Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText - Concordances

(Hapax - words occurring once)


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

      Book, Hymn
22304 1, 51 | randhayA shAsadavratAn ~shAkI bhava yajamAnasya coditA 22305 5, 52 | shikvasaH || ~sapta me sapta shAkina ekam-ekA shatA daduH | ~ 22306 8, 33 | puruSTutaH kratvA gauriva shAkinaH ~ka IM veda sute sacA pibantaM 22307 9, 7 | pavanta UrmayaH | ~vidAnA asya shakmabhiH || ~asmabhyaM rodasI rayim 22308 9, 62 | somo vAjamivAsarat ~camUSu shakmanAsadam ~taM tripRSThe trivandhure 22309 1, 27 | AshinebhyaH ~yajAma devAn yadi shaknavAma mA jyAyasaH shaMsamA vRkSi 22310 10, 55 | sa hyaHsamAna ~shAkmanA shAko aruNaH suparNa A yo mahaH 22311 8, 93 | vRtrahA bhUryAsutiH ~shRNotu shakraAshiSam ~kayA tvaM na UtyAbhi pra 22312 10, 104| vRtramakRNodu lokaM sasAhe shakraHpRtanA abhiSTiH ~shunaM huvema 22313 6, 52 | suhavaM shUramindram ~hvayAmi shakraM puruhUtamindraM svasti no 22314 8, 50 | su shrutaM surAdhasamarcA shakramabhiSTaye ~yaH sunvate stuvate kAmyaM 22315 10, 167| mandAnamandhaso havAmahe pari shakraMsutAnupa ~imaM no yajñamiha bodhyA 22316 8, 52 | yathA manau vivasvati somaM shakrApibaH sutam ~yathA trite chanda 22317 5, 34 | bhavati dyumAM aha | ~apApa shakras tatanuSTim Uhati tanUshubhram 22318 8, 32 | jaritRbhyaH purUvasuH ~sa naH shakrashcidA shakad dAnavAnantarAbharaH ~ 22319 1, 166| marutastuviSvaNo yudheva shakrAstaviSANi kartana ~nityaM na sUnuM 22320 1, 161| sUnayAbhRtam ~A nimrucaH shakRdeko apabharat kiM svit putrebhyaH 22321 10, 40 | bhUtamaktave'shvAvate rathine shaktamarvate ~yuvaM kavI SThaH paryashvinA 22322 7, 68 | yuvAkuH ~vRkAya cijjasamAnAya shaktamuta shrutaM shayave hUyamAnA ~ 22323 7, 100| yadeSAmanyo anyasya vAcaM shAktasyeva vadati shikSamANaH ~sarvaM 22324 1, 31 | etenAgne brahmaNA vAvRdhasva shaktI vA yat te cakRmA vidA vA ~ 22325 10, 25 | vivakSase ~tava tye soma shaktibhirnikAmAso vy RNvire ~gRtsasyadhirastavaso 22326 4, 22 | tvA shamI shashamAnasya shaktiH | ~asmadryak chushucAnasya 22327 2, 43 | sushrutA bhUtamasme ~hasteva shaktimabhi sandadI naH kSAmeva naH 22328 3, 33 | mahyA te sakhyaM vashmi shaktIrA vRtraghne niyuto yanti pUrvIH ~ 22329 1, 109| rashmInriti nAdhamAnAH pitR^INAM shaktIranuyachamAnAH ~indrAgnibhyAM kaM vRSaNo 22330 1, 83 | te kSeti puSyati bhadrA shaktiryajamAnAya sunvate ~AdaN^girAH prathamaM 22331 7, 20 | vasvI Su te jaritre astu shaktiryUyaM pAta ... ~ ~ 22332 6, 84 | pitaro vayodhAH kRchreshritaH shaktIvanto gabhIrAH ~citrasenA iSubalA 22333 5, 31 | maghavan yA cakartha | ~shaktIvo yad vibharA rodasI ubhe 22334 9, 85 | matayaH panipnataM hiraNyayaM shakunaM kSAmaNi sthAm ~Urdhvo gandharvo 22335 9, 112| jaratIbhiroSadhIbhiH parNebhiH shakunAnAm ~kArmAro ashmabhirdyubhirhiraNyavantamichatIndrAyendo 22336 10, 68 | sadaneguhA yat ~ANDeva bhittvA shakunasya garbhamudusriyAHparvatasya 22337 10, 106| sthAtammahiSevApAnAt ~sAkaMyujA shakunasyeva pakSA pashveva citrA yajurAgamiSTam ~ 22338 2, 48 | kAravo vayo vadanta RtuthA shakuntayaH ~ubhe vAcau vadati sAmagA 22339 2, 47 | gRhANAM sumaN^galo bhadravAdI shakunte ~mA na stena Ishata mAghashaMso 22340 1, 191| tvAmadhulA cakAra ~iyattikA shakuntikA sakA jaghAsa te viSam ~so 22341 10, 29 | arvAgupa mA manISA A tvA shakyamupamaMrAdho annaiH ~kadu dyumnamindra 22342 10, 85 | candramAstiratedIrghamayuH ~sukiMshukaM shalmaliM vishvarUpaM hiraNyavarNaM 22343 10, 87 | yajñairiSUH saMnamamAno agne vAcA shalyAnashanibhirdihAnaH ~tAbhirvidhya hRdaye yAtudhAnAn 22344 7, 35 | sarasvatI saha dhIbhirastu ~shamabhiSAcaH shamu rAtiSAcaH shaM no 22345 10, 37 | shaMhimA shaM ghRNena ~yathA shamadhvañchamasad duroNetat sUrya draviNaM 22346 7, 35 | indro vasubhirdevo astu shamAdityebhirvaruNaH sushaMsaH ~shaM no rudro 22347 8, 18 | yuyuyAtAmito rapo apa sridhaH ~shamagniragnibhiH karacchaM nastapatu sUryaH ~ 22348 1, 33 | nRSAhyAya tasthau || ~AvaH shamaM vRSabhaM tugryAsu kSetrajeSe 22349 7, 35 | dyAvApRthivI pUrvahUtau shamantarikSaM dRshayeno astu ~shaM na 22350 1, 114| pra bharAmahe matIH ~yathA shamasad dvipade catuSpade vishvaM 22351 8, 17 | madhumAn tanve tava ~somaH shamastu te hRde ~ayamu tvA vicarSaNe 22352 1, 32 | indro yAto.avasitasya rAjA shamasya ca shRN^giNo vajrabAhuH ~ 22353 8, 86 | mumocatam ~Rtena devaH savitA shamAyata Rtasya shRN^gamurviyA vi 22354 3, 1 | devAnachA dIdyad yuñje adriM shamAye agne tanvaMjuSasva ~prAñcaM 22355 10, 42 | ArAcchatrumapa bAdhasva dUramugro yaH shambaHpuruhUta tena ~asme dhehi yavamad 22356 1, 112| yAbhirmahAmatithigvaM kashojuvaM divodAsaM shambarahatyaAvatam ~yAbhiH pUrbhidye trasadasyumAvataM 22357 2, 26 | nantvAnyanaman nyojasotAdardarmanyunA shambarANi vi ~prAcyAvayadacyutA brahmaNas 22358 3, 51 | tvAhihatye maghavannavardhan ye shAmbare harivo ye gaviSTau ~ye tvA 22359 1, 40 | tamid vocemA vidatheSu shambhuvaM mantraM devA anehasam ~imAM 22360 6, 67 | sakhAyau devau sakhyAya shambhuvendrAgnI tA havAmahe ~indrAgnI shRNutaM 22361 2, 1 | tvaM vAtairaruNairyAsi shaMgayastvaM pUSA vidhataH pAsi nu tmanA ~ 22362 9, 97 | divyAM jigatnumiLAvatIM shaMgayIM jIradAnum ~stukeva vItA 22363 10, 37 | shaM no ahnA shaM bhAnunA shaMhimA shaM ghRNena ~yathA shamadhvañchamasad 22364 6, 58 | pRthivyAnu manye na yajñena nota shamIbhirAbhiH ~ubjantu taM subhvaH parvatAso 22365 6, 3 | Ije yajñebhih shashame shamIbhirRdhadvArAyAgnaye dadAsha ~evA cana taM yashasAmajuSTirnAMho 22366 1, 20 | vacoyujA tatakSurmanasA harI ~shamIbhiryajñamAshata ~takSan nAsatyAbhyAM parijmAnaM 22367 8, 13 | pruSitapsubhiH ~A yAhi yajñamAshubhiH shamid dhi te ~indra shaviSTha 22368 5, 42 | maruto ni yAta | ~yo vaH shamIM shashamAnasya nindAt tuchyAn 22369 8, 75 | amavacchavaH ~yasyAjuSan namasvinaH shamImadurmakhasya vA ~taM ghedagnirvRdhAvati ~ 22370 7, 35 | na indrAvaruNA rAtahavyA ~shamindrAsomA suvitAya shaM yoH shaM na 22371 5, 43 | yuñjate bAhU adriM somasya yA shamitArA suhastA | ~madhvo rasaM 22372 5, 85 | shrutAya | ~vi yo jaghAna shamiteva carmopastire pRthivIM sUryAya || ~ 22373 2, 3 | prajAnan devebhyo daivyaH shamitopa havyam ~ghRtaM mimikSe ghRtamasya 22374 1, 162| riptamasti ~yad dhastayoH shamituryan nakheSu sarvA tA te api 22375 1, 128| nastrAsate duritAdabhihrutaH shaMsAdaghAdabhihrutaH ~vishvo vihAyA aratirvasurdadhe 22376 6, 26 | apas kaH ~sute some stumasi shaMsadukthendrAya brahma vardhanaM yathAsat ~ 22377 7, 35 | shaM naH satyasya suyamasya shaMsaHshaM no aryamA purujAto astu ~ 22378 1, 173| ena svabhiSTayo narAM na shaMsaiH ~asad yathA na indro vandaneSThAsturo 22379 1, 173| ukthA ~viSpardhaso narAM na shaMsairasmAkAsadindro vajrahastaH ~mitrAyuvo na 22380 1, 27 | yadi shaknavAma mA jyAyasaH shaMsamA vRkSi devAH ~ ~ 22381 3, 19 | shvagne antarAnamitrAn tapA shaMsamararuSaH parasya ~tapo vaso cikitAno 22382 1, 122| ruvaNyumaushijo huvadhyai ghoSeva shaMsamarjunasya naMshe ~pra vaH pUSNe dAvana 22383 1, 33 | dasyumuccA pra sunvataH stuvataH shaMsamAvaH ~cakrANAsaH parINahaM pRthivyA 22384 8, 39 | nyagne navyasA vacastanUSu shaMsameSAm ~nyarAtI rarAvNAM vishvA 22385 10, 93 | pRkSaM rAyotaturvaNe ~etaM shaMsamindrAsmayuS TvaM kUcit santaM sahasAvannabhiSTaye 22386 10, 42 | vRtram ~yasmin vayaM dadhimA shaMsamindre yaH shishrAya maghavAkAmamasme ~ 22387 1, 60 | vayaM patimagne rayINAM pra shaMsAmo matibhirgotamAsaH ~AshuM 22388 2, 34 | vayastrivayA upastire ~uta vaH shaMsamushijAmiva shmasyahirbudhnyo.aja ekapAduta ~ 22389 8, 27 | bhavantu varivovidaH ~pra vaH shaMsAmyadruhaH saMstha upastutInAm ~na 22390 10, 85 | vadhUyurabhavadashvinAstAmubhA varA ~sUryAMyat patye shaMsantIM manasA savitAdadAt ~mano 22391 6, 33 | stuvanto brahmakArA ukthA shaMsanto devavAtatamAH ~na te antaH 22392 7, 19 | maghavannabhiSTau naraH shaMsantyukthashAsa ukthA ~ye te havebhirvi 22393 2, 48 | brahmaputra iva savaneSu shaMsasi ~vRSeva vAjI shishumatIrapItyA 22394 1, 166| yamugrAstavaso virapshinaH pAthanA shaMsAt tanayasya puSTiSu ~vishvAni 22395 1, 21 | somapAtamA ~tA yajñeSu pra shaMsatendrAgnI shumbhatA naraH ~tA gAyatreSu 22396 10, 44 | SkabhAyativRSNaH pItvA mada ukthAni shaMsati ~imaM bibharmi sukRtaM te 22397 3, 57 | svAdiSThayA girA shacIvaH ~shaMsAvAdhvaryo prati me gRNIhIndrAya vAhaH 22398 1, 29 | iva smasi ~A tU na indra shaMsaya goSvashveSu subhriSu sahasreSu 22399 7, 31 | gAyata ~sakhAyaH somapAvne ~shaMsedukthaM sudAnava uta dyukSaM yathA 22400 10, 73 | niSattA pRshanI cidevaiH purU shaMsena vAvRdhuSTa indram ~abhIvRteva 22401 1, 84 | vItihotraH sudevaH ~tvamaN^ga pra shaMsiSo devaH shaviSTha martyam ~ 22402 1, 162| agnimindho grAvagrAbha uta shaMstA suvipraH ~tena yajñena svaraMkRtena 22403 10, 48 | samitheSu maMhayamAdidenaM shaMsyamukthyaM karam ~pra nemasmin dadRshe 22404 1, 17 | indraH sahasradAvnAM varuNaH shaMsyAnAm ~kraturbhavatyukthyaH ~tayoridavasA 22405 10, 85 | patirbandheSu badhyate ~parA dehi shAmulyaM brahmabhyo vi bhajA vasu ~ 22406 1, 87 | jigAti cakSasA ~yadImindraM shamy RkvANa AshatAdin nAmAni 22407 3, 60 | purutrA patayanti kAmAH shamyachA dIdye pUrvyANi ~samiddhe 22408 10, 31 | yat purvaH pitrorjaniSTa shamyAM gaurjagAra yad dha pRchAn ~ 22409 6, 55 | mAnuSIramRktaM dhAta tokAya tanayAya shaMyoH ~yUyaM hi SThA bhiSajo mAtRtamA 22410 1, 34 | dattam adbhyaH | ~omAnaM shaMyor mamakAya sUnave tridhAtu 22411 10, 143| sAtaye kRtam ~A vAM sumnaiH shamyU iva maMhiSThA vishvavedasA ~ 22412 8, 91 | cikitsAmo.adhi cana tvA nemasi ~shanairiva shanakairivendrAyendo pari 22413 8, 45 | dAvane ~gamemedindragomataH ~shanaishcid yanto adrivo.ashvAvantaH 22414 8, 91 | cana tvA nemasi ~shanairiva shanakairivendrAyendo pari srava ~kuvicchakat 22415 2, 33 | taviSIyamANamindro hanti vRSabhaM shaNDikAnAm ~yo naH sanutya uta vA jighatnurabhikhyAya 22416 6, 70 | shataM peruke ca pakvA ~shANDo dAd dhiraNinaH smaddiSTIn 22417 8, 53 | mitamedhAbhirUtibhiH ~A shantama shantamAbhirabhiSTibhirA svApe svApibhiH ~AjituraM 22418 1, 43 | mILhuSTamAya tavyase ~vocema shantamaM hRde ~yathA no aditiH karat 22419 2, 36 | prajAbhiH ~tvAdattebhI rudra shantamebhiH shataM himA ashIya bheSajebhiH ~ 22420 7, 51 | nUtanena sakSImahi sharmaNA shantamena ~anAgAstve adititve turAsa 22421 10, 15 | juSadhvam ~ta A gatAvasA shantamenAthA naH shaM yorarapodadhAta ~ 22422 1, 128| RNvati ~sa mAnuSe vRjane shantamo hito.agniryajñeSu jenyo 22423 10, 137| devAnAM dUta Iyase ~A tvAgamaM shantAtibhiratho ariSTatAtibhiH ~dakSante 22424 1, 164| tasmin sAkaM trishatA na shaN^kavo.arpitAH SaSTirna calAcalAsaH ~ 22425 1, 41 | varuNasya ~mA vo ghnantaM mA shapantaM prati voce devayantam ~sumnairid 22426 10, 87 | vRjinaM shRNantu pratyagenaM shapathA yantutRSTAH ~vAcAstenaM 22427 10, 97 | muñcantvaMhasaH ~muñcantu mA shapathyAdatho varuNyAduta ~atho yamasyapaDbIshAt 22428 10, 87 | nyoSa ~yadagne adya mithunA shapAto yad vAcastRSTaM janayantarebhAH ~ 22429 1, 33 | yudhyantaM vRSabhaM dashadyum | ~shaphacyuto reNur nakSata dyAm uc chvaitreyo 22430 1, 117| kakSIvatA nAsatyA parijman ~shaphAdashvasya vAjino janAya shataM kumbhAnasiñcataM 22431 8, 47 | UtayaH ~yathA kalAM yathA shaphaM yatha RNaM saMnayAmasi ~ 22432 10, 87 | cakSuH prati dhehi