Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText - Concordances

(Hapax - words occurring once)


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

      Book, Hymn
17657 8, 51 | shruSTigau sacA ~pArSadvANaH praskaNvaM samasAdayacchayAnaM jivrimuddhitam ~ 17658 8, 3 | bhRgave dhane hite yena praskaNvamAvitha ~yenA samudramasRjo mahIrapastadindra 17659 8, 54 | shashayaM rAdho ahrayaM praskaNvAya ni toshaya ~ ~ 17660 8, 8 | sahasranirNijamiSaM dhattaM ghRtashcutam ~prAsmA UrjaM ghRtashcutamashvinA 17661 1, 97 | pra yad bhandiSTha eSAM prAsmAkAsashca sUrayaH ~apa... ~pra yat 17662 6, 45 | shatakrato mAdayasvA suteSu prAsmAnava pRtanAsu pra vikSu ~ ~ 17663 9, 98 | adrisaMhatam ~priyamindrasya kAmyaM prasnApayantyUrmiNam ~pari tyaM haryataM hariM 17664 8, 75 | starAmahe ~mA no devAnAM vishaH prasnAtIrivosrAH ~kRshaM na hAsuraghnyAH ~ 17665 7, 89 | sukSatra mRLaya ~yademi prasphuranniva dRtirna dhmAto adrivaH ~ 17666 4, 53 | devaH savitAbhi rakSate | ~prAsrAg bAhU bhuvanasya prajAbhyo 17667 1, 180| SmAshvinAvanu dyUn virudrasya prasravaNasyasAtau ~agastyo narAM nRSu prashastaH 17668 8, 65 | yAhi tUyamAshubhiH ~yad vA prasravaNe divo mAdayAse svarNare ~ 17669 3, 35 | vRtraM jaghanvAnatyAniva prAsRjaH sartavAjau ~shayAnamindra 17670 10, 75 | sapta tredhA hi cakramuH prasRtvarINAmati sindhurojasA ~pra te.aradad 17671 10, 14 | svadhayAnye madanti ~imaM yama prastaramA hi sIdAN^girobhiH pitRbhiHsaMvidAnaH ~ 17672 10, 105| shiprAbhyAM shipriNIvAn ~prAstaud RSvaujA RSvebhistatakSa 17673 10, 67 | bRhaspatirabhikanikradad gA uta prAstauduccavidvAnagAyat ~avo dvAbhyAM para ekayA 17674 8, 20 | 20~~A gantA mA riSaNyata prasthAvAno mApa sthAtA samanyavaH ~ 17675 3, 4 | gAturadhvare akAryUrdhvA shocIMSi prasthitA rajAMsi ~divo vA nAbhA nyasAdi 17676 10, 116| vRSasva ~asya piba kSumataH prasthitasyendra somasya varamAsutashya ~ 17677 8, 35 | ratnAni dAshuSe ~namovAke prasthite adhvare narA vivakSaNasya 17678 10, 116| prasthitasya ~addhIdindra prasthitemA havIMSi cano dadhiSva pacatotasomam ~ 17679 1, 100| gRNanti rAdhaH ~RjrAshvaH praSTibhirambarISaH sahadevo bhayamAnaH surAdhAH ~ 17680 6, 52 | divodAsAdasAniSam ~dasha rathAn praSTimataH shataM gA atharvabhyaH ~ 17681 1, 39 | ratheSu pRSatIr ayugdhvam praSTir vahati rohitaH | ~A vo yAmAya 17682 8, 7 | gantana ~yadeSAM pRSatI rathe praSTirvahati rohitaH ~yAnti shubhrA riNannapaH ~ 17683 6, 52 | vasnayantodavraje varcinaM shambaraM ca ~prastoka in nu rAdhasasta indra dasha 17684 4, 3 | agne | ~vAjI na sargeSu prastubhAnaH pra sadam it sravitave dadhanyuH || ~ 17685 1, 164| svit ko vidvAMsamupa gAt praSTumetat ~pAkaH pRchAmi manasAvijAnan 17686 1, 153| adhvaryavo na dhItibhirbharanti ~prastutirvAM dhAma na prayuktirayAmi 17687 9, 69 | drAvayitnavo matsarAsaH prasupaH sAkamIrate ~tantuM tataM 17688 1, 95 | dhatte.antarnavAsu carati prasUSu ~evA no agne samidhA vRdhAno 17689 1, 67 | rodhan mahitvota prajA uta prasUSvantaH ~cittirapAM dame vishvAyuH 17690 7, 45 | naryA purUNi niveshayañca prasuvañca bhUma ~udasya bAhU shithirA 17691 4, 53 | savitA savImani niveshayan prasuvann aktubhir jagat || ~adAbhyo 17692 7, 77 | yuvatirna yoSA vishvaM jIvaM prasuvantI carAyai ~abhUdagniH samidhe 17693 10, 97 | prati modadhvaM puSpavatIH prasUvarIH ~ashvAiva sajitvarIrvIrudhaH 17694 7, 9 | citrabhAnuruSasAM bhAtyagre.apAM garbhaH prasvaA vivesha ~ILenyo vo manuSo 17695 10, 33 | stavaisahasradakSiNe ~yasya prasvAdaso gira upamashravasaH pituH ~ 17696 1, 44 | yAsi dUtyam ~sindhoriva prasvanitAsa Urmayo.agnerbhrAjante arcayaH ~ 17697 2, 13 | sAsyu. ~yaH puSpiNIshca prasvashca dharmaNAdhi dAne vyavanIradhArayaH ~ 17698 8, 6 | Rtasya pipyuSIH ~yA indra prasvastvAsA garbhamacakriran ~pari dharmeva 17699 3, 5 | oSadhIbhirvavakSe yadI vardhanti prasvo ghRtena ~Apa iva pravatA 17700 5, 1 | tadojA vishvAM agne sahasA prAsy anyAn || ~pra sadyo agne 17701 8, 13 | yujAnaH somapItaye ~harI indra pratadvasU abhi svara ~abhi svarantu 17702 10, 112| piba pratikAmaM sutasya prAtaHsAvastava hipUrvapItiH ~harSasva hantave 17703 3, 56 | yoSaNAm ~puroLAshaM sanashruta prAtaHsAve juSasva naH ~indra kraturhi 17704 3, 30 | haviH puroLAshaM jAtavedaH ~prAtaHsAvedhiyAvaso ~puroLA agne pacatastubhyaM 17705 10, 151| vindate vasu ~shraddhAM prAtai havAmahe shraddhAM madhyandinaM 17706 1, 167| gAthaM sutasomo duvasyan ~prataM vivakmi vakmyo ya eSAM marutAM 17707 10, 73 | mAyA upa dasyumAgAn mihaH pratamrA avapat tamAMsi ~sanAmAnA 17708 9, 108| vi jajñe janayannamartyaH pratapañ jyotiSA tamaH ~sa suSTutaH 17709 3, 45 | Rtviyastistire barhirAnuSak ~ayujran prAtaradrayaH ~imA brahma brahmavAhaH 17710 7, 41 | HYMN 41~~prAtaragniM prAtarindraM havAmahe prAtarmitrAvaruNAprAtarashvinA ~ 17711 10, 42 | tasmai shatrUn sutukAn prAtarahno nisvaSTrAn yuvati hanti 17712 8, 49 | shUra rAdhase ~anehasaM prataraNaM vivakSaNaM madhvaH svAdiSThamIM 17713 5, 46 | svayaM dhuri tAM vahAmi prataraNIm avasyuvam | ~nAsyA vashmi 17714 7, 41 | prAtarmitrAvaruNAprAtarashvinA ~prAtarbhagaM pUSaNaM brahmaNas patiM 17715 6, 30 | sakhAyaH syAma mahina preSThAH ~prAtardaniH kSatrashrIrastu shreSTho 17716 1, 16 | sukhatame rathe ~indraM prAtarhavAmaha indraM prayatyadhvare ~indraM 17717 8, 94 | joSamAnindraH sutasya gomataH ~prAtarhoteva matsati ~kadatviSanta sUrayastira 17718 1, 125| padimutsinAti ~Ayamadya sukRtaM prAtarichanniSTeH putraM vasumatA rathena ~ 17719 7, 41 | HYMN 41~~prAtaragniM prAtarindraM