghAyo martyaH | ~ 401 10, 124| jyogevadIrghaM tama AshayiSThAH ~adevAd devaH pracatA guhA yan prapashyamAno 402 10, 37 | vishvAhodeti sUryaH ~na te adevaH pradivo ni vAsate yadetashebhiH 403 6, 53 | heLAMsi daivyA yuyodhi no.adevAni hvarAMsi ca ~A sakhAyaH 404 8, 96 | dadharSa ~anAyudhAso asurA adevAshcakreNa tAnapa vapa RjISin ~maha 405 7, 92 | ye vAyava indramAdanAsa AdevAso nitoshanAso aryaH ~ghnanto 406 5, 61 | puMso bhavati vasyasI | ~adevatrAd arAdhasaH || ~vi yA jAnAti 407 1, 150| cidararuSaH ~kadA cana prajigato adevayoH ~sa candro vipra martyo 408 2, 4 | yo didhiSAyyo bhUd deva Adeve jane jAtavedAH ~imaM vidhanto 409 2, 25 | cid damitA vILuharSiNaH ~adevena manasA yo rishaNyati shAsAmugro 410 7, 97 | maghavA yA cakAra | ~yaded adevIr asahiSTa mAyA athAbhavat 411 8, 96 | tanvaM titviSANaH ~visho adevIrabhyAcarantIrbRhaspatinA yujendraH sasAhe ~tvaM ha 412 6, 54 | adevIrabhi cakramAma visha AdevIrabhyashnavAma ~ ~ 413 8, 11 | dviSo yuyodhi jAtavedaH ~adevIragne arAtIH ~anti cit santamaha 414 1, 174| pUrvIH ~bhinat puro na bhido adevIrnanamo vadharadevasya pIyoH ~tvaM 415 8, 83 | indrajyeSThA abhidyavaH ~adhAcid va uta bruve ~ ~ 416 7, 29 | pUrveSAmashRNor{R}SINAm ~adhAhaM tvA maghavañ johavImi tvaM 417 10, 95 | shayIta nir{R}terupasthe.adhainaM vRkA rabhasAsoadyuH ~purUravo 418 6, 68 | mApa spharIH payasA mA na Adhak ~juSasva naH sakhyA veshyA 419 10, 145| sapatnIM me sahAvahai ~upa te.adhAM sahamAnAmabhi tvAdhAM sahIyasA ~ 420 1, 51 | tvaM mAyAbhirapa mAyino.adhamaH svadhAbhirye adhi shuptAvajuhvata ~ 421 4, 50 | tuvijAto raveNa vi saptarashmir adhamat tamAMsi || ~sa suSTubhA 422 9, 24 | HYMN 24~~pra somAso adhanviSuH pavamAnAsa indavaH ~shrINAnA 423 9, 24 | apsu mRñjata ~abhi gAvo adhanviSurApo na pravatA yatIH ~punAnA 424 1, 33 | tasthivAMso akrañchatrUyatAm adharA vedanAkaH ||~ ~ 425 10, 133| dhanvasu ~tvaM sindhUnravAsRjo.adharAco ahannahim ~ashatrurindrajajñiSe 426 10, 87 | mukSatadaivyAyAH ~tvaM no agne adharAdudaktAt tvaM pashcAduta rakSApurastAt ~ 427 10, 27 | dhenurUdhaH ~sapta vIrAso adharAdudAyannaSTottarAttAt samajagmiran te ~nava pashcAtAt 428 3, 2 | svarmahajjAtaM yadenamapaso adhArayan ~so adhvarAya pari NIyate 429 1, 20 | ekam\-ekaMsushastibhiH ~adhArayanta vahnayo.abhajanta sukRtyayA ~ 430 5, 62 | ekaH pavir A vavarta || ~adhArayatam pRthivIm uta dyAm mitrarAjAnA 431 6, 19 | RSvo bRhadindra stabhAyaH ~adhArayo rodasI devaputre pratne 432 10, 97 | dhAmAni sahasramuta vo ruhaH ~adhAshatakratvo yUyamimaM me agadaM kRta ~ 433 8, 5 | hiraNyasandRsho dasha