rebhe shaphArujaM yenapashyasi yAtudhAnam ~ 22433 5, 83 | pRthivI nannamIti yasya vrate shaphavaj jarbhurIti | ~yasya vrata 22434 3, 43 | sambhRtamusriyAyAM padvad viveda shaphavan namegoH ~guhA hitaM guhyaM 22435 8, 100| purusambhRtaM vasvapAvRNoH sharabhAya RSibandhave ~pra nUnaM dhAvatA 22436 10, 90 | vasantoasyAsIdAjyaM grISma idhmaH sharad dhaviH ~taM yajñaM barhiSi 22437 6, 43 | dyotayadadyuto vyaktUn doSA vastoH sharada indurindra ~imaM ketumadadhurnU 22438 7, 37 | tishcidIshe nakSanta indraM sharadaHsupRkSaH ~upa tribandhurjaradaSTimetyasvaveshaM 22439 7, 66 | paribhUtibhiH ~vi ye dadhuH sharadaM mAsamAdaharyajñamaktuM cAd 22440 7, 91 | dabhAya gopA mAsashca pAthaH sharadashca pUrvIH ~indravAyU suSTutirvAmiyAnA 22441 10, 95 | virUpAcaraM martyeSvavasaM rAtrIH sharadashcatasraH ~ghRtasya stokaM sakRdahna 22442 6, 52 | anAnubhUtIravadhUnvAnaH pUrvIrindraH sharadastartarIti ~rUpaM\-rUpaM pratirUpo 22443 1, 72 | paramecArvagneH ~tisro yadagne sharadastvAmicchuciM ghRtena shucayaH saparyAn ~ 22444 2, 26 | bhuvanA bhavItvA mAdbhiH sharadbhirduro varanta vaH ~ayatantA carato 22445 1, 86 | sasruSIriSaH ~pUrvIbhirhi dadAshima sharadbhirmaruto vayam ~avobhishcarSaNInAm ~ 22446 1, 131| vIryasya pUravaH puro yadindra shAradIravAtiraH sAsahAno avAtiraH | shAsastamindra 22447 6, 23 | sapta yat puraH sharma shAradIrdard dhan dAsIH purukutsAya shikSan ~ 22448 1, 174| mRdhravAcaH sapta yat puraH sharma shAradIrdart ~RNorapo anavadyArNA yUne 22449 1, 181| rajAMsyashvinA vi ghoSaiH ~pra vAM sharadvAn vRSabho na niSSAT pUrvIriSashcarati 22450 2, 12 | kSiyantaM catvAriMshyAM sharadyanvavindat ~ojAyamAnaM yo ahiM jaghAna 22451 3, 68 | sarvavIraH ~asmAn varUtrIH sharaNairavantvasmAn hotrA bhAratI dakSiNAbhiH ~ 22452 1, 31 | yajate sopamA divaH ~imAmagne sharaNiM mImRSo na imamadhvAnaM yamagAma 22453 10, 86 | uttaraH ~avIrAmiva mAmayaM sharArurabhi manyate ~utAhamasmivIriNIndrapatnI 22454 1, 191| hantyatho pinaSTi piMSatI ~sharAsaH kusharAso darbhAsaH sairyA 22455 10, 87 | yantutRSTAH ~vAcAstenaM sharava Rchantu marman vishvasyaituprasitiM 22456 10, 182| rakSaso ye brahmadviSaH sharavehantavA u ~kSipadashastimapa durmatiM 22457 10, 27 | shRtapAnanindrAn bAhukSadaH sharavepatyamAnAn ~ghRSuM vA ye niniduH sakhAyamadhyU 22458 10, 87 | janayantarebhAH ~manyormanasaH sharavyA jAyate yA tayA vidhyahRdaye 22459 6, 84 | namaH ~avasRSTA parA pata sharavye brahmasaMshite ~gachAmitrAnpra 22460 7, 21 | shaviSTha vedyAbhiH ~sa shardhadaryo viSuNasya jantormA shishnadevA 22461 1, 71 | niSiktaM dyaurabhIke ~agniH shardhamanavadyaM yuvAnaM svAdhyaM janayat 22462 8, 74 | ArkSe shrutarvaNi madacyuti ~shardhAMsIva stukAvinAM mRkSA shIrSA 22463 5, 87 | pArthivaM yeSAm ajmeSv A mahaH shardhAMsy adbhutainasAm || ~adveSo 22464 7, 34 | shravo dhuH pra rAye yantu shardhanto aryaH ~tapanti shatruM svarNa 22465 1, 122| vrAdhato nahuSo daMsujUtaH shardhastaro narAM gUrtashravAH ~visRSTarAtiryAti 22466 7, 56 | krudhmI manAMsi dhunirmuniriva shardhasya dhRSNoH ~sanemyasmad yuyota 22467 6, 26 | bibhyuSo abibhyadarandhayaH shardhata indra dasyUn ~pAtA sutamindro 22468 8, 19 | ava sthirA tanuhi bhUri shardhatAM vanemA te abhiSTibhiH ~ILe 22469 8, 60 | svayashastaram ~yena vaMsAma pRtanAsu shardhatastaranto arya AdishaH ~sa tvaM no 22470 2, 34 | indro vishvacarSaNirdivaH shardhena mArutena sukratuH ~anu nu 22471 1, 119| rathaM vANI yematurasya shardhyam ~A vAM patitvaM sakhyAya 22472 6, 28 | shUro vA shUraM vanate sharIraistanUrucA taruSi yat kRNvaite ~toke 22473 1, 112| manave gAtumISathuH ~yAbhiH shArIrAjataM syUmarashmaye tAbhir... ~ 22474 1, 163| yadAkSiSurdivyamajmamashvAH ~tava sharIraM patayiSNvarvan tava cittaM 22475 10, 136| mauneyana vAtAnA tasthimA vayam ~sharIredasmAkaM yUyaM martAso abhi pashyatha ~ 22476 3, 58 | indraH pAtalye dadatAM sharItorariSTaneme abhi naH sacasva ~balaM 22477 3, 59 | shRNotu yachantu no marutaH sharmabhadram ~sadA sugaH pitumAnastu 22478 5, 38 | ta Abhir abhiSTibhis tava sharmañ chatakrato | ~indra syAma 22479 8, 9 | pra shavase pra nRSAhyAya sharmaNe ~pra dakSAya pracetasA ~ 22480 10, 131| shUrAdharAca urau yathA tava sharmanmadema ~kuvidaN^ga yavamanto yavaM 22481 3, 55 | tava praNItI tava shUra sharmannA vivAsanti kavayaHsuyajñAH ~ 22482 10, 129| kimAvarIvaH kuha kasya sharmannambhaH kimAsId gahanaM gabhIram ~ 22483 10, 6 | HYMN 6~~ayaM sa yasya sharmannavobhiragneredhate jaritAbhiSTau ~jyeSThebhiryo 22484 7, 6 | balihRtaH sahobhiH ~yasya sharmannupa vishve janAsa evaistasthuH 22485 6, 54 | viSNurmanave bAdhitAya ~tasya te sharmannupadadyamAne rAyA madema tanvA tanA ca ~ 22486 2, 30 | tava syAma puruvIrasya sharmannurushaMsasya varuNa praNetaH ~yUyaM naH 22487 5, 64 | yAyAm pathA | ~asya priyasya sharmaNy ahiMsAnasya sashcire || ~ 22488 8, 47 | rathyo yathA ~syAmedindrasya sharmaNyAdityAnAmutAvasyanehaso va UtayaH suUtayo va UtayaH ~ 22489 10, 36 | maho agneH samidhAnasya sharmaNyanAgA mitre varuNesvastaye ~shreSThe 22490 7, 82 | aryamA dyumnaM yachantu mahi sharmasaprathaH ~avadhraM jyotiraditer{R} 22491 10, 66 | vRSaNo devayajyayA tA naH sharmatrivarUthaM vi yaMsataH ~dhRtavratAH 22492 10, 63 | dveSo asmad yuyotanoru NaH sharmayachatA svastaye ~ariSTaH sa marto 22493 10, 66 | no gayamAdityairno aditH sharmayachtu ~rudro rudrebhirdevo mRLayAti 22494 9, 41 | na rashmibhiH ~pari NaH sharmayantyA dhArayA soma vishvataH ~ 22495 2, 29 | bRhan mitrasya varuNasya sharmopa syAma puruvIrA ariSTAH ~ 22496 7, 71 | gomaghA vAM huvema divA naktaM sharumasmad yuyotam ~upAyAtaM dAshuSe 22497 8, 18 | yuyotanA