Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText - Concordances

(Hapax - words occurring once)


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

      Book, Hymn
18665 7, 35 | suyamasya shaMsaHshaM no aryamA purujAto astu ~shaM no dhAtA shamu 18666 10, 179| savanasya dadhnaH pibendravajrin purukRjjuSANaH ~ ~ 18667 2, 13 | apariviSTamAsyamutaivAdya purukRts. u. ~shataM vA yasya dasha 18668 6, 36 | vahnibhirRkvabhirgoSu shashvan mitajñubhiH purukRtvA jigAya ~puraH purohA sakhibhiH 18669 10, 7 | AnityahotA ~RtavA sa rohidashvaH purukSurdyubhirasmAahabhirvAmamastu ~dyubhirhitaM mitramiva 18670 1, 112| gharmamomyAvantamatraye ~yAbhiH pRSniguM purukutsamAvataM tAbhir... ~yAbhiH shacIbhirvRSaNA 18671 4, 42 | vRtraturam ardhadevam || ~purukutsAnI hi vAm adAshad dhavyebhir 18672 1, 158| HYMN 158~~vasU rudrA purumantU vRdhantA dashasyataM no 18673 6, 25 | vRSabho vRSNyAvAn satyaH satvA purumAyaH sahasvAn ~tamu naH pUrve 18674 1, 119| HYMN 119~~A vAM rathaM purumAyaM manojuvaM jIrAshvaM yajñiyaM 18675 6, 24 | divamati mahnA pRthivyAH purumAyasya riricemahitvam ~sa it tamo. 18676 3, 55 | vIramarcatA sabAdhaH ~saM sahase purumAyo jihIte namo asya pradiva 18677 8, 68 | yathA cid Avitha vAjeSu purumAyyam || ~yasya te svAdu sakhyaM 18678 9, 97 | bradhnashcidatra vAto na jAtaH purumedhashcit takave naraM dAt ~uta na 18679 8, 71 | shIrashociSam | ~agniM rAye purumILha shrutaM naro 'gniM sudItaye 18680 1, 151| januSamavaH ~yad dha tyad vAM purumILhasya sominaH pra mitrAso na dadhire 18681 5, 61 | shyAvAya vartanim | ~vi rohitA purumILhAya yematur viprAya dIrghayashase || ~ 18682 1, 183| madhUnAm ~yuvAM gotamaH purumILho atrirdasrA havate.avase 18683 1, 117| shacIbhirvimadAya jAyAM nyUhathuH purumitrasya yoSAm ~yavaM vRkeNAshvinA 18684 10, 39 | vimadAya shundhyuvaM nyUhathuH purumitrasyayoSaNAm ~yuvaM havaM vadhrimatyA 18685 8, 93 | mahe ~ayA dhiyA ca gavyayA puruNAman puruSTuta ~yat some\-somaAbhavaH ~ 18686 1, 5 | stomavAhasaH ~purUtamaM purUNAmIshAnaM vAryANAm ~indraM some sacA 18687 2, 20 | sAdhat ~so apratIni manave purUNIndro dAshad dAshuSe hanti vRtram ~ 18688 1, 10 | ukthamindrAya shaMsyaM vardhanaM puruniSSidhe ~shakro yathA suteSu No 18689 4, 38 | abhibhUtim ugram || ~uta vAjinam puruniSSidhvAnaM dadhikrAm u dadathur vishvakRSTim | ~ 18690 5, 1 | surabhA uloke | ~yuvA kaviH puruniSTha RtAvA dhartA kRSTInAm uta 18691 8, 2 | adhi bhArman ~shucirasi puruniSThAH kSIrairmadhyata AshIrtaH ~ 18692 7, 9 | han yakSi rAye purandhim ~puruNIthA jAtavedo jarasva yUyaM pAta ... ~ ~ 18693 1, 59 | shAtavaneye shatinIbhiragniH puruNIthe jarate sUnRtAvAn ~ ~ 18694 10, 44 | ye prAgupare santi dAvane purUNiyatra vayunAni bhojanA ~girInrajrAn 18695 8, 45 | A ~stotramindrAya gAyata purunRmNAya satvane ~nakiryaM vRNvate 18696 10, 113| shRNute dabhItaye ~tvaM purUNyA bharA svashvyA yebhirmaMsai 18697 7, 70 | shushruvAMsA cidashvinA purUNyabhi brahmANi cakSAthe RSINAm ~ 18698 6, 1 | bhadrA saushravasAni santu ~purUNyagne purudhA tvAyA vasUni rAjan 18699 6, 52 | dhavante ~urU na rAdhaH savanA purUNyapo gA vajrin yuvase samindUn ~ 18700 10, 96 | rathe vahatoharyatA harI ~purUNyasmai savanAni haryata indrAyasomA 18701 8, 95 | indramukthAni vAvRdhuH ~purUNyasya pauMsyA siSAsanto vanAmahe ~ 18702 6, 70 | shatA nAsatyA sahasrAshvAnAM purupanthA gire dAt ~bharadvAjAya vIra 18703 3, 3 | jantubhistanvAno yajñaM purupeshasaM dhiyA ~rathIrantarIyate 18704 2, 10 | uttAnAyAmajanayan suSUtaM bhuvadagniH purupeshAsu garbhaH ~shiriNAyAM cidaktunA 18705 1, 168| dhanvacyuta iSAM na yAmani purupraiSA ahanyo naitashaH ~kva svidasya 18706 1, 145| juhvastamarvatIrvishvAnyekaH shRNavad vacAMsi me ~purupraiSastaturiryajñasAdhano.achidrotiH shishurAdatta 18707 8, 71 | yajñAso namasA purUvasum puruprashastam Utaye || ~agniM sUnuM sahaso 18708 8, 12 | aditi stomamindrAya jIjanat ~puruprashastamUtaya Rtasya yat ~abhi vahnaya 18709 8, 18 | ariSTabharmannA gahi ~smat sUribhiH purupriye susharmabhiH ~te hi putrAso 18710 10, 74 | gomantantitRtsAn ~sakRtsvaM ye puruputrAM mahIM sahasradhArAmbRhatIM 18711 10, 64 | mitrAvaruNAvivAsasi ~atUrtapanthAH pururatho aryamA saptahotAviSurUpeSu 18712 10, 95 | prAkramiSamuSasAmagriyeva ~purUravaH punarastaM parehi durApanA 18713 1, 31 | tvamagne manave dyAmavAshayaH purUravase sukRte sukRttaraH ~shvAtreNa 18714 10, 64 | bibhRta ubhayaM bharImabhiH purUretAMsi pitRbhishca siñcataH ~vi 18715 8, 25 | bhUrNayaH ~ayameka itthA purUru caSTe vi viSpatiH ~tasya 18716 10, 104| haryashva suSToH suSumnasya pururucojanAsaH ~maMhiSThAmUtiM vitire dadhAnA 18717 5, 70 | HYMN 70~~purUruNA cid dhy asty avo nUnaM vAM 18718 5, 8 | ni Sedire | ~bRhatketum pururUpaM dhanaspRtaM susharmANaM 18719 2, 2 | dhenurvRjaneSu kArave tmanA shatinaM pururUpamiSaNi ~vayamagne arvatA vA suvIryaM 18720 5, 8 | sudItibhiH || ~tvam agne pururUpo vishe-vishe vayo dadhAsi 18721 1, 114| vRNImahe ~Are te goghnamuta pUruSaghnaM kSayadvIra sumnamasme teastu ~ 18722 1, 112| dabhItimAvatam ~yAbhirdhvasantiM puruSantimAvataM tAbhir... ~apnasvatImashvinA 18723 9, 58 | mandI dhAvati ~dhvasrayoH puruSantyorA sahasrANi dadmahe ~tarat 18724 7, 101| yAtudhAno asmi yadi vAyustatapa pUruSasya ~adhA sa vIrairdashabhirvi 18725 10, 165| kRNuteagnidhAne ~shaM no gobhyashca puruSebhyashcAstu mA nohiMsIdiha devAH kapotaH ~ 18726 10, 90 | pashcAd bhUmimatho puraH ~yat puruSeNa haviSA devA yajñamatanvata ~ 18727 6, 69 | adhrug yuvAnA ~tA valgU dasrA purushAkatamA pratnA navyasA vacasA vivAse ~ 18728 3, 38 | attave teharibhyAm ~tadokase purushAkAya vRSNe marutvate tubhyaMrAtA 18729 1, 27 | mahAnanimAno