havAmahe prAtarmitrAvaruNAprAtarashvinA ~ 17720 10, 100| shavasA parurdadhe bRhaspate pratarItAsyAyuSaH ~yajño manuH pramatirnaH 17721 9, 86 | pavate vicakSaNaH somo ahnaH pratarItoSaso divaH ~krANA sindhUnAM kalashAnavIvashadindrasya 17722 1, 125| HYMN 125~~prAtA ratnaM prAtaritvA dadhAti taM cikitvAn pratigRhyAni 17723 1, 125| dadhAti ~yastvAyantaM vasunA prAtaritvo mukSIjayeva padimutsinAti ~ 17724 10, 40 | nayoSA kRNute sadhastha A ~prAtarjarethe jaraNeva kApayA vastor\- 17725 7, 41 | somamuta rudraM huvema ~prAtarjitaM bhagamugraM huvema vayaM 17726 3, 56 | karambhiNamapUpavantamukthinam ~indra prAtarjuSasva naH ~puroLAshaM pacatyaM 17727 7, 41 | prAtaragniM prAtarindraM havAmahe prAtarmitrAvaruNAprAtarashvinA ~prAtarbhagaM pUSaNaM brahmaNas 17728 5, 51 | viprebhir vipra santya prAtaryAvabhir A gahi | ~devebhiH somapItaye || ~ 17729 8, 38 | indrAgnI A gataM narA ~prAtaryAvabhirA gataM devebhirjenyAvasU ~ 17730 10, 41 | prAtaryujaM nAsatyAdhi tiSThathaH prAtaryAvANammadhuvAhanaM ratham ~visho yena gachatho 17731 1, 44 | sIdantu barhiSi mitro aryamA prAtaryAvANo adhvaram ~shRNvantu stomaM 17732 1, 45 | haviragne martAya dAshuSe ~prAtaryAvNaH sahaskRta somapeyAya santya ~ 17733 1, 22 | HYMN 22~~prAtaryujA vi bodhayAshvinAveha gachatAm ~ 17734 10, 41 | suvRktibhirvayaMvyuSTA uSaso havAmahe ~prAtaryujaM nAsatyAdhi tiSThathaH prAtaryAvANammadhuvAhanaM 17735 9, 98 | apaprothantaH sanutarhurashcitaH prAtastAnapracetasaH ~taM sakhAyaH purorucaM 17736 3, 33 | sAtaye dhAH ~mihaH pAvakAH pratatA abhUvan svasti naH pipRhi 17737 4, 3 | vRdhasAno agne kad vAtAya pratavase shubhaMye | ~parijmane nAsatyAya 17738 1, 87 | HYMN 87~~pratvakSasaH pratavaso virapshino.anAnatA avithurA 17739 1, 152| caturashrirugro devanido ha prathamAajUryan ~apAdeti prathamA padvatInAM 17740 6, 54 | dhiyaM sISadhAti pra pUSA ~prathamabhAjaM yashasaM vayodhAM supANiM 17741 10, 81 | AshiSA draviNamichamAnaH prathamachadavarAnA vivesha ~kiM svidAsIdadhiSThanamArambhaNaM 17742 10, 167| bhakSamakaraM carAvapi stomaM cemaM prathamaHsUrirun mRje ~sute sAtena yadyAgamaM 17743 1, 32 | maghavAdatta vajramahannenaM prathamajAmahInAm ~yadindrAhan prathamajAmahInAmAn 17744 1, 32 | prathamajAmahInAm ~yadindrAhan prathamajAmahInAmAn mAyinAmaminAH prota mAyAH ~ 17745 10, 112| pUrvyANi pra nUnaM vIryA vocaM prathamAkRtAni ~satInamanyurashrathAyo 17746 10, 88 | ajuhavustanUpAH ~sUktavakaM prathamamAdidagnimAdid dhavirajanayantadevAH ~sa 17747 7, 44 | HYMN 44~~dadhikrAM vaH prathamamashvinoSasamagniM samiddhaM bhagamUtaye huve ~ 17748 10, 63 | svastaye ~yebhyo hotrAM prathamAmAyeje manuH samiddhAgnirmanasAsapta 17749 1, 31 | vratapAmadAbhya ~tvAmagne prathamamAyumAyave devA akRNvan nahuSasya vishpatim ~ 17750 10, 17 | shucirApUta emi ~drapsashcaskanda prathamAnanu dyUnimaM ca yonimanu yashca 17751 10, 181| manasA dIdhyAnA yaju SkannaM prathamandevayAnam ~dhAturdyutAnAt savitushca 17752 8, 103| janAnAm ~madhorna pAtrA prathamAnyasmai pra stomA yantyagnaye ~ashvaM 17753 10, 6 | ketamAyannadhAvardhanta prathamAsaUmAH ~ ~ 17754 10, 12 | paribhUr{R}tena vahA no havyaM prathamashcikitvAn ~dhUmaketuH samidhA bhARjIko 17755 4, 36 | ukthyam || ~Rbhuto rayiH prathamashravastamo vAjashrutAso yam ajIjanan 17756 10, 10 | uta dyauH ~ko asya veda prathamasyAhnaH ka IM dadarsha ka iha pravocat ~ 17757 1, 24 | dRsheyaM mAtaraM ca ~agnervayaM prathamasyAmRtAnAM manAmahe cAru devasya nAma ~ 17758 10, 125| saMgamanI vasUnAM cikituSI prathamAyajñiyAnAm ~tAM mA devA vyadadhuH purutrAbhUristhAtrAM 17759 10, 34 | senAnIrmahato gaNasya rAjA vrAtasya prathamobabhUva ~tasmai kRNomi na dhanA 17760 10, 107| manye nRpatiM janAnAM yaH prathamodakSiNAmAvivAya ~tameva RSiM tamu brahmANamAhuryajñanyaM 17761 10, 107| shukrasya tanvo veda tisro yaH prathamodakSiNayA rarAdha ~dakSiNAshvaM dakSiNA 17762 9, 86 | pavamAna te vashe tvamindo prathamodhAmadhA asi ~tvaM samudro asi vishvavit 17763 1, 92 | pashUn na citrA subhagA prathAnA sindhurna kSoda urviyA vyashvait ~ 17764 6, 71 | rushanto gAvaH subhagAmurviyA prathAnAm ~apejate shUro asteva shatrUn 17765 9, 94 | dhAma svarvide bhuvanAni prathanta ~dhiyaH pinvAnAH svasare 17766 2, 3 | namobhiH ~vyacasvatIrvi prathantAmajuryA varNaM punAnAyashasaM suvIram ~ 17767 10, 89 | prasamudrasya dhAseH ~pra vAtasya prathasaH pra jmo antAtpra sindhubhyo 17768 10, 181| HYMN 181~~prathashca yasya saprathashca namAnuSTubhasya 17769 5, 5 | rathebhir Utaye || ~UrNamradA vi prathasvAbhy arkA anUSata | ~bhavA naH 17770 10, 70 | vakSi niSadeha hotA ~vi prathatAM devajuSTaM tirashcA dIrghaM 17771 4, 42 | aditer RtAvota tridhAtu prathayad vi bhUma || ~mAM naraH svashvA 17772 4, 53 | muñcate kaviH | ~vicakSaNaH prathayann ApRNann urv ajIjanat savitA 17773 8, 51 | nighoSayan ~yadedastambhIt prathayannamUM divamAdijjaniSTa pArthivaH ~ 17774 10, 49 | dAsaMvRtrahArujam ~yad vardhayantaM prathayantamAnuSag dUrepAre rajaso rocanAkaram ~ 17775 5, 43 | devayAnaiH || ~añjanti yam prathayanto na viprA vapAvantaM nAgninA 17776 10, 21 | agne shukreNa shociSoru prathayase bRhat ~abhikrandanvRSAyase 17777 10, 140| vAmajAtAH ~irajyannagne prathayasva jantubhirasme rAyo amartya ~ 17778 8, 56 | adarshyahrayam ~dyaurna prathinA shavaH ~dasha mahyaM pautakrataH 17779 10, 87 | vAjinamA jigharmi mitraM prathiSThamupayAmi sharma ~shishAno agniH kratubhiH 17780 7, 68 | jujuSANA yuvAkoH ~havyAni ca pratibhRtA vItaM naH ~pra vAmandhAMsi 17781 6, 46 | sutebhirindubhiH somebhiH pratibhUSatha ~vedA vishvasya medhiro 17782 6, 58 | devA ghRtasnunA havyena pratibhUSati ~taM vishva upa gachatha ~ 17783 8, 62 | somaiH saparyato namobhiH pratibhUSato bhadrA indrasya rAtayaH ~ 17784 10, 100| yajamAnAyasunvate ~yathA devAn pratibhUSema pAkavadA sarvatAtimaditiM 17785 7, 31 | puroyodhashca vRtrahan ~tvayA pratibruve yujA ~mahAnutAsi yasya te. 17786 1, 191| iva ~adRSTA vishvadRSTAH pratibuddhA abhUtana ~dyaurvaH pitA 17787 4, 51 | yachatAsmAsu devIH | ~syonAd A vaH pratibudhyamAnAH suvIryasya patayaH syAma || ~ 17788 6, 52 | pratirUpo babhUva tadasya rUpaM praticakSaNAya ~indro mAyAbhiH pururUpa 17789 9, 85 | nAke asthAd vishvA rUpA praticakSANo asya ~bhAnuH shukreNa shociSA 17790 1, 113| martyAsaH ~asmAbhirU nu praticakSyAbhUdo te yanti ye aparISu pashyAn ~ 17791 1, 124| jyAyasyai yonimAraigapaityasyAH praticakSyeva ~vyuchantI rashmibhiH sUryasyAñjyaN^kte 17792 1, 173| shUro maghavA yo ratheSThAH ~pratIcashcid yodhIyAn vRSaNvAn vavavruSashcit 17793 4, 3 | parivIto ni SIdemA u te svapAka pratIcIH || ~AshRNvate adRpitAya 17794 10, 18 | atrAyamaH sAdanA te minotu ~pratIcIne mAmahanISvAH parNamivA dadhuH ~ 17795 3, 19 | hi kSitayo janAnAM prati pratIcIrdahatAdarAtIH ~tapo shvagne antarAnamitrAn 17796 7, 76 | abhUdu keturuSasaH purastAt pratIcyAgAdadhi harmyebhyaH ~tAnIdahAni 17797 5, 83 | stanayan haMsi duSkRtaH | ~pratIdaM vishvam modate yat kiM ca 17798 8, 96 | naryapAMsi kartA sa vRtrahA pratIdanyamAhuH ~sa vRtrahendrashcarSaNIdhRt 17799 8, 77 | pravRddhodasyuhAbhavat ~ekayA pratidhApibat sAkaM sarAMsi triMshatam ~ 17800 1, 24 | panthAmanvetavA u ~apade pAdA pratidhAtave.akarutApavaktA hRdayAvidhashcit ~ 17801 10, 85 | sUryA patim ~stomA Asan pratidhayaH kuriraM chanda opashaH ~ 17802 1, 155| vAmuruSyati ~yA martyAya pratidhIyamAnamit kRshAnorasturasanAmuruSyathaH ~ 17803 10, 34 | akSAso asya vi tiranti kAmaM pratidIvnedadhata A kRtAni ~akSAsa idan:kushino 17804 1, 35 | rakSaso yAtudhAnAnasthAd devaH pratidoSaM gRNAnaH ~ye te panthAH savitaH 17805 6, 79 | savitA damUnA hiraNyapANiH pratidoSamasthAt ~ayohanuryajato mandrajihva 17806 8, 25 | kayasya cit ~tigmaM nakSodaH pratighnanti bhUrNayaH ~ayameka itthA 17807 1, 125| prAtaritvA dadhAti taM cikitvAn pratigRhyAni dhatte ~tena prajAM vardhayamAna 17808 1, 40 | anehasam ~imAM ca vAcaM pratiharyathA naro vishved vAmA vo ashnavat ~ 17809 1, 91 | sumanA aheLan rAjan soma pratihavyA gRbhAya ~tvaM somAsi satpatistvaM 17810 7, 66 | darshataM vapurdiva eti pratihvare ~yadImAshurvahati deva etasho 17811 10, 149| vandamAnaH somasyevANshuM pratijAgarAham ~ ~ 17812 3, 49 | nastujaM rayiM bharAMshaM na pratijAnate ~vRkSaM pakvaM phalamaN^kIva 17813 4, 50 | patayo rayINAm || ~sa id rAjA pratijanyAni vishvA shuSmeNa tasthAv 17814 4, 50 | apratIto jayati saM dhanAni pratijanyAny uta yA sajanyA | ~avasyave 17815 3, 66 | tAni vedasA ~yAbhirmAyAbhiH pratijUtivarpasaH saudhanvanA yajñiyaM bhAgamAnasha ~ 17816 7, 36 | pRthivI sasra urvI pRthu pratIkamadhyedhe agniH ~imAM vAM mitrAvaruNA 17817 7, 8 | rAjA samaryo namobhiryasya pratIkamAhutaM ghRtena ~naro havyebhirILate 17818 10, 118| agnirILenyo girA ~srucA pratIkamajyate ~ghRtenAgniH samajyate madhupratIka 17819 10, 15 | saMrarANo havIMSyushannushadbhiH pratikAmamattu ~ye tAtRSurdevatrA jehamAnA 17820 10, 118| RtasyadIdihi ~sa tvamagne pratIkena pratyoSa yAtudhAnyaH ~urukSayeSudIdyat ~ 17821 2, 10 | jigharmyagniM haviSA ghRtena pratikSiyantaM bhuvanAni vishvA ~pRthuM 17822 10, 103| avatAhaveSu ~amISAM cittaM pratilobhayantI gRhANAN^gAnyapve parehi ~ 17823 10, 130| cakrustasarANyotave ~kAsIt pramA pratimA kiM nidAnamAjyaM kimAsItparidhiH 17824 3, 66 | bhavathAsaha shriyA ~na vaH pratimai sukRtAni vAghataH saudhanvanA 17825 10, 138| rathaM divo vidad dAsaya pratimAnamAryaH ~dRLAni piprorasurasya mAyina 17826 6, 20 | pRthivyAH ~nAsya shatrurna pratimAnamasti na pratiSThiHpurumAyasya 17827 1, 102| purandara ~triviSTidhAtu pratimAnamojasastisro bhUmIrnRpate trINi rocanA ~ 17828 1, 102| khajaMkaraH ~akalpa indraH pratimAnamojasAthA janA vihvayante siSAsavaH ~ 17829 1, 52 | dhRSanmanaH ~cakRSe bhUmiM pratimAnamojaso.apaH svaH paribhUreSyA divam ~ 17830 10, 120| sapta dAnUn pra sAkSate pratimAnAnibhUri ~ni tad dadhiSe.avaraM paraM 17831 7, 1 | havyAjasro vakSi devatAtimacha ~pratina IM surabhINi vyantu ~mA 17832 10, 128| soma rAjan ~agne manyuM pratinudan pareSAmadabdho gopAH pari 17833 10, 28 | karSadetad ye brahmaNaH pratipiyantyannaiH ~sima ukSNo.avasRSTAnadanti 17834 8, 82 | arvAvatashca vRtrahan ~madhvaH pratiprabharmaNi ~tIvrAH somAsa A gahi sutAso 17835 8, 48 | nyadhAyyasme tasmA indraM pratiramemyAyuH ~apa tyA asthuranirA amIvA 17836 9, 80 | rohasi dyumAn ~maghonAmAyuH pratiran mahi shrava indrAya somapavase 17837 1, 44 | madhujihvaH svAhutaH ~praskaNvasya pratirannAyurjIvase namasyA daivyaM janam ~hotAraM 17838 8, 101| vAjinIvasU ~prAcIM hotrAM pratirantAvitaM narA gRNAnA jamadagninA ~ 17839 7, 77 | shreSThebhirbhAnubhirvi bhAhyuSo devi pratirantI na AyuH ~iSaM ca no dadhatI 17840 1, 116| prAmuñcataM drApimiva cyavAnAt ~prAtirataM jahitasyAyurdasrAdit patimakRNutaM 17841 6, 52 | sharadastartarIti ~rUpaM\-rUpaM pratirUpo babhUva tadasya rUpaM praticakSaNAya ~ 17842 10, 87 | pashya vikSu tasya trINi pratishRNIhyagrA ~tasyAgne pRSTIrharasA shRNIhi 17843 1, 39 | AyudhA parANude vILU uta pratiSkabhe | ~yuSmAkam astu taviSI 17844 6, 20 | shatrurna