no aMhasaH ~yuyotA sharumasmadAnAdityAsa utAmatim ~Rdhag dveSaHkRNuta 22498 8, 67 | baddhamivAdite ~apo Su Na iyaM sharurAdityA apa durmatiH ~asmadetvajaghnuSI ~ 22499 1, 186| adha yadeSAM sudine na sharurvishvameriNaM pruSAyanta senaH ~pro ashvinAvavase 22500 5, 52 | syandrAso nokSaNo 'ti Skandanti sharvarIH | ~marutAm adhA maho divi 22501 9, 110| kaM cijjanapAnamakSitam ~sharyAbhirna bharamANo gabhastyoH ~AdIM 22502 10, 61 | shacyA vanuthodravantA ~A yaH sharyabhistuvinRmNoasyAshrINItAdishaM gabhastau ~kRSNA yad goSvaruNISu 22503 6, 17 | hiraNyasandRshaH ~ya ugra iva sharyahA tigmashRN^go na vaMsagaH ~ 22504 9, 70 | bAdhate vi durmatIrAdedishAnaH sharyaheva shurudhaH ~sa mAtarA na 22505 1, 119| shvetaM tarutAranduvasyathaH ~sharyairabhidyuM pRtanAsu duSTaraM carkRtyamindramiva 22506 10, 178| raMhirnasmA varante yuvatiM na sharyAm ~ ~ 22507 1, 148| vAto anu vAti shocirasturna sharyAmasanAmanu dyUn ~na yaM ripavo na riSaNyavo 22508 8, 7 | shubhrA riNannapaH ~suSome sharyaNAvatyArjIke pastyAvati ~yayurnicakrayA 22509 9, 68 | pavitramapriyannuru jrayo ni sharyANi dadhate deva A varam ~vi 22510 2, 30 | vayato dhiyaM me mA mAtrA shAryapasaH pura RtoH ~ ~ 22511 1, 112| majmanAgnirnAdIdeccita iddho ajmannA ~yAbhiH sharyAtamavatho mahAdhane tAbhir.. . ~yAbhiraN^giro 22512 1, 51 | rathaM vRSapANeSu tiSThasi shAryAtasya prabhRtAyeSu mandase ~indra 22513 3, 55 | marutva iha pAhi somaM yathA shAryAte apibaH sutasya ~tava praNItI 22514 3, 33 | HYMN 33~~shAsad vahnirduhiturnaptyaM gAd 22515 1, 68 | juSanta shroSan ye asya shAsaM turAsaH ~vi rAya aurNod 22516 3, 51 | vAvRdhAnamakavAriM divyaM shAsamindram ~vishvAsAhamavase nUtanAyograM 22517 1, 54 | shUshuvajjano rAtahavyaH prati yaH shAsaminvati ~ukthA vA yo abhigRNAti 22518 2, 25 | adevena manasA yo rishaNyati shAsAmugro manyamAno jighAMsati ~bRhaspate 22519 3, 7 | aruSasya shevamuta bradhnasya shAsane raNanti ~divorucaH suruco 22520 1, 31 | vishpatim ~iLAmakRNvan manuSasya shAsanIM pituryat putro mamakasya 22521 1, 131| shAradIravAtiraH sAsahAno avAtiraH | shAsastamindra martyamayajyuM shavasas 22522 1, 139| yantAv anushAsatA rajo 'ñjasA shAsatA rajaH || ~shacIbhir naH 22523 8, 34 | kaNvasya suSTutim ~divo amuSya shAsato divaM yaya divAvaso ~A tvA 22524 1, 80 | vajrinnojasA pRthivyA niH shashA ahimarcannanu svarAjyam ~ 22525 7, 101| yAtudhAnamuta striyaM mAyayA shAshadAnAm ~vigrIvAso mUradevA Rdantu 22526 7, 97 | manyamAnAn sAkSAma tAn bAhubhiH shAshadAnAn | ~yad vA nRbhir vRta indrAbhiyudhyAs 22527 1, 123| aharniSkRtamAcarantI ~kanyeva tanvA shAshadAnAneSi devi devamiyakSamANam ~saMsmayamAnA 22528 10, 120| dabhanyAtudhAnA durevAH ~tvayA vayaM shAshadmahe raNeSu prapashyanto yudhenyAnibhUri ~ 22529 1, 141| varuNo dhRtavrato mitraH shAshadre aryamA sudAnavaH ~yat sImanu 22530 2, 21 | gRNISe yasmin purA vAvRdhuH shAshadushca ~sa vasvaH kAmaM pIparadiyAno 22531 10, 28 | yatrA kRpITamanutad dahanti ~shashaH kSuraM pratyañcaM jagArAdriM 22532 1, 24 | yashcid dhi ta itthA bhagaH shashamAnaH purA nidaH ~adveSo hastayordadhe ~ 22533 10, 142| jihatAmut te arcirut te agne shashamAnasyavAjAH ~ucchvañcasva ni nama vardhamAna 22534 4, 41 | varuNA dheSThetthA nRbhyaH shashamAnebhyas tA | ~yadI sakhAyA sakhyAya 22535 3, 19 | putra stuto bRhad vayaH shashamAneSu dhehi ~revadagne vishvAmitreSu 22536 6, 2 | yaste sudAnave dhiyA martaH shashamate ~UtI Sa bRhato divo dviSo 22537 2, 32 | bhUryAgo yan mA piteva kitavaM shashAsa ~Are pASA Are aghAni devA 22538 4, 2 | rAsvAditim uruSya || ~kaviM shashAsuH kavayo 'dabdhA nidhArayanto 22539 3, 1 | samidbhiragniM namasA duvasyan ~divaH shashAsurvidathA kavInAM gRtsAya cit tavase 22540 3, 61 | dhunayantAmashishvIH sabardughAH shashayA apradugdhAH ~navyA\-navyA 22541 7, 100| HYMN 100~~saMvatsaraM shashayAnA brAhmaNA vratacAriNaH ~vAcaM 22542 1, 164| calAcalAsaH ~yaste stanaH shashayo yo mayobhUryena vishvA puSyasi 22543 5, 61 | vIrAyopabarbRhat || ~uta tvA strI shashIyasI puMso bhavati vasyasI | ~ 22544 1, 179| 179~~pruvIrahaM sharadaH shashramaNA doSA vastoruSaso jarayantIH ~ 22545 10, 105| yorindraH pApaja A marto na shashramANo bibhIvAn ~shubhe yad yuyuje 22546 9, 22 | mRSTA amartyAH sasRvAMso na shashramuH ~iyakSantaH patho rajaH ~ 22547 9, 70 | cAruNa ubhe dyAvA kAvyenA vi shashrathe ~tejiSThA apo maMhanA pari 22548 3, 36 | pIpyAneva yoSA maryAyeva kanyA shashvacai te ~yadaN^ga tvA bharatAH 22549 3, 39 | Su prabhRtiM sAtaye dhAH shashvacH chashvadUtibhiryAdamAnaH ~ 22550 1, 123| dadhAnA ~siSAsantI dyotanA shashvadAgAdagram\-agramid bhajatevasUnAm ~ 22551 10, 69 | pUrvAnavanorvrAdhatashcit ~shashvadagnirvadhryashvasya shAtrUn nRbhirjigAyasutasomavadbhiH ~ 22552 6, 69 | vartiryadaradhramugretthA dhiya UhathuH shashvadashvaiH ~manojavebhiriSiraiH shayadhyai 22553 7, 93 | parimamnAthe asmAnA vAM shashvadbhirvavRtIya vAjaiH ~so agna enA namasA 22554 3, 36 | prasave yAma urvIH ~pravAcyaM shashvadhA vIryaM tadindrasya karma 22555 6, 23 | svabhiSTisumnaH ~A tugraM shashvadibhaM dyotanAya mAturna sImupa 22556 1, 30 | RNorakSaM na shacIbhiH ~shashvadindraH popruthadbhirjigAya nAnadadbhiH 22557 1, 116| shvetamashvamaghAshvAya shashvaditsvasti ~tad vAM dAtraM mahi kIrtenyaM 22558 1, 47 | rathena sUryatvacA ~yena shashvadUhathurdAshuSe vasu madhvaH somasya pItaye ~ 22559 6, 44 | suvitAya mahe naH ~A yAhi shashvadushatA yayAthendra mahA manasA 22560 8, 5 | nAsatyApiriptAya harmye ~shashvadUtIrdashasyathaH ~tAbhirA yAtamUtibhirnavyasIbhiH 22561 6, 36 | sa vahnibhirRkvabhirgoSu shashvan mitajñubhiH purukRtvA jigAya ~ 22562 2, 42 | jigISurvishveSAM kAmashcaratAmamAbhUt ~shashvAnapo vikRtaM hitvyAgAdanu vrataM 22563 8, 67 | purA nUnaM bubhujmahe ~shashvantaM hi pracetasaH pratiyantaM 22564 6, 68 | vadhryashvAya dAshuSe ~yA shashvantamAcakhAdAvasaM paNiM tA te dAtrANi taviSA 22565 7, 18 | prAyachad vishvA bhojanA sudAse ~shashvanto hi shatravo rAradhuS Te 22566 1, 30 | popruthadbhirjigAya nAnadadbhiH shAshvasadbhirdhanAni ~sa no hiraNyarathaM daMsanAvAn 22567 4, 32 | vIravad yashaH || ~yac cid dhi shashvatAm asIndra sAdhAraNas tvam | ~ 22568 8, 65 | barhirAsade ~yaccid dhi shashvatAmasIndra sAdhAraNastvam ~taM tvA 22569 10, 100| vRNImahe ~kratuprAvA jaritA shashvatAmava indra id bhadrApramatiH 22570 8, 20 | na sapratho nAma tveSaM shashvatAmekamidbhuje ~vayo na pitryaM sahaH ~ 22571 1, 72 | HYMN 72~~ni kAvyA vedhasaH shashvatas karhaste dadhAno naryA purUNi ~ 22572 8, 1 | purastAdanastha UruravarambamANaH ~shashvatI nAryabhicakSyAha subhadramarya 22573 1, 124| manuSyA yugAni ~IyuSINAmupamA shashvatInAmAyatInAM prathamoSA vyadyaut ~eSA 22574 8, 98 | vRdhaH patirdivaH ~tvaM hi shashvatInAmindra dartA purAmasi ~hantA dasyormanorvRdhaH 22575 8, 17 | somyAnAm ~drapso bhettA purAM shashvatInAmindro munInAM sakhA ~pRdAkusAnuryajato 22576 7, 32 | kramuH ~tvayA vayaM pravataH shashvatIrapo.ati shUra tarAmasi ~ ~ 22577 3, 9 | shritaH ~IyivAMsamati sridhaH shashvatIrati sashcataH ~anvImavindan 22578 4, 7 | sapta dhAmabhiH || ~taM shashvatISu mAtRSu vana A vItam ashritam | ~ 22579 8, 60 | vRktabarhiSaH ~agniM hitaprayasaH shashvatISvA hotAraM carSaNInAm ~ketena 22580 1, 124| admasan na sasato bodhayantI shashvattamAgAt punareyuSINAm ~pUrve ardhe 22581 10, 70 | devebhyo devatamaHsuSUdat ~shashvattamamILate dUtyAya haviSmanto manuSyAso 22582 10, 39 | doSAmuSAso havyohaviSmatA ~shashvattamAsastamu vAmidaM vayaM piturnanAma 22583 1, 118| hi vAmashvinA rAtahavyaH shashvattamAyA uSaso vyuSTau ~ ~ 22584 1, 30 | taM tvA vayaM vishvavArA shAsmahe puruhUta ~sakhe vaso jaritRbhyaH ~ 22585 1, 119| pratyasya prayAmanyadhAyi shasman samayanta A dishaH ~svadAmi 22586 10, 52 | HYMN 52~~vishve devAH shAstana mA yatheha hotA vRto manavai 22587 1, 186| vo atithiM gRNISe.agniM shastibhisturvaNiH sajoSAH ~asad yathA no varuNaH 22588 4, 3 | sumRLIkAya vedhaH | ~devAya shastim amRtAya shaMsa grAveva sotA 22589 4, 3 | brahmANy aN^giro juSasva saM te shastir devavAtA jareta || ~etA 22590 8, 33 | somapAH ~nahi Sastava no mama shAstre anyasya raNyati ~yo asmAnvIra 22591 10, 106| taratevidAthaH ~karNeva shAsuranu hi smarAtho.aMsheva nobhajataM 22592 10, 106| shrayethe prAyogeva shvAtryA shAsurethaH ~dUteva hi STho yashasA 22593 1, 60 | bhRgavemAtarishvA ~asya shAsurubhayAsaH sacante haviSmanta ushijo 22594 7, 8 | suvRktiM kAmu svadhAM RNavaH shasyamAnaH ~kadA bhavema patayah sudatra 22595 4, 4 | samidhA vidhema prati stomaM shasyamAnaM gRbhAya | ~dahAshaso rakSasaH 22596 8, 2 | harivaH shrutasya ~ukthaM cana shasyamAnamagorarirA ciketa ~na gAyatraMgIyamAnam ~ 22597 6, 77 | vAmañjantvaktubhirmatInAM saM stomAsaH shasyamAnAsa ukthaiH ~A vAmashvAso abhimAtiSAha 22598 6, 26 | indra some stome brahmaNi shasyamAnaukthe ~yad vA yuktAbhyAM maghavan 22599 10, 45 | saushravaseSvagna ukthauktha A bhaja shasyamAne ~priyaH sUrye priyo agnA 22600 3, 43 | jigAti ~yA jAgRvirvidathe shasyamAnendra yat te jAyate viddhi tasya ~ 22601 7, 56 | marutaH pitryANyukthAni yA vaH shasyante purA cit ~marudbhirugraH 22602 1, 189| yajatra ~abhipitve manave shAsyo bhUrmarmRjenya ushigbhirnAkraH ~ 22603 1, 166| vidurvIrasya prathamAni pauMsyA ~shatabhujibhistamabhihruteraghAt pUrbhI rakSatA maruto yamAvata ~ 22604 7, 15 | AyasyanAdhRSTo nRpItaye ~pUrbhavA shatabhujiH ~tvaM naH pAhyaMhaso doSAvastaraghAyataH ~ 22605 8, 77 | indro bundaM svAtatam ~shatabradhna iSustava sahasraparNa eka 22606 10, 144| shyenasya putra Abharat ~shatacakraM yo.ahyo vartaniH ~yaM te 22607 9, 72 | bahulaM vasImahi ~A tU na indo shatadAtvashvyaM sahasradAtu pashumad dhiraNyavat ~ 22608 5, 27 | tryRshiraH || ~indrAgnI shatadAvny ashvamedhe suvIryam | ~kSatraM 22609 4, 18 | gRhe apibat somam indraH shatadhanyaM camvoH sutasya || ~kiM sa 22610 9, 86 | vAramarSati ~asashcataH shatadhArA abhishriyo hariM navante. 22611 9, 96 | indrapAnaH ~vRSTiM divaH shatadhAraH pavasva sahasrasA vAjayurdevavItau ~ 22612 10, 107| avadyabhiyAbahavaH pRNanti ~shatadhAraM vAyumarkaM svarvidaM nRcakSasaste 22613 3, 27 | dyAvApRthivI paryapashyat ~shatadhAramutsamakSIyamANaM vipashcitaM pitaraM vaktvAnAm ~ 22614 1, 51 | gotramaN^girobhyo.avRNorapotAtraye shatadureSu gAtuvit ~sasena cid vimadAyAvaho 22615 1, 119| huve ~sahasraketuM vaninaM shatadvasuM shruSTIvAnaM varivodhAmabhi 22616 8, 45 | yanto adrivo.ashvAvantaH shatagvinaH ~vivakSaNA anehasaH ~UrdhvA 22617 1, 73 | pitRvittasya rAyo vi sUrayaH shatahimA no ashyuH ~etA te agna ucathAni 22618 6, 4 | gRNate rAsi sumnaM madema shatahimAHsuvIrAH ~ ~ 22619 9, 74 | manasA devayantaH kakSIvate shatahimAya gonAm ~adbhiH soma papRcAnasya 22620 5, 36 | vAjinau vAjinIvAn tribhiH shataiH sacamAnAv adiSTa | ~yUne 22621 1, 80 | pari STobhata viMshatiH ~shatainamanvanonavurindrAya brahmodyatamarcann... ~indro 22622 6, 22 | vishvAsAM yat purAM dartnumAvat ~shatairapadran paNaya indrAtra dashoNaye 22623 1, 10 | arcantyarkamarkiNaH ~brahmANastvA shatakrata ud vaMshamiva yemire ~yat 22624 1, 30 | na cakryoh ~A yad duvaH shatakratavA kAmaM jaritR^INAm ~RNorakSaM 22625 1, 112| yAbhiH kutsamArjuneyaM shatakratU pra turvItiM pra ca dabhItimAvatam ~ 22626 3, 55 | suvRktibhiramartyaM jaramANaM dive\-dive ~shatakratumarNavaM shAkinaM naraM giro ma indramupa 22627 8, 89 | brahmArcata ~vRtraM hanati vRtrahA shatakraturvajreNa shataparvaNA ~abhi pra bhara 22628 8, 77 | HYMN 77~~jajñAno nu shatakraturvi pRchaditi mAtaram ~ka ugrAH 22629 2, 23 | vishvamabhyAdevamojasA vidAdUrjaM shatakraturvidAdiSam ~ ~ 22630 2, 14 | bharatAsomamasmai ~adhvaryavo yaH shatamA sahasraM bhUmyA upasthe. 