dhUmaketuH purushcandraH ~dhiye vAjAya hinvatu ~sa 18730 1, 53 | samiSA rabhemahi saM vAjebhiH purushcandrairabhidyubhiH ~saM devyA pramatyA vIrashuSmayA 18731 5, 8 | pratnAsa Utaye sahaskRta | ~purushcandraM yajataM vishvadhAyasaM damUnasaM 18732 9, 62 | rayiM gomantamashvinam ~purushcandrampuruspRham ~eSa sya pari Sicyate marmRjyamAna 18733 7, 72 | nAsatyA rathenAshvAvatA purushcandreNa yAtam ~abhi vAM vishvA niyutaH 18734 3, 26 | amRte amUraH ~kSayan vAjaiH purushcandro namobhiH ~agna indrashca 18735 7, 81 | jIrA abhutsmahi ~yA vahasi puruspArhaM vananvati ratnaM na dAshuSe 18736 10, 55 | titviSANaH ~mahat tan nAma guhyaM puruspRg yena bhUtaM janayo yenabhavyam ~ 18737 10, 38 | kRdhi ~yo no dAsa Aryo vA puruSTutAdeva indra yudhaye ciketati ~ 18738 5, 34 | sunotana pacata brahmavAhase puruSTutAya prataraM dadhAtana || ~A 18739 1, 141| devAn yat kratvA majmanA puruSTuto martaM saMsaM vishvadhA 18740 7, 29 | shRNavo havemA ~uto ghA te puruSyA idAsan yeSAM pUrveSAmashRNor{ 18741 6, 6 | ajarebhirnAnadadbhiryaviSThaH ~yaH pAvakaH purutamaH purUNi pRthUnyagniranuyAti 18742 10, 23 | vimadA ajIjanannapUrvyaM purutamaMsudAnave ~vidmA hyasya bhojanaminasya 18743 6, 36 | HYMN 36~~apUrvyA purutamAnyasmai mahe vIrAya tavase turAya ~ 18744 8, 66 | apUrvyendra brahmANi vRtrahan ~purUtamAsaHpuruhUta vajrivo bhRtiM na pra bharAmasi ~ 18745 3, 68 | bharathaH sakhibhyaH ~ayamu vAM purutamo rayIyañchashvattamamavase 18746 8, 2 | gAthashravasaM satpatiM shravaskAmaM purutmAnam ~kaNvAsogAta vAjinam ~ya 18747 10, 125| prathamAyajñiyAnAm ~tAM mA devA vyadadhuH purutrAbhUristhAtrAM bhUryAveshayantIm ~mayA 18748 1, 163| tava shRN^gANi viSThitA purutrAraNyeSu jarbhurANA caranti ~upa 18749 10, 22 | shUrairuta tvotAso barhaNA ~purutrAte vi pUrtayo navanta kSoNayo 18750 6, 10 | dadRshe pAvakaH ~nU nashcitraM puruvAjAbhirUtI agne rayiM maghavadbhyashca 18751 2, 44 | adhyantarikSe ~tAvasmabhyaM puruvAraM purukSuM rAyas poSaM vi 18752 6, 15 | dhruvam ~vipraM hotAraM puruvAramadruhaM kaviM sumnairImahe jAtavedasam ~ 18753 1, 119| vAmashvyaM vadat ~yuvaM pedave puruvAramashvinA spRdhAM shvetaM tarutAranduvasyathaH ~ 18754 1, 96 | devA ... ~sa mAtarishvA puruvArapuSTirvidad gAtuM tanayAya svarvit ~ 18755 4, 39 | arvataH kratuprA dadhikrAvNaH puruvArasya vRSNaH | ~yam pUrubhyo dIdivAMsaM 18756 1, 139| bRhaspatir yajati vena ukSabhiH puruvArebhir ukSabhiH | ~jagRbhmA dUraAdishaM 18757 9, 93 | shishurvAvashAno vRSA dadhanve puruvAroadbhiH ~maryo na yoSAmabhi niSkRtaM 18758 6, 5 | draviNAni pracetA vishvavArANi puruvAroadhruk ~tve vasUni purvaNIka hotardoSA 18759 10, 120| shishAmibrahmaNA vayAMsi ~stuSeyyaM puruvarpasaM RbhvaminatamamAptyamAptyAnAm ~ 18760 5, 42 | shaMsate stuvate shambhaviSThaH purUvasur Agamaj johuvAnam || ~tavotibhiH 18761 7, 38 | havyo mAnuSebhirvi yo ratnA purUvasurdadhAti ~udu tiSTha savitaH shrudhyasya 18762 8, 52 | IshAnakRt ~ayAmannugro maghavA purUvasurgorashvasya pra dAtu naH ~yasmai tvaM 18763 7, 32 | bharendra jyAyaH kanIyasaH ~purUvasurhi maghavan sanAdasi bhare\- 18764 8, 1 | sandhAtAsandhiM maghavA purUvasuriSkartA vihrutaM punaH ~mA bhUma 18765 8, 44 | vishpatiM kaviM vishvAdaM puruvepasam ~agniM shumbhAmi manmabhiH ~ 18766 2, 29 | varuNasya sharmopa syAma puruvIrA ariSTAH ~tisro bhUmIrdhArayan 18767 6, 36 | vAjebhirmahadbhishca shuSmaiH ~puruvIrAbhirvRSabha kSitInAmA girvaNaH suvitAya 18768 10, 167| kalashasyarAjasi ~tvaM rayiM puruvIrAmu nas kRdhi tvaM tapaHparitapyAjayaH 18769 9, 3 | pavitrearSati ~eSa u sya puruvrato jajñAno janayanniSaH ~dhArayA 18770 5, 77 | dadhAte pra shaMsanti kavayaH pUrvabhAjaH || ~prAtar yajadhvam ashvinA 18771 5, 48 | apAcIr aparA apejate pra pUrvAbhis tirate devayur janaH || ~ 18772 1, 104| yuyopa nAbhiruparasyAyoH pra pUrvAbhistirate rASTi shUraH ~añjasI kulishI 18773 9, 99 | punanti dharNasim ~dUtaM na pUrvacittaya A shAsate manISiNaH ~sa 18774 6, 66 | rathe ~indrAgnI apAdiyaM pUrvAgAt padvatIbhyaH ~hitvI shiro 18775 7, 67 | devavItiMgamema ~eSa sya vAM pUrvagatveva sakhye nidhirhito mAdhvI 18776 10, 34 | tatApAnyeSAM jAyAMsukRtaM ca yonim ~pUrvAhNe ashvAn yuyuje hi babhrUn 18777 1, 122| maruto rodasyoH ~patnIva pUrvahUtiM vAvRdhadhyA uSAsAnaktA purudhA 18778 8, 6 | vRtrahA somapAtamaH ~RSirhi pUrvajA asyeka IshAna ojasA ~indra 18779 10, 65 | mAmRjuH ~parikSitA pitarA pUrvajAvarI Rtasya yonA kSayataHsamokasA ~ 18780 7, 53 | mahI dadhire devaputre ~pra pUrvaje pitarA navyasIbhirgIrbhiH 18781 10, 14 | juhotana ~idaM namaRSibhyaH pUrvajebhyaH pUrvebhyaH pathikRdbhyaH ~ 18782 1, 124| pUrvAsAmahasu svasR^INAmaparA pUrvAmabhyeti pashcAt ~tAH pratnavan navyasIrnUnamasme 18783 9, 97 | nRbhiH stavAno anu dhAma pUrvamagannindraM mahate saubhagAya ~stotre 18784 2, 41 | draviNodaH piba RtubhiH ~yamu pUrvamahuve tamidaM huve sedu havyo 18785 1, 31 | pitrormucyase paryA tvA pUrvamanayannAparaM punaH ~tvamagne vRSabhaH 18786 6, 52 | praharannanyam\-anyaM kRNoti pUrvamaparaM shacIbhiH ~shRNve vIra ugram\- 18787 10, 18 | RtubhiryantisAdhu ~yathA na pUrvamaparo jahAtyevA dhAtarAyUMSi kalpayaiSAm ~ 18788 10, 69 | iha shravo dhAH ~yaM tvA pUrvamILito vadhryashvaH samIdhe agne 18789 10, 69 | asya samidhaM yaviSThota pUrvAnavanorvrAdhatashcit ~shashvadagnirvadhryashvasya 18790 8, 25 | vratAnyanu vashcaramasi ~anu pUrvANyokyA sAmrAjyasya sashcima ~mitrasya 18791 10, 85 | idaM tebhyo.akaraM namaH ~pUrvAparaM carato mAyayaitau shishU 18792 8, 34 | dadhAmi te sutAnAM vRSNe na pUrvapAyyam ~divo amuSya... ~smatpurandhirna 18793 8, 3 | suvAnAsa indavaH ~abhi tvA pUrvapItaya indra stomebhirAyavaH ~samIcInAsaRbhavaH 18794 9, 77 | kRshAnorasturmanasAha