Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText - Concordances

(Hapax - words occurring once)


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

      Book, Hymn
22821 2, 39 | yantyApaH ~sa shukrebhiH shikvabhI revadasme dIdAyAnidhmo ghRtanirNigapsu ~ 22822 1, 141| vyadhvanaH ~ratho na yAtaH shikvabhiH kRto dyAmaN^gebhiraruSebhirIyate ~ 22823 10, 92 | stomaM vo adya rudrAya shikvase kSayadvIrAya namasAdidiSTana ~ 22824 5, 54 | vy aktUn rudrA vy ahAni shikvaso vy antarikSaM vi rajAMsi 22825 3, 58 | parashuM cid vi tapati shimbalaM cid vi vRshcati ~ukhA cidindra 22826 10, 106| havamAgamiSTam ~vaMsageva pUSaryA shimbAtA mitreva RtA shatarAshAtapantA ~ 22827 1, 141| vasyo acha ~astAvyagniH shimIvadbhirarkaiH sAmrAjyAya prataraM dadhAnaH ~ 22828 5, 56 | A | ~RkSo na vo marutaH shimIvAM amo dudhro gaur iva bhImayuH || ~ 22829 2, 27 | yaM ... ~sindhurna kSodaH shimIvAn RghAyato vRSeva vadhrInrabhi 22830 10, 8 | vRSabhaH kakudmAnasremA vatsaH shimIvAnarAvIt ~sa devatAtyudyatAni kRNvan 22831 10, 89 | ApAntamanyustRpalaprabharmA dhuniH shimIvAñcharumAnRjISI ~somo vishvAnyatasA vanAni 22832 10, 78 | jihvAvirokiNaH ~varmaNvanto na yodhAH shimIvantaH pitR^INAMna shaMsAH surAtayaH ~ 22833 8, 20 | rudriyANAM shuSmamugraM marutAM shimIvatAm ~viSNoreSasya mILhuSAm ~ 22834 10, 38 | indra pRtsutau yashasvati shimIvati krandasi prAvasAtaye ~yatra 22835 1, 84 | yuN^kte dhuri gA Rtasya shimIvato bhAmino durhRNAyUn ~asanniSUn 22836 1, 155| sAdhunA ~tveSamitthA samaraNaM shimIvatorindrAviSNU sutapA vAmuruSyati ~yA martyAya 22837 3, 58 | sAramojo dhehi spandane shiMshapAyAm ~akSa vILo vILita vILayasva 22838 1, 116| sacano ratho vAM vRSabhashca shiMshumArashca yuktA ~rayiM sukSatraM svapatyamAyuH 22839 7, 18 | gAdhAnyakRNot supArA ~shardhantaM shimyumucathasya navyaH shApaM sindhUnAmakRNodashastIH ~ 22840 8, 5 | priyamedhamupastutam ~atriM shiñjAramashvinA ~yathota kRtvye dhane.aMshuM 22841 10, 40 | yuvamashvinA vashaM yuvaM shiñjAramushanAmupArathuH ~yuvo rarAvA pari sakhyamAsate 22842 10, 68 | jyotiSA tamo antarikSAdudnaH shIpAlamiva vAtaAjat ~bRhaspatiranumRshyA 22843 1, 104| yoSe hate te syAtAM pravaNe shiphAyAH ~yuyopa nAbhiruparasyAyoH 22844 7, 98 | paricakSyam bhUt pra yad vavakSe shipiviSTo asmi | ~mA varpo asmad apa 22845 10, 105| vyacasvantA na puSTyai ~vanoti shiprAbhyAM shipriNIvAn ~prAstaud RSvaujA 22846 6, 19 | pAhi ya RjISI tarutro yaH shipravAn vRSabho yo matInAm ~yo gotrabhid 22847 1, 30 | vaso jaritRbhyaH ~asmAkaM shipriNInAM somapAH somapAvnAm ~sakhe 22848 10, 105| puSTyai ~vanoti shiprAbhyAM shipriNIvAn ~prAstaud RSvaujA RSvebhistatakSa 22849 8, 17 | asmAkaM suSTutIrupa ~pibA su shiprinnandhasaH ~A te siñcAmi kukSyoranu 22850 8, 61 | vashaH ~sanema vAjaM tava shiprinnavasA makSU cid yanto adrivaH ~ 22851 8, 2 | yAhi shrItAH somA A yAhi ~shiprinnRSIvaH shacIvo nAyamachA sadhamAdam ~ 22852 7, 25 | sambharaNaM vasUnAm ~shataM te shiprinnUtayaH sudAse sahasraM shaMsA uta 22853 8, 14 | yajñaMsurAdhasam ~apAM phenena namuceH shira indrodavartayaH ~vishvA 22854 8, 91 | viSTapA tAnIndra vi rohaya ~shirastatasyorvarAmAdidaM ma upodare ~asau ca yA na 22855 10, 155| vikaTe giriM gacha sadAnve ~shirimbiThasyasatvabhistebhiS TvA cAtayAmasi ~catto itashcattAmutaH 22856 2, 10 | bhuvadagniH purupeshAsu garbhaH ~shiriNAyAM cidaktunA mahobhiraparIvRto 22857 8, 7 | vidyuddhastA abhidyavaH shiprAH shIrSan hiraNyayIH ~shubhrA vyañjata 22858 8, 96 | indrasya bAhvorbhUyiSThamojaH ~shIrSannindrasya kratavo nireka AsanneSanta 22859 1, 162| vAjino dAma sundAnamarvato yA shIrSaNyA rashanArajjurasya ~yad vA 22860 10, 163| karNAbhyAM chubukAdadhi ~yakSmaM shIrSaNyaM mastiSkAjjihvAyA vi vRhAmi 22861 5, 54 | vidyuto gabhastyoH shiprAH shIrSasu vitatA hiraNyayIH || ~taM 22862 5, 57 | vo balaM hitam | ~nRmNA shIrSasv AyudhA ratheSu vo vishvA 22863 10, 88 | samIcI bibhRtashcarantaM shIrSato jAtaM manasAvimRSTam ~sa 22864 6, 69 | martyasya vanuSyatAmapi shIrSAvavRktam ~A paramAbhiruta madhyamAbhirniyudbhiryAtamavamAbhirarvAk ~ 22865 4, 58 | shRN^gA trayo asya pAdA dve shIrSe sapta hastAso asya | ~tridhA 22866 1, 132| ahannindro yathA vide shIrSNA\-shIrSNopavAcyaH ~asmatrA te sadhryak santu 22867 1, 164| bhUribhAraH sanAdeva na shIryate sanAbhiH ~sanemi cakramajaraM 22868 8, 24 | HYMN 24~~sakhAya A shiSAmahi brahmendrAya vajriNe ~stuSa 22869 10, 115| satvanaM tritaMnashanta pra shiSanta iSTaye ~sa idagniH kanvvatamaH 22870 6, 20 | yadAyumatithigvamasmai ~purU sahasrA ni shishA abhi kSAmut tUrvayANaM dhRSatA 22871 10, 120| ta AyudhA vacobhiH saM te shishAmibrahmaNA vayAMsi ~stuSeyyaM puruvarpasaM 22872 8, 76 | somaM diviSTiSu ~vajraM shishAna ojasA ~uttiSThannojasA saha 22873 10, 87 | patantaM tamastAvidhya sharvA shishAnaH ~utAlabdhaM spRNuhi jAtaveda 22874 1, 111| dhiye jiSe ~RbhurbharAya saM shishAtu sAtiM samaryajid vAjo asmAnaviSTu ~ 22875 7, 56 | shubhayanta maryAH ~te harmyeSThAH shishavo na shubhrA vatsAso na prakrILinaH 22876 10, 42 | maghavan bhojamAhuH shishIhi mA shishayantvA shRNomi ~apnasvatI mama 22877 7, 18 | maghavan gobhirashvaistvAyataH shishIhirAye asmAn ~imA u tvA paspRdhAnAso 22878 10, 105| na rajaH ~ava no vRjinA shishIhy RcA vanemAnRcaH ~nAbrahmA 22879 7, 19 | ni turvashaM ni yAdvaM shishIhyatithigvAya shaMsyaM kariSyan ~sadyashcin 22880 1, 102| mahatsu ca ~tvAmugramavase saM shishImasyathA na indra havaneSu codaya ~ 22881 7, 101| nyoSataM hataM nudethAM ni shishItamatriNaH ~indrAsomA samaghashaMsamabhyaghaM 22882 1, 122| mamattu vAto apAM vRSaNvAn ~shishItamindrAparvatA yuvaM nastan no vishve varivasyantudevAH ~ 22883 6, 17 | jAtaM jAtavedasi priyaM shishItAtithim ~syona A gRhapatim ~agne 22884 7, 21 | shardhadaryo viSuNasya jantormA shishnadevA api