22631 9, 62 | urugAyaH kavikratuH ~sahasrotiH shatAmagho vimAno rajasaH kaviH ~indrAya 22632 8, 6 | harI ~somapeyAyavakSataH ~shatamahaM tirindire sahasraM parshAvA 22633 10, 103| sahasA gAhamAno.adayo vIraH shatamanyurindraH ~dushcyavanaH pRtanASAL 22634 10, 29 | nRtamasyanRNAm ~anu trishokaH shatamAvahan nR^In kutsena ratho yoasat 22635 1, 117| iva cakSadAna RjrAshvaH shatamekaMca meSAn ~mahI vAmUtirashvinA 22636 1, 89 | sthirairaN^gaistuSTuvAMsastanUbhirvyashemadevahitaM yadAyuH ~shatamin nu sharado anti devA yatrA 22637 10, 161| hemantAñchatamuvasantAn ~shatamindrAgnI savitA bRhaspatiH shatAyuSAhaviSemaM 22638 2, 14 | bibhedAshmaneva pUrvIH ~yo varcinaH shatamindraH sahasramapAvapad bharatAsomamasmai ~ 22639 8, 56 | amaMhata ~shataM me gardabhAnAM shatamUrNAvatInAm ~shataM dAsAnati srajaH ~ 22640 8, 46 | vadhrayaH ~adha yaccArathe gaNe shatamuSTrAnacikradat ~adha shvitneSu viMshatiM 22641 8, 5 | yathA ciccaidyaH kashuH shatamuSTrAnAM dadat sahasrA dasha gonAm ~ 22642 8, 2 | shavasAnAt ~yashastaraM shatamUteH ~jyeSThena sotarindrAya 22643 8, 2 | gaman nAre asmat ~ni yamate shatamUtiH ~eha harI brahmayujA shagmA 22644 8, 99 | iSkartAramaniSkRtaM sahaskRtaM shatamUtiM shatakratum ~samAnamindramavase 22645 1, 130| yajamAnamAryaM prAvad vishveSu shatamUtirAjiSu svarmILheSvAjiSu | manave 22646 8, 6 | vItapRSThA abhi prayaH ~shataMvahantu harayaH ~imAM su pUrvyAM 22647 1, 102| vihvayante siSAsavaH ~ut te shatAn maghavannucca bhUyasa ut 22648 8, 50 | vasu sahasreNeva maMhate ~shatAnIkA hetayo asya duSTarA indrasya 22649 8, 49 | purUvasuH sahasreNeva shikSati ~shatAnIkeva pra jigAti dhRSNuyA hanti 22650 1, 179| abhyashnavAva ~jayAvedatra shatanIthamajiM yat samyañcA mithunAvabhyajAva ~ 22651 8, 6 | rAdhAMsiyAdvAnAm ~trINi shatAnyarvatAM sahasrA dasha gonAm ~daduS 22652 6, 35 | muSAyashcakramaviverapAMsi ~tvaM shatAnyava shambarasya puro jaghanthApratIni 22653 1, 116| dhanvannArdrasya pAre tribhI rathaiH shatapadbhiH SaLashvaiH ~anArambhaNe 22654 7, 97 | vasAnAH || ~sa hi shuciH shatapatraH sa shundhyur hiraNyavAshIr 22655 7, 47 | tamashyAma devayanto vo adya ~shatapavitrAH svadhayA madantIrdevIrdevAnAmapi 22656 10, 106| pUSaryA shimbAtA mitreva RtA shatarAshAtapantA ~vAjevoccA vayasA gharmyeSThA 22657 7, 98 | pRthivIm eSa etAM vi cakrame shatarcasam mahitvA | ~pra viSNur astu 22658 1, 116| yadashvinA UhathurbhujyumastaM shatAritrAM nAvamAtasthivAMsam ~yamashvinA 22659 7, 8 | tanvaM sujAta ~idaM vacaH shatasAH saMsahasramudagnaye janiSISTa 22660 3, 19 | brahmaNA vandamAna imAM dhiyaM shataseyAya devIm ~ucchociSA sahasas 22661 7, 98 | tasthuSash ca | ~tan ma Rtam pAtu shatashAradAya yUyam pAta svastibhiH sadA 22662 10, 161| terupasthAdaspArSamenaMshatashAradAya ~sahasrAkSeNa shatashAradena shatAyuSA haviSAhArSamenam ~ 22663 8, 4 | vAjasAtaye ~sthUraM rAdhaH shatAshvaM kuruN^gasya diviSTiSu ~rAjñastveSasya 22664 10, 93 | vocamasuremaghavatsu ~ye yuktvAya pañca shatAsmayu pathA vishrAvyeSAm ~adhIn 22665 7, 58 | spArhAbhirUtibhistireta ~yuSmoto vipro marutaH shatasvI yuSmoto arvA sahuriH sahasrI ~ 22666 1, 43 | soma shriyamadhi ni dhehi shatasya nRNAm ~mahi shravastuvinRmNam ~ 22667 4, 26 | sAkaM navatIH shambarasya | ~shatatamaM veshyaM sarvatAtA divodAsam 22668 7, 19 | navatiM ca sadyaH ~niveshane shatatamAviveSIrahañca vRtraM namucimutAhan ~sanA 22669 10, 33 | mama ~na devAnAmati vrataM shatAtmA cana jIvati ~tathAyujA vi 22670 9, 98 | dAshuSe ~indo sahasriNaM rayiM shatAtmAnaM vivAsasi ~vayaM te asya 22671 4, 30 | dAsasya varcinaH sahasrANi shatAvadhIH | ~adhi pañca pradhIMr iva || ~ 22672 8, 92 | atashcidindra Na upA yAhi shatavAjayA ~iSA sahasravAjayA ~ayAma 22673 3, 8 | asmAnavantu pRtanAjyeSu ~vanaspate shatavalsho vi roha sahasravalshA vi 22674 1, 59 | vishvakRSTirbharadvAjeSu yajato vibhAvA ~shAtavaneye shatinIbhiragniH puruNIthe 22675 6, 52 | vandhure dhA vahiSThayoH shatAvannashvayorA ~iSamA vakSISAM varSiSThAM 22676 5, 61 | sAshvyam pashum uta gavyaM shatAvayam | ~shyAvAshvastutAya yA 22677 10, 97 | oSadhIH somarAjñIrbahvIH shatavicakSaNAH ~tAsAM tvamasyuttamAraM 22678 8, 1 | sahasrAyanAyutAya vajrivo na shatAya shatAmagha ~vasyAnindrAsi 22679 9, 86 | samarSati somaH kalashe shatayAmnA pathA ~pra vo dhiyo mandrayuvo 22680 7, 18 | gRhAdamamadustvAyA parAsharaH shatayAturvasiSThaH ~na te bhojasya sakhyaM 22681 10, 161| sahasrAkSeNa shatashAradena shatAyuSA haviSAhArSamenam ~shataM 22682 10, 161| shatamindrAgnI savitA bRhaspatiH shatAyuSAhaviSemaM punarduH ~AhArSaM tvAvidaM 22683 6, 2 | vayAvantaMsa puSyati kSayamagne shatAyuSam ~tveSaste dhUma RNvati divi 22684 7, 18 | vyuchAn ~dve napturdevavataH shate gordvA rathA vadhUmantA 22685 1, 31 | jAmayo vayam ~saM tvA rAyaH shatinaH saM sahasriNaH suvIraM yanti 22686 10, 47 | rathinaM vIravantaM sahasriNaM shatinaMvAjamindra ~bhadravrAtaM vipravIraM 22687 8, 75 | ayamagniH sahasriNo vAjasya shatinas patiH ~mUrdhA kavI rayINAm ~ 22688 1, 59 | yajato vibhAvA ~shAtavaneye shatinIbhiragniH puruNIthe jarate sUnRtAvAn ~ ~ 22689 1, 135| sahasreNa niyu=tA niyutvate shatinIbhirniyutvate | tubhyaM hi pUrvapItaye 22690 1, 81 | RjukratuH ~saM gRbhAyapurU shatobhayAhastyA vasu shishIhi rAya A