rAjño amaMhata ~adhaspadA iccaidyasya kRSTayashcarmamnA 434 10, 166| bhUyAsamuttama A vo mUrdhAnamakramIm ~adhaspadAn ma ud vadata maNDUkA ivodakAnmaNDUkA 435 10, 61 | RtasyedaM dhenuraduhajjAyamAnA ~adhAsu mandro aratirvibhAvAva syati 436 2, 23 | apRNadasya majmanA pra vAvRdhe ~adhattAnyaM jaThare premaricyata sainaM ... ~ 437 5, 32 | jaghanvAM indra taviSIm adhatthAH || ~tyasya cin mahato nir 438 7, 18 | tRtsavo veviSANA Apo na sRSTA adhavanta nIcIH ~durmitrAsaH prakalavin 439 1, 141| yadImanu pradivo madhva Adhave guhA santaM mAtarishvA mathAyati ~ 440 1, 144| vibhRto yadAvasadadha svadhA adhayad yAbhirIyate ~yuyUSataH savayasA 441 5, 1 | vAjayanty uttAnAm Urdhvo adhayaj juhUbhiH || ~agnim achA 442 10, 32 | prANIdamamannimAhApIvRto adhayan mAturUdhaH ~emenamApa jarimA 443 3, 1 | janitushca babhre pUrvIreko adhayat pIpyAnAH ~vRSNe sapatnI 444 5, 75 | abhUd uSA rushatpashur Agnir adhAyy RtviyaH | ~ayoji vAM vRSaNvasU 445 3, 5 | dUto adyauduSaso viroke ~adhAyyagnirmAnuSISu vikSvapAM garbho mitra Rtena 446 8, 74 | iyaM te navyasI matiragne adhAyyasmadA ~mandra sujAta sukrato.amUra 447 10, 111| mumukSamANA uta yA mumucre.adhedetA naramante nitiktAH ~sadhrIcIH 448 10, 17 | barhiSi mAdayasvAnamIvA iSa Adhehyasme ~sarasvatIM yAM pitaro havante 449 1, 117| purandhirAgachataM sIM vRSaNAvavobhiH ~adhenuM dasrA staryaM viSakTAmapinvataM 450 10, 71 | sthirapItamAhurnainaM hinvantyapivAjineSu ~adhenvA carati mAyayaiSa vAcaM shushruvAnaphalAmapuSpAm ~ 451 5, 3 | na Ago abhy eno bharAty adhId agham aghashaMse dadhAta | ~ 452 5, 62 | tilvile vA sanema madhvo adhigartyasya || ~hiraNyarUpam uSaso vyuSTAv 453 8, 58 | bhUrivAram ~citrAmaghA yasya yoge.adhijajñe taM vAM huveati riktaM pibadhyai ~ ~ 454 10, 64 | vidyate anya ebhyo deveSu me adhikAmA ayaMsata ~narA vA shaMsaM 455 10, 1 | tamAMsyaktUn pra mAtRbhyo adhikanikradat gAH ~viSNuritthA paramamasya 456 8, 40 | madhyaM bharANAmindrAgnI adhikSitaH ~tA u kavitvanA kavI pRchyamAnA 457 7, 96 | te mahinA shubhre andhasI adhikSiyanti pUravaH ~sA no bodhyavitrI 458 4, 32 | te kalashAnAM hiraNyAnAm adhImahi | ~bhUridA asi vRtrahan || ~ 459 10, 93 | shatAsmayu pathA vishrAvyeSAm ~adhIn nvatra saptatiM ca sapta 460 8, 20 | rukmavakSasa upa bhrAtRtvamAyati ~adhino gAta marutaH sadA hi va 461 10, 84 | ivAnavabravo.asmAkaM manyo adhipA bhaveha ~priyaM te nAma 462 10, 109| ninAya ~hastenaiva grAhya AdhirasyA brahmajAyeyamiti cedavocan ~ 463 10, 102| sma vAto vahati vAso.asyA adhirathaM yadajayat sahasram ~rathIrabhUn 464 8, 46 | mahI pratIcI