bibhyuSA ~te naH pUrvAsa uparAsa indavo mahe vAjAya 18795 1, 124| sUryasyAñjyaN^kte samanagA ivavrAH ~AsAM pUrvAsAmahasu svasR^INAmaparA pUrvAmabhyeti 18796 7, 6 | pra tAn dasyUnragnirvivAya pUrvashcakArAparAnayajyUn ~yo apAcIne tamasi madantIH 18797 1, 74 | dUtyam ~tvoto vAjyahrayo.abhi pUrvasmAdaparaH ~pra dAshvAnagne asthAt ~ 18798 8, 27 | devAso astyApyam ~pra NaH pUrvasmai suvitAya vocata makSU sumnAya 18799 10, 15 | pitRbhyo namo astvadya ye pUrvAso ya uparAsa IyuH ~ye pArthive 18800 8, 20 | subhagaH sa va UtiSvAsa pUrvAsu maruto vyuSTiSu ~yovA nUnamutAsati ~ 18801 2, 39 | apsu sa pIyUSaM dhayati pUrvasUnAm ~ashvasyAtra janimAsya ca 18802 3, 60 | kSeti mAtA ma... ~AkSit pUrvAsvaparA anUrut sadyo jAtAsu taruNISvantaH ~ 18803 2, 4 | kRSNavyathirasvadayan na bhUma ~nU te pUrvasyAvaso adhItau tRtIye vidathe manma 18804 1, 113| joSamanyAbhireti ~IyuS Te ye pUrvatarAmapashyan vyuchantImuSasaM martyAsaH ~ 18805 5, 80 | vAryANi punar jyotir yuvatiH pUrvathAkaH ||~ ~ 18806 1, 80 | dhiyamatnata ~tasmin brahmANi purvathendra ukthA samagmatArcann... ~ ~ 18807 1, 31 | aN^girasvadaN^giro yayAtivat sadane pUrvavacchuce ~acha yAhyA vahA daivyaM 18808 3, 2 | bhandamAnaH sumanmabhiH ~sa pUrvavajjanayañ jantave dhanaM samAnamajmaM 18809 3, 37 | mAnuSINAM vishAM daivInAmuta pUrvayAvA ~indro vRtramavRNocchardhanItiH 18810 8, 22 | rudravartanI A sUryAyai tasthathuH ~pUrvAyuSaM suhavaM puruspRhaM bhujyuM 18811 10, 96 | tvamaharyathA upastutaH pUrvebhirindra harikeshayajvabhiH ~tvaM 18812 1, 1 | hotAraM ratnadhAtamam ~agniH pUrvebhirRSibhirIDyo nUtanairuta ~sa devAneha 18813 10, 134| shaktiM bibharSi mantumaH ~pUrveNa maghavan padAjo vayAM yathA 18814 7, 29 | te puruSyA idAsan yeSAM pUrveSAmashRNor{R}SINAm ~adhAhaM tvA maghavañ 18815 8, 22 | ArAttAccid bhUtamasme avase purvIbhiH purubhojasA ~A no ashvAvadashvinA 18816 5, 39 | indram upa prashastaye pUrvIbhir jujuSe giraH || ~asmA it 18817 1, 86 | sUraM cit sasruSIriSaH ~pUrvIbhirhi dadAshima sharadbhirmaruto 18818 7, 67 | siSakti nAsatyA vivakvAn ~pUrvIbhiryAtaM pathyAbhirarvAk svarvidA 18819 10, 68 | idamakarma namo abhriyAya yaH pUrvIranvAnonavIti ~bRhaspatiH sa hi gobhiH 18820 6, 48 | dhehyasme sedhA janAnAM pUrvIrarAtIH ~varSIyo vayaH kRNuhi shacIbhirdhanasya 18821 1, 70 | HYMN 70~~vanema pUrvIraryo manISA agniH sushoko vishvAnyashyAH ~ 18822 8, 5 | mama ~A vahethe parAkAt pUrvIrashnantAvashvinA ~iSo dAsIramartyA ~A no 18823 7, 26 | mithastura Utayo yasya pUrvIrasme bhadrANi sashcatapriyANi ~ 18824 3, 55 | namo asya pradiva eka Ishe ~pUrvIrasya niSSidho martyeSu purU vasUni 18825 10, 77 | añjInrakRNvata sumarutaM na pUrviratikSapaH ~divas putrAsa etA na yetira 18826 1, 56 | HYMN 56~~eSa pra pUrvIrava tasya camriSo.atyo na yoSAmudayaMsta 18827 3, 15 | tvad dhi putra sahaso vi pUrvIrdevasya yantyUtayo vi vAjAH ~tvaM 18828 8, 96 | girvAhase gira indrAya pUrvIrdhehi tanve kuvidaN^ga vedat ~ 18829 10, 98 | tebhirvardhasva tanvaH shUra pUrvIrdivo no vRSTimiSitorirIhi ~etAnyagne 18830 3, 1 | garbhaM janitushca babhre pUrvIreko adhayat pIpyAnAH ~vRSNe 18831 9, 78 | UrmiH kavirajyase vane ~pUrvIrhi te srutayaH santi yAtave 18832 6, 52 | anAnubhUtIravadhUnvAnaH pUrvIrindraH sharadastartarIti ~rUpaM\- 18833 1, 11 | praNonumo jetAramaparAjitam ~pUrvIrindrasya rAtayo na vi dasyantyUtayaH ~ 18834 8, 26 | havAmahe havyebhirvajinIvasU ~pUrvIriSa iSayantAvati kSapaH ~A vAM 18835 1, 181| sharadvAn vRSabho na niSSAT pUrvIriSashcarati madhva iSNan ~evairanyasya 18836 3, 59 | urukramaH kakuho yasya pUrvirna mardhanti yuvatayojanitrIH ~ 18837 10, 29 | girashca ye te tuvijAta pUrvIrnara indrapratishikSantyannaiH ~ 18838 3, 5 | stotR^INAM namasya ukthaiH ~pUrvIrRtasya sandRshashcakAnaH saM dUto 18839 1, 59 | svarvate satyashuSmAya pUrvIrvaishvAnarAya nRtamAya yahvIH ~divashcit 18840 6, 38 | ca tve jagmurgira indra pUrvIrvi ca tvad yanti vibhvomanISAH ~ 18841 3, 7 | vRSAyante mahe atyAya pUrvIrvRSNe citrAya rashmayaH suyAmAH ~ 18842 7, 32 | supeshasaM dadhAta yajñiyeSvA ~pUrvIshcana prasitayastaranti taM ya 18843 8, 66 | bhRtiM na pra bharAmasi ~pUrvIshcid dhi tve tuvikUrminnAshaso 18844 5, 35 | janAso vRktabarhiSaH | ~ugram pUrvISu pUrvyaM havante vAjasAtaye || ~ 18845 10, 61 | namasvAnvishvatra yasminnA giraH samIcIH pUrvIva gatUrdAshat sUnRtAyai ~sa 18846 6, 48 | bhara sa hyasya rAjA ~yaH pUrvyAbhiruta nUtanAbhirgIrbhirvAvRdhe 18847 1, 180| usriyAyAmadhattaM pakvamAmAyAmava pUrvyaMgoH ~antaryad vanino vAM RtapsU 18848 3, 39 | prathamA uteme ~yathApibaH pUrvyAnindra somAnevA pAhi panyo adyA 18849 4, 55 | devAH || ~pra ye dhAmAni pUrvyANy arcAn vi yad uchAn viyotAro 18850 1, 117| etAni vAmashvinA vIryANi pra pUrvyANyAyavo.avocan ~brahmakRNvanto vRSaNA 18851 10, 48 | 48~~ahaM bhuvaM vasunaH pUrvyas patirahaM dhanAni saMjayAmi 18852 7, 76 | sadhamAda AsannRtAvAnaH kavayaH pUrvyAsaH ~gULhaM jyotiH pitaro anvavindan 18853 8, 7 | stuvate vayaH ~agnirhi jAni pUrvyashchando na sUro arciSA ~te bhAnubhirvi 18854 1, 35 | gRNAnaH ~ye te panthAH savitaH pUrvyAso.areNavaH sukRtA antarikSe ~ 18855 7, 94 | vAmasya manmana indrAgnI pUrvyastutiH ~abhrAd vRSTirivAjani ~shRNutaM 18856 1, 117| nAsatyAvRNIta ~yuvaM tugrAya pUrvyebhirevaiH punarmanyAvabhavataM yuvAnA ~ 18857 10, 14 | saumanasesyAma ~prehi prehi pathibhiH pUrvyebhiryatrA naH pUrve pitaraHpareyuH ~ 18858 3, 35 | vavRtyAm ~ya stomebhirvAvRdhe pUrvyebhiryo madhyamebhiruta nUtanebhiH ~ 18859 8, 57 | HYMN 57~~yuvaM devA kratunA pUrvyeNa yuktA rathena taviSaM yajatrA ~ 18860 10, 138| nidhInradevAnamRNadayAsyaH ~mAseva sUryo vasu puryamA dade gRNAnaHshatrUnrashRNAd 18861 