Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText - Concordances

(Hapax - words occurring once)


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

      Book, Hymn
18165 3, 59 | sakha RbhubhiH puruhUta priyebhirimAM dhiyaM sAtaye takSatA naH ~ 18166 10, 112| A haribhirindra yuktaiH priyebhiryAhi priyamannamacha ~yasya shashvat 18167 9, 39 | AshurarSa bRhanmate pari priyeNa dhAmnA ~yatra devA itibravan ~ 18168 10, 15 | somyAso barhiSyeSu nidhiSu priyeSu ~ta A gamantu ta iha shruvantvadhi 18169 10, 40 | yad yuvatyAHkSeti yoniSu ~priyosriyasya vRSabhasya retino gRhaMgamemAshvinA 18170 1, 129| tamIshAnAsa iradhanta vAjinaM pRkSamatyaM na vAjinam ~dasmo hi SmA 18171 6, 69 | bhUSato yuyujAnasaptI ~shubhaM pRkSamiSamUrjaM vahantA hotA yakSat pratno 18172 1, 127| sthirANi cidojasA ~tamasya pRkSamuparAsu dhImahi naktaM yaH sudarshataro 18173 3, 7 | devAn rodasI eha vakSi ~pRkSaprayajo draviNaH suvAcaH suketava 18174 3, 4 | hotArA prathamA ny Rñje sapta pRkSAsaH svadhayAmadanti ~RtaM shaMsanta 18175 10, 22 | gmashca martyam ~A na indra pRkSase.asmAkaM brahmodyatam ~tat 18176 1, 139| yuvor vishvA adhi shriyaH pRkSash ca vishvavedasA | ~pruSAyante 18177 8, 23 | yeSAmAbAdha Rgmiya iSaH pRkSashca nigrabhe ~upavidAvahnirvindate 18178 6, 8 | HYMN 8~~pRkSasya vRSNo aruSasya nU sahaH 18179 2, 13 | nArmaraM sahavasuM nihantave pRkSAya ca dAsaveshAya cAvahaH ~ 18180 1, 122| varuNa mitra rAtirgavAM shatA pRkSayAmeSu pajre ~shrutarathe priyarathe 18181 10, 28 | pacanti te vRSabhAnatsi teSAM pRkSeNa yanmaghavan hUyamAnaH ~idaM 18182 1, 141| pituH paramAn nIyate paryA pRkSudho vIrudho daMsu rohati ~ubhA 18183 2, 26 | vayasvataH ~vIreSu vIrAnupa pRMdhi nastvaM yadIshAno brahmaNA 18184 2, 33 | mA sunoteti somam ~yo me pRNAd yo dadad yo nibodhAd yo 18185 7, 16 | ud vA siñcadhvamupa vA pRNadhvamAdid vo deva ohate ~taM hotAramadhvarasya 18186 6, 75 | vigraM dhaithe jaTharaM pRNadhyA A yat sadma sabhRtayaH pRNanti ~ 18187 6, 23 | prAvan namIM sApyaM sasantaM pRNag rAyA samiSA saM svasti ~ 18188 7, 61 | A yat kratvA na sharadaH pRNaithe ~prorormitrAvaruNA pRthivyAH 18189 4, 38 | sahasrasAH shatasA vAjy arvA pRNaktu madhvA sam imA vacAMsi ||~ ~ 18190 1, 84 | shaviSTha dhRSNavA gahi ~A tvA pRNaktvindriyaM rajaH sUryo na rashmibhiH ~ 18191 10, 117| vadan brahmAvadato vanIyAn pRNannApirapRNantamabhi SyAt ~ekapAd bhUyo dvipado 18192 7, 32 | paktIravase kRNudhvamit pRNannit pRNate mayaH ~mA sredhata 18193 1, 125| yakSyamANaM cadhenavaH ~pRNantaM ca papuriM ca shravasyavo 18194 10, 117| apAsmAt preyAn na tadoko asti pRNantamanyamaraNaM cidicHet ~pRNIyAdin nAdhamAnAya 18195 2, 11 | mandantu tvA mandinaH sutAsaH ~pRNantaste kukSI vardhayantvitthA sutaH 18196 1, 125| dakSiNAvantaH pra tiranta AyuH ~mA pRNanto duritamena Aran mA jAriSuH 18197 5, 85 | dadharSa | ~ekaM yad udnA na pRNanty enIr AsiñcantIr avanayaH 18198 8, 64 | divyAghoSañcarSaNInAm ~obhe pRNAsirodasI ~tyaM cit parvataM giriM 18199 6, 45 | yajñaM tena vishvAstaviSIrA pRNasva ~hvayAmasi tvendra yAhyarvAM 18200 6, 52 | samindUn ~ka IM stavat kaH pRNAt ko yajAte yadugramin maghavA 18201 3, 54 | vRSabho marutvAn ~oruvyacAH pRNatAmebhirannairAsya havistanvaHkAmaM RdhyAH ~ 18202 9, 97 | devo devAn svena rasena pRñcan ~indurdharmANy RtuthA vasAno 18203 1, 47 | vahantu savanedupa ~iSaM pRñcantA sukRte sudAnava A barhiH 18204 8, 24 | upo harINAM patiM dakSaM pRñcantamabravam ~nUnaM shrudhi stuvato ashvyasya ~ 18205 5, 74 | vasvIr U Su vAm bhujaH pRñcanti su vAm pRcaH ||~ ~ 18206 10, 94 | vapanto bIjamiva dhAnyAkRtaH pRñcantisomaM na minanti bapsataH ~sute 18207 7, 67 | sUnRtAbhistirante gavyA pRñcanto ashvyA maghAni ~nU me havamA 18208 1, 79 | mitro varunaH parijmA tvacaM pRñcantyuparasya yonau ~agne vAjasya gomata 18209 1, 128| kratvA yadasya taviSISu pRñcate.agneraveNa marutAM na bhojyeSirAya 18210 1, 23 | yantyadhvabhirjAmayo adhvarIyatAm ~pRñcatIrmadhunA payaH ~amUryA upa sUrye 18211 1, 40 | kSayaM dadhe ~upa kSstraM pRñcIta hanti rAjabhirbhaye cit 18212 6, 77 | asya somasya dasrA jaTharaM pRNethAm ~A vAmandhAMsi madirANyagmannupa 18213 10, 117| jñAtI citsantau na samaM pRNItaH ~ ~ 18214 7, 65 | prati vAmatra varamA janAya pRNItamudno divyasya cAroH ~eSa stomo 18215 5, 5 | Utaye | ~pra-pra yajñam pRNItana || ~supratIke vayovRdhA 18216 10, 117| pRNantamanyamaraNaM cidicHet ~pRNIyAdin nAdhamAnAya tavyAn drAghIyAMsamanupashyeta 18217 1, 109| supANI A dhAvataM madhunA pRN^ktamapsu ~yuvAmindrAgnI vasuno vibhAge 18218 10, 104| tebhirvardhasvamadamukthavAhaH ~progrAM pItiM vRSNa iyarmi satyAM 18219 1, 117| ajohavIdashvinA taugryo vAM proLhaH samudramavyathirjaganvAn ~ 18220 10, 16 | pari gobhirvyayasva saM prorNuSva pIvasAmedasA ca ~net tvA 18221 3, 50 | majmanA diva indraH pRthivyAH prorormaho antarikSAd RjISI ~uruM gabhIraM 18222 7, 61 | kratvA na sharadaH pRNaithe ~prorormitrAvaruNA pRthivyAH pra diva RSvAd 18223 10, 95 | janiSTo apo naryaH sujAtaH prorvashI tirata dIrghamAyuH ~jajñiSa 18224 7, 55 | vayaM ni janAn svApayAmasi ~proSThashayA vahyeshayA nArIryAstalpashIvarIH ~ 18225 1, 161| karasnaM va adade yaH prAbravIt protasma abravItana ~suSupvAMsa RbhavastadapRchatAgohya 18226 6, 24 | shashvad babhUtha suhava eSTau ~protaye varuNaM mitramindraM marutaH 18227 6, 52 | STanihi duritA bAdhamAnaH ~apa protha dundubhe duchunA ita indrasya 18228 