pratimAnamasti na pratiSThiHpurumAyasya sahyoH ~pra tat te adyA 17845 8, 13 | vajriñcitrAbhirutibhiH ~vAvantha hi pratiSTutiM vRSA havaH ~ ~ 17846 10, 129| bandhumasati niravindan hRdi pratISyAkavayo manISA ~tirashcIno vitato 17847 1, 36 | agneramavanto arcayo bhImAso na pratItaye ~rakSasvinaH sadamid yAtumAvato 17848 7, 68 | jurate ashvinA bhUccyavAnAya pratItyaM havirde ~adhi yad varpa 17849 10, 116| ugrAya te saho balaM dadAmi pratItyAshatrUn vigadeSu vRshca ~vyarya 17850 4, 5 | anireNa vacasA phalgvena pratItyena kRdhunAtRpAsaH | ~adhA te 17851 10, 114| veda dhIraH ko dhiSNyAM prativAcaM papAda ~kaM RtvijAmaSTamaM 17852 10, 189| rAjati vAk pataMgAya dhIyate ~prativastoraha dyubhiH ~ ~ 17853 1, 162| bhAga eti yajñaM devebhyaH prativedayannajaH ~hotAdhvaryurAvayA agnimindho 17854 10, 66 | panthAmanvemisAdhuyA ~kSetrasya patiM prativeshamImahe vishvAn devAnamRtAnaprayuchataH ~ 17855 10, 167| sute sAtena yadyAgamaM vAM prativishvAmitrajamadagnI dame ~ ~ 17856 8, 26 | suvIrAvanapacyutA ~A me asya pratIvyamindranAsatyA gatam ~devA devebhiradya 17857 8, 67 | shashvantaM hi pracetasaH pratiyantaM cidenasaH ~devAH kRNutha 17858 8, 13 | tamImahe puruSTutaM yahvaM pratnAbhirUtibhiH ~ni barhiSi priye sadadadha 17859 10, 88 | ajanayannajuryam ~nakSatraM pratnamaminaccariSNu yakSasyAdhyakSantaviSaM 17860 9, 54 | HYMN 54~~asya pratnAmanu dyutaM shukraM duduhre ahrayaH ~ 17861 9, 86 | svarjajñAno nabhasAbhyakramIt pratnamasya pitaramA vivAsati ~so asya 17862 8, 23 | vanaspatInAm ~viprA agnimavase pratnamILate ~maho vishvAnabhi Sato.abhi 17863 1, 36 | varuNo mitro aryamA saM dUtaM pratnamindhate ~vishvaM so agne jayati 17864 3, 46 | hRdi ~tvAM sutasya pItaye pratnamindra havAmahe ~kushikAso avasyavaH ~ ~ 17865 9, 42 | sahasrapAjasaH ~duhAnaH pratnamit payaH pavitre pari Sicyate ~ 17866 9, 6 | raMhyA suSvANaH pavate sutaH ~pratnaMni pAti kAvyam ~evA punAna 17867 9, 73 | tvacamasiknIM bhUmano divas pari ~pratnAn mAnAdadhyA ye samasvarañchlokayantrAso 17868 1, 108| rUpANyuta vRSNyAni ~yA vAM pratnAni sakhyA shivAni tebhiH somasya 17869 8, 69 | Avartayanti dAvane || ~anu pratnasyaukasaH priyamedhAsa eSAm | ~pUrvAm 17870 1, 30 | vAjebhirupa no havam ~anu pratnasyaukaso huve tuvipratiM naram ~yaM 17871 2, 17 | navyamaN^girasvadarcata shuSmA yadasya pratnathodIrate ~vishvA yad gotrA sahasA 17872 8, 13 | ivAnu rohate juSanta yat ~pratnavajjanayA giraH shRNudhI jariturhavam ~ 17873 6, 25 | navyasyA shaviSThaM pratnaM pratnavat paritaMsayadhyai ~sa no 17874 6, 19 | adhArayo rodasI devaputre pratne mAtarA yahvI Rtasya ~adha 17875 9, 52 | suvAnoarSa pavitra A ~tava pratnebhiradhvabhiravyo vAre pari priyaH ~sahasradhAro 17876 10, 3 | dadRshAnapaverjehamAnasya svanayan niyudbhiH ~pratnebhiryo rushadbhirdevatamo vi rebhadbhiraratirbhAti 17877 8, 13 | tadid rudrasya cetati yahvaM pratneSu dhAmasu ~mano yatrAvi tad 17878 7, 18 | AvadindraM yamunA tRtsavashca prAtra bhedaM sarvatAtAmuSAyat ~ 17879 7, 33 | sumanasyamAnA A vo gachAti pratRdo vasiSThaH ~ ~ 17880 8, 13 | marutvatIrvisho abhi prayaH ~imA asya pratUrtayaH padaM juSanta yad divi ~ 17881 1, 129| indra bharahUtaye nRbhirasi pratUrtaye nRbhiH | yaH shUraiH svaH 17882 8, 99 | dAnAya codayan ~tvamindra pratUrtiSvabhi vishvA asi spRdhaH ~ashastihA 17883 5, 65 | gAtuM vanate | ~mitrasya hi pratUrvataH sumatir asti vidhataH || ~ 17884 10, 44 | dharmaNA tUtujAnastuviSmAn ~pratvakSANo ati vishvA sahAMsyapAreNamahatA 17885 1, 87 | HYMN 87~~pratvakSasaH pratavaso virapshino.anAnatA 17886 10, 44 | vajrabAhumugramugrAsastaviSAsa enam ~pratvakSasaM vRSabhaM satyashuSmamemasmatrA 17887 5, 57 | pishaN^gAshvA aruNAshvA arepasaH pratvakSaso mahinA dyaur ivoravaH || ~ 17888 8, 101| rUpA rohiNyA kRtA ~citreva pratyadarshyAyatyantardashasu bAhuSu ~prajA ha tisro atyAyamIyurnyanyA 17889 1, 118| kaNvAyApiriptAya cakSuH pratyadhattaM suSTutiM jujuSANA ~yuvaM 17890 10, 87 | parAdya devA vRjinaM shRNantu pratyagenaM shapathA yantutRSTAH ~vAcAstenaM 17891 3, 5 | HYMN 5~~pratyagniruSasashcekitAno.abodhi vipraH padavIH kavInAm ~ 17892 6, 52 | divodAsAdatithigvasya rAdhaH shAmbaraM vasu pratyagrabhISma ~dashAshvAn dasha koshAn 17893 3, 32 | sahamUlamindra vRshcA madhyaM pratyagraMshRNIhi ~A kIvataH salalUkaM cakartha 17894 9, 113| duhitAbharat ~taM gandharvAH pratyagRbhNan taM some rasamAdadhurindrAyendopari 17895 1, 32 | abhavastadindra sRke yat tvA pratyahan deva ekaH ~ajayo gA ajayaH 17896 1, 117| AtharvaNAyAshvinA dadhIce.ashvyaM shiraH pratyairayatam ~sa vAM madhu pra vocad 17897 2, 17 | parivyata shIrSaNi dyAM mahinA pratyamuñcata ~adhAkRNoH prathamaM vIryaM 17898 1, 52 | bhRSTimatA vadhena ni tvamindra pratyAnaM jaghantha ~ ~ 17899 10, 87 | pIyUSamagne yatamastitRpsAt taM pratyañcamarciSA vidhya marman ~viSaM gavAM 17900 10, 157| devatvamabhirakSamANAH ~pratyañcamarkamanayañchacIbhirAdit svadhAmiSirAmparyapashyan ~ ~ 17901 10, 28 | nadyovahanti ~lopAshaH siMhaM pratyañcamatsAH kroSTAvarAhaM niratakta 17902 10, 27 | vanute jane cit ~patto jagAra pratyañcamatti shIrSNA shiraH prati dadhauvarUtham ~ 17903 10, 128| gopAH pari pAhi nastvam ~pratyañco yantu nigutaH punaste.amaiSAM 17904 1, 92 | vrajaM vyuSA AvartamaH ~pratyarcI rushadasyA adarshi vi tiSThate 17905 10, 1 | yajñasya ketuMrushantam ~pratyardhiM devasya\-devasya mahnA shriyA 17906 10, 26 | casAdhanaM viprANAM cAdhavam ~pratyardhiryajñanAmashvahayo rathAnAm ~RSiH sa yomanurhito 17907 1, 63 | pIpayaH