bhara ~ 22691 7, 68 | iyarti tiro rajAMsyashvinA shatotiH ~asmabhyaM sUryAvasU iyAnaH ~ 22692 6, 70 | rathaM tasthau purubhujA shatotim ~pra mAyAbhirmAyinA bhUtamatra 22693 10, 84 | bhiyaM dadhAnA hRdayeSu shatravaHparAjitAso apa ni layantAm ~ ~ 22694 10, 38 | asmAbhiS Te suSahAH santu shatravastvayA vayaM tAnvanuyAma saMgame ~ 22695 5, 34 | sahasrasAm AgniveshiM gRNISe shatrim agna upamAM ketum aryaH | ~ 22696 1, 165| hyUgrastaviSastuviSmAn vishvasya shatroranamaM vadhasnaiH ~bhUri cakartha 22697 6, 83 | tIvrAH samado jayema ~dhanuH shatrorapakAmaM kRNoti dhanvanA sarvAH pradisho 22698 1, 51 | vajrashcikite bAhvorhito vRshcA shatrorava vishvAni vRSNyA ~vi jAnIhyAryAn 22699 7, 48 | vibhvAn RbhukSA vAjo aryaH shatrormithatyA kRNavan vi nRmNam ~nU devAso 22700 6, 21 | puruhUta sakhyaiH shatroH\-shatroruttara itsyAma ~ghnanto vRtrANyubhayAni 22701 1, 129| pRtsuSu kAsu cit ~nahi tvA shatru starate stRNoSi yaMvishvaM 22702 10, 159| sehAnAyA upAcaret ~mama putrAH shatruhaNo.atho me duhitA virAT ~utAhamasmi 22703 9, 55 | yo jinAti na jIyate hanti shatrumabhItya ~sa pavasva sahasrajit ~ ~ 22704 3, 17 | pRtanAsu dUDhyo vishvAhA shatrumAdabhuH ~sa tvaM no rAyaH shishIhi 22705 6, 51 | didyumebhyaH ~ye gavyatA manasA shatrumAdabhurabhipraghnanti dhRSNuyA ~adha smA no maghavannindra 22706 1, 176| visha ~RghAyamANainvasi shatrumanti na vindasi ~tasminnA veshayA 22707 9, 78 | kRNvan draviNAnyarSasi ~jahi shatrumantike dUrake ca ya urvIM gavyUtimabhayaM 22708 2, 33 | dhRSatA purA cidevA jahi shatrumasmAkamindra ~ava kSipa divo ashmAnamuccA 22709 1, 33 | maghavan yAvadojo vajreNa shatrumavadhIH pRtanyum ~abhi sidhmo ajigAdasya 22710 1, 178| tvayA vayaM maghavannindra shatrunabhi Syama mahato manyamanAn ~ 22711 3, 59 | vishvAnagne pRtsu tañ jeSi shatrUnahA vishvA sumanA dIdihI naH ~ ~ 22712 1, 102| varivaH sugaM kRdhi pra shatrUNAMmaghavan vRSNyA ruja ~nAnA hi tvA 22713 10, 112| yasya shashvat papivAnindra shatrUnanAnukRtyA raNyAcakartha ~sa te purandhiM 22714 10, 120| sadyo jajñAno ni riNAti shatrUnanu yaMvishve madantyUmAH ~vAvRdhAnaH 22715 6, 19 | sUryaM kRNuhi pIpihISo jahi shatrUnrabhi gA indra tRndhi ~te tvA 22716 9, 85 | devAnAmasi hi priyo madaH ~jahi shatrUnrabhyA bhandanAyataH pibendra somamava 22717 6, 84 | prapadairamitrAn kSiNanti shatrUnranapavyayantaH ~rathavAhanaM havirasya 22718 3, 51 | vRtrahA shUra vidvAn ~jahi shatrUnrapa mRdho nudasvAthAbhayaM kRNuhi 22719 10, 180| saMshAya pavimindra tigmaM vi shatrUntALi vi mRdho nudasva ~indra 22720 10, 112| harSasva hantave shUra shatrUnukthebhiS TevIryA pra bravAma ~yaste 22721 1, 39 | parvatAnAm || ~nahi vaH shatrur vivide adhi dyavi na bhUmyAM 22722 7, 21 | vRtraM shavasA jaghantha na shatrurantaMvividad yudhA te ~devAshcit te asuryAya 22723 10, 120| vAvRdhAnaH shavasA bhUryojAH shatrurdAsAya bhiyasandadhAti ~avyanacca 22724 8, 96 | jAyamAno.ashatrubhyo abhavaH shatrurindra ~gULhe dyAvApRthivI anvavindo 22725 6, 20 | mahimA pRthivyAH ~nAsya shatrurna pratimAnamasti na pratiSThiHpurumAyasya 22726 8, 59 | rajasaH pAre adhvano yayoH shatrurnakirAdeva ohate ~satyaM tadindrAvaruNA 22727 10, 42 | ArAccit san bhayatAmasya shatrurnyasmaidyumnA janyA namantAm ~ArAcchatrumapa 22728 8, 60 | sharman mama santu sUrayaH shatrUSAhaH svagnayaH ~yathA cid vRddhamatasamagne 22729 9, 19 | shikSApatasthuSo bhiyasamA dhehi shatruSu ~pavamAnavidA rayim ~ni 22730 6, 25 | saMyatamindra NaH svastiM shatrutUryAya bRhatImamRdhrAm ~yayA dAsAnyAryANi 22731 8, 45 | girAvapso na yodhiSat ~yaste shatrutvamAcake ~uta tvaM maghavañchRNu 22732 10, 89 | pRthivyA ApRgamuyA shayante ~shatrUyanto abhi ye nastatasre mahi 22733 5, 2 | tuvigrIvo vRSabho vAvRdhAno 'shatrv aryaH sam ajAti vedaH | ~ 22734 5, 79 | ashvasUnRte || ~yA sunIthe shaucadrathe vy aucho duhitar divaH | ~ 22735 8, 70 | parAdadaH || ~karNagRhyA maghavA shauradevyo vatsaM nas tribhya Anayat | ~ 22736 7, 56 | ojobhirugrAH ~ugraM va oja sthirA shavAMsyadhA marudbhirgaNastuviSmAn ~ 22737 1, 52 | badbadhAnasya rodasI made sutasya shavasAbhinacchiraH ~yadin nvindra pRthivI dashabhujirahAni 22738 1, 141| mahiSasya varpasa IshAnAsaH shavasAkranta sUrayaH ~yadImanu pradivo 22739 1, 102| ca sAsahimindraM devAsaH shavasAmadannanu ~asya shravo nadyaH sapta 22740 8, 46 | puruspRhA ~tamindraM dAnamImahe shavasAnamabhIrvam ~IshAnaM rAya Imahe ~tasmin 22741 6, 41 | somyasya rAjA ~AsasrANAsaH shavasAnamachendraM sucakre rathyAso ashvAH ~ 22742 8, 2 | kaNvamantaM na ghA vidma shavasAnAt ~yashastaraM shatamUteH ~ 22743 10, 99 | ayopASTirhantidasyUn ~sa vrAdhataH shavasAnebhirasya kutsAya shuSNaM kRpaNeparAdAt ~ 22744 1, 100| dughAnAH panthAso yanti shavasAparItAH ~taraddveSAH sAsahiH pauMsyebhirma... ~ 22745 2, 26 | vi cAbhajan mahIva rItiH shavasAsarat pRthak ~brahmaNas pate suyamasya 22746 7, 27 | dhiyastAH ~shUro nRSAtA shavasashcakAna A gomati vraje bhajAtvaM 22747 3, 3 | pari kSitIragnirbabhUva shavasAsumadrathaH ~tasya vratAni bhUripoSiNo 22748 10, 49 | nahuSTaraH prAshrAva yaM shavasAturvashaM yadum ~ahaM nyanyaM sahasA 22749 1, 51 | dAnumad vasu ~vRtraM yadindra shavasAvadhIrahimAdit sUryaM divyArohayo dRshe ~ 22750 1, 62 | patnIrushatIrushantaM spRshanti tvA shavasAvanmanISAH ~sanAdeva tava rAyo gabhastau 22751 10, 120| mAtaribhvarIrariprA hinvanti ca shavasAvardhayanti ca ~ ~ 22752 5, 46 | bhuvan | ~bhago vibhaktA shavasAvasA gamad uruvyacA aditiH shrotu 22753 4, 22 | dhRSatA dadhRSvAn ahiM vajreNa shavasAviveSIH || ~tA tU te satyA tuvinRmNa 22754 8, 45 | ke ha shRNvire ~prati tvA shavasI vadad girAvapso na yodhiSat ~ 22755 7, 