7, 3 | tapurmUrdhA ghRtAnnaH pAvakaH ~prothadashvo na yavase.aviSyan yadA mahaH 18229 10, 115| druSadaM devamandhasa induM prothantampravapantamarNavam ~AsA vahniM na shociSA virapshinammahivrataM 18230 10, 94 | jagrasAnA arAviSuHshRNva eSAM prothatho arvatAmiva ~dashAvanibhyo 18231 10, 90 | yajñAt sarvahutaH sambhRtaM pRSadAjyam ~pashUntAMshcakre vAyavyAnAraNyAn 18232 5, 42 | havate mA svasty upa stuhi pRSadashvAM ayAsaH || ~praiSa stomaH 18233 1, 87 | panayanta dhUtayaH ~sa hi svasRt pRSadashvo yuvA gaNo.ayA IshAnastaviSIbhirAvRtaH ~ 18234 8, 52 | jujoSasyAyau mAdayase sacA ~pRSadhre medhye mAtarishvanIndra 18235 7, 2 | barhiragnau ~AjuhvAnA ghRtapRSThaM pRSadvadadhvaryavo haviSA marjayadhvam ~svAdhyo 18236 5, 42 | bhagam aditiM nUnam ashyAH | ~pRSadyoniH pañcahotA shRNotv atUrtapanthA 18237 4, 50 | bRhaspate abhi ye nas tatasre | ~pRSantaM sRpram adabdham Urvam bRhaspate 18238 2, 37 | davidhvataH pRkSaM yAtha pRSatIbhiH samanyavaH ~pRkSe tA vishvA 18239 1, 37 | kaNvA abhi pra gAyata ~ye pRSatIbhirRSTibhiH sAkaM vAshIbhirañjibhiH ~ 18240 2, 40 | IshiSe ~yajñaiH sammishlAH pRSatIbhirRSTibhiryAmañchubhrAso añjiSu priyA uta ~AsadyA 18241 8, 65 | dhehishravo bRhat ~dAtA me pRSatInAM rAjA hiraNyavInAm ~mA devA 18242 8, 65 | devA maghavA riSat ~sahasre pRSatInAmadhi shcandraM bRhat pRthu ~shukraM 18243 3, 27 | vAjAstaviSIbhiragnayaH shubhe sammiSlAH pRSatIrayukSata ~bRhadukSo maruto vishvavedasaH 18244 5, 60 | RdhyAm || ~A ye tasthuH pRSatISu shrutAsu sukheSu rudrA maruto 18245 1, 84 | vasvIranu svarAjyam ~tA asya pRshanAyuvaH somaM shrINanti pRshnayaH ~ 18246 9, 97 | vRSanAma shUSe mA.nshcatve vA pRshane vA vadhatre ~asvApayan nigutaH 18247 10, 73 | dhaniSThA ~druho niSattA pRshanI cidevaiH purU shaMsena vAvRdhuSTa 18248 1, 71 | rasaM dive karava tsarat pRshanyashcikitvAn ~sRjadastA dhRSatA didyumasmai 18249 10, 61 | dakSiNA parAvRM na tA nume pRshanyo jagRbhre ~makSU na vahniH 18250 4, 5 | sasasya carmann adhi cAru pRshner agre rupa ArupitaM jabAru || ~ 18251 10, 123| 123~~ayaM venashcodayat pRshnigarbhA jyotirjarAyU rajasovimAne ~ 18252 7, 18 | yathAkRtamabhi mitraM citAsaH ~pRshnigAvaH pRshninipreSitAsaH shruSTiM 18253 1, 164| para enAvareNa ~ukSANaM pRshnimapacanta vIrAstAni dharmANi prathamAnyAsan ~ 18254 7, 18 | mitraM citAsaH ~pRshnigAvaH pRshninipreSitAsaH shruSTiM cakrurniyuto rantayashca ~ 18255 7, 100| gomAyuradAdajamAyuradAt pRshniradAd dharito no vasUni ~gavAM 18256 9, 83 | pRSThamadhitiSThanti cetasA ~arUrucaduSasaH pRshniragriya ukSA bibharti bhuvanAni 18257 10, 189| HYMN 189~~AyaM gauH pRshnirakramIdasadan mAtaraM puraH ~pitaraM ca 18258 7, 35 | napAt perurastu shaM naH pRshnirbhavatu devagopA ~AdityA rudrA vasavo 18259 7, 100| gomAyureko ajamAyurekaH pRshnireko harita eka eSAm ~samAnaM 18260 1, 168| marutaH pruSNuvanti ~asUta pRshnirmahate raNAya tveSamayAsAM marutAmanIkam ~ 18261 6, 73 | pIpAya sakRcchukraM duduhe pRshnirUdhaH ~ye agnayo na shoshucannidhAnA 18262 10, 105| svayashasaM sacAyoH ~shriye te pRshnirupasecanI bhUcchriye darvirarepAH ~ 18263 7, 56 | etAni dhIro niNyA ciketa pRshniryadUdho mahI jabhAra ~sA viT suvIrA 18264 1, 112| gharmamomyAvantamatraye ~yAbhiH pRSniguM purukutsamAvataM tAbhir... ~ 18265 7, 100| maNDUko yadabhivRSTaH kaniSkan pRSniH sampRN^kte haritena vAcam ~ 18266 3, 53 | vayodhAH ~dhartA divo rajasas pRSTa Urdhvo ratho na vAyurvasubhirniyutvAn ~ 18267 9, 14 | samagmata marjayantIriSas patim ~pRSThA gRbhNata vAjinaH ~pari divyAni 18268 6, 27 | vi tvadApo na parvatasya pRSThAdukthebhirindrAnayanta yajñaiH ~taM tvAbhiH suSTutibhirvAjayanta 18269 9, 83 | avantyasya pavItAramAshavo divas pRSThamadhitiSThanti cetasA ~arUrucaduSasaH pRshniragriya 18270 9, 36 | pavatAmAntarikSyA ~A divas pRSThamashvayurgavyayuH soma rohasi ~vIrayuH shavasas 18271 1, 115| anumAdyAsaH ~namasyanto diva A pRSThamasthuH pari dyAvApRthivI yanti 18272 10, 123| samudrAdUrmimudiyarti veno nabhojAH pRSThaMharyatasya darshi ~Rtasya sAnAvadhi 18273 9, 22 | iyakSantaH patho rajaH ~ete pRSThAni rodasorviprayanto vyAnashuH ~ 18274 5, 54 | parvatacyute | ~gharmastubhe diva A pRSThayajvane dyumnashravase mahi nRmNam 18275 9, 102| trINi tritasya dhArayA pRSTheSverayA rayim ~mimIte asya yojanA 18276 4, 3 | aktaH pumAM agniH payasA pRSThyäna | ~aspandamAno acarad vayodhA 18277 4, 20 | madhvaH sam andhasA mamadaH pRSThyena || ~vi yo rarapsha RSibhir 18278 10, 87 | pratishRNIhyagrA ~tasyAgne pRSTIrharasA shRNIhi tredhAmUlaM yAtudhAnasya 18279 1, 105| ujjihIte nicAyyA taSTeva pRSTyAmayI vi... ~enAN^gUSeNa vayamindravanto. 18280 1, 109| sutasya ~pra carSaNibhyaH pRtanAhaveSu pra pRthivyA riricAthe divashca ~ 18281 10, 178| tarutAraMrathAnAm ~ariSTanemiM pRtanAjamAshuM svastayetArkSyamihA huvema ~ 18282 9, 87 | pavamAnA asRgrañchravasyavo na pRtanAjo atyAH ~pari hi SmA puruhUto 18283 8, 70 | adhriguH | ~vishvAsAM tarutA pRtanAnAM jyeSTho yo vRtrahA gRNe || ~ 18284 6, 50 | hastayorUcurvasUni ni dvitA ~vIrasya pRtanASahaH ~vi dRLhAni cidadrivo janAnAM 18285 6, 80 | carSaNibhyaH saM vivyathuH pRtanASAhamugrA ~ ~ 18286 3, 41 | 41~~vArtrahatyAya shavase pRtanASAhyAya ca ~indra tvA vartayAmasi ~ 18287 9, 88 | sumatirbhavA naH sahasrApsAH pRtanASAN na yajñaH ~rAjño nu te varuNasya 18288 3, 31 | itana vAjamacha ~ayamagniH pRtanASAT suvIro yena devAso asahanta 18289 6, 83 | samanAvagatya ~iSudhiH saN^kAH pRtanAshca sarvAH pRSThe ninaddho jayati 18290 10, 87 | yAtudhAnAn na tvA rakSAMsi pRtanAsujigyuH ~anu daha sahamUrAn kravyAdo 18291 2, 25 | jagmirAhavaM niSTaptA shatruM pRtanAsusAsahiH ~asi satya RNayA brahmaNas 18292 7, 56 | rudriyAsastrAtAro bhUta pRtanAsvaryaH ~bhUri cakra marutaH pitryANyukthAni 18293 1, 169| AyatAmupabdiH ~ye martyaM pRtanAyantamUmairRNAvAnaM na patayanta sargaiH ~tvaM 18294 8, 4 | manyumojasA ~vishve ta indra pRtanAyavo yaho ni vRkSA iva yemire ~ 18295 3, 1 | shravasA tuñjamAnA abhi SyAma pRtanAyUnradevAn ~A devAnAmabhavaH keturagne 18296 1, 132| tamindrAparvatA puroyudhA yo naH pRtanyAdapa taM\-tamid dhataM vajre? 