gur{R}taM naH ~abhi 22885 4, 30 | aha bibhyuSI | ~ni yat sIM shishnathad vRSA || ~etad asyA anaH 22886 10, 49 | dhRSNvA dade ~ahamatkaM kavaye shishnathaM hathairahaM kutsamAvamAbhirUtibhiH ~ 22887 3, 33 | minvan ~mahI yadi dhiSaNA shishnathe dhAt sadyovRdhaM vibhvaM 22888 5, 85 | vA yat sIm Agash cakRmA shishrathas tat || ~kitavAso yad riripur 22889 1, 128| taraNirnashishrathacchravasyayA na shishrathat | vishvasmA idiSudhyate 22890 10, 42 | dadhimA shaMsamindre yaH shishrAya maghavAkAmamasme ~ArAccit 22891 1, 149| jIvapItasargaH ~pra yaH sasrANaH shishrIta yonau ~A yaH puraM nArmiNImadIdedatyaH 22892 1, 32 | parvatAnAm ~ahannahiM parvate shishriyANaM tvaSTAsmai vajraM svaryaM 22893 10, 91 | darshatashrIratithirgRhe\-gRhe vane\-vane shishriyetakvavIriva ~janaM\-janaM janyo nAti 22894 10, 85 | pUrvAparaM carato mAyayaitau shishU kriLantau pari yatoadhvaram ~ 22895 10, 78 | AdardirAso adrayo navishvahA ~shishUlA na krILayaH sumAtaro mahAgrAmo 22896 1, 140| vRSabho damUnAH ~avAsyA shishumatIradIdervarmeva yutsu parijarbhurANaH ~idamagne 22897 2, 48 | savaneSu shaMsasi ~vRSeva vAjI shishumatIrapItyA sarvato naH shakune bhadramA 22898 1, 96 | varNamAmemyAne dhApayete shishumekaM samIcI ~dyAvAkSAmA rukmo 22899 10, 75 | roruvat ~abhi tvA sindho shishumin na mAtaro vAshrA arSantipayaseva 22900 5, 44 | prasarsrANo anu barhir vRSA shishur madhye yuvAjaro visruhA 22901 1, 145| purupraiSastaturiryajñasAdhano.achidrotiH shishurAdatta saM rabhaH ~upasthAyaM carati 22902 10, 61 | dvivartanirvaneSAT ~UrdhvA yacchreNirna shishurdan makSU sthiraMshevRdhaM sUta 22903 9, 102| HYMN 102~~krANA shishurmahInAM hinvannRtasya dIdhitim ~ 22904 9, 93 | na vAjI ~saM mAtRbhirna shishurvAvashAno vRSA dadhanve puruvAroadbhiH ~ 22905 7, 95 | vAvRdhe naryo yoSaNAsu vRSA shishurvRSabho yajñiyAsu ~sa vAjinaM maghavadbhyo 22906 1, 65 | vedhA RtaprajAtaH pashurna shishvA vibhurdUrebhAH ~ ~ 22907 1, 122| catvAro mA masharshArasya shishvastrayo rAjña AyavasasyajiSNoH ~ 22908 2, 38 | bhaga A sudAnavaH ~dhenurna shishve svasareSu pinvate janAya 22909 8, 53 | kRdhi vishve sanvantvA vasu ~shISTeSu cit te madirAso aMshavo 22910 7, 45 | prasuvañca bhUma ~udasya bAhU shithirA bRhantA hiraNyayA divo antAnanaSTAm ~ 22911 6, 65 | vishve arpitaH ~aSTrAM pUSA shithirAmudvarIvRjat saMcakSANobhuvanA deva Iyate ~ 22912 7, 71 | spartamatriM ni jAhuSaM shithire dhAtamantaH ~iyaM manISA 22913 5, 85 | vidma | ~sarvA tA vi Sya shithireva devAdhA te syAma varuNa 22914 10, 16 | pAkadUrvA vyalkashA ~shItike shItikAvati hlAdike hlAdikAvati ~maNDUkyA 22915 10, 16 | rohatu pAkadUrvA vyalkashA ~shItike shItikAvati hlAdike hlAdikAvati ~ 22916 1, 35 | dadhAnaH || ~vi janAñchyAvAH shitipAdo akhyan rathaM hiraNyapraraugaM 22917 8, 1 | hiraNyaye harI mayUrashepyA ~shitipRSThA vahatAM madhvo andhaso vivakSaNasya 22918 3, 7 | HYMN 7~~pra ya AruH shitipRSThasya dhAserA mAtarA vivishuH 22919 10, 67 | taM vardhayanto matibhiH shivAbhiH siM)amiva nAnadataMsadhasthe ~ 22920 10, 60 | ayaM mevishvabheSajo.ayaM shivAbhimarshanaH ~ ~ 22921 8, 20 | no bhUtotibhirmayobhuvaH shivAbhirasacadviSaH ~yat sindhau yadasiknyAM 22922 1, 79 | nonAva vRSabho yadIdam ~shivAbhirna smayamAnAbhirAgAt patanti 22923 1, 187| upa naH pitavA cara shivaH shivAbhirUtibhiH ~mayobhuradviSeNyaH sakhA 22924 10, 53 | atrA jahAma ye asannashevAH shivAn vayamuttaremAbhi vAjAn ~ 22925 5, 5 | barhiH sIdantv asridhaH || ~shivas tvaSTar ihA gahi vibhuH 22926 10, 16 | shocistapatu taM tearciH ~yAste shivAstanvo jAtavedastAbhirvahainaMsukRtAmu 22927 1, 53 | udRcIndra devagopAH sakhAyaste shivatamA asAma ~tvAM stoSAma tvayA 22928 8, 96 | tavase suvRktiM preraya shivatamAya pashvaH ~girvAhase gira 22929 10, 9 | maheraNAya cakSase ~yo vaH shivatamo rasastasya bhajayateha naH ~ 22930 6, 84 | brAhmaNAsaH pitaraH somyAsaH shive no dyAvApRthivI anehasA ~ 22931 8, 60 | asredhadbhistaraNibhiryaviSThya shivebhiH pAhi pAyubhiH ~pAhi no agna 22932 6, 79 | adabdhebhiH savitaH pAyubhiS TvaM shivebhiradya pari pAhi no gayam ~hiraNyajihvaH 22933 3, 1 | guhA carantaM sakhibhiH shivebhirdivo yahvIbhirnaguhA babhUva ~ 22934 1, 143| aprayuchannaprayuchadbhiragne shivebhirnaH pAyubhiH pAhi shagmaiH ~ 22935 7, 73 | mA no mardhiSTamA gataM shivena ~A pashcAtAn nAsatyA purastAd ... ~ ~ 22936 7, 9 | kaviraditirvivasvAn susaMsan mitro atithiH shivonaH ~citrabhAnuruSasAM bhAtyagre. 22937 1, 92 | samanasA ni yachatam ~yAvitthA shlokamA divo jyotirjanAya cakrathuH ~ 22938 10, 76 | sunotana devAvyambharata shlokamadrayaH ~divashcidA vo.amavattarebhyo 22939 3, 58 | kushikebhirindraH ~haMsA iva kRNutha shlokamadribhirmadanto gIrbhiradhvare sute sacA ~ 22940 1, 83 | svapatyAya vRjyate.arko vA shlokamAghoSatedivi ~grAvA yatra vadati kArurukthyastasyedindro 22941 3, 59 | patyamAnaH ~deveSu ca savitaH shlokamashrerAdasmabhyamA suvasarvatAtim ~sukRt supANiH 22942 10, 94 | yadadrayaH parvatAH sAkamAshavaH shlokaMghoSaM bharathendrAya sominaH ~ 22943 5, 82 | vishvA jAtAny AshrAvayati shlokena | ~pra ca suvAti savitA ||~ ~ 22944 10, 105| vaso stotraM haryata Ava shmashA rudhad vAH ~dIrghaM sutaM 22945 10, 26 | patirinaH puSTInaM sakha ~pra shmashruharyato dUdhod vi vRtha yo adAbhyaH ~ 22946 10, 23 | vRSTiryUthyA svA sacAnindraH shmashrUNiharitAbhi pruSNute ~ava veti sukSayaM 22947 8, 33 | dhRSito yo.avRto yo asti shmashruSu shritaH ~vibhUtadyumnashcyavanaH 22948 2, 34 | uta vaH shaMsamushijAmiva shmasyahirbudhnyo.aja ekapAduta ~trita RbhukSAH 22949 6, 67 | HYMN 67~~shnathad vRtramuta sanoti vAjamindrA 22950 2, 22 | asamaSTakAvyaH ~radhracodaH shnathano vILitas pRthurindraH suyajña 22951 1, 51 | randhayannapavratAnAbhUbhirindraH shnathayannanAbhuvaH ~vRddhasya cid vardhato 22952 8, 99 | mAtarA ~vishvAste