1, 51 | vAtasya nRmaNo manoyuja A pUryamANamavahannabhi shravaH ~mandiSTa yadushane 18862 6, 64 | mahIrapo vRSantamaH ~tatra pUSAbhavat sacA ~tAM pUSNaH sumatiM 18863 6, 64 | HYMN 64~~indrA nu pUSaNA vayaM sakhyAya svastaye ~ 18864 10, 64 | ayaMsata ~narA vA shaMsaM pUSaNamagohyamagniM deveddhamabhyarcase girA ~ 18865 10, 33 | prayujo janAnAM vahAmi sma puSaNamantareNa ~vishve devAso adha mAmarakSan 18866 10, 35 | yajñamavatAsajoSasaH ~bRhaspatiM pUSaNamashvinA bhagaM svastyagniM samidhAnamImahe ~ 18867 10, 85 | tvAdurgArhapatyAya devAH ~tAM pUSañchivatamAmerayasva yasyAM bIjaM manuSyAvapanti ~ 18868 1, 23 | maruto mRLayantu naH ~A pUSañcitrabarhiSamAghRNe dharuNaM divaH ~AjA naSTaM 18869 1, 42 | HYMN 42~~saM pUSannadhvanastira vyaMho vimuco napAt ~sakSvA 18870 1, 42 | devapra Nas puraH ~yo naH pUSannagho vRko duHsheva Adideshati ~ 18871 7, 40 | vartirashvinAvirAvat ~mAtra pUSannAghRNa irasyo varUtrI yad rAtiSAcashca 18872 3, 69 | bRhaspatiMvareNyam ~iyaM te pUSannAghRNe suSTutirdeva navyasI ~asmAbhistubhyaM 18873 10, 26 | adAbhyaH ~A te rathasya pUSannajA dhuraM vavRtyuH ~vishvasyArthinaH 18874 6, 61 | HYMN 61~~pUSannanu pra gA ihi yajamAnasya sunvataH ~ 18875 6, 59 | athemasmabhyaM randhaya ~vi pUSannArayA tuda paNericha hRdi priyam ~ 18876 6, 63 | sAtaye sISadho gaNam ~ArAt pUSannasi shrutaH ~A te svastimImaha 18877 8, 4 | nityaM rekNo amartya ~asmAkaM pUSannavitA shivo bhava maMhiSTho vAjasAtaye ~ 18878 1, 42 | A tat te dasra mantumaH pUSannavo vRNImahe ~yena pitR^InacodayaH ~ 18879 6, 59 | rathaM na vAjasAtaye ~dhiye pUSannayujmahi ~abhi no naryaM vasu vIraM 18880 1, 42 | naya sugA naH supathA kRNu ~pUSannihakratuM vidaH ~abhi sUyavasaM naya 18881 6, 65 | avasi svadhAvo bhadrA te pUSanniharAtirastu ~ajAshvaH pashupA vAjapastyo 18882 1, 184| nicetAraca karNaiH ~shriye pUSanniSukRteva devA nAsatyA vahatuM sUryAyAH ~ 18883 8, 4 | hinoSi martyam ~vemi tvA pUSannRñjase vemi stotava AghRNe ~na 18884 6, 53 | suvedA no vasU karat ~A mA pUSannupa drava shaMsiSaM nu te apikarNa 18885 10, 93 | rudro nRNAM stuto marutaH pUSaNo bhagaH ~uta no naktamapAM 18886 4, 57 | indraH sItAM ni gRhNAtu tAm pUSAnu yachatu | ~sA naH payasvatI 18887 1, 82 | sutAso rabhasA amandiSuH pUSaNvAn vajrin samu patnyAmadaH ~ ~ 18888 3, 59 | devastvaSTAvase tAni nodhAt ~pUSaNvanta Rbhavo mAdayadhvamUrdhvagrAvANo 18889 10, 59 | somastanvaM dadAtu punaH pUSApathyAM yA svastiH ~shaM rodasI 18890 6, 60 | asmai haviSAvidhan na taM pUSApi mRSyate ~prathamo vidate 18891 1, 23 | indrajyeSThA marudgaNA devAsaH pUSarAtayaH ~vishve mama shrutA havam ~ 18892 10, 106| havamAgamiSTam ~vaMsageva pUSaryA shimbAtA mitreva RtA shatarAshAtapantA ~ 18893 6, 27 | mitro no atra varuNashca pUSAryo vashasya paryetAsti ~vi 18894 3, 69 | saM ca pashyati ~sa naH pUSAvitA bhuvat ~tat saviturvareNyaM 18895 10, 17 | tvAdevaH savitA dadhAtu ~pUSemA AshA anu veda sarvAH so 18896 1, 181| seke manuSodashasyan ~yuvAM pUSevAshvinA purandhiragnimuSAM na jarate 18897 1, 189| svastibhirati durgANi vishvA ~pushca pRthvI bahulA na urvi bhavA 18898 6, 17 | bRhadagne suvIryam ~tvAmagne puSkarAdadhyatharvA niramanthata ~mUrdhno vishvasya 18899 10, 184| teashvinau devAvA dhattAM puSkarasrajA ~hiraNyayI araNI yaM nirmanthato 18900 5, 78 | cAcathaH || ~yathA vAtaH puSkariNIM samiN^gayati sarvataH | ~ 18901 10, 107| kanyAshumbhamAnA ~bhojasyedaM puSkariNIva veshma pariSkRtandevamAneva 18902 1, 138| HYMN 138~~pra-pra pUSNas tuvijAtasya shasyate mahitvam 18903 6, 60 | gRhAnabhishAsati ~ima eveti cabravat ~pUSNashcakraM na riSyati na kosho.ava 18904 1, 162| chAgaH puro ashvena vAjinA pUSNo bhAgo nIyate vishvadevyaH ~ 18905 5, 46 | Asade | ~bRhaspatiH sharma pUSota no yamad varUthyaM varuNo 18906 10, 97 | oSadhIH prati modadhvaM puSpavatIH prasUvarIH ~ashvAiva sajitvarIrvIrudhaH 18907 2, 13 | vishvasyaika IshiSe sAsyu. ~yaH puSpiNIshca prasvashca dharmaNAdhi dAne 18908 1, 114| dvipade catuSpade vishvaM puSTaMgrAme asminnanAturam ~mRLA no 18909 2, 12 | jigIvAn lakSamAdadaryaH puSTAni s. j. i. ~yaM smA pRchanti 18910 10, 55 | prathamA vibhAnAmajanayo yena puSTasyapuSTam ~yat te jAmitvamavaraM parasyA 18911 8, 45 | cakSate sakhAya indra sominaH ~puSTAvanto yathA pashum ~uta tvAbadhiraM 18912 2, 29 | dadAsha yaM vardhayanti puSTayashcanityAH ~sa revAn yAti prathamo 18913 1, 162| viprA RSayo madanti devAnAM puSTe cakRmA subandhum ~yad vAjino 18914 5, 41 | siSaktu na Urjavyasya puSTeH |~ ~ 18915 4, 41 | ashvyasya tmanA rathyasya puSTer nityasya rAyaH patayaH syAma | ~ 18916 10, 86 | yatrAmadadvRSAkapiraryaH puSTeSu matsakhA vishvasmAdindrauttaraH ~ 18917 8, 51 | nIpAtithau maghavan medhyAtithau puSTigau shruSTigau sacA ~pArSadvANaH 18918 4, 3 | rudrAya nRghne || ~kathA mahe puSTimbharAya pUSNe kad rudrAya sumakhAya 18919 1, 122| priyarathe dadhAnAH sadyaH puSTiMnirundhAnAso agman ~asya stuSe mahimaghasya 18920 6, 70 | shrIbhirdarshatAbhirAbhiH shubhe puSTimUhathuHsUryAyAH ~pra vAM vayo vapuSe.anu 18921 10, 26 | marmRjat ~ino vAjAnAM patirinaH puSTInaM sakha ~pra shmashruharyato 18922 1, 65 | Rtasya yonA garbhe sujAtam ~puSTirna raNvA kSitirna pRthivI girirna 18923 2, 12 | ghoramutemAhurnaiSo astItyenam ~so aryaH puStIrvija ivA minAti shradasmai dhattas. 