18297 10, 27 | strIbhiryo atra vRSaNaM pRtanyAdayuddhoasya vi bhajAni vedaH ~yasyAnakSA 18298 10, 174| sapatnAnabhi yA no arAtayaH ~abhi pRtanyantantiSThAbhi yo na irasyati ~abhi tvA 18299 1, 54 | dhRSacchitAM gabhastimashaniM pRtanyasi ~ni yad vRNakSi shvasanasya 18300 1, 33 | yAvadojo vajreNa shatrumavadhIH pRtanyum ~abhi sidhmo ajigAdasya 18301 3, 62 | ApashcidasmA aramanta devIH pRthag vrajantIH pari SImavRñjan ~ 18302 10, 142| yadudvato nivato yAsi bapsat pRthageSi pragardhinIvasenA ~yadA 18303 8, 100| RSibandhave ~pra nUnaM dhAvatA pRthaM neha yo vo avAvarIt ~ni 18304 10, 143| sumatirashvinA ~A yannaH sadane pRthau samane parSatho narA ~yuvaM 18305 10, 93 | viSTAntA ~pra tad duHshIme pRthavAne vene pra rAme vocamasuremaghavatsu ~ 18306 8, 9 | RSiryad vAM dIrghatamA juhAva ~pRthI yad vAM vainyaH sAdaneSvevedato 18307 1, 112| duvasyathaH ~yAbhirvyashvamuta pRthimAvataM tAbhir... ~yAbhirnarA shayave 18308 1, 63 | ha shuSmairdyAvA jajñAnaH pRthivIame dhAH ~yad dha te vishvA 18309 1, 55 | papratha indraM na mahnA pRthivIcana prati ~bhImastuviSmAñcarSaNibhya 18310 3, 50 | vishanti ~yaM somamindra pRthivIdyAvA garbhaM na mAtA bibhRtastvAyA ~ 18311 10, 29 | indra pUrvI dyaurmajmanA pRthivIkAvyena ~varAya te ghRtavantaH sutAsaH 18312 10, 119| veha vA ~kuvit ... ~oSamit pRthivImahaM jaN^ghanAnIha veha vA ~kuvit ... ~ 18313 1, 164| nAbhiratra bandhurme mAtA pRthivImahIyam ~uttAnayoshcamvoryonirantaratrA 18314 10, 97 | oSadhIH somarAjñIrviSThitAH pRthivImanu ~bRhaspatiprasUtA asyai 18315 10, 27 | kRntatradeSamupara udAyan ~trayastapanti pRthivimanUpa dva bRbUkaM vahataHpurISam ~ 18316 8, 89 | maghavan vRtrahatyAya ~tat pRthivImaprathayastadastabhnA uta dyAm ~tat te yajño ajAyata 18317 10, 149| HYMN 149~~savitA yantraiH pRthivImaramNAdaskambhane savitA dyAmadRMhat ~ashvamivAdhukSad 18318 1, 131| shavasas pate ~mahImamuSNAH pRthivImimA apo mandasAna imA apaH ~ 18319 10, 119| mahIm ~kuvit... ~hantAhaM pRthivImimAM ni dadhAnIha veha vA ~kuvit ... ~ 18320 9, 17 | suvAnAsa indavo vRSTayaH pRthivImiva ~indraM somAso akSaran ~ 18321 10, 65 | janayanta oSadhIrvanaspatIn pRthivImparvatAnapaH ~sUryaM divi rohayantaH 18322 10, 65 | svarNaramantarikSANi rocanA dyAvAbhUmI pRthivIMskambhurojasA ~pRkSA iva mahayantaH surAtayo 18323 10, 18 | mAtaraM bhUmimetAmuruvyacasaM pRthivIMsushevAm ~UrNamradA yuvatirdakSiNAvata 18324 10, 94 | svasRbhiranartiSurAghoSayantaH pRthivImupabdibhiH ~suparNA vAcamakratopa dyavyAkhare 18325 1, 34 | tredhA haviS kRtam | ~tisraH pRthivIr upari pravA divo nAkaM rakSethe 18326 7, 101| astu tanvA tanA ca tisraH pRthivIradho astu vishvAH ~prati shuSyatu 18327 4, 53 | trINi rocanA | ~tisro divaH pRthivIs tisra invati tribhir vratair 18328 7, 18 | kRshanino nireke ~RjrAso mA pRthiviSThAH sudAsastokaM tokAya shravase 18329 9, 97 | mAmahantAmaditiH sindhuH pRthivIuta dyauH ~ ~ 18330 8, 35 | vishvAbhirdhIbhirbhuvanena vAjinA divA pRthivyAdribhiH sacAbhuvA ~sajoSasA uSasA ... ~ 18331 10, 125| vishvA ~paro divA para enA pRthivyaitAvatI mahinA saM babhUva ~ ~ 18332 10, 183| bhuvaneSvantaH ahaM prajA ajanayaM pRthivyAmahaM janibhyo aparISuputrAn ~ ~ 18333 2, 44 | divyanyaH sadanaM cakra uccA pRthivyAmanyo adhyantarikSe ~tAvasmabhyaM 18334 10, 73 | tadasmai madhviccachadyAt ~pRthivyAmatiSitaM yadUdhaH payo goSvadadhA 18335 1, 190| arakSasastuviSmAn ~asya shloko divIyate pRthivyAmatyo na yaMsad yakSabhRd vicetAH ~ 18336 10, 49 | dhArayaM vRSA dravitnvaH pRthivyAMsIrA adhi ~ahamarNAMsi vi tirAmi 18337 6, 58 | HYMN 58~~na tad divA na pRthivyAnu manye na yajñena nota shamIbhirAbhiH ~ 18338 10, 168| yAtyaruNAni kRNvannuto eti pRthivyAreNumasyan ~saM prerate anu vAtasy 18339 1, 35 | aSTau vy akhyat kakubhaH pRthivyAs trI dhanva yojanA sapta 18340 1, 100| vRSNyebhiH samokA maho divaH pRthivyAshcasamrAT ~satInasatvA havyo bhareSu 18341 7, 60 | supathAnayanti ~ime divo animiSA pRthivyAshcikitvAMso acetasaM nayanti ~pravrAje 18342 9, 79 | te nAbhA paramo ya Adade pRthivyAste ruruhuH sAnavikSipaH ~adrayastvA 18343 10, 63 | jAtA aditerabdhyas pari ye pRthivyAstema iha shrutA havam ~yebhyo 18344 2, 42 | asmabhyaM tad divo adbhyaH pRthivyAstvayA dattaM kAmyaM rAdha A gAt ~ 18345 1, 28 | HYMN 28~~yatra grAvA pRthubudhna Urdhvo bhavati sotave ~ulUkhalasutAnAmaved 18346 4, 2 | asura prajAvAn dIrgho rayiH pRthubudhnaH sabhAvAn || ~yas ta idhmaM 18347 10, 47 | devavantaM bRhantamuruM gabhIraM pRthubudhnamindra ~shrutaRSimugramabhimAtiSAhamasmabhyaM 18348 1, 169| sadane yatasva ~adha yadeSAM pRthubudhnAsa etAstIrthe nAryaH pauMsyAni 18349 10, 99 | nashcitramiSaNyasi cikitvAn pRthugmAnaM vAshraMvAvRdhadhyai ~kat 18350 10, 86 | subAho svaN^gure