vashamashvyam ~adhirukmA vi nIyate ~ ~ 465 10, 26 | viprasya yAvayatsakhaH ~adhISamANAyAH patiH shucAyAshca shucasya 466 7, 11 | yakSi devAn bhavA no dUto adhishastipAvA ~agnirIshe bRhato adhvarasyAgnirvishvasya 467 8, 7 | aruNapsavashcitrA yAmebhirIrate ~vAshrA adhiSNunA divaH ~sRjanti rashmimojasA 468 10, 127| devyakSabhiH ~vishvAadhi shriyo.adhita ~orvaprA amartyA nivato 469 2, 4 | bhUma ~nU te pUrvasyAvaso adhItau tRtIye vidathe manma shaMsi ~ 470 7, 56 | juSadhvam ~yadi stutasya maruto adhIthetthA viprasya vAjino havIman ~ 471 8, 7 | vishvadhAyasam ~iyartA maruto divaH ~adhIva yad girINAM yAmaM shubhrA 472 8, 26 | shikSatam ~yo vAM yajñebhirAvRto.adhivastra vadhUriva ~saparyanta shubhe 473 10, 85 | AshasanaM vishasanamatho adhivikartanam ~sUryAyaH pashyarUpANi tAni 474 10, 128| katamaccanAhaM vishve devAso adhivocatA naH ~devIH SaL urvIruru 475 10, 119| divi me anyaH pakSo.adho anyamacIkRSam ~kuvit ... ~ 476 3, 36 | namadhvaM bhavatA supArA adhoakSAH sindhavaHsrotyAbhiH ~A te 477 4, 19 | dhanvAny ajrAM apRNak tRSANAM adhog indra staryo daMsupatnIH || ~ 478 8, 1 | agne dashabhiH sahasraiH ~adhokSaNo dasha mahyaM rushanto naLA 479 7, 41 | putramaditeryo vidhartA ~Adhrashcid yaM manyamAnasturashcid 480 1, 31 | rekNaH paramaM vanoSi tat ~Adhrasya cit pramatirucyase pitA 481 10, 117| dasyatyutApRNanmarDitAraM na vindate ~ya AdhrAya cakamAnAya pitvo.annavAn 482 7, 18 | patho vartanimpatyamAnaH ~AdhreNa cit tad vekaM cakAra siMhyaM 483 5, 10 | bhara dyumnam asmabhyam adhrigo | ~pra no rAyA parINasA 484 8, 60 | janAnati ~agnim\-agniM vo adhriguM huvema vRktabarhiSaH ~agniM 485 5, 7 | dhAH || ~iti cin manyum adhrijas tvAdAtam A pashuM dade | ~ 486 1, 39 | tanA yujA rudrAso nU cid AdhRSe || ~pra vepayanti parvatAn 487 8, 70 | yajñair vishvagUrtam Rbhvasam adhRSTaM dhRSNvïjasam || ~aSALham 488 5, 87 | shavo dAnA mahnA tad eSAm adhRSTAso nAdrayaH || ~pra ye divo 489 10, 108| vacAMsyaniSavyAstanvaH santu pApIH ~adhRSTo va etavA astu panthA bRhaspatirva 490 6, 69 | vahantA hotA yakSat pratno adhrug yuvAnA ~tA valgU dasrA purushAkatamA 491 6, 11 | tvaM hotA mandratamo no adhrugantardevo vidathA martyeSu ~pAvakayA 492 2, 40 | tubhyaM hinvAno vasiSTa gA apo.adhukSan sImavibhiradribhirnaraH ~ 493 8, 72 | divi ~indre agnAnamaH svaH ~adhukSat pipyuSImiSamUrjaM saptapadImariH ~ 494 9, 2 | A yoniM dharNasiH sadaH ~adhukSata priyaM madhu dhArA sutasya 495 5, 12 | santo ashivA abhUvan | ~adhUrSata svayam ete vacobhir RjUyate 496 1, 82 | akSannamImadanta hyava priyA adhUSata ~astoSata svabhAnavo viprA 