spRdhaH shnathayanta manyave vRtraM yadindratUrvasi ~ 22953 7, 82 | dhruvamasya yat svam ~ajAmimanyaH shnathayantamAtirad dabhrebhiranyaH pra vRNoti 22954 10, 95 | vaitasena ~triH sma mAhnaH shnathayo vaitasenota sma me.avyatyaipRNAsi ~ 22955 7, 25 | vi cArIt ~ni durga indra shnathihyamitrAnabhi ye no martAso amanti ~Are 22956 7, 97 | shambarasya nava puro navatiM ca shnathiSTam | ~shataM varcinaH sahasraM 22957 9, 101| mAdayitnave ~apa shvAnaM shnathiSTana sakhAyo dIrghajihvyam ~yo 22958 1, 116| rAtrIrashivenA nava dyUnavanaddhaM shnathitamapsvantaH ~viprutaM rebhamudani pravRktamun 22959 5, 2 | carantaM sumad yUthaM na puru shobhamAnam | ~na tA agRbhrann ajaniSTa 22960 1, 120| pra yA ghoSe bhRgavANe na shobhe yayA vAcA yajati pajriyo 22961 4, 32 | arbhake | ~babhrU yAmeSu shobhete || ~aram ma usrayAmNe 'ram 22962 7, 56 | nRmNam ~yAmaM yeSThAH shubhA shobhiSThAH shriyA sammishlA ojobhirugrAH ~ 22963 8, 3 | kaurayANaH ~vishveSAM tmanA shobhiSThamupeva divi dhAvamAnam ~rohitaM 22964 5, 79 | sUryasya rashmibhiH shukraiH shocadbhir arcibhiH sujAte ashvasUnRte || ~ 22965 3, 14 | uktheSu devahUtamaH ~shaM naH shocAmarudvRdho.agne sahasrasAtamaH ~nU 22966 10, 92 | hotAramaktoratithiM vibhAvasum ~shocañchuSkAsu hariNISu jarbhuradvRSA keturyajato 22967 9, 73 | piturmAturadhyA ye samasvarannRcA shocantaH sandahanto avratAn ~indradviSTAmapa 22968 9, 83 | pavitraM vitataM divas pade shocanto asya tantavo vyasthiran ~ 22969 1, 36 | gaviSTiSu ~saM sIdasva mahAnasi shocasva devavItamaH ~vi dhUmamagne 22970 7, 15 | rayirvIravato yathA ~agre yajñasya shocataH ~semAM vetu vaSaTkRtimagnirjuSata 22971 6, 58 | santu brahmadviSamabhi taM shocatu dyauH ~kimaN^ga tvA brahmaNaH 22972 6, 25 | shociSA tAn brahmadviSe shocaya kSAmapashca ~bhuvo janasya 22973 7, 3 | vyasthAt ~Adasya vAto anu vAti shociradha sma te vrajanaM kRSNamasti ~ 22974 7, 3 | atithimasya yonau dIdAya shocirAhutasya vRSNaH ~susandRk te svanIka 22975 8, 23 | upavidAvahnirvindate vasu ~udasya shocirasthAd dIdiyuSo vyajaram ~tapurjambhasya 22976 7, 16 | devaM rAdho janAnAm ~udasya shocirasthAdAjuhvAnasya mILhuSaH ~ud dhUmAsoaruSAso 22977 1, 148| vibhAvA ~Adasya vAto anu vAti shocirasturna sharyAmasanAmanu dyUn ~na 22978 6, 71 | dadRkSa urviyA vi bhAsyut te shocirbhAnavo dyAmapaptan ~AvirvakSaH 22979 8, 6 | vipAmagreSu dhItayaH ~agneH shocirna didyutaH ~guhA satIrupa 22980 10, 142| pragardhinIvasenA ~yadA te vAto anuvAti shocirvapteva shmashru vapasipra bhUma ~ 22981 3, 1 | punAnaH kavibhiH pavitraiH ~shocirvasAnaH paryAyurapAM shriyo mimIte 22982 4, 6 | viSuNasya cAruH | ~na yat te shocis tamasA varanta na dhvasmAnas 22983 10, 45 | dhUmamaruSaM bharibhraducchukreNa shociSAdyA inakSan ~dRshAno rukma urviyA 22984 10, 118| adAbhyaMgRhapatim ~adAbhyena shociSAgne rakSastvaM daha ~gopA RtasyadIdihi ~ 22985 4, 5 | parame anti Sad gor vRSNaH shociSaH prayatasya jihvA || ~RtaM 22986 1, 127| ghRtasya vibhrASTimanu vaSTi shociSAjuhvAnasya sarpiSaH ~yajiSThaM tvA 22987 5, 6 | agna RcA haviH shukrasya shociSas pate | ~sushcandra dasma 22988 5, 5 | HYMN 5~~susamiddhAya shociSe ghRtaM tIvraM juhotana | ~ 22989 3, 15 | vidyudrathaH sahasas putro agniH shociSkeshaH pRthivyAM pAjo ashret ~ayAmi 22990 1, 45 | havante vikSu jantavaH ~shociSkeshampurupriyAgne havyAya voLhave ~ni tvA 22991 3, 28 | adhvare.agniH pAvaka IDyaH ~shociSkeshastamImahe ~pRthupAjA amartyo ghRtanirNik 22992 2, 4 | pashurnaiti svayuragopAH ~agniH shociSmAnatasAnyuSNan kRSNavyathirasvadayan na 22993 10, 21 | cetiSThamakSabhirvivakSase ~agne shukreNa shociSoru prathayase bRhat ~abhikrandanvRSAyase 22994 10, 16 | bhAgastapasA taM tapasva taM te shocistapatu taM tearciH ~yAste shivAstanvo 22995 10, 16 | mainamagne vi daho mAbhi shoco mAsya tvacaM cikSipo mAsharIram ~ 22996 4, 6 | dravanty asya vAjino na shokA bhayante vishvA bhuvanA 22997 1, 125| kashcidapRNantamabhi saM yantu shokAH ~ ~ 22998 10, 103| abhi prehi nirdaha hRtsu shokairandhenAmitrAstamasAsacantAm ~pretA jayatA nara indro 22999 10, 31 | ajyamAno.agnirvane na vyasRSTa shokam ~starIryat sUta sadyo ajyamAnA 23000 2, 42 | vishvamAyurvi tiSThate prabhavaH shoko agneH ~jyeSThaM mAtA sUnave 23001 9, 97 | kSipo avyata sAno avye ~vRSA shoNo abhikanikradad gA nadayanneti 23002 10, 20 | yAmo asya bradhna Rjra uta shoNoyashasvAn ~hiraNyarUpaM janitA jajAna ~ 23003 6, 53 | vibhAsyarciSA ~ajasreNa shociSA shoshucacchuce sudItibhiH su dIdihi ~maho 23004 1, 97 | shushugdhyA rayim ~apa naH shoshucadagham ~sukSetriyA sugAtuyA vasUyA 23005 1, 97 | HYMN 97~~apa naH shoshucadaghamagne shushugdhyA rayim ~apa naH 23006 10, 87 | pracetaH ~hiMsraM rakSAMsyabhi shoshucAnammA tvA dabhan yAtudhAnA nRcakSaH ~ 23007 6, 73 | pRshnirUdhaH ~ye agnayo na shoshucannidhAnA dviryat trirmaruto vAvRdhanta ~ 23008 7, 1 | agnibhyo varaM niH suvIrAsaH shoshucanta dyumantaH ~yatrA naraH samAsate 23009 1, 123| parikSitostamo anyA guhAkaradyauduSAH shoshucatA rathena ~sadRshIradya sadRshIridu 23010 10, 89 | ririce pra kSitibhyaH ~pra shoshucatyA uSaso na keturasinvA te 23011 10, 39 | navyAvavase karAmahe.ayaMnAsatyA shradariryathA dadhat ~iyaM vAmahve shRNutaM 23012 2, 12 | aryaH puStIrvija ivA minAti shradasmai dhattas. j. i. ~yo radhrasya 23013 1, 103| shacIbhiH ~sa jAtUbharmA shraddadhAna ojaH puro vibhindannacarad 23014 7, 32 | tvAvasumA martyo dadharSati ~shraddhA it temaghavan pArye divi 23015 6, 30 | divodAsaM citrAbhirUtI ~tvaM shraddhAbhirmandasAnaH somairdabhItaye cumurimindrasiSvap ~ 23016 1, 108| asurairno vihavyaH ~tAM satyAM shraddhAmabhyA hi yAtamathA somasya pibataM 23017 2, 28 | devAnAM yaH pitaramAvivAsati shraddhAmanA haviSA brahmaNas patim ~ 23018 10, 151| yajamAnA vAyugopA upAsate ~shraddhAMhRdayyayAkUtyA shraddhayA vindate