pRthuSTo pRthujAghane ~kiM shUrapatninastvamabhyamISi 18351 3, 53 | inatamaH satvabhiryo ha shUSaiH pRthujrayA aminAdAyurdasyoH ~sahAvA 18352 4, 44 | rathaM vayam adyA huvema pRthujrayam ashvinA saMgatiM goH | ~ 18353 10, 30 | mitrasya varuNasya dhAsiM pRthujrayaserIradhA suvRktim ~adhvaryavo haviSmanto 18354 1, 168| rAtiH pRNato na dakSiNA pRthujrayI asuryeva jañjatI ~prati 18355 3, 16 | HYMN 16~~vi pAjasA pRthunA shoshucAno bAdhasva dviSo 18356 6, 6 | pAvakaH purutamaH purUNi pRthUnyagniranuyAti bharvan ~vi te viSvag vAtajUtAso 18357 3, 3 | HYMN 3~~vaishvAnarAya pRthupAjase vipo ratnA vidhanta dharuNeSu 18358 3, 67 | suyamAso ashvA hiraNyavarNAM pRthupAjaso ye ~uSaH pratIcI bhuvanAni 18359 2, 42 | deva UrdhvaH pra bAhavA pRthupANiH sisarti ~Apashcidasya vrata 18360 7, 83 | pashyamAnAsa ApyaM prAcA gavyantaH pRthuparshavo yayuH ~dAsA ca vRtrA hatamAryANi 18361 1, 27 | sa ghA naH sUnuH shavasA pRthupragAmA sushevaH ~mIDhvAnasmAkaM 18362 3, 5 | yonimagnirghRtavantamasthAt pRthupragANamushantamushAnaH ~dIdyAnaH shucirRSvaH pAvakaH 18363 5, 12 | aruSasya vRSNaH | ~tasya kSayaH pRthur A sAdhur etu prasarsrANasya 18364 2, 22 | radhracodaH shnathano vILitas pRthurindraH suyajña uSasaH svarjanat ~ 18365 8, 46 | nemiM ni vAvRtuH ~dAnAsaH pRthushravasaH kAnItasya surAdhasaH ~rathaM 18366 8, 46 | yathA cid vasho ashvyaH pRthushravasi kAnIte.asyA vyuSyAdade ~ 18367 1, 116| nirahataM duchunA indravantA pRthushravaso vRSaNAvarAtIH ~sharasya 18368 10, 86 | uttaraH ~kiM subAho svaN^gure pRthuSTo pRthujAghane ~kiM shUrapatninastvamabhyamISi 18369 2, 35 | subhage rarANA ~sinIvAli pRthuSTuke yA devAnAmasi svasA ~juSasva 18370 6, 71 | apastarasi svabhAno ~sA na A vaha pRthuyAmannRSve rayiM divo duhitariSayadhyai ~ 18371 5, 66 | RSINAm | ~jrayasAnAv aram pRthv ati kSaranti yAmabhiH || ~ 18372 1, 50 | pashyasi ~vi dyAmeSi rajas pRthvahA mimAno aktubhiH ~pashyañ 18373 7, 38 | prabhRtAv Rtasya ~vyurvIM pRthvImamatiM sRjAna A nRbhyo martabhojanaM 18374 7, 34 | Apashcidasmai pinvanta pRthvIrvRtreSu shUrA maMsanta ugrAH ~A 18375 10, 148| shrudhI havamindra shUra pRthyA uta stavase venyasyArkaiH ~ 18376 1, 154| svadhayAmadanti ~ya u tridhAtu pRtivImuta dyAmeko dAdhAra bhuvanAni 18377 2, 29 | ubhA kSayAvAjayan yAti pRtsUbhAvardhau bhavataH sAdhU asmai ~yA 18378 1, 79 | satrAsAhaM vareNyam ~vishvAsu pRtsuduSTaram ~A no agne sucetunA rayiM 18379 1, 129| yujam | asmAkaMbrahmotye.avA pRtsuSu kAsu cit ~nahi tvA shatru 18380 10, 38 | HYMN 38~~asmin na indra pRtsutau yashasvati shimIvati krandasi 18381 5, 4 | vAjayanto jayemAbhi SyAma pRtsutIr martyAnAm || ~havyavAL agnir 18382 1, 169| niSSidho martyatrA ~marutAM pRtsutirhAsamAnA svarmILhasya pradhanasya 18383 3, 41 | vRtrAyahantave ~dyumneSu pRtanAjye pRtsutUrSu shravassu ca ~indra sAkSvAbhimAtiSu ~ 18384 6, 51 | rirIhi saM nRSAhye.amitrAn pRtsuturvaNe ~indra tridhAtu sharaNaM 18385 2, 11 | pAhi drahyadindra ~asmAn su pRtsvA tarutrAvardhayo dyAM bRhadbhirarkaiH ~ 18386 1, 54 | 54~~mA no asmin maghavan pRtsvaMhasi nahi te antaH shavasaH parINashe ~ 18387 6, 48 | Asu SmA No maghavannindra pRtsvasmabhyaM mahi varivaH sugaM kaH ~ 18388 10, 77 | HYMN 77~~abhrapruSo na vAcA pruSA vasu haviSmanto na yajñAvijAnuSaH ~ 18389 1, 121| stambhId dha dyAM sa dharuNaM pruSAyad RbhurvAjAya draviNaM naro 18390 1, 186| sudine na sharurvishvameriNaM pruSAyanta senaH ~pro ashvinAvavase 18391 1, 139| pRkSash ca vishvavedasA | ~pruSAyante vAm pavayo hiraNyaye rathe 18392 10, 26 | psuraHpruSAyati vrajaM na A pruSAyati ~maMsImahi tvA vayamasmAkaM 18393 5, 75 | vAM narA manoyujo 'shvAsaH pruSitapsavaH | ~vayo vahantu pItaye saha 18394 8, 5 | purushcandrA nAsatyA ~eha vAM pruSitapsavo vayo vahantu parNinaH ~achA 18395 4, 38 | vishvakRSTim | ~RjipyaM shyenam pruSitapsum AshuM carkRtyam aryo nRpatiM 18396 1, 58 | tiSThati ~atyo na pRSThaM pruSitasya rocate divo na sAnu stanayannacikradat ~ 18397 1, 168| pRthivyAM yadI ghRtaM marutaH pruSNuvanti ~asUta pRshnirmahate raNAya 18398 1, 179| HYMN 179~~pruvIrahaM sharadaH shashramaNA doSA 18399 1, 122| ratho vAM mitrAvaruNA dIrghA]psAH syUmagabhastiH sUro nAdyaut ~ ~ 18400 9, 74 | dAdhAra samiSaH kaviH ~mahi psaraH sukRtaM somyaM madhUrvI 18401 9, 96 | devatAte pavasva mahe soma psarasa indrapAnaH ~kRNvannapo varSayan 18402 9, 97 | devatAte pavasva mahe soma psarase devapAnaH ~mahashcid dhi 18403 10, 26 | suSTutInAmindurna pUSa vRSA ~abhi psuraHpruSAyati vrajaM na A pruSAyati ~maMsImahi 18404 7, 95 | sarasvatI dharuNamAyasI pUH ~prabAbadhAnA rathyeva yAti 18405 1, 179| sImAgashcakRmA tat su mRLatu pulukAmo hi martyaH ~agastyaH khanamanaH 18406 10, 86 | gRhamindrAjagantana ~kva sya pulvaghomRgaH kamagañ janayopano vishvasmAdindra 18407 10, 130| vayApa vayetyAsate tate ~pumAnenaM tanuta ut kRNatti pumAn 18408 9, 9 | atarpayat || ~avA kalpeSu naH pumas tamAMsi soma yodhyA | ~tAni 18409 10, 32 | patiM vahati vagnunA sumat puMsaid bhadro vahatuH pariSkRtaH ~ 18410 5, 61 | uta tvA strI shashIyasI puMso bhavati vasyasI | ~adevatrAd 18411 10, 85 | paryavahan sUryAM vahatunA saha ~punaHpatibhyo jAyAM dA agne prajayA saha ~ 18412 7, 55 | rAya sArameya taskaraM vA punaHsara ~stotR^Inindrasya rAyasi 18413 9, 86 | sakhyaM pavate vivevidat somaH punAnaHkalasheSu sIdati ~jyotiryajñasya pavate 18414 9, 105| taM vaH sakhAyo madAya punAnamabhi gAyata ~shishuM na yajñaiH 18415 9, 99 | sUrayaH ~taM gAthayA purANyA punAnamabhyanUSata ~uto kRpantadhItayo devAnAM 18416 6, 41 | droNe harayaH karmAgman punAnAsa Rjyanto abhUvan ~indro no 18417 9, 8 | vardhanto asya vIryam || ~punAnAsash camUSado gachanto vAyum 18418 9, 107| atyavyamarSati tamIM mRjantyAyavaH ~punAnashcamU janayan matiM kaviH somo 18419 9, 103| vishvadevo adAbhyaH ~somaH punAnashcamvorvishad dhariH ~pari daivIranu svadhA 18420 9, 89 | niSattAH ~tA ImarSanti namasA punAnAstA IM vishvataH pari Santi 18421 9, 70 | bhavati nirNigavyayI ~shuciH punAnastanvamarepasamavye harirnyadhAviSTa sAnavi ~ 18422 9, 97 | devayatAmasarji ~eSa pratnena vayasA punAnastiro varpAMsi duhiturdadhAnaH ~ 18423 2, 3 | prathantAmajuryA varNaM punAnAyashasaM suvIram ~sAdhvapAMsi sanatA 18424 4, 56 | shucI upa prashastaye || ~punAne tanvA mithaH svena dakSeNa 18425 9, 42 | vAryAbhi devAn RtAvRdhaH ~somaH punAnoarSati ~goman naH soma vIravadashvAvad 18426 10, 71 | guhAviH ~saktumiva\-tita\-unA punanto yatra dhIrA manasA vAcamakrata ~ 18427 10, 161| punarduH ~AhArSaM tvAvidaM tvA punarAgAH punarnava ~sarvAN^gasarvaM 18428 10, 59 | pRthivI dadAtu punardyaurdevI punarantarikSam ~punarnaH somastanvaM dadAtu 18429 10, 1 | carantyannaiH ~tA IM pratyeSi punaranyarUpA asi tvaM vikSumAnuSISu hotA ~ 18430 1, 189| anagnitrA abhyamanta kRSTIH ~punarasmabhyaM suvitAya deva kSAM vishvebhiramRtebhiryajatra ~ 18431 10, 59 | tvantanvaM vardhayasva ~asunIte punarasmAsu cakSuH punaH prANamiha no 18432 10, 14 | paramevyoman ~hitvAyAvadyaM punarastamehi saM gachasva tanvAsuvarcAH ~ 18433 1, 147| marcayati dvayena ~mantro guruH punarastu so asmA anu mRkSISTa tanvaM 18434 2, 26 | RtAvAnaH praticakSyAnRtA punarAta A tasthuH kavayo mahas pathaH ~ 18435 10, 24 | madhuman me parAyaNaM madhumat punarayanam ~ta no devadevataya yuvaM 18436 1, 123| sanutrI ~uccA vyakhyad yuvatiH punarbhUroSA agan prathamA pUrvahUtau ~ 18437 1, 62 | divaM pari bhUmA virUpe punarbhuvA yuvatI svebhirevaiH ~kRSNebhiraktoSA 18438 9, 72 | saMyata Rtasya yonA sadane punarbhuvaH ~nAbhA pRthivyA dharuNo 18439 10, 109| rAjAnaHsatyaM kRNvAnA brahmajAyAM punardaduH ~punardAya brahmajAyAM kRtvI 18440 10, 14 | tAvasmabhyaM dRshaye sUryAya punardAtAmasumadyeha bhadram ~yamAya somaM sunuta 18441 10, 109| brahmajAyAM punardaduH ~punardAya brahmajAyAM kRtvI devairnikilbiSam ~ 18442 10, 161| bRhaspatiH shatAyuSAhaviSemaM punarduH ~AhArSaM tvAvidaM tvA punarAgAH 18443 10, 59 | punarno asuM pRthivI dadAtu punardyaurdevI punarantarikSam ~punarnaH 18444 10, 86 | vishvasmAdindrauttarah ~punarehi vRSAkape suvitA kalpayAvahai ~ 18445 7, 101| pra vidhyatam ~yathA nAtaH punarekashcanodayat tad vAmastu sahase manyumacchavaH ~ 18446 10, 19 | niyachatvagnirenA upAjatu ~punaretA ni vartantAmasmin puSyantu 18447 1, 124| bodhayantI shashvattamAgAt punareyuSINAm ~pUrve ardhe rajaso aptyasya 18448 10, 108| svasAraM tvA kRNavai mA punargA apa te gavAM subhagebhajAma ~ 18449 1, 6 | samuSadbhirajAyathAH ~Adaha svadhAmanu punargarbhatvamerire ~dadhAnA nAmayajñiyam ~vILu 18450 10, 34 | nikRtvAnastapanAstApayiSNavaH ~kumAradeSNA jayataH punarhaNo madhvAsampRktAH kitavasya 18451 8, 101| maderaghuH ~na yaH sampRche na punarhavItave nasaMvAdAya ramate ~tasmAn 18452 7, 4 | mantavA u ~adhA cidokaH punarit sa etyA no vAjyabhISAL etu 18453 1, 92 | vAcamavidan manAyoH ~punaH\-punarjAyamAnA purANI samAnaM varNamabhi 18454 10, 109| devAH ~punarvai devA adaduH punarmanuSyA uta ~rAjAnaHsatyaM kRNvAnA 18455 1, 117| tugrAya pUrvyebhirevaiH punarmanyAvabhavataM yuvAnA ~yuvaM bhujyumarNaso 18456 10, 72 | yugam ~prajAyai mRtyave tvat punarmArtANDamAbharat ~ ~ 18457 3, 5 | shucirRSvaH pAvakaH punaH\-punarmAtarA navyasI kaH ~sadyo jAta 18458 10, 19 | vartatAm ~A nivarta ni vartaya punarna indra gA dehi ~jIvAbhirbhunajAmahai ~ 18459 10, 161| AhArSaM tvAvidaM tvA punarAgAH punarnava ~sarvAN^gasarvaM te cakSuH 18460 10, 182| bRhaspatirnayatu durgahA tiraH punarneSadaghashaMsAyamanma ~kSipadashastimapa durmatiM 18461 10, 109| somena nItAMjuhvaM na devAH ~punarvai devA adaduH punarmanuSyA 18462 1, 140| jananneva jAnatIrnitya A shaye ~punarvardhante api yanti devyamanyad varpaH 18463 10, 86 | eSasvapnanaMshano.astameSi patha punarvishvasmAdindrauttaraH ~yadudañco vRSAkape gRhamindrAjagantana ~ 18464 8, 43 | oSadhIrbapsadagnirna vAyati ~punaryan taruNIrapi ~jihvAbhiraha 18465 2, 26 | vidvAMsaH praticakSyAnRtA punaryata uAyan tadudIyurAvisham ~ 18466 7, 76 | ivAcarantyuSo dadRkSe na punaryatIva ~ta id devAnAM sadhamAda 18467 1, 117| cyavAnamashvinA jarantaM punaryuvAnaM cakrathuH shacIbhiH ~yuvo 18468 10, 39 | cyavAnaM sanayaM yathA rathaM punaryuvAnaMcarathAya takSathuH ~niS TaugryamUhathuradbhyas 18469 1, 118| TaugryaM pArayathaH samudrAt punashcyavAnaM cakrathuryuvAnam ~yuvamatraye. 