18924 1, 166| pAthanA shaMsAt tanayasya puSTiSu ~vishvAni bhadrA maruto 18925 1, 31 | punaH ~tvamagne vRSabhaH puSTivardhana udyatasruce bhavasi shravAyyaH ~ 18926 7, 59 | tryambakaM yajAmahe sugandhiM puSTivardhanam ~urvArukamivabandhanAn mRtyormukSIya 18927 1, 191| sapta viSpuliN^gakA viSasya puSyamakSan ~tAshcinnu na maranti no 18928 4, 8 | dadAshur havyadAtibhiH | ~ya Im puSyanta indhate || ~te rAyA te suvIryaiH 18929 10, 19 | punaretA ni vartantAmasmin puSyantu gopatau ~ihaivAgneni dhArayeha 18930 6, 13 | saushravasA suvIrAgne sUno sahasaH puSyasedhAH ~kRNoSi yacchavasA bhUri 18931 1, 94 | vishvA vidvAnArtvijyA dhIra puSyasyagne .. . ~yo vishvataH supratIkaH 18932 10, 91 | dyAvA cayAni pRthivI ca puSyataH ~prajAnannagne tava yoniM 18933 10, 11 | dhIrajAyata ~sadAsi raNvo yavaseva puSyate hotrAbhiragne manuSaHsvadhvaraH ~ 18934 4, 36 | RbhavaH pRthivIM yac ca puSyatha || ~rathaM ye cakruH suvRtaM 18935 1, 64 | dhanaspRtamukthyaM vishvacarSaNiM tokaM puSyema tanayaM shataM himaH ~nU 18936 5, 44 | rejate yatrA matir vidyate pUtabandhanI || ~sa hi kSatrasya manasasya 18937 6, 74 | mahitvA ~ashvA na yA vAjinA pUtabandhU RtA yad garbhamaditirbharadhyai ~ 18938 1, 24 | vanasyordhvaM stUpaM dadate pUtadakSaH ~nIcInA sthurupari budhna 18939 6, 57 | namasAvivAse ~Rtasya vo rathyaH pUtadakSAn Rtasya pastyasado adabdhAn ~ 18940 5, 29 | dhArayanta | ~arcanti tvA marutaH pUtadakSAs tvam eSAm RSir indrAsi dhIraH || ~ 18941 8, 94 | marutaHsomapItaye ~tyAn nu pUtadakSaso divo vo maruto huve ~asya 18942 3, 1 | gAtumISuH ~mayo dadhe medhiraH pUtadakSo divaH subandhurjanuSA pRthivyAH ~ 18943 9, 109| nRbhir yemAno jajñAnaH pUtaH kSarad vishvAni mandraH 18944 8, 68 | indrote vadhUmataH | ~sacA pUtakratau sanam || ~aiSu cetad vRSaNvaty 18945 8, 56 | srajaH ~tatro api prANIyata pUtakratAyai vyaktA ~ashvAnAmin na yUthyAm ~ 18946 8, 12 | stomamabhiSTaye ghRtaM na pUtamadrivaH ~yenA nusadya ojasA vavakSitha ~ 18947 3, 2 | dhiSaNAM RtAvRdhe ghRtaM na pUtamagnayejanAmasi ~dvitA hotAraM manuSashca 18948 9, 67 | sambhRtaM rasam ~sarvaMsa pUtamashnAti svaditaM mAtarishvanA ~pAvamAnIryo 18949 1, 3 | ime tvAyavaH ~aNvIbhistanA pUtAsaH ~indrA yAhi dhiyeSito viprajUtaH 18950 1, 79 | mArDIkaM dhehi jIvase ~pra pUtAstigmashociSe vAco gotamAgnaye ~bharasva 18951 8, 94 | pibanti mitro aryamA tanA pUtasya varuNaH ~triSadhasthasya 18952 7, 3 | jaritR^Iñ jAtavedaH ~niryat pUteva svadhitiH shucirgAt svayA 18953 9, 97 | madhumatIrasRgran vArAn yat pUto atyeSyavyAn ~pavamAna pavase 18954 10, 85 | vishve devA anu tad vAmajAnan putraHpitarAvavRNIta pUSA ~yadayAtaM shubhas 18955 1, 72 | mahadbhiH pRthivI vi tasthe mAtA putrairaditirdhAyase veH ~adhi sriyaM ni dadhushcArumasmin 18956 10, 72 | mArtANDamAsyat ~saptabhiH putrairaditirupa prait pUrvyaM yugam ~prajAyai 18957 10, 85 | vishvamAyurvyashnutam ~kR^ILantau putrairnaptRbhirmodamAnau sve gRhe ~A naH prajAM hanayatu 18958 2, 28 | ijjanena sa vishA sa janmanA sa putrairvAjaM bharatedhanA nRbhiH ~devAnAM 18959 8, 69 | priyamedhAso arcata | ~arcantu putrakA uta puraM na dhRSNv arcata || ~ 18960 10, 183| rarANaH pra jAyasvaprajayA putrakAma ~apashyaM tvA manasA dIdhyAnAM 18961 10, 183| yuvatirbabhUyAH pra jAyasvaprajayA putrakAme ~ahaM garbhamadadhAmoSadhISvahaM 18962 5, 61 | vi sakthAni naro yamuH | ~putrakRthe na janayaH || ~parA vIrAsa 18963 10, 63 | vRjane svarvati ~svasti naH putrakRtheSu yoniSu svasti rAye maruto 18964 10, 101| khudatavAjasAtaye ~niSTigryaH putramA cyAvayotaya indraMsabAdha 18965 10, 69 | nRbhirajayastvAvRdhebhiH ~piteva putramabibharupasthe tvAmagne vadhryashvaH saparyanjuSANo 18966 7, 41 | bhagamugraM huvema vayaM putramaditeryo vidhartA ~Adhrashcid yaM 18967 10, 31 | pRchAn ~uta kaNvaM nRSadaH putramAhuruta shyAvo dhanamAdattavAji ~ 18968 10, 65 | pipRtho nirashvinA shyAvaM putraMvadhrimatyA ajinvatam ~kamadyuvaM vimadAyohathuryuvaMviSNApvaM 18969 7, 54 | ajarAsaste sakhye syAma piteva putrAn prati no juSasva ~vAstoS 18970 10, 85 | subhagAM kRNu ~dashAsyAM putrAnA dhehi patimekAdashaM kRdhi ~ 18971 3, 33 | agnirjajñe juhvA rejamAno mahas putrAnaruSasya prayakSe ~mahAn garbho mahyA 18972 1, 162| no vAjI svashvyaM puMsaH putrAnuta vishvApuSaM rayim ~anAgAstvaM 18973 10, 77 | na pUrviratikSapaH ~divas putrAsa etA na yetira AdityAsaste 18974 3, 64 | pratnasya kAmyaM duhAnAntaH putrashcarati dakSiNAyAH ~A dyotaniM vahati 18975 6, 83 | bahvInAM pitA bahurasya putrashcishcA kRNoti samanAvagatya ~iSudhiH 18976 10, 37 | devajAtAya ketave divas putrAyasUryAya shaMsata ~sA mA satyoktiH 18977 10, 39 | vAmahve shRNutaM me ashvinA putrAyeva pitarA mahyaMshikSatam ~ 18978 2, 32 | Are aghAni devA mA mAdhi putre vimiva grabhISTa ~arvAñco 18979 7, 32 | indra kratuM na A bhara pitA putrebhyo yathA ~shikSA Noasmin puruhUta 18980 8, 31 | shravo bRhad vivAsataH ~putriNA tA kumAriNA vishvamAyurvyashnutaH ~ 18981 7, 96 | vasiSThavat ~janIyanto nvagravaH putrIyantaH sudAnavaH ~sarasvantaM havAmahe ~ 18982 5, 4 | kRNavaH syonam | ~ashvinaM sa putRNaM vIravantaM gomantaM rayiM 18983 10, 106| purutrA ~ApI vo asme pitareva putrogreva rucA nRpatIva turyai ~iryeva 18984 10, 33 | kSetraM naraNvamUcuSe ~adhi putropamashravo napAn mitrAtitherihi ~pituS 18985 8, 91 | shatakrato ~apAlAmindratriS pUtvyakRNoH sUryatvacam ~ ~ 18986 1, 152| HYMN 152~~yuvaM vastraNi puvasA vasAthe yuvorachidrA mantavo 18987 9, 96 | vArANyarSa ~krILañcamvorA visha pUyamAna indraM te raso madiro mamattu ~ 18988 9, 86 | devebhyaH soma pavamAna pUyase ~tvAmushijaH prathamA agRbhNata 18989 1, 93 | agnISomA pipRtamarvato na A pyAyantAmusriyA havyasUdaH ~asme balAni 18990 10, 85 | tvA deva prapibanti tata A pyAyase punaH ~vAyuHsomasya rakSitA 18991 10, 103| vIrayadhvamindraM sakhAyo anusaM rabhadhvam ~abhi gotrANi sahasA gAhamAno. 