vasu ~ 23019 10, 151| kRdhi ~yathA deva asureSu shraddhAmugreSu cakrire ~evambhojeSu yajvasvasmAkamuditaM 23020 10, 151| HYMN 151~~shraddhayAgniH samidhyate shraddhaya huyate 23021 8, 1 | A yadashvAn vananvataH shraddhayAhaM rathe ruham ~utavAmasya 23022 1, 104| mAntarAM bhujamA rIriSo naH shraddhitaM te mahata indriyAya ~adhA 23023 10, 125| upa kSiyanti shrudhishruta shraddhivaM te vadAmi ~ahameva svayamidaM 23024 10, 151| shraddhe dadataH priyaM shraddte didAsataH ~priyambhojeSu 23025 1, 103| tadasyedaM pashyatA bhUri puSTaM shradindrasya dhattana vIryAya ~sa gA 23026 2, 33 | kRNutamu lokam ~na mA taman na shraman nota tandran na vocAma mA 23027 10, 114| rathasya dhUrSu yuktAsoasthuH ~shramasya dAyaM vi bhajantyebhyo yadA 23028 1, 72 | vindannichanto vishve amRtA amUrAH ~shramayuvaH padavyo dhiyandhAstasthuH 23029 2, 32 | bhUn mA yuSmAvastvApiSu shramiSma ~pra va eko mimaya bhUryAgo 23030 8, 4 | namauktibhiH ~mA bhema mA shramiSmograsya sakhye tava ~mahat te vRSNo 23031 2, 30 | sindhavo varuNasya yanti ~na shrAmyanti na vi mucantyete vayo na 23032 1, 179| patnIrvRSabhirjagamyuH ~na mRSA shrAntaM yadavanti devA vishvA it 23033 4, 33 | uta vo madaM dhur na Rte shrAntasya sakhyAya devAH | ~te nUnam 23034 8, 67 | sthahavanashrutaH ~yad vaH shrAntAya sunvate varUthamasti yacchardiH ~ 23035 10, 179| carantam ~shrAtaM manya Udhani shrAtamagnau sushrAtaM manye tadRtaM 23036 1, 24 | pAshamasmadavAdhamaM vi madhyamaM shrathAya ~athA vayamAditya vrate 23037 9, 68 | pUrvA acikradadupAruhaH shrathayan svAdatehariH ~tiraH pavitramapriyannuru 23038 5, 85 | parvatAsas taviSIyantaH shrathayanta vIrAH || ~imAm U Sv Rsurasya 23039 5, 54 | divo naraH | ~na vo 'shvAH shrathayantAha sisrataH sadyo asyAdhvanaH 23040 5, 59 | taruSanta A rajo 'nu svam bhAnuM shrathayante arNavaiH || ~amAd eSAm bhiyasA 23041 9, 69 | vadhUyuH pavate pari tvaci shrathnIte naptIraditer{R}taM yate ~ 23042 10, 179| pashyatendrasya bhAgaM Rtviyam ~yadi shrAtojuhotana yadyashrAto mamattana ~shrAtaM 23043 1, 139| HYMN 139~~astu shrauSaT puro agnIM dhiyA dadha A 23044 8, 48 | indavindrasya sakhyaM juSANaH shrauSTIva dhuramanu rAya RdhyAH ~apAma 23045 7, 32 | pItaye haribhyAM yAhyoka A ~shravacchrutkarNa Iyate vasUnAM nU cin no 23046 8, 1 | mudImahi ~yadi stomaM mama shravadasmAkamindramindavaH ~tiraH pavitraM sasRvAMsa 23047 6, 55 | brahmaNA jaritarnavena ~shravadid dhavamupa ca stavAno rAsad 23048 1, 126| sahasramamimIta savAnatUrto rAjA shravaichamAnaH ~shataM rAjño nAdhamAnasya 23049 9, 63 | rayiM soma suvIryam ~asme shravAMsidhAraya ~iSamUrjaM ca pinvasa indrAya 23050 9, 108| sumne amRtasya cAruNo yena shravAMsyAnashuH ~eSa sya dhArayA suto.avyo 23051 10, 116| vRshca ~vyarya indra tanuhi shravAMsyoja sthireva dhanvano'bhimAtIH ~ 23052 8, 99 | bhUSanti vedhasaH ~tava shravAMsyupamAnyukthyA suteSvindra girvaNaH ~shrAyanta 23053 1, 11 | viduS Te tasya medhirAsteSAM shravAMsyut tira ~indramIshAnamojasAbhi 23054 1, 91 | ApyAyamAno amRtAya soma divi shravAMsyuttamAni dhiSva ~yA te dhAmAni haviSA 23055 10, 61 | saraNyurasya sUnurashvo viprashcAsi shravasashcasAtau ~yuvoryadi sakhyAyAsme shardhAya 23056 1, 73 | samitheSvaryo bhAgaM deveSu shravasedadhAnAH ~Rtasya hi dhenavo vAvashAnAH 23057 4, 38 | nIcAyamAnaM jasuriM na shyenaM shravash cAchA pashumac ca yUtham || ~ 23058 8, 89 | bhara dhRSatA dhRSanmanaH shravashcit te asad bRhat ~arSantvApo 23059 9, 100| vidharmaNi ~pavamAna mahi shravashcitrebhiryAsi rashmibhiH ~shardhan tamAMsi 23060 8, 74 | dyumnairdyumninI bRhadupopa shravasi shravaH ~dadhIta vRtratUrye ~ 23061 8, 2 | gAthashravasaM satpatiM shravaskAmaM purutmAnam ~kaNvAsogAta 23062 3, 41 | dyumneSu pRtanAjye pRtsutUrSu shravassu ca ~indra sAkSvAbhimAtiSu ~ 23063 1, 43 | dhehi shatasya nRNAm ~mahi shravastuvinRmNam ~mA naH somaparibAdho mArAtayo 23064 9, 96 | nAma ~abhi vAjaM saptiriva shravasyAbhi vAyumabhi gA devasoma ~shishuM 23065 5, 37 | vahAte mahiSIm iSirAm | ~Asya shravasyAd ratha A ca ghoSAt purU sahasrA 23066 2, 10 | amRto vicetA marmRjenyaH shravasyaHsa vAjI ~shrUyA agnishcitrabhAnurhavaM 23067 1, 117| vAjinamapratItamahihanaM shravasyaM tarutram ~etAni vAM shravasyA 23068 1, 100| sAsahvAnamitrAn ~sanILebhiH shravasyAni tUrvan ma... ~sa manyumIH 23069 10, 44 | prathamA devahUtayo.akRNvata shravasyAniduSTarA ~na ye shekuryajñiyAM nAvamAruhamIrmaivate 23070 1, 177| puruhUta indraH ~stutaH shravasyannavasopa madrig yuktvA harIvRSaNA 23071 1, 131| anyAM nadyaM saniSNata shravasyantaH saniSNata ~uto no asyA uSaso 23072 6, 1 | rodasI vi bhAsA shravobhishca shravasyastarutraH ~bRhadbhirvAjai sthavirebhirasme 23073 8, 96 | no.adhivaktA sa vAjasya shravasyasyadAtA ~sa vRtrahendra RbhukSAH 23074 6, 51 | adhvanivRjine pathi shyenAniva shravasyatah ~sindhUnriva pravaNa AshuyA 23075 1, 138| heLamAno rarivAM ajAshva shravasyatAm ajAshva | ~o Su tvA vavRtImahi 23076 2, 34 | na paptan vasmanas pari shravasyavohRSIvanto vanarSadaH ~adha smA na 23077 7, 23 | HYMN 23~~udu brahmANyairata shravasyendraM samarye mahayA vasiSTha ~ 23078 1, 61 | medhirAya ~asmA idu saptimiva shravasyendrAyArkaM juhvA samañje ~vIraM dAnaukasaM 23079 1, 55 | nighanighnate vadham ~sa hi shravasyuH sadanAni kRtrimA kSmayA 23080 8, 94 | 94~~gaurdhayati marutAM shravasyurmAtA maghonAm ~yuktA vahnI rathAnAm ~ 23081 8, 26 | ashvinA sv RSe stuhi kuvit te shravato havam ~nedIyasaH kULayAtaH 23082 2, 13 | parAvRjaM prAndhaM shroNaM shravayan s. u. ~asmabhyaM tad vaso 23083 7, 62 | gavyUtimukSataM ghRtena ~A no jane shravayataM yuvAnA shrutaM me mitrAvaruNA 23084 5, 25 | tuvibrahmANam uttamam | ~atUrtaM shrAvayatpatim putraM dadAti dAshuSe || ~ 23085 8, 46 | vAjebhirAvitha ~ya RSvaH shrAvayatsakhA vishvet sa veda janimA puruSTutaH ~ 