18470 10, 61 | vIrakarmamiSNadanuSThitaM nu naryoapauhat ~punastadA vRhati yat kanAyA duhiturAanubhRtamanarvA ~ 18471 10, 85 | vahatuM yakSmA yanti janAdanu ~punastAn yajñiyA devA nayantu yata 18472 10, 128| pratyañco yantu nigutaH punaste.amaiSAM cittamprabudhAM 18473 9, 67 | pavitreNa vicarSaNiH ~yaH potAsa punAtu naH ~yat te pavitramarciSyagne 18474 7, 85 | HYMN 85~~punISe vAmarakSasaM manISAM somamindrAya 18475 9, 62 | shukrAmupastiram ~indrAyenduM punItanograM dakSAya sAdhanam ~IshAnaM 18476 10, 30 | parehi yadAsiñcAoSadhIbhiH punItAt ~eved yUne yuvatayo namanta 18477 7, 55 | nArIryAstalpashIvarIH ~striyo yAH puNyagandhAstAH sarvAH svApayAmasi ~ ~ 18478 2, 48 | vada vishvato naH shakune puNyamA vada ~AvadaMstvaM shakune 18479 10, 170| abhirakSati tmanA prajAH pupoSapurudhA vi rAjati ~vibhrAD bRhat 18480 7, 62 | upamaM no arkamA naH kAmaM pUpurantustavAnAH ~dyAvAbhUmI adite trAsIthAM 18481 5, 6 | shrINISa Asani | ~uto na ut pupUryA uktheSu shavasas pata iSaM 18482 10, 71 | bhavativAjinAya ~RcAM tvaH poSamAste pupuSvAn gAyatraM tvo gAyatishakvarISu ~ 18483 10, 104| cakartha tAbhirvishvAyustanvaM pupuSyAH ~vIreNyaH kraturindraH sushastirutApi 18484 9, 97 | sanitraM diva A pavasva puraetAsi mahato dhanasya ~divo na 18485 6, 52 | rayimasmAsu dhehi ~indra pra NaH puraeteva pashya pra no naya prataraM 18486 8, 44 | sadA ~agne dIdayasi dyavi ~purAgne duritebhyaH purA mRdhrebhyaH 18487 8, 100| abhIvRtaH ~bharantyasmaisaMyataH puraHprasravaNA balim ~yad vAg vadantyavicetanAni 18488 1, 103| vRtramindra yadAvadhIrvi puraHshambarasya ~tan no ... ~ ~ 18489 8, 46 | no vAjeSvavitA purUvasuH puraHsthAtA maghavA vRtrahA bhuvat ~ 18490 10, 5 | kam ~antaryeme antarikSe purAjA ichan vavrimavidatpUSaNasya ~ 18491 3, 33 | saparyan navyaM kRNomi sanyase purAjAm ~druho vi yAhi bahulA adevIH 18492 6, 42 | RcyamAnA ~taM vo dhiyA paramayA purAjAmajaramindramabhyanUSyarkaiH ~brahmA ca giro dadhire 18493 7, 73 | dadhAnAH ~purudaMsA purutamA purAjAmartyA havate ashvinA gIH ~nyu 18494 8, 98 | shashvatInAmindra dartA purAmasi ~hantA dasyormanorvRdhaH 18495 6, 20 | shambaraM shuSNamindraH purAMcyautnAya shayathAya nU cit ~udAvatA 18496 5, 30 | aroravId vRSabhaH sAdaneSu | ~puraMdaraH papivAM indro asya punar 18497 4, 34 | saM vo madA agmata sam puraMdhiH suvIrAm asme rayim erayadhvam || ~ 18498 4, 27 | dyor vi yad yadi vAta UhuH puraMdhim | ~sRjad yad asmA ava ha 18499 7, 64 | ayAmi ~aviSTaM dhiyo jigRtaM puramdhIryUyaM pAta ~ ~ 18500 10, 39 | tA vAM savaneSu pravAcyA ~purANA vAM vIryA pra bravA jane. 18501 3, 59 | patatri viSuNaM vi jAtam ~sanA purANamadhyemyArAn mahaH piturjaniturjAmi tan 18502 3, 64 | pathibhirdevayAnairdasrAvime vAM nidhayo madhUnAm ~purANamokaH sakhyaM shivaM vAM yuvornarA 18503 10, 135| yamaH ~atrA novishpatiH pitA purANAnanu venati ~purANAnanuvenantaM 18504 10, 135| pitA purANAnanu venati ~purANAnanuvenantaM carantaM pApayAmuyA ~asUyannabhyacAkSaM 18505 8, 40 | nabhantAmanyake same ~api vRshca purANavad vratateriva guSpitamojo 18506 8, 73 | anti Sad .. . ~kimidaM vAM purANavajjaratoriva shasyate ~anti Sad ... ~ 18507 8, 1 | gAyatramarcata vAvAturyaH purandaraH ~yAbhiHkANvasyopa barhirAsadaM 18508 7, 6 | bhAnumadrerhinvanti shaM rAjyaM rodasyoH ~purandarasya gIrbhirA vivAse.agnervratAni 18509 10, 46 | mahAM vipodhAM mUrA amUraM purAndarmANam ~nayanto garbhaM vanAM dhiyaM 18510 10, 39 | agachataM yuvaMsuSutiM cakrathuH purandhaye ~yuvaM viprasya jaraNAmupeyuSaH 18511 9, 90 | kRNvan samIcIne A pavasvA purandhI ~apaH siSAsannuSasaH svargAH 18512 7, 35 | naH shaMso astu shaM naH purandhiHshamu santu rAyaH ~shaM naH satyasya 18513 1, 134| dhuri voLhave | pra bodhayA purandhiMjAra A sasatImiva ~pra cakSaya 18514 1, 117| saMriNIthaH ~athA yuvAmidahvayat purandhirAgachataM sIM vRSaNAvavobhiH ~adhenuM 18515 1, 181| manuSodashasyan ~yuvAM pUSevAshvinA purandhiragnimuSAM na jarate haviSmAn ~huve 18516 3, 67 | maghoni ~purANI devi yuvatiH purandhiranu vrataM carasi vishvavAre ~ 18517 2, 34 | bRhaddivota rodasI pUSA purandhirashvinAvadhA patI ~uta tye devI subhage 18518 9, 93 | vAvashAnaH ~rathirAyatAmushatI purandhirasmadryagA dAvane vasUnAm ~nU no rayimupa 18519 10, 39 | sUnRtAH pinvataM dhiya ut purandhIrIrayatantadushmasi ~yashasaM bhAgaM kRNutaM 18520 6, 54 | tadoSadhIbhirabhi rAtiSAco bhagaH purandhirjinvatu pra rAye ~nu no rayiM rathyaM 18521 10, 85 | jaradaSTiryathAsaH ~bhago aryamA savitA purandhirmahyaM tvAdurgArhapatyAya devAH ~ 18522 1, 123| rathena ~udIratAM sUnRtA ut purandhIrudagnayaH shushucAnAsoasthuH ~spArhA 18523 7, 67 | vasUyum ~vishvA aviSTaM vAja A purandhIstA naH shaktaM shacIpatI shacIbhiH ~ 18524 9, 72 | pradiva indur{R}tviyaH ~purandhivAn manuSo yajñasAdhanaH shucirdhiyApavate 18525 1, 5 | yoga A bhuvat sa rAye sa purandhyAm ~gamad vAjebhirA sa naH ~ 18526 1, 129| tejiSThAbhiraraNibhirnotibhirugrAbhirugrotibhiH | neSi No yathA purAnenAH shUra manyase ~vishvAni 18527 4, 18 | 18~~ayam panthA anuvittaH purANo yato devA udajAyanta vishve | ~ 18528 9, 99 | ca sUrayaH ~taM gAthayA purANyA punAnamabhyanUSata ~uto 18529 3, 60 | pUrve agne pitaraH padajñAH ~purANyoH sadmanoH keturantarma... ~ 18530 10, 171| tyamindra sUryaM pashcA santaM puras kRdhi ~devAnAM cit tiro 18531 10, 74 | naryampurukSuH ~yad vAvAna purutamaM purASAL A vRtrahendro nAmAnyaprAH ~ 18532 10, 142| pra saniSanta no dhiyaH purashcarantipashupA iva tmanA ~uta vA u pari 18533 8, 46 | vraje ~gavyo Su No yathA purAshvayota rathayA ~varivasya mahAmaha ~ 18534 8, 80 | sujigyuSas kRdhi ~indra dRhyasva pUrasi bhadrA ta eti niSkRtam ~ 18535 6, 50 | shravasyavaH ~tamu tvA yaH purAsitha yo vA nUnaM hite dhane ~ 18536 7, 67 | tamasashcidantAH ~aceti keturuSasaH purastAcchriye divo duhiturjAyamAnaH ~abhi 18537 10, 87 | aghashaMsaMshoshucato dahantu ~pashcAt purastAdadharAdudaktAt kaviH kAvyena pari pAhirAjan ~ 18538 3, 31 | yajñasya