497 8, 35 | trirvartiryAtamashvinA ~haMsAviva patatho adhvagAviva somaM sutaM mahiSevAva gachathaH ~ 498 6, 12 | tejiSThA yasyAratirvanerAT todo adhvan na vRdhasAno adyaut ~adrogho 499 3, 32 | haryashvaprasUtAH ~saM yadAnaL adhvana AdidashvairvimocanaM kRNute 500 1, 42 | sUyavasaM naya na navajvAro adhvane ~pU... ~shagdhi pUrdhi pra 501 6, 55 | dha yAtha bhUmA rejante adhvani pravikte ~abhi tyaM vIraM 502 6, 51 | arvatashcodayAse mahAdhane ~asamane adhvanivRjine pathi shyenAniva shravasyatah ~ 503 10, 179| Svindra pra yAhi jagAma sUro adhvanovimadhyam ~pari tvAsate nidhibhiH 504 1, 151| upAha taM gachatho vItho adhvaramachA giraH sumatiM gantamasmayu ~ 505 3, 59 | mAdayadhvamUrdhvagrAvANo adhvaramataSTa ~vidyudrathA maruta RSTimanto 506 1, 135| ghRtamA pUrNayA niyutA yAtho adhvaramindrashca yAtho adhvaram ~atrAha tad 507 10, 66 | kSatriyA yajñaniSkRto bRhaddivA adhvarANAmabhishriyaH ~agnihotAra RtasApo adruho. 508 8, 44 | juSTamagniM kavikratum ~adhvarANAmabhishriyam ~juSAno aN^girastamemA havyAnyAnuSak ~ 509 1, 48 | mAnuSe jane ~tenA vaha sukRto adhvarAnupa ye tvA gRNanti vahnayaH ~ 510 10, 78 | tviSA ~uSasAM na ketavo.adhvarashriyaH shubhaMyavo nAñjibhirvyashvitan ~ 511 7, 11 | adhishastipAvA ~agnirIshe bRhato adhvarasyAgnirvishvasya haviSaH kRtasya ~kratuM 512 10, 66 | bRhacchravasaH svastaye jyotiSkRto adhvarasyapracetasaH ~ye vAvRdhuH prataraM vishvavedasaindrajyeSThAso 513 6, 73 | pRthivI makhebhyaH ~tviSImanto adhvarasyeva didyut tRSucyavaso juhvo 514 10, 77 | sanutaryuyota ~ya udRci yajñe adhvareSThA marudbhyo na mAnuSo dadAshat ~ 515 7, 92 | pUrvapeyam ~pra sotA jIro adhvareSvasthAt somamindrAya vAyave pibadhyai ~ 516 8, 60 | yakSyaH ~mandro yajiSTho adhvareSvIDyo viprebhiH shukra manmabiH ~ 517 3, 6 | yajñamabhi vRdhe gRNItaH ~prAcI adhvareva tasthatuH sumeke RtAvarI 518 8, 32 | nimnamApo na sadhryak ~adhvaryavA tu hi Siñca somaM vIrAya 519 9, 10 | abhi priyA divas padam adhvaryubhir guhA hitam | ~sUraH pashyati 520 1, 135| RtviyaH sarashmiH sUrye sacA ~adhvaryubhirbharamANA ayaMsata vAyo shukrA ayaMsata ~ 521 10, 30 | payAMsi bibhratIrmadhUni ~adhvaryubhirmanasA saMvidAnA indrAya somaMsuSutaM 522 10, 41 | yajñaM hotRmantamashvinA ~adhvaryuM vA madhupANiM suhastyamagnidhaM 523 6, 45 | Urmim ~tayA pAhi pra te adhvaryurasthAt saM te vajrovartatAmindra 524 3, 5 | varuNo jAtavedAH ~mitro adhvaryuriSiro damUnA mitraH sindhUnAmuta 525 1, 139| vAM rathayujo diviSTiSv adhvasmAno diviSTiSu | ~adhi vAM sthAma


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License