23086 4, 29 | madati saM ha vIraiH || ~shrAvayed asya karNA vAjayadhyai juSTAm 23087 5, 86 | pRtanAsu duSTarA yA vAjeSu shravAyyA | ~yA pañca carSaNIr abhR^IndrAgnI 23088 6, 17 | yaviSThya ~sa naH pRthu shravAyyamachA deva vivAsasi ~bRhadagne 23089 6, 50 | dhIbhirarvadbhirarvato vAjAnindra shravAyyAn ~tvayA jeSma hitaM dhanam ~ 23090 9, 97 | pavayA pavasvAdhi shrute shravAyyasya tIrthe ~SaSTiM sahasrA naiguto 23091 10, 102| dhRSNuyA ~asminnAjau puruhUta shravAyye dhanabhakSeSu no.ava ~ut 23092 8, 46 | duSTaraH ~yo duSTaro vishvavAra shravAyyo vAjeSvasti tarutA ~sanaH 23093 3, 65 | babhUva saprathAH ~abhi shravobhiH pRthivIm ~mitrAya pañca 23094 8, 5 | dAsIramartyA ~A no dyumnairA shravobhirA rAyA yAtamashvinA ~purushcandrA 23095 1, 149| yo vRSA narAM na rodasyoH shravobhirasti jIvapItasargaH ~pra yaH 23096 3, 32 | tasthuH ~utAbhaye puruhUta shravobhireko dRLhamavado vRtrahA san ~ 23097 1, 156| mahato mahi bravat sedu shravobhiryujyaM cidabhyasat ~tamu stotAraH 23098 6, 1 | yastatantha rodasI vi bhAsA shravobhishca shravasyastarutraH ~bRhadbhirvAjai 23099 9, 98 | dakSasAdhanam ~yaH sUriSu shravobRhad dadhe svarNa haryataH ~sa 23100 10, 28 | vadannupa no mAhi vAjAn divi shravodadhiSe nAma vIraH ~ ~ 23101 8, 32 | AyantAraM mahi sthiraM pRtanAsu shravojitam ~bhUrerIshAnamojasA ~nakirasya 23102 10, 50 | yasya sumakhaM saho mahi shravonRmNaM ca rodasI saparyataH ~so 23103 5, 53 | srakSu rukmeSu khAdiSu | ~shrAyA ratheSu dhanvasu || ~yuSmAkaM 23104 5, 5 | sAtaye || ~devIr dvAro vi shrayadhvaM suprAyaNA na Utaye | ~pra- 23105 3, 8 | mAturasyA upasthe ~samiddhasya shrayamANaH purastAd brahma vanvAno 23106 8, 99 | shravAMsyupamAnyukthyA suteSvindra girvaNaH ~shrAyanta iva sUryaM vishvedindrasya 23107 2, 3 | devA AdityA yajñiyAsaH ~vi shrayantAmurviyA hUyamAnA dvAro devIH suprAyaNA 23108 7, 17 | stRNItAm ~uta dvAra ushatIrvi shrayantAmuta devAnushata A vaheha ~agne 23109 7, 78 | adRshrannUrdhvA asyA añjayo vi shrayante ~uSo arvAcA bRhatA rathena 23110 7, 2 | maghonI A yajñiye suvitAya shrayetAm ~viprA yajñeSu mAnuSeSu 23111 10, 106| taMsayethe ~uSTAreva pharvareSu shrayethe prAyogeva shvAtryA shAsurethaH ~ 23112 2, 12 | yaH shardhate nAnudadAti shRdhyAM yo dasyorhantAs. j. i. ~ 23113 10, 142| vapasipra bhUma ~pratyasya shreNayo dadRshra ekaM niyAnaM bahavo 23114 4, 38 | prathamaH sariSyan ni veveti shreNibhI rathAnAm | ~srajaM kRNvAno 23115 1, 126| dasharathasya shoNAH sahasrasyAgre shreNiMnayanti ~madacyutaH kRshanAvato 23116 4, 43 | devIm amRteSu preSThAM hRdi shreSAma suSTutiM suhavyAm || ~ko 23117 10, 112| haritvatA varcasA sUryasya shreSThai rUpaistanvaMsparshayasva ~ 23118 2, 22 | hinvAnA draviNAnyAshata ~indra shreSThAni draviNAni dhehi cittiM dakSasya 23119 8, 19 | subhagaM sudIditimagniM shreSThashociSam ~sa no mitrasya varuNasya 23120 5, 61 | HYMN 61~~ke SThA naraH shreSThatamA ya eka-eka Ayaya | ~paramasyAH 23121 1, 113| sumaN^galIrbibhratI devavItimihAdyoSaH shreSThatamAvyucha ~shashvat puroSA vyuvAsa 23122 5, 65 | vA vanate giraH || ~tA hi shreSThavarcasA rAjAnA dIrghashruttamA | ~ 23123 6, 57 | name maho yajatrAH ~te hi shreSThavarcasasta u nastiro vishvAni duritA 23124 5, 25 | sa no dhItI variSThayA shreSThayA ca sumatyA | ~agne rAyo 23125 7, 77 | rAdho gRNate maghoni ~asme shreSThebhirbhAnubhirvi bhAhyuSo devi pratirantI 23126 10, 31 | svena kratunA saM vadeta shreyAMsandakSaM manasA jagRbhyAt ~adhAyi 23127 5, 60 | tanvaH pipishre | ~shriye shreyAMsas tavaso ratheSu satrA mahAMsi 23128 3, 8 | suvAsAH parivIta AgAt sa u shreyAn bhavati jAyamAnaH ~taM dhIrAsaH 23129 6, 45 | somo asutAdindra vasyAnayaM shreyAñcikituSe raNAya ~etaM titirva upa 23130 6, 70 | janiman yajñiyAnAm ~yuvaM shrIbhirdarshatAbhirAbhiH shubhe puSTimUhathuHsUryAyAH ~ 23131 10, 45 | rodasIbhAnunA bhAtyantaH ~shrINAmudAro dharuNo rayINAM manISANAmprArpaNaH 23132 9, 24 | adhanviSuH pavamAnAsa indavaH ~shrINAnA apsu mRñjata ~abhi gAvo 23133 9, 65 | vayojuvo hinvAnAso na saptayaH ~shrINAnAapsu mRñjata ~taM tvA suteSvAbhuvo 23134 9, 109| sahasraretA adbhir mRjAno gobhiH shrINAnaH || ~pra soma yAhIndrasya 23135 9, 109| indrAya toshate ni toshate shrINann ugro riNann apaH || ~ ~ 23136 1, 68 | HYMN 68~~shrINannupa sthAd divaM bhuraNyu sthAtushcarathamaktUnvyUrNot ~ 23137 8, 101| sumanmabhiH ~antaH pavitra upari shrINAno.ayaM shukro ayAmi te ~vetyadhvaryuH 23138 8, 2 | yathA gobhiH svAdumakarma shrINantaH ~indra tvAsmin sadhamAde ~ 23139 9, 107| cit tvApsu madAmo andhasA shrINanto gobhiruttaram ~pari suvAnashcakSase 23140 8, 2 | puroLAshamindremaM somaM shrINIhi ~revantaM hi tvA shRNomi ~ 23141 5, 6 | sushcandra sarpiSo darvI shrINISa Asani | ~uto na ut pupUryA 23142 9, 46 | gRbhNIta manthinA ~gobhiH shrINIta matsaram ~sa pavasva dhanaMjaya 23143 9, 11 | upa sIdata dadhned abhi shrINItana | ~indum indre dadhAtana || ~ 23144 5, 57 | AyudhA ratheSu vo vishvA vaH shrIr adhi tanUSu pipishe || ~ 23145 1, 162| nihatasyAvadhAvati ~mA tad bhUmyAmA shriSan mA tRNeSu devebhyastadushadbhyo 23146 2, 31 | bravAma ~tve hi kaM parvate na shritAnyapracyutAni dULabha vratAni ~para RNA 23147 9, 109| asya vishve devAso gobhiH shrItasya nRbhiH sutasya || ~pra suvAno 23148 2, 46 | kRdhi ~tve vishvA sarasvati shritAyUMSi devyAm ~shunahotreSu matsva 23149 9, 14 | kRNvAno na nirNijam ~ati shritI tirashcatA gavyA jigAtyaNvyA ~ 23150 5, 61 | shravAMsi dadhire || ~yeSAM shriyAdhi rodasI vibhrAjante ratheSv 23151 1, 43 | nAribhyo gave ~asme soma shriyamadhi ni dhehi shatasya nRNAm ~ 23152 10, 110| yoSaNe bRhatI surukme adhi shriyaMshukrapishaM dadhAne ~daivyA hotArA prathamA 23153 1, 81 | bhIma A vAvRdhe shavaH ~shriyaRSva upAkayorni shiprI harivAn 23154 2, 36 | shreSTho jAtasya rudra shriyAsi tavastamastavasAM vajrabAho ~ 23155 10, 45 | urviyA vyadyaud durmarSamAyuH shriyerucAnaH ~agniramRto abhavad vayobhiryadenaM 23156 10, 28 | avasRSTAnadanti svayaM balAnitanvaH shRNAnAH ~ete shamIbhiH sushamI abhUvan 23157 10, 87 | abhishoshucAnaH ~parAdya devA vRjinaM shRNantu pratyagenaM shapathA yantutRSTAH ~ 23158 4, 58 | dhArayAmA namobhiH | ~upa brahmA shRNavac chasyamAnaM catuHshRN^go ' 23159 8, 61 | HYMN 61~~ubhayaM shRNavacca na indro arvAgidaM vacaH ~ 23160 1, 141| sudyotmA jIrAshvo hotA mandraH shRNavaccandrarathaH ~sa no neSan neSatamairamUro. 