parijman ~yayA shUra pratyasmabhyaM yaMsi tmanamUrjaM na vishvadha 17908 6, 46 | HYMN 46~~pratyasmai pipISate vishvAni viduSe 17909 6, 28 | yuyodha ~indra nakiS TvA pratyastyeSAM vishvA jAtAnyabhyasi tAni ~ ~ 17910 6, 52 | muSTirasi vILayasva ~AmUraja pratyAvartayemAH ketumad dundubhirvAvadIti ~ 17911 8, 100| pRSThe ~manashcin me hRda A pratyavocadacikradañchishumantaH sakhAyaH ~vishvet tA te 17912 1, 11 | tavAhaM shUra rAtibhiH pratyAyaM sindhumAvadan ~upAtiSThanta 17913 10, 1 | prati carantyannaiH ~tA IM pratyeSi punaranyarUpA asi tvaM vikSumAnuSISu 17914 6, 46 | apashcAddaghvane nare ~emenaM pratyetana somebhiH somapAtamam ~amatrebhirRjISiNamindraM 17915 1, 107| HYMN 107~~yajño devAnAM pratyeti sumnamAdityAso bhavatA mRLayantaH ~ 17916 1, 155| vimimAna RkvabhiryuvAkumAraH pratyetyAhavam ~ ~ 17917 10, 118| RtasyadIdihi ~sa tvamagne pratIkena pratyoSa yAtudhAnyaH ~urukSayeSudIdyat ~ 17918 7, 81 | HYMN 81~~pratyu adarshyAyatyuchantI duhitA 17919 3, 33 | jyotistamaso nirajAnan ~taM jAnatIH pratyudAyannuSAsaH patirgavAmabhavadeka indraH ~ 17920 10, 130| ka AsIt ~chandaH kimAsIt praugaM kimukthaMyad devA devamayajanta 17921 10, 90 | dhaviH ~taM yajñaM barhiSi praukSan puruSaM jAtamagrataH ~tena 17922 9, 95 | guhyAni nAmAviS kRNoti barhiSi pravAce ~apAmivedUrmayastarturANAH 17923 8, 62 | cidarvatA jIradAnuH siSAsati ~pravAcyamindra tat tava vIryANi kariSyato 17924 4, 36 | vibhvataSTo vidatheSu pravAcyo yaM devAso 'vathA sa vicarSaNiH || ~ 17925 9, 97 | sakhAyo durmarSaM sAkaM pravadanti vANam ~sa raMhata urugAyasya 17926 1, 33 | vRSAyudho na vadhrayo niraSTAH pravadbhirindrAccitayanta Ayan ~tvametAn rudato jakSatashcAyodhayo 17927 7, 33 | nu kaM dAsharAjñe sudAsaM prAvadindro brahmaNA vo vasiSThAH ~juSTI 17928 1, 49 | tenA sushravasaM janaM prAvAdya duhitardivaH ~vayashcit 17929 1, 118| vardhayatamashvinA vIramasme ~pravadyAmanA suvRtA rathena dasrAvimaM 17930 10, 94 | retodadhire sUryashvitaH ~ugrA iva pravahantaH samAyamuH sAkaM yuktA vRSaNobibhrato 17931 10, 17 | punantu ~vishvaM hi ripraM pravahanti devirudidAbhyaH shucirApUta 17932 1, 162| vAjino devajatasya sapteH pravakSyAmo vidathe vIryANi ~yan nirNijA 17933 6, 51 | shravasyatah ~sindhUnriva pravaNa AshuyA yato yadi kloshamanu 17934 3, 23 | ApaH ~purISyAso agnayaH prAvaNebhiH sajoSasaH ~juSantAM yajñamadruho. 17935 1, 54 | vavriNA hitA vishvA anuSThAH pravaNeSu jighnate ~sa shevRdhamadhi 17936 4, 58 | UrmibhiH pinvamAnaH || ~abhi pravanta samaneva yoSAH kalyANyaH 17937 1, 131| cakartha kAramebhyaH pRtanAsu pravantava ~te anyAm\-anyAM nadyaM 17938 8, 6 | juSasva pra su mAmava ~uta pravardhayA matim ~uta brahmaNyA vayaM 17939 8, 4 | yasta AnaL upastutiM putraM prAvargaM kRNute suvIrye dAshnoti 17940 1, 191| kuSumbhakastadabravId gireH pravartamAnakaH ~vRshcikasyArasaM viSamarasaM 17941 10, 135| viprebhyas pari ~taMsAmAnu prAvartata samito nAvyAhitam ~kaH kumAramajanayad 17942 10, 135| prAñcamapashyannadhi tiSThasi ~yaM kumAra prAvartayo rathaM viprebhyas pari ~ 17943 10, 89 | prAryamaNaM durevAH pra saMgiraH pravaruNaM minanti ~nyamitreSu vadhamindra 17944 10, 38 | yashasvati shimIvati krandasi prAvasAtaye ~yatra goSAtA dhRSiteSu 17945 2, 31 | kRNvantamasura bhrINanti ~mA jyotiSaH pravasathAni ganma vi SU mRdhaH shishratho 17946 8, 29 | vibhirdvA carata ekayA saha pra pravAseva vasataH ~sado dvA cakrAte 17947 8, 63 | anuSTutishcakRSe tAni pauMsyA ~prAvashcakrasya vartanim ~asya vRSNo vyodana 17948 10, 77 | na svayashaso rishAdasaH pravAsona prasitAsaH paripruSaH ~pra 17949 9, 54 | ivopadRgayaM sarAMsi dhAvati ~sapta pravataA divam ~ayaM vishvAni tiSThati 17950 7, 32 | ava kramuH ~tvayA vayaM pravataH shashvatIrapo.ati shUra 17951 2, 13 | bharanta bhojanam ~samAno adhvA pravatAmanuSyade yastAkRNoH prathamaM sAsyukthyaH ~ 17952 10, 75 | tvamit sicau yadAsAmagraM pravatAminakSasi ~imaM me gaN^ge yamune sarasvati 17953 9, 6 | anu drapsAsa indava Apo na pravatAsaran ~punAnA indramAshata ~yamatyamiva 17954 4, 22 | bhUma || ~vishvA rodhAMsi pravatash ca pUrvIr dyaur RSvAj janiman 17955 10, 34 | prAvepA mA bRhato mAdayanti pravAtejA iriNe varvRtAnAH ~somasyeva 17956 4, 38 | na shUram || ~yaM sIm anu pravateva dravantaM vishvaH pUrur 17957 1, 177| kSitInAM haribhyAM yAhi pravatopa madrik ~ayaM yajño devayA 17958 6, 52 | saH ~ayaM pIyUSaM tisRSu pravatsu somo dAdhArorvantarikSam ~ 17959 10, 100| vRdhe ~devebhirnaH savitA prAvatu shrutamAsarvatAtimaditiM 17960 1, 181| ashvinAvahantu ~A vAM ratho.avanirna pravatvAn sRpravandhuraH suvitAya 17961 5, 54 | pravatvatIH pathyR antarikSyAH pravatvantaH parvatA jIradAnavaH || ~ 17962 8, 13 | arANiSuH ~tamid viprA avasyavaH pravatvatIbhirUtibhiH ~indraM kSoNIravardhayan 17963 5, 54 | dyaur bhavati prayadbhyaH | ~pravatvatIH pathyR antarikSyAH pravatvantaH 17964 5, 54 | pRthivIm madhvo andhasA || ~pravatvatIyam pRthivI marudbhyaH pravatvatI 17965 2, 17 | bhuvanAbhi majmaneshAnakRt pravayA abhyavardhata ~Ad rodasI 17966 10, 71 | shRNotyalakaM shRNoti nahi praveda sukRtasyapanthAm ~akSaNvantaH 17967 10, 34 | HYMN 34~~prAvepA mA bRhato mAdayanti pravAtejA 17968 5, 34 | yujaM hy anyam akRta pravepany ud IM gavyaM sRjate satvabhir 17969 3, 7 | mAhinA gIH ~uto pitRbhyAM pravidAnu ghoSaM maho mahadbhyAmanayanta 17970 1, 182| taugryamapsvantaranArambhaNe tamasi praviddham ~catasro nAvo jaThalasya 17971 10, 2 | tvAsujanimA jajAna ~panthAmanu pravidvAnpitRyANaM dyumadagne samidhAno vi 17972 7, 85 | dhuH ~kRSTIranyo dhArayati praviktA vRtrANyanyo apratIni hanti ~ 17973 6, 55 | yAtha bhUmA rejante adhvani pravikte ~abhi tyaM vIraM girvaNasamarcendraM 17974 7, 20 | vRtramindraH shUshuvAnaH prAvIn nu vIro jaritAramUtI ~kartA 17975 10, 86 | vRSAkaperati vyathiH ~no aha pravindasyanyatra somapItaye vishvasmAdindra 17976 4, 9 | sa mAnuSISu dULabho vikSu prAvIr amartyaH | ~dUto vishveSAm 17977 10, 103| rathAnAm ~balavijñAya sthaviraH pravIraH sahasvAn vAjI sahamAnaugraH ~ 17978 10, 51 | aichAma tvA bahudhA jAtavedaH praviSTamagne apsvoSadhISu ~taM tvA yamo 17979 7, 49 | madanti ~vaishvAnaro yAsvagniH praviSTastA Apo ... ~ ~ 17980 8, 27 | vishvavedaso dhInAM bhUta prAvitAraH ~pra sU na etvadhvaro.agnA 17981 1, 87 | RNayAvAnedyo.asyA dhiyaH prAvitAthA vRSA gaNaH ~pituH pratnasya 17982 10, 16 | prajAnan ~yo agniH kravyAt pravivesha vo gRhamimaM pashyannitaraMjAtavedasam ~ 17983 9, 96 | somaH pavitramatyeti rebhan ~prAvIvipad vAca UrmiM na sindhurgiraH 17984 10, 10 | prathamasyAhnaH ka IM dadarsha ka iha pravocat ~bRhan mitrasya varuNasya 17985 5, 27 | tryaruNo gRNAti || ~yo ma iti pravocaty ashvamedhAya sUraye | ~dadad 17986 2, 15 | pathibhirdIrghayAthaiH somasya tA ... ~sa pravoLhR^In parigatyA dabhItervishvamadhAgAyudhamiddhe 17987 7, 60 | pRthivyAshcikitvAMso acetasaM nayanti ~pravrAje cin nadyo gAdhamasti pAraM 17988 3, 33 | garbho mahyA jAtameSAM mahI pravRd dharyashvasya yajñaiH ~abhi 17989 8, 77 | vRtrahAkhidat khe arAniva khedayA ~pravRddhodasyuhAbhavat ~ekayA pratidhApibat sAkaM 17990 5, 30 | agne | ~gharmash cit taptaH pravRje ya AsId ayasmayas taM v 17991 1, 116| shnathitamapsvantaH ~viprutaM rebhamudani pravRktamun ninyathuH somamiva sruveNa ~ 17992 9, 21 | ghRSvayaH ~matsarAsaHsvarvidaH ~pravRNvanto abhiyujaH suSvaye varivovidaH ~ 17993 7, 100| tadahaH pari STha yan maNDUkAH prAvRSINaM babhUva ~brAhmaNAsaH somino 17994 10, 82 | yuSmAkamantarambabhUva ~nIhAreNa prAvRtA jalpyA cAsutRpa ukthashAsashcaranti ~ ~ 17995 1, 162| vIryANi ~yan nirNijA rekNasA prAvRtasya ratiM gRbhItAM mukhato nayanti ~ 17996 1, 61 | brahmANi rAtatamA ~asmA idu praya iva pra yaMsi bharAmyAN^gUSaM 17997 1, 31 | ubhayAya janmane mayaH kRNoSi prayaA ca sUraye ~tvaM no agne 17998 7, 18 | sraktIrveshyAvRshcadindraH prAyachad vishvA bhojanA sudAse ~shashvanto 17999 10, 109| prathamo brahmajAyAM punaH prAyachadahRNIyamAnaH ~anvartitA varuNo mitra 18000 8, 17 | dIrghaste astvaN^kusho yenA vasu prayachasi ~yajamAnAya sunvate ~ayaM 18001 6, 66 | divyAni pArthivA ~A na iha prayachataM rayiM vishvAyupoSasam ~indrAgnI 18002 5, 54 | pravatvatI dyaur bhavati prayadbhyaH | ~pravatvatIH pathyR antarikSyAH 18003 10, 51 | dIrghamAyurastu devAH ~tava prayAjA anuyAjAshca kevala Urjasvanto 18004 10, 51 | devebhyohaviSaH sujAta ~prayAjAn me anuyAjAMshca kevalAnUrjasvantaM 18005 10, 182| yoH ~narAshaMso no.avatu prayAje shaM no astvanuyAjo haveSu ~ 18006 7, 56 | Irate mahAMsi pra nAmAni prayajyavastiradhvam ~sahasriyaM damyaM bhAgametaM 18007 5, 87 | evayAmarut | ~pra shardhAya prayajyave sukhAdaye tavase bhandadiSTaye 18008 1, 180| nakSatho yad vipatmano naryasya prayajyoH ~svasA yad vAM vishvagUrtI 18009 8, 7 | stuSehiraNyavAshIbhiH ~o Su vRSNaH prayajyUnA navyase suvitAya ~vavRtyAM 18010 2, 5 | cetanaH pitA pitRbhya Utaye ~prayakSañ jenyaM vasu shakema vAjino 18011 1, 62 | raja uparamastabhAyaH ~tadu prayakSatamamasya karma dasmasya cArutamamasti 18012 7, 8 | duSTarasya sAdhoH ~pra\-prAyamagnirbharatasya shRNve vi yat sUryo na rocatebRhad 18013 1, 119| UrdhvA dhItiH pratyasya prayAmanyadhAyi shasman samayanta A dishaH ~ 18014 1, 86 | maruto astu martyaH ~yasya prayAMsiparSatha ~shashamAnasya vA naraH 18015 3, 39 | RbhuryebhirvRSaparvA vihAyAH ~prayamyamAnAn prati SU gRbhAyendra piba 18016 8, 43 | kRSNA rajAMsi patsutaH prayANe jAtavedasaH ~agniryad rodhati 18017 10, 91 | vidatheSuvedhasaH ~yad devayanto dadhati prayANsi te haviSmantomanavo vRktabarhiSaH ~ 18018 8, 93 | rayiM mandasAnaH sahasriNam ~prayantAbodhi dAshuSe ~patnIvantaH sutA 18019 1, 152| pipartyanRtaM ni tArIt ~prayantamit pari jAraM kanInAM pashyAmasi 18020 4, 21 | bhadrA te hastA sukRtota pANI prayantArA stuvate rAdha indra | ~kA 18021 1, 76 | hotramuta potraM yajatra bodhi prayantarjanitarvasUnAm ~yathA viprasya manuSo havirbhirdevAnayajaH 18022 7, 19 | shashvato adAshuSo gayasya prayantAsisuSvitarAya vedaH ~tvaM ha tyadindra 18023 10, 107| surAyA bhojA jigyurye ahUtAH prayanti ~bhojAyAshvaM saM mRjantyAshuM 18024 2, 20 | madAya manISiNaH suvAnasya prayasaH ~yasminnindraH pradivi vAvRdhAna 18025 5, 58 | marutaH sam mimikSuH || ~yat prAyAsiSTa pRSatIbhir ashvair vILupavibhir 18026 3, 58 | vRshcati ~ukhA cidindra yeSantI prayastA phenamasyati ~na sAyakasya 18027 3, 6 | visho mAnuSIrdevayantIH prayasvatIrILate shukramarciH ~mahAn sadhasthe 18028 10, 107| nahi tepRNanti ~athA naraH prayatadakSiNAso.avadyabhiyAbahavaH pRNanti ~ 18029 1, 126| nAdhamAnasya niSkAñchatamashvAn prayatAn sadya Adam ~shataM kakSIvAnasurasya 18030 10, 15 | sadatasupraNItayaH ~attA havIMSi prayatAni barhiSyathArayiM sarvavIraM 18031 8, 27 | yA vo ashvyA havyA mitra prayAthana ~Abarhirindro varuNasturA 18032 10, 129| mahimAna Asan svadhA avastAt prayatiH parastAt ~ko addhA veda 18033 8, 69 | priyamedhAsa eSAm | ~pUrvAm anu prayatiM vRktabarhiSo hitaprayasa 18034 1, 126| udamRkSanta pajrAH ~pUrvAmanu prayatimA dade vastrIn yuktAnaSTAvaridhAyaso 18035 3, 52 | tigmamapashyadabhi