ketuM prathamaM purastAdagniM naro janayatA sushevam ~ 18539 8, 1 | anvasya sthUraM dadRshe purastAdanastha UruravarambamANaH ~shashvatI 18540 7, 72 | jarante ~A pashcAtAn nAsatyA purastAdAshvinA yAtamadharAdudaktAt ~A vishvataH 18541 1, 123| devamiyakSamANam ~saMsmayamAnA yuvatiH purastAdAvirvakSAMsi kRNuSe vibhAtI ~susaMkAshA 18542 8, 80 | pashcAccit santamadrivaH ~purastAdenaM me kRdhi ~hanto nu kimAsase 18543 3, 28 | cakruragnimUtaye ~hotA devo amartyaH purastAdeti mAyayA ~vidathAni pracodayan ~ 18544 10, 42 | pashcAdutottarasmAdadharAdaghAyoH ~idraH purastAduta madhyato naH sakhA sakhibhyovarivaH 18545 4, 51 | 51~~idam u tyat purutamam purastAj jyotis tamaso vayunAvad 18546 7, 78 | etA u tyAH pratyadRshran purastAjjyotiryachantIruSasovibhAtIH ~ajIjanan sUryaM yajñamagnimapAcInaM 18547 4, 51 | asthur u citrA uSasaH purastAn mitA iva svaravo 'dhvareSu | ~ 18548 8, 17 | vRtrANi jighnate ~indra prehi purastvaM vishvasyeshAna ojasA ~vRtrANi 18549 4, 51 | tA ghA tA bhadrA uSasaH purAsur abhiSTidyumnA RtajAtasatyAH | ~ 18550 6, 51 | maghavan druhyAvA jane yat pUrau kacca vRSNyam ~asmabhyaM 18551 6, 23 | te.avasA navya indra pra pUrava stavanta enA yajñaiH ~sapta 18552 10, 4 | prapA asi tvamagna iyakSave pUravepratna rAjan ~yaM tvA janAso abhi 18553 8, 80 | mRLaya ~yo naH shashvat purAvithAmRdhro vAjasAtaye ~sa tvaM na indra 18554 1, 59 | mahitvaM vRSabhasya vocaM yaM pUravo vRtrahaNaM sacante ~vaishvAnaro 18555 6, 70 | rAtimagman ~uta ma Rjre purayasya raghvI sumILhe shataM peruke 18556 7, 15 | AyasyanAdhRSTo nRpItaye ~pUrbhavA shatabhujiH ~tvaM naH pAhyaMhaso 18557 1, 166| shatabhujibhistamabhihruteraghAt pUrbhI rakSatA maruto yamAvata ~ 18558 3, 55 | yanti vishvataH ~vAjasaniM pUrbhidaM tUrNimapturaM dhAmasAcamabhiSAcaM 18559 10, 47 | shUshuvAMsaMsudakSam ~dasyuhanaM pUrbhidamindra satyamasmabhyaMcitraM vRSaNaM 18560 8, 33 | yaH shatAmagha indro yaH pUrbhidAritaH ~yo dhRSito yo.avRto yo 18561 3, 37 | HYMN 37~~indraH pUrbhidAtirad dAsamarkairvidadvasurdayamAno 18562 1, 112| shambarahatyaAvatam ~yAbhiH pUrbhidye trasadasyumAvataM tAbhir... ~ 18563 5, 66 | hi kAvyA yuvaM dakSasya pUrbhir adbhutA | ~ni ketunA janAnAM 18564 1, 58 | gRNantamaMhasa uruSyorjo napAt pUrbhirAyasIbhiH ~bhavA varUthaM gRNate vibhAvo 18565 7, 3 | agne amitairmahobhiH shataM pUrbhirAyasIbhirni pAhi ~yA vA te santi dAshuSe 18566 6, 53 | tvamagne mAnuSINAm ~shataM pUrbhiryaviSTha pAhyaMhasaH sameddhAraM 18567 7, 16 | pipRhi partRbhiS TvaM shataM pUrbhiryaviSThya ~devo vo draviNodAH pUrNAM 18568 8, 53 | jyeSThaM ca vRSabhANAm ~pUrbhittamaM maghavannindra govidamIshAnaM 18569 7, 52 | AdityAso aditayaH syAma pUrdevatrA vasavo martyatrA ~sanema 18570 1, 103| parAcairadhArayanta kavayaH puredam ~kSamedamanyad divyanyadasya 18571 1, 39 | gantA nUnaM no 'vasA yathA puretthA kaNvAya bibhyuSe || ~yuSmeSito 18572 9, 107| adribhistiro vArANyavyayA ~jano na puri camvorvishad dhariH sado 18573 10, 106| gharmyeSThA meSeveSAsaparyA purISA ~sRNyeva jarbharI turpharItU 18574 5, 45 | jigAya yayA vaNig vaN^kur ApA purISam || ~anUnod atra hastayato 18575 6, 54 | parjanyavAtA vRSabhA pRthivyAH purISANi jinvatamapyAni ~satyashrutaH 18576 5, 55 | yUyaM vRSTiM varSayathA purISiNaH | ~na vo dasrA upa dasyanti 18577 10, 65 | pinvataH ~parjanyAvAtA vRSabhA purISiNendravAyU varuNo mitroaryamA ~devAnAdityAnaditiM 18578 5, 53 | mA vaH pari SThAt sarayuH purISiNy asme It sumnam astu vaH || ~ 18579 3, 23 | yAshcAvastAdupatiSThaNta ApaH ~purISyAso agnayaH prAvaNebhiH sajoSasaH ~ 18580 6, 2 | priyo no atithiH ~raNvaH purIva jUryaH sUnurna trayayAyyaH ~ 18581 7, 45 | giraH savitAraM sujihvaM pUrNagabhastimILate supANim ~citraM vayo bRhadasme 18582 4, 37 | pra vaH sutAso harayanta pUrNAH kratve dakSAya harSayanta 18583 7, 100| atirAtre na some saro na pUrNamabhito vadantaH ~saMvatsarasya 18584 1, 82 | govidam ~yaHpAtraM hAriyojanaM pUrNamindra ciketati yojA ... ~yuktaste 18585 8, 78 | nidashcikISate ~kratva it pUrNamudaraM turasyAsti vidhataH ~vRtraghnaHsomapAvnaH ~ 18586 10, 100| bhadrApramatiH sutAvatAm ~pUrNamUdhardivyaM yasya siktayaA sarvatAtimaditiM 18587 2, 41 | joSamandhaso.adhvaryavaH sa pUrNAMvaSTyAsicam ~tasmA etaM bharata tadvasho 18588 1, 82 | maghavan vandiSImahi ~pra nUnaM pUrNavandhura stuto yAhi vashAnanu yojA ... ~ 18589 1, 135| sUnRtA dadRshe rIyate ghRtamA pUrNayA niyutA yAtho adhvaramindrashca 18590 3, 33 | sataH\-sataH pratimAnaM purobhUrvishvA veda janimA hanti shuSNam ~ 18591 10, 85 | sUryAyAashvinA varAgnirAsIt purogavaH ~somo vadhUyurabhavadashvinAstAmubhA 18592 10, 137| dashashAkhA bhyAM jihvA vAcaH purogavI ~anAmayitnubhyAM tvA tabhyAM 18593 6, 36 | purukRtvA jigAya ~puraH purohA sakhibhiH sakhIyan dRLhA 18594 10, 66 | daivyA hotArA prathamA purohita Rtasya panthAmanvemisAdhuyA ~ 18595 10, 70 | priyA dhAmAnyaditerupasthe ~purohitAv RtvijA yajñe asmin viduSTarAdraviNamA 18596 6, 78 | ghRtAvRdhA ~urvI pRthvI hotRvUrye purohite te id viprA ILate sumnamiSTaye ~ 18597 7, 83 | havImani satyA tRtsUnAmabhavat purohitiH ~indrAvaruNAvabhyA tapanti 18598 7, 61 | jujuSannimAni ~iyaM deva purohitir... ~ ~ 18599 7, 60 | cakrire sudhAtu ~iyaM deva purohitiryuvabhyAM yajñeSu mitrAvaruNAvakAri ~ 18600 10, 150| kaNvantrasadasyumAhave ~agniM vasiSTho havate purohitomRLIkAya purohitaH ~ ~ 18601 9, 101| HYMN 101~~purojitI vo andhasaH