23161 3, 36 | sindhavaHsrotyAbhiH ~A te kAro shRNavAmA vacAMsi yayAtha dUrAdanasA 23162 3, 59 | rodasI pra bravImy RdUdarAH shRNavannagnijihvAH ~mitraH samrAjo varuNo yuvAna 23163 7, 29 | tatane tvAyAdhA ma indra shRNavo havemA ~uto ghA te puruSyA 23164 1, 140| ojAyamAnastanvashca shumbhate bhImo na shRngAdavidhava durgRbhiH ~sa saMstiro viSTiraH 23165 3, 36 | namaste ~o Su svasAraH kArave shRNota yayau vo dUrAdanasA rathena ~ 23166 10, 36 | ye sthA manoryajñiyAste shRNotana yad vo devA Imahetad dadAtana ~ 23167 10, 64 | suhavebhir{R}kvabhirahiH shRNotubudhnyo havImani ~dakSasya vAdite 23168 5, 42 | pRSadyoniH pañcahotA shRNotv atUrtapanthA asuro mayobhuH || ~ 23169 3, 59 | shRNotu no damyebhiranIkaiH shRNotvagnirdivyairajasraH ~mahi mahe dive arcA pRthivyai 23170 6, 56 | samudraiH ~uta no.ahirbudhnyaH shRNotvaja ekapAt pRthivI samudraH ~ 23171 10, 71 | vAcyapi bhAgoasti ~yadIM shRNotyalakaM shRNoti nahi praveda sukRtasyapanthAm ~ 23172 10, 75 | marudvRdhe vitastayArjIkIye shRNuhyAsuSomayA ~tRSTAmayA prathamaM yAtave 23173 1, 131| martyam | jahi yo no aghAyati shRNuSva sushravastamaH ~riSTaM na 23174 10, 12 | vardhAyApo ghRtasnU dyAvAbhUmI shRNutaMrodasI me ~ahA yad dyAvo.asunItimayan 23175 10, 113| dambhayañchraddhAmanasyA shRNute dabhItaye ~tvaM purUNyA 23176 6, 58 | daivyaM janam ~vishve devAH shRNutemaM havaM me ye antarikSe ya 23177 1, 89 | gamanniha ~bhadraM karNebhiH shRNuyAma devA bhadraM pashyemAkSabhiryajatrAH ~ 23178 4, 23 | shRNoti hUyamAnam indraH kathA shRNvann avasAm asya veda | ~kA asya 23179 1, 34 | rayiM vahataM suvIram | ~shRNvantA vAm avase johavImi vRdhe 23180 10, 122| haviSmanta ILate saptavAjinam ~shRNvantamagniM ghRtapRSThamukSaNampRNantaM 23181 1, 54 | shakrAya shAkine shacIvate shRNvantamindraM mahayannabhi STuhi ~yo dhRSNunA 23182 3, 32 | bhare nRtamaM vAjasAtau ~shRNvantamugramUtaye samatsu ghnantaM vRtrANi 23183 2, 26 | jigAtam ~utAshiSThA anu shRNvanti vahnayaH sabheyo vipro bharate 23184 5, 41 | tarIyAM iSiraH parijmA | ~shRNvantv ApaH puro na shubhrAH pari 23185 6, 58 | gachatha ~upa naH sUnavo giraH shRNvantvamRtasya ye ~sumRLIkA bhavantu naH ~ 23186 7, 34 | viduH pRthivyA divo janitraM shRNvantyApo adha kSarantIH ~Apashcidasmai 23187 10, 64 | katamasya yAmani sumantu nAma shRNvatAmmanAmahe ~ko mRLAti katamo no mayas 23188 4, 58 | vamId gaura etat || ~catvAri shRN^gA trayo asya pAdA dve shIrSe 23189 5, 59 | naraH || ~gavAm iva shriyase shRN^gam uttamaM sUryo na cakSU rajaso 23190 8, 86 | savitA shamAyata Rtasya shRN^gamurviyA vi paprathe ~RtaM sAsAha 23191 3, 8 | devAnAmapi yanti pAthaH ~shRN^gANIvecchRN^giNAM saM dadRshre caSAlavantaH 23192 8, 17 | AkhaNDala pra hUyase ~yaste shRN^gavRSo napAt praNapAt kuNDapAyyaH ~ 23193 2, 43 | dampatIva kratuvidA janeSu ~shRN^geva naH prathamA gantamarvAk 23194 1, 33 | nyAvidhyadilIbishasya dRlhA vi shRN^giNamabhinacchuSNamindraH ~yAvat taro maghavan yAvadojo 23195 1, 32 | avasitasya rAjA shamasya ca shRN^giNo vajrabAhuH ~sedu rAjA kSayati 23196 7, 24 | vasUnAM divIva dyAmadhi naH shromataM dhAH ~evA na indra vAryasya 23197 1, 182| patarorivArabha udashvinA UhathuH shromatAya kam ~tad vAM narA nAsatyAvanu 23198 6, 21 | nRtamAbhirUtI vaMsImahi vAmaM shromatebhiH ~IkSe hi vasva ubhayasya 23199 8, 66 | nvasyAkRtamindrasyAsti pauMsyam ~keno nu kaM shromatena na shushruve januSaH pari 23200 2, 15 | kanInAmAvirbhavannudatiSThat parAvRk ~prati shroNa sthAd vyanagacaSTa so... ~ 23201 1, 161| vadantashcamasAnapiMshata ~shroNAmeka udakaM gAmavajati mA.nsamekaH 23202 10, 163| pArSNibhyAM prapadAbhyAm ~yakSmaM shroNibhyAM bhAsadAd bhaMsaso vi vRhAmi 23203 8, 79 | turam ~premandhaH khyan niH shroNo bhUt ~tvaM soma tanUkRdbhyo 23204 7, 51 | turAsa imaM yajñaM dadhatu shroSamANAH ~AdityAso aditirmAdayantAM 23205 1, 68 | piturna putrAH kratuM juSanta shroSan ye asya shAsaM turAsaH ~ 23206 1, 86 | madashca shasyate ~asya shroSantvA bhuvo vishvA yashcarSaNIrabhi ~ 23207 6, 4 | mandratamamarkashokairvavRmahe mahi naH shroSyagne ~indraM na tvA shavasA devatA 23208 3, 27 | manuSo devatAtaye vipraM shrotAramatithiM raghuSyadam ~ashvo na krandañ 23209 5, 61 | praNetAra itthA dhiyA | ~shrotAro yAmahUtiSu || ~te no vasUni 23210 10, 85 | RksAmAbhyAmabhihitau gAvau te sAmanAvitaH ~shrotraM tecakre AstAM divi panthAshcarAcAraH ~ 23211 10, 90 | samavartata ~padbhyAM bhUmirdishaH shrotrAt tathA lokAnakalpayan ~saptAsyAsan 23212 1, 122| vishvataH sIm ~shrotu naH shroturAtiH sushrotuH sukSetrA sindhuradbhiH ~ 23213 1, 162| tacchamitAraH kRNvantUta medhaM shRtapAkaM pacantu ~yat te gAtrAdagninA 23214 7, 18 | bhojanA sudAse ~ardhaM vIrasya shRtapAmanindraM parA shardhantaM nunude 23215 10, 27 | samejAt ~darshan nvatra shRtapAnanindrAn bAhukSadaH sharavepatyamAnAn ~ 23216 9, 83 | ataptatanUrna tadAmo ashnute shRtAsa id vahantastat samAshata ~ 23217 6, 24 | dhRSNo apatA nudasva ~sa tu shrudhIndra nUtanasya brahmaNyato vIra 23218 10, 125| amantavo mAM ta upa kSiyanti shrudhishruta shraddhivaM te vadAmi ~ahameva 23219 7, 38 | purUvasurdadhAti ~udu tiSTha savitaH shrudhyasya hiraNyapANe prabhRtAv Rtasya ~ 23220 8, 99 | sa indra stomavAhasAmiha shrudhyupa svasaramA gahi ~matsvA sushipra 23221 