somamUdhaH ~prayAvayannacarad gRtso anyAn mahAni cakre 18036 1, 140| rebhira UrdhvAstasthurmamruSIH prAyave punaH ~tAsAM jarAM pramuñcanneti 18037 8, 19 | maMhiSTho aryaH satpatiH ~uta me prayiyorvayiyoH suvAstvA adhi tugvani ~tisR^INAMsaptatInAM 18038 9, 92 | pUyamAnaH prati devAnajuSata prayobhiH ~achA nRcakSA asarat pavitre 18039 1, 2 | indravAyU ime sutA upa prayobhirA gatam ~indavo vAmushanti 18040 10, 7 | dyubhirhitaM mitramiva prayogaM pratnaM RtvijamadhvarasyajAram ~ 18041 10, 106| uSTAreva pharvareSu shrayethe prAyogeva shvAtryA shAsurethaH ~dUteva 18042 7, 86 | upAre svapnashcanedanRtasya prayotA ~araM dAso na mILhuSe karANyahaM 18043 5, 59 | aruSAsaH sabandhavaH shUrA iva prayudhaH prota yuyudhuH | ~maryA 18044 8, 37 | mAdhyandinasya ... ~kSemasya ca prayujashca tvamIshiSe shacIpata indra 18045 1, 186| mahinA cikitre pra yuñjate prayujaste suvRkti ~adha yadeSAM sudine 18046 6, 11 | yajIyAnagne bAdho marutAM na prayukti ~A no mitrAvaruNA nAsatyA 18047 1, 153| dhItibhirbharanti ~prastutirvAM dhAma na prayuktirayAmi mitrAvaruNA suvRktiH ~anakti 18048 5, 47 | HYMN 47~~prayuñjatI diva eti bruvANA mahI mAtA 18049 1, 34 | yAtam madhupeyam ashvinA | ~prAyus tAriSTaM nI rapAMsi mRkSataM 18050 1, 157| naH kashayA mimikSatam ~prAyustAriSTaM nI rapAMsi mRkSataM sedhataM 18051 10, 27 | pArerajaso viveSa ~gAvo yavaM prayutA aryo akSan tA apashyaM sahagopAshcarantIH ~ 18052 5, 32 | vajrin | ~ahiM cid ugra prayutaM shayAnaM jaghanvAM indra 18053 3, 63 | manISAM dhenuM carantIM prayutAmagopAm ~sadyashcid yA duduhe bhUri 18054 10, 37 | devAshcakRma jihvayA guru manaso vA prayutIdevaheLanam ~arAvA yo no abhi duchunAyate 18055 3, 60 | vibhRtaH purutrA shaye shayAsu prayuto vanAnu ~anyA vatsaM bharati 18056 5, 74 | vAm bhujaH pRñcanti su vAm pRcaH ||~ ~ 18057 9, 97 | rAjA ~adha dhArayA madhvA pRcAnastiro roma pavate adridugdhaH ~ 18058 8, 45 | bundaM vRtrahA dade jAtaH pRchad vi mAtaram ~ka ugrAH ke 18059 8, 24 | shatavat sahasravat ~yat tvA pRchAdIjAnaH kuhayA kuhayAkRte ~eSo apashritovalo 18060 8, 77 | jajñAno nu shatakraturvi pRchaditi mAtaram ~ka ugrAH ke ha 18061 4, 18 | yudhyai tvena saM tvena pRchai || ~parAyatIm mAtaram anv 18062 7, 1 | vasuvaniM dadhAti yaM sUrirarthI pRchamAna eti ~maho no agne suvitasya 18063 10, 85 | arjunyoH paryuhyate ~yadashvinA pRchamAnAvayAtaM tricakreNa vahatuMsUryAyAH ~ 18064 10, 34 | jAriNIva ~sabhAmeti kitavaH pRchamAno jeSyAmIti tanvAshUshujAnaH ~ 18065 1, 105| kadA cana vittam... ~yajñaM pRchAmyavamaM sa tad dUto vi vocati ~kva 18066 10, 31 | shamyAM gaurjagAra yad dha pRchAn ~uta kaNvaM nRSadaH putramAhuruta 18067 6, 24 | utAvamasya puruhUta bodhi ~taM pRchanto.avarAsaH parANi pratnA ta 18068 1, 165| satpate kiM ta itthA ~saM pRchase samarANaH shubhAnairvocestan 18069 10, 146| nashyasi ~kathAgrAmaM na pRchasi na tvA bhIriva vindatI.a. 18070 1, 145| HYMN 145~~taM pRchatA sa jagAmA sa veda sa cikitvAnIyate 18071 10, 81 | dyAvApRthivIniSTatakSuH ~manISiNo manasA pRchatedu tad yadadhyatiSThad bhuvanAni 18072 1, 145| tamit pRchanti na simo vi pRchati sveneva dhIro manasA yadagrabhIt ~ 18073 7, 86 | mRLIkaM sumanA abhi khyam ~pRche tadeno varuNa didRkSUpo 18074 1, 120| vidhAtyapracetAH ~vidvAMsAvid duraH pRchedavidvAnitthAparo acetAH ~nU cin nu marte 18075 8, 40 | adhikSitaH ~tA u kavitvanA kavI pRchyamAnA sakhIyate saM dhItamashnutaM 18076 4, 3 | RtAya kathA sUre bRhate pRchyamAnaH | ~prati bravo 'ditaye turAya 18077 4, 5 | jihvA || ~RtaM voce namasA pRchyamAnas tavAshasA jAtavedo yadIdam | ~ 18078 1, 129| durmanmAnaM sumantubhiremiSA pRcImahi ~A satyAbhirindraM dyumnahUtibhiryajatraM 18079 6, 32 | upedamupaparcanamAsu goSUpa pRcyatAm ~upa RSabhasya retasyupendra 18080 8, 17 | shashvatInAmindro munInAM sakhA ~pRdAkusAnuryajato gaveSaNa ekaH sannabhi bhUyasaH ~ 18081 8, 37 | HYMN 37~~predaM brahma vRtratUryeSvAvitha 18082 10, 108| HYMN 108~~kimichantI saramA predamAnaD dUre hyadhvA jaguriHparAcaiH ~ 18083 7, 1 | dakSAyyo yo dama Asa nityaH ~preddho agne dIdihi puro no.ajasrayA 18084 10, 69 | ayamagnirvadhryashvasya vRtrahA sanakAt preddhonamasopavAkyaH ~sa no ajAmInruta vA vijAmInabhitiSTha 18085 8, 45 | dadhiSe manasyasi mandAnaH prediyakSasi ~mA tat karindra mRLaya ~ 18086 8, 2 | stotA syAt tvAvato maghonaH ~predu harivaH shrutasya ~ukthaM 18087 10, 16 | pitR^In yakSad RtAvRdhaH ~preduhavyAni vocati devebhyashca pitRbhya 18088 10, 84 | abhimAtimasme rujan mRNan pramRNan prehishatrUn ~ugraM te pAjo nanvA rurudhre 18089 1, 80 | jaghantha vajrinnojasArcann... ~prehyabhIhi dhRSNuhi na te vajro ni 18090 8, 19 | medhasya somyasya sobhare premadhvarAya pUrvyam ~yajiSThaM tvA vavRmahe 18091 10, 76 | goarNasi tvASTre ashvanirNiji premadhvareSvadhvarAnashishrayuH ~apa hata rakSaso bhaN^gurAvata 18092 10, 106| dhiyovashtrApaseva ~sadhrIcInA yAtave premajIgaH sudinevapRkSa A taMsayethe ~ 18093 3, 37 | acetayad dhiya imA jaritre premaM varNamatiracchukramAsAm ~ 18094 8, 79 | bhiSakti vishvaM yat turam ~premandhaH khyan niH shroNo bhUt ~tvaM 18095 10, 94 | bapsataste sUbharvAvRSabhAH premarAviSuH ~bRhad vadanti madireNa 18096 2, 23 | vAvRdhe ~adhattAnyaM jaThare premaricyata sainaM ... ~sAkaM jAtaH 18097 8, 79 | naSTamudIM RtAyumIrayat ~premAyustArIdatIrNam ~sushevo no mRLayAkuradRptakraturavAtaH ~ 18098 6, 26 | yajñAsa ime ashnuvantu ~preme havAsaH puruhUtamasme A 18099 3, 55 | pra te ashnotu kukSyoH prendra brahmaNA shiraH ~pra bAhU 18100 1, 