18992 10, 53 | priyam ~ashmanvatI rIyate saM rabhadhvamut tiSThata pra taratAsakhAyaH ~ 18993 1, 145| achidrotiH shishurAdatta saM rabhaH ~upasthAyaM carati yat samArata 18994 3, 31 | samIcIH pumAMsaM jAtamabhi saM rabhante ~pra saptahotA sanakAdarocata 18995 9, 96 | sakhibhya A somo vastrA rabhasAni datte ~samasya hariM harayo 18996 1, 166| naryeSu bAhuSu vakSassu rukmA rabhasAso añjayaH ~aMseSvetAH paviSu 18997 10, 95 | terupasthe.adhainaM vRkA rabhasAsoadyuH ~purUravo mA mRthA mA pra 18998 9, 73 | samasvarañchlokayantrAso rabhasasya mantavaH ~apAnakSAso badhirA 18999 1, 166| HYMN 166~~tan nu vocAma rabhasAya janmane pUrvaM mahitvaM 19000 10, 3 | sutukaH sutukebhirashvai rabhasvadbhIrabhasvAneha gamyAH ~ ~ 19001 1, 9 | su tatra codayendra rAye rabhasvataH ~tuvidyumna yashasvataH ~ 19002 3, 57 | yakSi ~piturna putraH sicamA rabhe ta indra svAdiSThayA girA 19003 8, 5 | divispRsham ~hiraNyayI vAM rabhirISA akSo hiraNyayaH ~ubhA cakrA 19004 5, 58 | pRshneH putrA upamAso rabhiSThAH svayA matyA marutaH sam 19005 6, 25 | tuvigrAbhaM tuvikUrmiM rabhodAM gAtumiSe nakSate tumramacha ~ 19006 1, 120| pAtaM ca sahyaso yuvaM ca rabhyaso naH ~pra yA ghoSe bhRgavANe 19007 1, 117| gRNAnA vAjaM viprAya bhuraNA radantA ~agastye brahmaNA vAvRdhAnA 19008 2, 33 | janitrI viduSa uvAca ~patho radantIranu joSamasmai dive\-dive dhunayo 19009 7, 62 | vi naH sahasraM shurudho radantv RtAvAno varuNo mitro agniH ~ 19010 8, 97 | shavasas pate ~mAdayasva rAdasA sUnRtAvatendra rAyA parINasA ~ 19011 7, 87 | HYMN 87~~radat patho varuNaH sUryAya prArNAMsi 19012 1, 166| pipartana ~yatrA vo didyud radati krivirdatI riNAti pashvaH 19013 7, 32 | yAvatastvametAvadahamIshIya ~stotAramid didhiSeya radAvaso na pApatvAya rAsIya ~shikSeyamin 19014 10, 113| avardhayan somavatyAvacasyayA ~raddhaM vRtramahimindrasya hanmanAgnirnajambhaistRSvannamAvayat ~ 19015 9, 93 | sa no devebhiH pavamAna radendo rayimashvinaM vAvashAnaH ~ 19016 1, 120| HYMN 120~~kA rAdhad dhotrAshvinA vAM ko vAM 19017 1, 50 | randhayan mo aham dviSate radham ~ ~ 19018 10, 128| hAsmahi prajayA mA tanUbhirmA radhAmadviSate soma rAjan ~agne manyuM 19019 8, 6 | sahasraM parshAvA dade ~rAdhAMsiyAdvAnAm ~trINi shatAnyarvatAM sahasrA 19020 7, 15 | shuciH pAvaka IDyaH ~sa no rAdhAMsyA bhareshAnaH sahaso yaho ~ 19021 8, 8 | vishvAnyashvinA dhattaM rAdhAMsyahrayA ~kRtaM na RtviyAvato mA 19022 6, 48 | udabhrANIva stanayanniyartIndro rAdhAMsyashvyAni gavyA ~tvamasi pradivaH 19023 5, 39 | mehanAsti tvAdAtam adrivaH | ~rAdhas tan no vidadvasa ubhayAhasty 19024 8, 90 | RcISamaH ~tvaM dAtA prathamo rAdhasAmasyasi satya IshAnakRt ~tuvidyumnasya 19025 6, 4 | shavasA devatA vAyuM pRNanti rAdhasAnRtamAH ~nU no agne.avRkebhiH svasti 19026 8, 1 | sakRt su te mahatA shUra rAdhasAnu stomaM mudImahi ~yadi stomaM 19027 6, 52 | shambaraM ca ~prastoka in nu rAdhasasta indra dasha koshayIrdasha 19028 5, 13 | devAMs tvam paribhUr asi | ~A rAdhash citram Rñjase ||~ ~ 19029 4, 32 | vRtrahan | ~A no bhajasva rAdhasi || ~pra te babhrU vicakSaNa 19030 1, 48 | sA na stomAnabhi gRNIhi rAdhasoSaH shukreNa shociSA ~uSo yadadya 19031 8, 61 | dviSo vi mRdho jahi ~tvaM hi rAdhaspate rAdhaso mahaH kSayasyAsi 19032 8, 55 | vIryaM vyakhyamabhyAyati ~rAdhaste dasyave vRka ~shataM shvetAsa 19033 10, 63 | AdityAnaditiM svastaye ~ko va stomaM rAdhati yaM jujoSatha vishve devAso 19034 6, 67 | namobhiragne arvAk ~yuvaM rAdhobhirakavebhirindrAgne asme bhavatamuttamebhiH ~ 19035 8, 4 | tvA maghavannindrendavo rAdhodeyAya sunvate ~AmuSyA somamapibashcamU 19036 4, 51 | uchantIr adya citayanta bhojAn rAdhodeyAyoSaso maghonIH | ~acitre antaH 19037 10, 96 | tava vishvamukthyamasAmi rAdhoharijAta haryatam ~tA vajriNaM mandinaM 19038 9, 1 | maMhiSTho vRtrahantamaH ~parSi rAdhomaghonAm ~abhyarSa mahAnAM devAnAM 19039 2, 22 | gambhIra RSvo asamaSTakAvyaH ~radhracodaH shnathano vILitas pRthurindraH 19040 8, 80 | na indra mRLaya ~kimaN^ga radhracodanaH sunvAnasyAvitedasi ~kuvit 19041 6, 48 | nakirApirdadRshe martyatrA kimaN^ga radhracodanantvAhuH ~mA jasvane vRSabha no rarIthA 19042 6, 20 | tavasastavIyo.aradhrasya radhraturo babhUva ~tan naH pratnaM 19043 2, 26 | mehanAvato bRhaspateH suvidatrANi rAdhyA ~imA sAtAni venyasya vAjino 19044 4, 11 | manISAs tvad ukthA jAyante rAdhyAni | ~tvad eti draviNaM vIrapeshA 19045 10, 77 | vasvaH ~vidAnAso vasavo rAdhyasyArAcciddveSaH sanutaryuyota ~ya udRci 19046 4, 5 | kad dha vAmam achA gamema raghavo na vAjam | ~kadA no devIr 19047 10, 49 | ahaM harI vRSaNA vivratA raghU ahaMvajraM shavase dhRSNvA 19048 10, 61 | agniM nemiM nacakramarvato raghudru ~sa dvibandhurvaitaraNo 19049 8, 1 | sahasriNaH ~ashvAso yete vRSaNo raghudruvastebhirnastUyamA gahi ~A tvadya sabardughAM 19050 5, 45 | asyorviyA dIrghayAthe | ~raghuH shyenaH patayad andho achA 19051 9, 86 | pavamAna dhIjavo madA arSanti raghujA iva tmanA ~divyAH suparNA 19052 8, 33 | ashAsyaM manaH ~uto aha kratuM raghum ~saptI cid ghA madacyutA 19053 1, 122| HYMN 122~~pra vaH pAntaM raghumanyavo.andho yajñaM rudrAya mILhuSe 19054 6, 3 | citradhrajatiraratiryo aktorverna druSadvA raghupatmajaMhAH ~sa IM rebho na prati vasta 19055 10, 6 | shUSebhirvRdho juSANo arkairdevAnachA raghupatvAjigAti ~mandro hotA sa juhvA yajiSThaH 19056 1, 85 | vahantu saptayo raghuSyado raghupatvAnaH pra jigAta bAhubhiH ~sIdatA 19057 5, 30 | rushamAnAm | ~atyo na vAjI raghur ajyamAno babhrush catvAry 19058 4, 5 | pade adhi dIdyAnaM guhA raghuSyad raghuyad viveda || ~adha 19059 8, 9 | siñcAdatharvaNi ~A nUnaM raghuvartaniM rathaM tiSThAtho ashvinA ~ 19060 9, 81 | kalashAnasiSyadadatyo na voLhA raghuvartanirvRSA ~athA devAnAmubhayasya janmano 19061 4, 5 | dIdyAnaM guhA raghuSyad raghuyad viveda || ~adha dyutAnaH 19062 9, 39 | virocayan ~ayaM sa yo divas pari raghuyAmA pavitra A ~sindhorUrmA vyakSarat ~ 19063 2, 30 | mucantyete vayo na paptU raghuyAparijman ~vi macchrathAya rashanAmivAga 19064 6, 70 | rAtimagman ~uta ma Rjre purayasya raghvI sumILhe shataM peruke ca 19065 4, 41 | asthur joSTAra iva vasvo raghvIr iva shravaso bhikSamANAH || ~ 19066 1, 52 | svavRSTiM made asya yudhyato raghvIriva pravaNe sasrurUtayaH ~indro 19067 2, 32 | AdityA iSirA Are mat karta rahasUrivAgaH ~shRNvato vo varuNa mitra 19068 1, 78 | dasyUnravadhUnuSe ~dyumnair.. . ~avocAma rahUgaNA agnaye madhumad vacaH ~dyumnair... ~ ~ 19069 10, 85 | rakSitA samAnAM mAsa AkRtiH ~raibhyAsIdanudeyI nArAshaMsi nyocanI ~sUryAyAbhadramid 19070 5, 60 | dhavadhve || ~varA ived raivatAso hiraNyair abhi svadhAbhis 19071 10, 94 | riSAthanelAvantaH sadamitsthanAshitAH ~raivatyeva mahasA cArava sthana yasyagrAvANo 19072 6, 22 | kRtabrahmendro vRddhamahAH ~rAjAbhavan madhunaH somyasya vishvAsAM 19073 6, 34 | dRLhamarujaH parvatasya ~rAjAbhavo jagatashcarSaNInAM sAkaM 19074 4, 34 | madatha sam marudbhiH saM rAjabhI ratnadheyAya devAH ||~ ~ 19075 1, 40 | upa kSstraM pRñcIta hanti rAjabhirbhaye cit sukSitiM dadhe ~nAsya 19076 7, 83 | varuNaM casAtaye ~yatra rAjabhirdashabhirnibAdhitaM pra sudAsamAvataM tRtsubhiH 19077 2, 29 | abhayaMjyotirashyAm ~yo rAjabhya Rtanibhyo dadAsha yaM vardhayanti 19078 2, 29 | pashyanti vRjinota sAdhu sarvaM rAjabhyaH paramA cidanti ~dhArayanta 19079 8, 21 | citra dAshuSe ~citra id rAjA rAjakA idanyake yake sarasvatImanu ~ 19080 6, 84 | varmaNA chAdayAmi somastvA rAjAmRtenAnu vastAm ~urorvarIyo varuNaste 19081 3, 32 | praketaH ~na te dUre paramA cid rajAMsyA tu pra yAhi harivo haribhyAm ~ 19082 1, 164| vi yastastambha SaL imA rajAMsyajasya rUpe kimapi svidekam ~iha 19083 6, 7 | ruruhuHsapta visruhaH ~vi yo rajAMsyamimIta sukraturvaishvAnaro vi divo 19084 1, 187| advayAH ~tava tye pito rasa rajAMsyanu viSThitAH ~divi vAtA iva 19085 3, 64 | agre ~tiraH purU cidashvinA rajAMsyAN^gUSo vAM maghavAnA janeSu ~eha 19086 8, 82 | shyenaH padAbharat tiro rajAMsyaspRtam ~pibedasya tvamIshiSe ~ ~ 19087 10, 87 | ca ~utAntarikSe pari yAhi rAjañ jambhaiH sandhehyabhi yAtudhAnAn ~ 19088 10, 109| adaduH punarmanuSyA uta ~rAjAnaHsatyaM kRNvAnA brahmajAyAM punardaduH ~ 19089 8, 43 | ghnantamapa dviSaH ~vishAM rAjAnamadbhutamadhyakSaM dharmaNAmimam ~agnimILe 19090 1, 23 | naSTaM yathA pashum ~pUSA rAjAnamAghRNirapagULhaM guhA hitam ~avindaccitrabarhiSam ~ 19091 9, 85 | svaranti bahavo manISiNo rAjAnamasya bhuvanasyaniMsate ~sahasraNIthaH 19092 10, 141| rAyo devI dadAtu naH ~somaM rAjAnamavase.agniM gIrbhirhavAmahe ~AdityAnviSNuM 19093 6, 8 | apAmupasthe mahiSA agRbhNata visho rAjAnamupa tasthurRgmiyam ~A dUto agnimabharad 19094 10, 126| aryamA ~ati vishvAniduritA rAjAnashcarSaNInAmati dviSaH ~shunamasmabhyamUtaye 19095 7, 64 | ukSethAM mitrAvaruNA ghRtena tA rAjAnAsukSitIstarpayethAm ~eSa stomo varuNa mitra 19096 6, 69 | tapuraghaM dadhAta ~ya IM rAjAnAv RtuthA vidadhad rajaso mitro 19097 7, 84 | HYMN 84~~A vAM rAjAnAvadhvare vavRtyAM havyebhirindrAvaruNA 19098 10, 39 | havyaM mayobhubam ~na taM rAjAnAvadite kutashcana nAMho ashnoti 19099 2, 45 | mamediha shrutaM havam ~rAjAnAvanabhidruhA dhruve sadasyuttame ~sahasrasthUNa 19100 9, 114| indrayendo pari srava ~yat te rAjañchRtaM havistena somAbhi rakSa 19101 10, 14 | mantrAH kavishastA vahantvenA rAjanhaviSA mAdayasva ~aN^girobhirA 19102 9, 61 | pavamAnasya te raso mado rAjannaduchunaH ~vi vAramavyamarSati ~pavamAna 19103 6, 8 | dhehi navyasIm ~pavyeva rAjannaghashaMsamajara nIcA ni vRshca vaninaM na 19104 1, 91 | naH soma vishvato rakSA rAjannaghAyataH ~na riSyettvAvataH sakhA ~ 19105 7, 89 | Su varuNa mRnmayaM gRhaM rAjannahaM gamam ~mRLA sukSatra mRLaya ~ 19106 10, 124| mA varuNa kAmayAse ~Rtena rAjannanRtaM viviñcan mama rASTrasyAdhipatyamehi ~ 19107 2, 31 | sAvIradha matkRtAni mAhaM rAjannanyakRtena bhojam ~avyuSTA in nu bhUyasIruSAsa 19108 8, 79 | sadhasthe devAnAM durmatIrIkSe ~rAjannapa dviSaH sedha mIDhvo apa 19109 10, 25 | gopa adabhyo bhava ~sedha rAjannapasridho vi vo made ma no duH shaMsa 19110 10, 60 | paNIn nyakramIrabhi vishvAn rAjannarAdhasaH ~ayaM mAtAyaM pitAyaM jIvAturAgamat ~ 19111 10, 3 | HYMN 3~~ino rAjannaratiH samiddho raudro dakSAya 19112 1, 24 | kSayannasmabhyamasura pracetA rAjannenAMsi shishrathaH kRtAni ~uduttamaM 19113 6, 43 | nU gRNAno gRNate pratna rAjanniSaH pinva vasudeyAya pUrvIH ~ 19114 1, 79 | revadasmabhyampurvaNIka dIdihi ~kSapo rAjannuta tmanAgne vastorutoSasaH ~ 19115 9, 3 | eSa divaM vyAsarat tiro rajANsyaspRtaH ~pavamAnaH svadhvaraH ~eSa 19116 3, 2 | bhRgUNAmushijaM kavikratumagniM rAjantaM divyena shociSA ~agniM sumnAya 19117 1, 1 | vayam ~namo bharanta emasi ~rAjantamadhvarANAM gopAM Rtasya dIdivim ~vardhamAnaMsve 19118 1, 45 | Utaye priyamedhA ahUSata ~rAjantamadhvarANAmagniM shukreNa shociSA ~ghRtAhavana 19119 6, 1 | pretISaNimiSayantaM pAvakaM rAjantamagniM yajataM rayINAm ~so agna 19120 8, 8 | vishvAbhirUtibhiH priyamedhA ahUSata ~rAjantAvadhvarANAmashvinA yAmahUtiSu ~A no gantaM 19121 6, 78 | duhAte sukRte shucivrate ~rAjantI asya bhuvanasya rodasI asme 19122 3, 62 | triruttamA dUNashA rocanAni trayo rAjantyasurasya vIrAH ~RtAvAna iSirA dULabhAsastrirA 19123 10, 90 | brAhmaNo.asya mukhamAsId bAhU rAjanyaH kRtaH ~UrUtadasya yad vaishyaH 19124 10, 1 | jAtaH pada iLAyAH purohito rAjanyakSIha devAn ~A hi dyAvApRthivI 19125 2, 29 | sharma ~pipartu no aditI rAjaputrAti dveSAMsyaryamA sugebhiH ~ 19126 10, 40 | bhavathaH kasya vA narA rAjaputrevasavanAva gachathaH ~yuvAM mRgeva 19127 9, 86 | krILannasarad vRSA hariH ~agrego rAjApyastaviSyate vimAno ahnAM bhuvaneSvarpitaH ~ 19128 1, 50 | varuNa