2, 13 | yasya dasha sAkamAdya ekasya shruSTau yad dhacodamAvitha ~arajjau 23222 2, 42 | vItihotraM svastau ~vishvasya hi shruSTaye deva UrdhvaH pra bAhavA 23223 10, 20 | sa hi kSemo haviryajñaH shruSTIdasya gAtureti ~agniM devA vAshImantam ~ 23224 8, 51 | maghavan medhyAtithau puSTigau shruSTigau sacA ~pArSadvANaH praskaNvaM 23225 10, 101| vapateha bIjam ~girA ca shruSTiH shabharA asan no nedIya 23226 2, 35 | tvemahe ~aheLatA manasA shruSTimA vaha duhAnAM dhenuM pipyuSImasashcatam ~ 23227 2, 14 | juhota ~adhvaryavaH kartanA shruSTimasmai vane nipUtaM vana un nayadhvam ~ 23228 3, 54 | yunajmi yayoranu pradivaH shruSTimAvaH ~iha tvA dheyurharayaH sushipra 23229 1, 166| yacchaMsamamRtAsaAvata ~ayA dhiyA manave shruSTimAvyA sAkaM naro daMsanairA cikitrire ~ 23230 1, 178| 178~~yad dha syA ta indra shruSTirasti yayA babhUtha jaritRbhya 23231 7, 40 | HYMN 40~~o shruSTirvidathyA sametu prati stomaM dadhImahi 23232 10, 106| puSTyai kiraNeva bhujyai shruSTIvAneva havamAgamiSTam ~vaMsageva 23233 10, 30 | Rtasya yoge vi shyadhvamUdhaH shruSTIvarIrbhUtanAsmabhyamApaH ~Apo revatIH kSayathA hi 23234 7, 73 | suvRktiM vRSaNA juSethAm ~shruSTIveva preSito vAmabodhi prati 23235 8, 87 | purudaMsasA dhiyAshvinA shruSTyA gatam ~ ~ 23236 8, 23 | prati rakSAMsi sedhati ~shruSTyagne navasya me stomasya vIra 23237 8, 92 | dhAmabhyaindavaH ~aramashvAya gAyati shrutakakSo araM gave ~aramindrasya 23238 8, 59 | RSibhyo manISAM vAco matiM shrutamadattamagre ~yAni sthAnAnyasRjanta dhIrA 23239 8, 93 | HYMN 93~~ud ghedabhi shrutAmaghaM vRSabhaM naryApasam ~astArameSi 23240 10, 100| devebhirnaH savitA prAvatu shrutamAsarvatAtimaditiM vRNImahe ~bharAya su bharata 23241 8, 26 | arNava iSo va madatho gRhe ~shrutamin me amartyA ~uta syA shvetayAvarI 23242 5, 36 | sam asmai kSitayo namantAM shrutarathAya maruto duvoyA ||~ ~ 23243 1, 122| shatA pRkSayAmeSu pajre ~shrutarathe priyarathe dadhAnAH sadyaH 23244 10, 47 | gabhIraM pRthubudhnamindra ~shrutaRSimugramabhimAtiSAhamasmabhyaM citraMvRSaNaM rayiM dAH ~ 23245 8, 74 | jyeSThamagnimAnavam ~yasya shrutarvA bRhannArkSo anIka edhate ~ 23246 10, 49 | ahaM randhayaM mRgayaM shrutarvaNe yan mAjihIta vayunAcanAnuSak ~ 23247 8, 74 | vRtratUrye ~ahaM huvAna ArkSe shrutarvaNi madacyuti ~shardhAMsIva 23248 1, 112| yAbhirajarAvajinvatam ~yAbhiH kutsaM shrutaryaM naryamAvataM tAbhir... ~ 23249 8, 22 | pari dyAvApRthivI bhUSati shrutastena nAsatyA gatam ~dashasyantA 23250 5, 60 | A ye tasthuH pRSatISu shrutAsu sukheSu rudrA maruto ratheSu | ~ 23251 5, 44 | dviSo vadhId bAhuvRktaH shrutavit taryo vaH sacA | ~ubhA sa 23252 2, 14 | tadindre ~gabhastipUtaM bharata shrutAyendrAya somaM yajyavo juhota ~adhvaryavaH 23253 1, 44 | agnerbhrAjante arcayaH ~shrudhi shrutkarNa vahnibhirdevairagne sayAvabhiH ~ 23254 6, 55 | siSakti pUSA abhyardhayajvA ~shrutvA havaM maruto yad dha yAtha 23255 10, 80 | vAjambharaM dadAtyagnirvIraM shrutyaMkarmaniSThAm ~agnI rodasI vi carat samañjannagnirnArIM 23256 10, 138| prAkrAmacchundhyurajahaduSa anaH ~etA tyA te shrutyAni kevalA yadeka ekamakRNorayajñam ~ 23257 6, 24 | avarAsaH parANi pratnA ta indra shrutyAnu yemuH ~arcAmasi vIra brahmavAho 23258 1, 36 | deveSvApyam ~tvaMvAjasya shrutyasya rAjasi sa no mRLa mahAnasi ~ 23259 1, 127| vILu cid yasya samRtau shruvad vaneva yat sthiram ~niHSahamANo 23260 6, 54 | sumnayantA ~ta A gamantu ta iha shruvantu sukSatrAso varuNomitro agniH ~ 23261 10, 15 | priyeSu ~ta A gamantu ta iha shruvantvadhi bruvantu te.avantvasmAn ~ 23262 2, 10 | marmRjenyaH shravasyaHsa vAjI ~shrUyA agnishcitrabhAnurhavaM me 23263 10, 22 | kasminnadya jane mitro na shruyate ~RSINAM vA yaH kSaye guhA 23264 5, 54 | vakSassu rukmA maruto rathe shubhaH | ~agnibhrAjaso vidyuto 23265 7, 82 | duvasyati marudbhirugraH shubhamanya Iyate ~mahe shulkAya varuNasya 23266 1, 89 | pRSadashvA marutaH pRshnimAtaraH shubhaMyAvAno vidatheSujagmayaH ~agnijihvA 23267 5, 61 | gaNas tveSaratho anedyaH | ~shubhaMyAvApratiSkutaH || ~ko veda nUnam eSAM yatrA 23268 10, 78 | na ketavo.adhvarashriyaH shubhaMyavo nAñjibhirvyashvitan ~sindhavo 23269 4, 3 | agne kad vAtAya pratavase shubhaMye | ~parijmane nAsatyAya kSe 23270 7, 72 | sacante spArhayA shriyA tanvA shubhAnA ~A no devebhirupa yAtamarvAk 23271 1, 165| itthA ~saM pRchase samarANaH shubhAnairvocestan no harivo yatte asme ~brahmANi 23272 5, 60 | sunvate || ~agne marudbhiH shubhayadbhir RkvabhiH somam piba mandasAno 23273 7, 56 | marutaH svañco yakSadRsho na shubhayanta maryAH ~te harmyeSThAH shishavo 23274 9, 28 | dhAmAnyAvishan ~eSa devaH shubhAyate.adhi yonAvamartyaH ~vRtrahA 23275 1, 35 | pravatA yAty udvatA yAti shubhrAbhyAM yajato haribhyAm | ~A devo 23276 8, 20 | rodasI ~pra dhanvAnyairata shubhrakhAdayo yadejatha svabhAnavaH ~acyutA 23277 3, 27 | raNvaMkushikAso havAmahe ~taM shubhramagnimavase havAmahe vaishvAnaraM mAtarishvAnamukthyam ~ 23278 9, 62 | shyeno na yonimAsadat ~shubhramandho devavAtamapsu dhUto nRbhiH 23279 9, 66 | pavamAno rathItamaH shubhrebhiH shubhrashastamaH ~harishcandro marudgaNaH ~ 23280 9, 96 | dhAmamahiSo vivakti ~maryo na shubhrastanvaM mRjAno.atyo na sRtvA sanaye 23281 2, 11 | shubhraM vajraM bAhvordadhAnAH ~shubhrastvamindra vAvRdhAno asme dAsIrvishaH 23282 9, 15 | eSa hito vi nIyate.antaH shubhrAvatA pathA ~yadI tuñjanti bhUrNayaH ~ 23283 3, 64 | dakSiNAyAH ~A dyotaniM vahati shubhrayAmoSasa stomo ashvinAvajIgaH ~suyug 23284 8, 26 | shvetayA dhiyA ~vahethe shubhrayAvAnA ~yukSvA hi tvaM rathAsahA 23285 9, 66 | ajirashociSaH ~pavamAno rathItamaH shubhrebhiH shubhrashastamaH ~harishcandro 23286 9, 15 | eSa rukmibhirIyate vAji shubhrebhiraMshubhiH ~patiH sindhUnAM bhavan ~ 23287 5, 34 | aved indro maghavA goSu shubhriSu | ~yujaM hy anyam akRta 23288 4, 