28 | mahimA vyAnaD brahma yat pAsi shavasinnRSINAm ~A yad vajraM dadhiSe hasta 22756 1, 52 | tvaSTA cit te yujyaM vAvRdhe shavastatakSa vajramabhibhUtyojasam ~jaghanvAnu 22757 8, 77 | ugrAH ke ha shRNvire ~AdIM shavasyabravIdaurNavAbhamahIshuvam ~te putra santu niSTuraH ~ 22758 8, 74 | dedisham ~nemApo ashvadAtaraH shaviSThAdasti martyaH ~ ~ 22759 8, 74 | caturNAm ~mAM catvAra AshavaH shaviSThasya dravitnavaH ~surathAso abhi 22760 6, 76 | shreSThA devatAtA tujA shUrANAM shaviSThAtA hi bhUtam ~maghonAM maMhiSThA 22761 1, 165| pauMsyebhiH ~bhUrINi hi kRNavAmA shaviSThendra kratvA maruto yadvashAma ~ 22762 6, 19 | vajrahasta vishvA vRtramamitriyA shavobhiH ~sa IM pAhi ya RjISI tarutro 22763 1, 130| shyat | saMvivyAna ojasA shavobhirindra majmanA ~taSTeva vRkSaM 22764 10, 108| gabhIrA hatAindreNa paNayaH shayadhve ~imA gAvaH sarame yA aichaH 22765 4, 33 | yuvAnA sanA yUpeva jaraNA shayAnA | ~te vAjo vibhvAM Rbhur 22766 3, 35 | jaghanvAnatyAniva prAsRjaH sartavAjau ~shayAnamindra carata vadhena vavrivAMsaM 22767 2, 12 | ojAyamAnaM yo ahiM jaghAna dAnuM shayAnaMs. j. i. ~yaH saptarashmirvRSabhastuviSmAnavAsRjat 22768 10, 89 | gAvaH pRthivyA ApRgamuyA shayante ~shatrUyanto abhi ye nastatasre 22769 3, 60 | rAjA vibhRtaH purutrA shaye shayAsu prayuto vanAnu ~anyA vatsaM 22770 7, 101| vadantamubhAvindrasya prasitau shayAte ~yadi vAhamanRtadeva Asa 22771 6, 20 | shuSNamindraH purAMcyautnAya shayathAya nU cit ~udAvatA tvakSasA 22772 6, 19 | abhyohasAnaM ni cid vishvAyuH shayathe jaghAna ~adha tvaSTA te 22773 10, 67 | tisra AvaH ~vibhidyA puraM shayAthemapAcIM nistrINi sAkamudadherakRntat ~ 22774 10, 39 | jayuSA vi parvatamapinvataM shayavedhenumashvinA ~vRkasya cid vartikAmantarAsyAd 22775 10, 95 | paramAM gantavA u ~adhA shayIta nir{R}terupasthe.adhainaM 22776 1, 119| paritaptamatraye ~yuvaM shayoravasaM pipyathurgavi pra dIrgheNa 22777 10, 40 | yuvaM ha kRshaM yuvamashvinA shayuM yuvaM vidhantaMvidhavAmuruSyathaH ~ 22778 1, 104| jagamyAt ~devAso manyuM dAsasya shcamnan te na A vakSan suvitAya 22779 3, 22 | yajñasya prAvitA bhava ~tubhyaM shcotantyadhrigo shacIva stokAso agne medaso 22780 5, 61 | shvAH kvRbhIshavaH kathaM sheka kathA yaya | ~pRSThe sado 22781 10, 88 | yajñanyoH kataro nau vi veda ~A shekurit sadhamAdaM sakhAyo nakSanta 22782 10, 44 | shravasyAniduSTarA ~na ye shekuryajñiyAM nAvamAruhamIrmaivate nyavishanta 22783 10, 85 | yasyAmushantaHpraharAma shepam ~tubhyamagre paryavahan 22784 9, 112| rathaM hasanAmupamantriNaH ~shepo romaNvantau bhedau vArin 22785 10, 18 | jIvalokaM gatAsumetamupa sheSa ehi ~hastagrAbhasya didhiSostavedaM 22786 1, 174| siMho na dame apAMsi vastoH ~sheSan nu ta indra sasmin yonau 22787 8, 60 | kRdhi vaMsvA no vAryA puru ~sheSe vaneSu mAtroH saM tvA martAsa 22788 2, 13 | shuSkaM madhumad dudohitha ~sa shevadhiM ni dadhiSe vivasvati vishvasyaika 22789 8, 51 | yasyAyaM vishva Aryo dAsaH shevadhipA ariH ~tirashcidarye rushame 22790 10, 122| citramahasaM gRNISe vAmaM shevamatithimadviSeNyam ~sa rAsate shurudho vishvadhAyaso. 22791 10, 124| shaMsAmi pitre asurAya shevamayajñiyAdyajñiyaM bhAgamemi ~bahvIH samA akaramantarasminnindraM 22792 3, 7 | jAnanti vRSNo aruSasya shevamuta bradhnasya shAsane raNanti ~ 22793 8, 1 | made hi SmA dadAti naH ~shevAre vAryA puru devo martAya 22794 10, 20 | duva iSe.agniM pUrvasya shevasya ~adreHsUnumAyumAhuH ~naro 22795 1, 73 | puruprashasto amatirna satya Atmeva shevo didhiSAyyo bhUt ~devo na 22796 1, 54 | anuSThAH pravaNeSu jighnate ~sa shevRdhamadhi dhA dyumnamasme mahi kSatraM 22797 3, 17 | sashcatA vRdhaM yasmin rAyaH shevRdhAsaH ~abhi ye santi pRtanAsu 22798 1, 156| HYMN 156~~bhavA mitro na shevyo ghRtAsutirvibhUtadyumna 22799 9, 104| HYMN 104~~sakhAya A ni shIdata punAnAya pra gAyata ~shishuM 22800 7, 18 | sarvatAtAmuSAyat ~ajAsashca shigravo yakSavashca baliM shIrSANi 22801 3, 47 | kuvin me vasvo amRtasya shikSAH ~A tvA bRhanto harayo yujAnA 22802 10, 27 | sAbhivego yat sunvate yajamanaya shikSam ~anAshIrdAmahamasmi prahantA 22803 7, 100| vAcaM shAktasyeva vadati shikSamANaH ~sarvaM tadeSAM samRdheva 22804 8, 42 | dyAvApRthivI upasthe ~imAM dhiyaM shikSamANasya deva kratuM dakSaM varuNa 22805 10, 95 | antarikSaprAM rajaso vimAnImupa shikSAmyurvashIMvasiSThaH ~upa tvA rAtiH sukRtasya 22806 10, 48 | pari nRmNamA dade gotrA shikSandadhIce mAtarishvane ~mahyaM tvaSTA 22807 9, 72 | pari pArthivaM raja stotre shikSannAdhUnvate ca sukrato ~mA no nirbhAg 22808 1, 132| yadaN^girobhyo.avRNorapa vrajamindra shikSannapa vrajam | aibhyaH samAnyA 22809 7, 20 | yadindra pUrvo aparAya shikSannayajjyAyAn kanIyaso deSNam ~amRta it 22810 1, 173| sushiSTau madhyAyuva upa shikSanti yajñaiH ~yajño hi SmendraM 22811 9, 19 | shukraM duhate payaH ~upa shikSApatasthuSo bhiyasamA dhehi shatruSu ~ 22812 1, 28 | nAryapacyavamupacyavaM ca shikSate ~ulU... ~yatra manthAM vibadhnate 22813 8, 59 | bhuraNyatho yat sunvate yajamAnAya shikSathaH ~niSSidhvarIroSadhIrApa 22814 6, 32 | indro yajvane pRNate ca shikSatyuped dadAti na svaM muSAyati ~ 22815 3, 56 | tvA kave prayasvanta upa shikSema dhItibhiH ~pUSaNvate te 22816 4, 35 | camasaM caturdhA sakhe vi shikSety abravIta | ~athaita vAjA 22817 8, 14 | it ~stotA megoSakhA syAt ~shikSeyamasmai ditseyaM shacIpate manISiNe ~ 22818 7, 32 | radAvaso na pApatvAya rAsIya ~shikSeyamin mahayate dive\-dive rAya 22819 8, 52 | maghavannindra girvaNaH shikSo shikSasi dAshuSe ~asmAkaM 22820 3, 20 | tvota uta shikSa svapatyasya shikSoH ~agne rAyo nRtamasya prabhUtau


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License