pashyasi ~vi dyAmeSi rajas pRthvahA mimAno aktubhiH ~ 19129 1, 164| vahanti ~sUryasya cakSU rajasaityAvRtaM tasminnArpitA bhuvanAni 19130 10, 32 | divyAni rocanA vi pArthivAni rajasApuruSTuta ~ye tvA vahanti muhuradhvarAnupa 19131 10, 8 | jujoSaH ~bhuvo yajñasya rajasashca netA yatrA niyudbhiH sacaseshivAbhiH ~ 19132 10, 139| no gRNAtu divyo gandharvo rajasovimAnaH ~yad vA ghA satyamuta yan 19133 10, 123| pRshnigarbhA jyotirjarAyU rajasovimAne ~imamapAM saMgame sUryasya 19134 7, 34 | abjAmukthairahiM gRNISe budhne nadInAM rajassu SIdan ~mA no.ahirbudhnyo 19135 6, 73 | yamajatyarathIH ~anavaso anabhIshU rajastUrvi rodasI pathyA yAti sAdhan ~ 19136 6, 2 | yajñebhirgIrbhirILate ~tvAM vAjI yAtyavRko rajastUrvishvacarSaNiH ~sajoSastvA divo naro yajñasya 19137 8, 101| varuNe chandyaM vaca stotraM rAjasu gAyata ~te hinvire aruNaM 19138 10, 15 | uparAsa IyuH ~ye pArthive rajasyA niSattA ye vA nUnaM suvRjanAsuvikSu ~ 19139 10, 13 | apyavIvatannRtam ~ubhe idasyobhayasya rAjata ubhe yatete ubhayasyapuSyataH ~ ~ 19140 8, 25 | bhojeSvasmAnabhyuccarA sadA ~RjramukSaNyAyane rajataM harayANe ~rathaM yuktamasanAma 19141 8, 19 | tigmajambhAya taruNAya rAjate prayo gAyasyagnaye ~yaH 19142 5, 25 | vareNya || ~agnir deveSu rAjaty agnir marteSv Avishan | ~ 19143 6, 9 | vaishvAnaro jAyamAno na rAjAvAtirajjyotiSAgnistamAMsi ~nAhaM tantuM na vi jAnAmyotuM 19144 10, 45 | vasuH sUnuH sahaso apsu rAjAvi bhAtyagra uSasAmidhAnaH ~ 19145 8, 46 | vAyo ghRtasnAH ~ashveSitaM rajeSitaM shuneSitaM prAjma tadidaM 19146 1, 67 | jAyurmarteSu mitro vRNIte shruSTiM rAjevAjuryam ~kSemo na sAdhuH kraturna 19147 4, 4 | prasitiM na pRthvIM yAhi rAjevAmavAM ibhena | ~tRSvIm anu prasitiM 19148 6, 30 | cumurimindrasiSvap ~tvaM rajiM piThInase dashasyan SaSTiM 19149 9, 97 | arvAcInaiH pathibhirye rajiSThA A pavasva saumanasaM na 19150 7, 51 | aditirmAdayantAM mitro aryamA varuNo rajiSThAH ~asmAkaM santu bhuvanasya 19151 9, 89 | vAsa Rtasya nAvamAruhad rajiSThAm ~apsu drapso vAvRdhe shyenajUto 19152 1, 91 | soma pra cikito manISA tvaM rajiSThamanu neSi panthAm ~tava praNItI 19153 10, 100| spRdhojaraNiprA adhRSTAH ~rajiSThayA rajyA pashva A gostUtUrSaty 19154 6, 57 | rishAdasaH satpatInradabdhAn maho rAjñaH suvasanasya dAtR^In ~yUnaH 19155 8, 4 | shatAshvaM kuruN^gasya diviSTiSu ~rAjñastveSasya subhagasya rAtiSu turvasheSvamanmahi ~ 19156 1, 116| sIM sugebhirnaktamUhathU rajobhiH ~vibhindunA nAsatyA rathena 19157 1, 91 | tvaM somAsi satpatistvaM rAjota vRtrahA ~tvaM bhadro asi 19158 10, 100| spRdhojaraNiprA adhRSTAH ~rajiSThayA rajyA pashva A gostUtUrSaty paryagraM 19159 7, 6 | bhAnumadrerhinvanti shaM rAjyaM rodasyoH ~purandarasya gIrbhirA 19160 2, 35 | hinomi puruhUta vishvahA ~rAkAmahaM suhavAM suSTutI huve shRNotu 19161 2, 35 | sa=tadAyamukthyam ~yAste rAke sumatayaH supeshaso yAbhirdadAsi 19162 10, 89 | cetyAsadaghasya yad bhinado rakSaeSat ~mitrakruvo yacchasane na 19163 9, 87 | deva indurashastihA vRjanaM rakSamANaH ~pitA devAnAM janitA sudakSo 19164 1, 96 | keturmanmasAdhano veH ~amRtatvaM rakSamANAsa enaM devA ... ~nU ca purA 19165 1, 31 | tanaye gavAmasyanimeSaM rakSamANastava vrate ~tvamagne yajyave 19166 5, 69 | amatiM kSatriyasyAnu vrataM rakSamANAv ajuryam || ~irAvatIr varuNa 19167 10, 87 | vasubhyaHpra Naya pracetaH ~hiMsraM rakSAMsyabhi shoshucAnammA tvA dabhan 19168 9, 110| sahamAnaH pRtanyUn sedhan rakSAMsyapa durgahANi ~svAyudhaH sAsahvAn 19169 9, 49 | kam ~pavamAno asiSyadad rakSAMsyapajaN^ghanat ~pratnavad rocayan rucaH ~ ~ 19170 4, 3 | bhujema || ~rakSA No agne tava rakSaNebhI rArakSANaH sumakha prINAnaH | ~ 19171 8, 35 | jinvatamuta jinvataM nR^In hataM rakSANsi sedhatamamIvAH ~sajoSasA 19172 5, 44 | sUryaH kaviH | ~ghraMsaM rakSantam pari vishvato gayam asmAkaM 19173 8, 48 | gAvaH samanAhaparvasu ~te mA rakSantu visrasashcaritrAduta mA 19174 10, 87 | adharAdudaktAt tvaM pashcAduta rakSApurastAt ~prati te te ajarAsastapiSThA 19175 7, 101| prAktAdapAktAdadharAdudaktAdabhi jahi rakSasaHparvatena ~eta u tye patayanti shvayAtava 19176 9, 104| bhava ~sanemi kRdhyasmadA rakSasaM kaM cidatriNam ~apAdevaM 19177 4, 4 | prasitiM drUNAno 'stAsi vidhya rakSasas tapiSThaiH || ~tava bhramAsa 19178 2, 25 | rathAM iva ~tejiSthayA tapani rakSasastapa ye tvA nide dadhire dRSTavIryam ~ 19179 1, 129| durmatInAm | hantA pApasya rakSasastrAtA viprasya mAvataH ~adhA hi 19180 10, 118| adAbhyaMgRhapatim ~adAbhyena shociSAgne rakSastvaM daha ~gopA RtasyadIdihi ~ 19181 8, 18 | yo naH kashcid ririkSati rakSastvena martyaH ~svaiH Saevai ririSISTa 19182 10, 69 | uta bhavA tanUpA dAtraM rakSasvayadidaM te asme ~bhavA dyumnI vAdhryashvota 19183 8, 22 | suSThu vAryamanAdhRSTaM rakSasvinA ~asminnA vAmAyAne vAjinIvasU 19184 7, 94 | duHshaMsaM martyaM durvidvAMsaM rakSasvinam ~AbhogaM hanmanA hatamudadhiM 19185 4, 50 | adabdham Urvam bRhaspate rakSatAd asya yonim || ~bRhaspate 19186 1, 160| asashcatA pitA mAtA ca bhuvanAni rakSataH ~sudhRSTame vapuSye na rodasI 19187 10, 36 | pRthivI ca pracetasa RtAvarI rakSatAmaMhasoriSaH ~mA durvidatrA nir{R}tirna 19188 1, 185| duritAdabhIke pitA mAtA ca rakSatAmavobhiH ~idaM dyAvApRthivI satyamastu 19189 8, 47 | dAshuSe ~yamAdityA abhi druho rakSathA nemaghaM nashadanehaso va 19190 7, 15 | sa no vedo amAtyamagnI rakSatu vishvataH ~utAsmAn pAtvaMhasaH ~ 19191 6, 60 | pUSA gA anvetu naH puSA rakSatvarvataH ~pUSA vAjaM sanotu naH ~ ~ 19192 1, 136| martamaMhasaH | tamaryamAbhi rakSaty RjUyantamanu vratam ~ukthairya 19193 3, 5 | ghRtavat padaM vestadidagnI rakSatyaprayuchan ~A yonimagnirghRtavantamasthAt


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License