38 | srajaM kRNvAno janyo na shubhvA reNuM rerihat kiraNaM dadashvAn || ~ 23289 10, 67 | sa IM satyebhiH sakhibhiH shucadbhirgodhAyasaM vidhanasairadardaH ~brahmaNas 23290 4, 2 | nidhAyi | ~hotA yajiSTho mahnA shucadhyai havyair agnir manuSa Irayadhyai || ~ 23291 4, 37 | bRhaddiveSu somam || ~pIvoashvAH shucadrathA hi bhUtAyaHshiprA vAjinaH 23292 4, 23 | badhirA tatarda karNA budhAnaH shucamAna AyoH || ~Rtasya dRLhA dharuNAni 23293 4, 2 | bhavemAdriM rujema dhaninaM shucantaH || ~adhA yathA naH pitaraH 23294 1, 112| jinvathastAbhir... ~yAbhiH shucantiM dhanasAM suSaMsadaM taptaM 23295 4, 2 | devA janimA dhamantaH | ~shucanto agniM vavRdhanta indram 23296 10, 26 | adhISamANAyAH patiH shucAyAshca shucasya ca ~vAsovayo.avInAmA vAsAMsi 23297 6, 3 | dRshatirarepA bhImA yadeti shucatasta A dhIH ~heSasvataH shurudho 23298 4, 23 | juSamANo andho vavakSa RSvaH shucate dhanAya || ~ko asya vIraH 23299 10, 4 | navyasI manISA yukSvA rathaMna shucayadbhiraN^gaiH ~brahma ca te jAtavedo namashceyaM 23300 1, 147| HYMN 147~~kathA te agne shucayanta AyordadAshurvAjebhirAshuSANAH ~ 23301 10, 46 | cetasApRthivyAH ~tamAyavaH shucayantaM pAvakaM mandraMhotAraM dadhire 23302 10, 26 | yAvayatsakhaH ~adhISamANAyAH patiH shucAyAshca shucasya ca ~vAsovayo.avInAmA 23303 2, 1 | AdityAsa AsyaM tvAM jihvAM shucayashcakrirekave ~tvAM rAtiSAco adhvareSu 23304 6, 6 | vAtajUtAso agne bhAmAsaH shuce shucayashcaranti ~tuvimrakSAso divyA navagvA 23305 8, 44 | retAMsi jinvati ~udagne shucayastava shukrA bhrAjanta Irate ~ 23306 1, 134| vakSaNAbhyaH ~tubhyaM shukrAsaH shucayasturaNyavo madeSUgrA iSaNantabhurvaNyapAmiSanta 23307 9, 97 | janimA vivakti ~mahivrataH shucibandhuH pAvakaH padA varAho abhyeti 23308 5, 1 | rashanAm ajIgaH shucir aN^kte shucibhir gobhir agniH | ~Ad dakSiNA 23309 6, 69 | paryurUvarAMsi ~tA yajñamA shucibhishcakramANA rathasya bhAnuM rurucUrajobhiH ~ 23310 1, 79 | ahirdhunirvAta iva dhrajImAn ~shucibhrAjA uSaso navedA yashasvatIrapasyuvo 23311 7, 56 | shucInAM shuciM hinomyadhvaraM shucibhyaH ~Rtena satyaM RtasApa AyañchucijanmAnaH 23312 4, 2 | pratnAso agna Rtam AshuSANAH | ~shucId ayan dIdhitim ukthashAsaH 23313 7, 4 | mAtuH ~saM yo vanA yuvate shucidan bhUri cidannA samidatti 23314 5, 7 | pashuH | ~hirishmashruH shucidann Rbhur anibhRSTataviSiH || ~ 23315 6, 43 | ketumadadhurnU cidahnAM shucijanmana uSasashcakAra ~ayaM rocayadaruco 23316 1, 141| patman dakSuSaH kRSNajaMhasaH shucijanmano raja A vyadhvanaH ~ratho 23317 2, 9 | adabdhavratapramatirvasiSThaH sahasrambharaH shucijihvo agniH ~tvaM dUtastvamu naH 23318 7, 97 | dhAsur amRtAsaH purAjAH | ~shucikrandaM yajatam pastyRnAm bRhaspatim 23319 3, 2 | vAjinaM bRhat ~mandraM hotAraM shucimadvayAvinaM damUnasamukthyaM vishvacarSaNim ~ 23320 7, 47 | indrapAnamUrmimakRNvateLaH ~taM vo vayaM shucimaripramadya ghRtapruSaM madhumantaM 23321 3, 68 | rAsva ratnAni dAshuSe ~shucimarkairbRhaspatimadhvareSu namasyata ~anAmyoja Acake ~ ~ 23322 2, 5 | nemishcakramivAbhavat ~sAkaM hi shucinA shuciH prashAstA kratunAjani ~ 23323 2, 36 | rAsyasme ~yA vo bheSajA marutaH shucIni yA shantamA vRSaNo yA mayobhu ~ 23324 7, 90 | yasta AnaT chuciM somaM shucipAstubhyaM vAyo ~kRNoSi taM martyeSu 23325 10, 100| bhAgaM RtviyaM pra vAyave shucipekrandadiSTaye ~gaurasya yaH payasaH pItimAnasha 23326 1, 144| vratamasya mAyayordhvAM dadhAnaH shucipeshasaM dhiyam ~abhi srucaH kramate 23327 1, 143| kuvit tutujyAt sAtaye dhiyaH shucipratIkaM tamayA dhiyA gRNe ~ghRtapratIkaM 23328 7, 10 | dIdyacchoshucAnaH ~vRSA hariH shucirA bhAti bhAsA dhiyo hinvAna 23329 1, 141| Adin mAtR^IrAvishad yAsvA shucirahiMsyamAna urviyAvi vAvRdhe ~anu yat 23330 2, 29 | vasudAvA vidatheSu prashastaH ~shucirapaH sUyavasA adabdha upa kSeti 23331 10, 17 | pravahanti devirudidAbhyaH shucirApUta emi ~drapsashcaskanda prathamAnanu 23332 8, 2 | supUrNAH ~samAne adhi bhArman ~shucirasi puruniSThAH kSIrairmadhyata 23333 7, 101| yAtudhAnetyAha yo vA rakSAH shucirasmItyAha ~indrastaM hantu mahatA 23334 1, 142| sidhramadya divispRsham ~shucirdeveSvarpitA hotrA marutsu bhAratI ~iLA 23335 9, 86 | kratvA rodasI antarA kave shucirdhiyA pavate soma indra te ~drApiM 23336 9, 72 | purandhivAn manuSo yajñasAdhanaH shucirdhiyApavate soma indra te ~nRbAhubhyAM 23337 7, 3 | niryat pUteva svadhitiH shucirgAt svayA kRpA tanvA rocamAnaH ~ 23338 6, 15 | vetId divo januSA kaccidA shucirjyok cidatti garbho yadacyutam ~ 23339 8, 44 | shucirvipraH shuciH kaviH ~shucIrocata AhutaH ~uta tvA dhItayo 23340 3, 5 | pRthupragANamushantamushAnaH ~dIdyAnaH shucirRSvaH pAvakaH punaH\-punarmAtarA 23341 8, 29 | tigmameko bibharti hasta AyudhaM shucirugro jalASabheSajaH ~patha ekaH 23342 1, 66 | bhUrNirvanA siSakti payo na dhenuH shucirvibhAvA ~dAdhAra kSemamoko na raNvo 23343 8, 44 | vRNImahe ~agniH shucivratatamaH shucirvipraH shuciH kaviH ~shucIrocata 23344 1, 180| vanino vAM RtapsU hvAro na shuciryajate haviSmAn ~yuvaM ha gharmaM 23345 7, 95 | ekAcetat sarasvatI nadInAM shuciryatI giribhya A samudrAt ~rAyashcetantI 23346 1, 127| bhRgavaH | agnirIshe vasUnAM shuciryo dharNireSAm ~priyAnapidhInrvaniSISTa 23347 1, 91 | gabhIraM tava soma dhAma ~shuciS Tvamasi priyo na mitro dakSAyyo 23348 4, 40 | anv ApanIphaNat || ~haMsaH shuciSad vasur antarikSasad dhotA 23349 6, 6 | ye te shukrAsaH shucayaH shuciSmaH kSAM vapanti viSitAso ashvAH ~ 23350 5, 2 | asUta mAtA || ~hiraNyadantaM shucivarNam ArAt kSetrAd apashyam AyudhA 23351 6, 17 | havyavAhanaH ~tA rAjAnA shucivratAdityAn mArutaM gaNam ~vaso yakSIha 23352 8, 44 | sakhyaM vRNImahe ~agniH shucivratatamaH shucirvipraH shuciH kaviH ~ 23353 6, 78 | payasvatI ghRtaM duhAte sukRte shucivrate ~rAjantI asya bhuvanasya


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License