109| sindhubhyaH pra giribhyo mahitvA prendrAgnI vishvA bhuvanAtyanyA ~A 18101 10, 116| santuyajamAnasya kAmAH ~prendrAgnibhyAM suvacasyAmiyarmi sindhAviva 18102 7, 97 | saushravasaM jayema || ~prendrasya vocam prathamA kRtAni pra 18103 1, 112| AjAvajinvatam ~yAbhirvashamashvyaM preNimAvataM tAbhir... ~yAbhiH sudAnU 18104 7, 88 | yadapAM snubhishcarAva pra preN^kha IN^khayAvahai shubhe kam ~ 18105 7, 87 | varuNashcakra etaM divi preN^khaMhiraNyayaM shubhe kam ~ava sindhuM 18106 10, 168| pRthivyAreNumasyan ~saM prerate anu vAtasy viSThA ainaM 18107 10, 89 | giro anishitasargA apaH prerayaM sagarasya budhnAt ~yo akSeNeva 18108 10, 116| suvacasyAmiyarmi sindhAviva prerayaMnAvamarkaiH ~ayA iva pari caranti devA 18109 1, 180| svadhAbhiH sRjathaH purandhim ~preSad veSad vAto na sUrirA mahe 18110 10, 98 | adravannArSTiSeNena sRSTA devApinA preSitAmRkSiNISu ~yad devApiH shantanave 18111 1, 181| HYMN 181~~kadu preSTAviSAM rayINAmadhvaryantA yadunninIthoapAm ~ 18112 8, 103| sumatirnavIyasyachA vAjebhirAgamat ~preSThamu priyANAM stuhyAsAvAtithim ~ 18113 1, 150| maho vrAdhantamo divi ~pra\-pret te agne vanuSaH syAma ~ ~ 18114 2, 46 | RtAvari priyA deveSu juhvati ~pretAM yajñasya shambhuvA yuvAmidA 18115 4, 41 | varuNA bhUtam asyA dhiyaH pretArA vRSabheva dhenoH | ~sA no 18116 1, 148| dabhannabhikhyA nityAsa IM pretAro arakSan ~ ~ 18117 1, 33 | vyAyannayajvanaH sanakAH pretimIyuH ~parA cicchIrSA vavRjusta 18118 6, 1 | nitoshanaM vRSabhaM carSaNInAm ~pretISaNimiSayantaM pAvakaM rAjantamagniM yajataM 18119 10, 85 | ariSTAM tvA sahapatyA dadhAmi ~preto muñcAmi nAmutaH subaddhAmamutas 18120 10, 117| sacamAnAyapitvaH ~apAsmAt preyAn na tadoko asti pRNantamanyamaraNaM 18121 1, 140| durdhitAdadhi priyAdu cin manmanaH preyo astu te ~yat te shukraM 18122 9, 5 | patiH pavamAno vi rAjati ~prINan vRSA kanikradat ~tanUnapAt 18123 7, 91 | prabhRtaM madhvo agramadha prINAnA vimumuktamasme ~yA vAM shataM 18124 4, 3 | rakSaNebhI rArakSANaH sumakha prINAnaH | ~prati Sphura vi ruja 18125 9, 74 | vijAyate ~samIcInAH sudAnavaH prINanti taM naro hitamava mehanti 18126 2, 14 | kSamyasya rAjA ~tamUrdaraM na priNatA yavenendraM somebhistadapovo 18127 10, 101| suSecanam ~udriNaM siñceakSitam ~prINItAshvAn hitaM jayAtha svastivAhaM 18128 7, 7 | yajñaH sudhitaM hi barhiH prINIte agnirILito na hotA ~A mAtarA 18129 10, 66 | devAnILAnA RSivatsvastaye ~prItA iva jñAtayaH kAmametyAsme 18130 3, 63 | pUSA vRSaNA suhastA divo na prItAH shashayaM duduhre ~vishve 18131 4, 2 | martasya sudhitaM rarANaH | ~prIted asad dhotrA sA yaviSThAsAma 18132 10, 40 | gopA mithunA shubhas patI priyAaryamNo duryAnashImahi ~tA mandasAnA 18133 1, 140| HYMN 140~~vediSade priyadhAmAya sudyute dhAsim iva pra bharA 18134 10, 49 | rAjani pra yad bharetujaye na priyAdhRSe ~ahaM randhayaM mRgayaM 18135 1, 140| idamagne sudhitaM durdhitAdadhi priyAdu cin manmanaH preyo astu 18136 8, 71 | manyuH pauruSeya Ishe hi vaH priyajAta | ~tvam id asi kSapAvAn || ~ 18137 8, 27 | nashyatu ~yadadya sUrya udyati priyakSatrA RtaM dadha ~yan nimruci 18138 1, 154| bhuvanAni vishvA ~tadasya priyamabhi pAtho ashyAM naro yatra 18139 8, 50 | yadIM sutAsa indavo.abhi priyamamandiSuH ~Apo na dhAyi savanaM ma 18140 1, 71 | mitrAvaruNA supANI goSu priyamamRtaM rakSamANA ~mA no agne sakhyA 18141 6, 48 | pAtramindrapAnamindrasya priyamamRtamapAyi ~matsad yathA saumanasAya 18142 10, 112| haribhirindra yuktaiH priyebhiryAhi priyamannamacha ~yasya shashvat papivAnindra 18143 1, 162| memyad vishvarUpa indrApUSNoH priyamapyeti pAthaH ~eSa chAgaH puro 18144 6, 76 | samrAje bRhate manma nu priyamarca devAya varuNAya saprathaH ~ 18145 2, 21 | bhuvan manuSe dasmatamaH ~ava priyamarshasAnasya sAhvAñchiro bharad dAsasya 18146 1, 13 | kRNuhi vItaye ~narAshaMsamiha priyamasmin yajña upa hvaye ~madhujihvaMhaviSkRtam ~ 18147 10, 151| priyaM shraddte didAsataH ~priyambhojeSu yajvasvidaM ma uditaM kRdhi ~ 18148 1, 139| me januSam pUrvo aN^girAH priyamedhaH kaNvo atrir manur vidus 18149 8, 4 | sAtAni kANvasya vAjinaH priyamedhairabhidyubhiH ~SaSTiM sahasrAnu nirmajAmaje 18150 8, 5 | yathA cit kaNvamAvataM priyamedhamupastutam ~atriM shiñjAramashvinA ~ 18151 8, 69 | anu pratnasyaukasaH priyamedhAsa eSAm | ~pUrvAm anu prayatiM 18152 1, 45 | girvaNastrayastriMshatamA vaha ~priyamedhavadatrivajjAtavedo virUpavat ~aN^girasvan mahivrata 18153 8, 24 | vasurdadiH ~A nirekamuta priyamindra darSi janAnAm ~dhRSatA dhRSNo 18154 10, 86 | yamimaM tvaM vRSAkapiM priyamindrAbhirakSasi ~shvA nvasya jambhis"adapi 18155 8, 46 | prAjma tadidaM nu tat ~adha priyamiSirAya SasTiM sahasrAsanam ~ashvAnAmin 18156 10, 13 | bRhaspatiM yajñamakRNvata RSiM priyAMyamastanvaM prArirecIt ~sapta kSaranti 18157 8, 103| vAjebhirAgamat ~preSThamu priyANAM stuhyAsAvAtithim ~agniM 18158 1, 127| vasUnAM shuciryo dharNireSAm ~priyAnapidhInrvaniSISTa medhira A vaniSISTa medhirah ~ 18159 1, 122| pRkSayAmeSu pajre ~shrutarathe priyarathe dadhAnAH sadyaH puSTiMnirundhAnAso 18160 7, 19 | avRkebhirvarUthaistava priyAsaH sUriSu syAma ~priyAsa it te maghavannabhiSTau 18161 9, 97 | Sa AvaH ~priyA cid yasya priyasAsa UtI sa tU dhanaM kAriNena 18162 1, 114| pitaraM mota mAtaraM mA naH priyAstanvo rudra rIriSaH ~mA nastoke 18163 1, 91 | vasho jIvAtuM na marAmahe ~priyastotro vanaspatiH ~tvaM soma mahe 18164 7, 62 | varuNasya vAyormA mitrasya priyatamasya nRNAm ~pra bAhavA sisRtaM


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License