sutAya mAdayitnave ~ 18602 3, 30 | juSasva yaviSThya ~agne vIhi puroLASamAhutaM tiroahnyam ~sahasaH sUnurasyadhvare 18603 3, 56 | dhAnAH savane puruSTuta puroLAshamAhutaM mAmahasva naH ~RbhumantaM 18604 1, 162| vishvadevyaH ~abhipriyaM yat puroLAshamarvatA tvaSTedenaM saushravasAya 18605 3, 30 | mAdhyandine savane jAtavedaH puroLAshamiha kave juSasva ~agne yahvasya 18606 3, 56 | mAdhyandinasya savanasya dhAnAH puroLAshamindra kRSvehacArum ~pra yat stotA 18607 8, 2 | AshiraMyAcante ~tAnAshiraM puroLAshamindremaM somaM shrINIhi ~revantaM 18608 6, 29 | arya indra sUrayo dadhire puronaH ~anu te dAyi maha indriyAya 18609 1, 129| shUra manyase ~vishvAni pUrorapa parSi vahnirAsA vahnirno 18610 10, 133| HYMN 133~~pro Svasmai purorathamindrAya shUSamarcata ~abhIke cidulokakRt 18611 10, 39 | yamashvinA suhavA rudravartanI purorathaMkRNuthaH patnyA saha ~A tena yAtaM 18612 9, 98 | prAtastAnapracetasaH ~taM sakhAyaH purorucaM yUyaM vayaM ca sUrayaH ~ 18613 1, 113| shreSThatamAvyucha ~shashvat puroSA vyuvAsa devyatho adyedaM 18614 1, 139| dyumnAni mota jAriSur asmat purota jAriSuH | ~yad vash citraM 18615 10, 117| sthiraM manaH kRNute sevate purotocit sa marDitAraM na vindate ~ 18616 5, 35 | asmAkam indra duSTaram puroyAvAnam AjiSu | ~sayAvAnaM dhane- 18617 9, 5 | tvaSTAramagrajAM gopAM puroyAvAnamA huve ~indurindro vRSA hariH 18618 8, 84 | taM marjayanta sukratuM puroyAvAnamAjiSu ~sveSu kSayeSuvAjinam ~kSeti 18619 7, 82 | asmAkamindrAvaruNA bhare\-bhare puroyodhA bhavataM kRSTyojasA ~yad 18620 7, 31 | tvaM varmAsi saprathaH puroyodhashca vRtrahan ~tvayA pratibruve 18621 1, 132| dhItayaH ~yuvaM tamindrAparvatA puroyudhA yo naH pRtanyAdapa taM\- 18622 1, 173| vajrahastaH ~mitrAyuvo na pUrpatiM sushiSTau madhyAyuva upa 18623 2, 39 | sampRcaH pAhisUrIn ~AmAsu pUrSu paro apramRSyaM nArAtayo 18624 8, 46 | A sa etu ya IvadAnadevaH pUrtamAdade ~yathA cid vasho ashvyaH 18625 6, 17 | sadaH kRNavase ~nahi te pUrtamakSipad bhuvan nemAnAM vaso ~athA 18626 10, 22 | tvotAso barhaNA ~purutrAte vi pUrtayo navanta kSoNayo yathA ~tvaM 18627 6, 13 | dAH ~vishvAbhirgIrbhirabhi pUrtimashyAM madema shatahimAH suvIrAH ~ ~ 18628 10, 107| soma pratiranta AyuH ~daivI pUrtirdakSiNA devayajyA na kavAribhyo 18629 8, 22 | bhUtamasme avase purvIbhiH purubhojasA ~A no ashvAvadashvinA vartiryAsiSTaM 18630 8, 49 | rasA asya pinvire datrANi purubhojasaH ~A tvA sutAsa indavo madA 18631 7, 75 | dhehi ratnamuSo ashvAvad purubhojo asme ~mA no barhiH puruSatA 18632 4, 44 | vavartat || ~hiraNyayena purubhU rathenemaM yajñaM nAsatyopa 18633 1, 3 | dravatpANI shubhas patI ~purubhujAcanasyatam ~ashvinA purudaMsasA narA 18634 8, 86 | vishvako ... ~yuvaM hi SmA purubhujemamedhatuM viSNApve dadathurvasyaiSTaye ~ 18635 9, 94 | martAya bhUSan dakSAya rAyaH purubhUSu navyaH ~shriye jAtaH shriya 18636 4, 38 | vAM dAtrA santi pUrvA yA pUrubhyas trasadasyur nitoshe | ~kSetrAsAM 18637 4, 39 | puruvArasya vRSNaH | ~yam pUrubhyo dIdivAMsaM nAgniM dadathur 18638 6, 17 | AgniragAmi bhArato vRtrahA purucetanaH ~divodAsasya satpatiH ~sa 18639 10, 18 | shataM jIvantu sharadaH purUcIrantarmRtyuM dadhatAM parvatena ~yathAhAnyanupUrvaM 18640 3, 64 | sudAnU ~ashvinA pari vAmiSaH purUcIrIyurgIrbhiryatamAnA amRdhrAH ~ratho ha vAM RtajA 18641 7, 73 | stomaM devayanto dadhAnAH ~purudaMsA purutamA purAjAmartyA havate 18642 3, 1 | dravinamA yajasva ~iLAmagne purudaMsaM saniM goH shashvattamaM 18643 3, 59 | turAsaH ~viSNuM stomAsaH purudasmamarkA bhagasyeva kAriNo yAmani 18644 6, 20 | dakSiNatrAbhi pra manda purudatra mAyAH ~agnirna shuSkaM vanamindra 18645 3, 61 | vishvarUpaH pupoSa prajAH purudhAjajAna ~imA ca vishvA bhuvanAnyasya 18646 10, 59 | nidhiman nvannaM karAmahe su purudhashravAMsi ~tA no vishvAni jaritA mamattu 18647 10, 29 | bhuraNAvajIgaH ~yasyedindraH purudineSu hotA nRNAM naryonRtamaH 18648 5, 57 | mahinA dyaur ivoravaH || ~purudrapsA añjimantaH sudAnavas tveSasaMdRsho 18649 3, 19 | sakhye pitareva sAdhuH ~purudruho hi kSitayo janAnAM prati 18650 6, 38 | adhyukthArkA ~puruhUto yaH purugUrta RbhvAnekaH puruprashasto 18651 8, 70 | gRNe || ~indraM taM shumbha puruhanmann avase yasya dvitA vidhartari | ~ 18652 6, 70 | HYMN 70~~kva tyA valgU puruhUtAdya dUto na stomo.avidan namasvAn ~ 18653 10, 128| sharma yaMsadasmin have puruhUtaHpurukSuH ~sa naH prajAyai haryashva 18654 6, 26 | ashnuvantu ~preme havAsaH puruhUtamasme A tveyaM dhIravasa indra 18655 6, 52 | shUramindram ~hvayAmi shakraM puruhUtamindraM svasti no maghavAdhAtvindraH ~ 18656 10, 104| kraturindraH sushastirutApi dhenA puruhUtamITTe ~Ardayad vRtramakRNodu lokaM 18657 10, 41 | HYMN 41~~samAnamu tyaM puruhUtamukthyaM rathaM tricakraM savanAganigmatam ~ 18658 3, 41 | indraM vRtrAya hantave puruhUtamupa bruve ~bhareSu vAjasAtaye ~ 18659 7, 27 | te asti shikSA sakhibhyaH puruhUtanRbhyaH ~tvaM hi dRLhA maghavan 18660 10, 84 | saha? medyedhi mahAdhanasya puruhUtasaMsRji ~saMsRSTaM dhanamubhayaM 18661 10, 43 | veti me manastve it kAmaM puruhUtashishraya ~rAjeva dasma ni Sado.adhi 18662 10, 42 | TaremAmatiM durevAM yavena kSudhaM puruhUtavishvAm ~vayaM rAjabhiH prathamA 18663 10, 98 | gIrbhirAyan tvAmadhvareSu puruhUtavishve ~sahasrANyadhirathAnyasme 18664 7, 2 | sudugheva dhenuH ~barhiSadA puruhUte maghonI A yajñiye suvitAya


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License