Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText - Concordances

(Hapax - words occurring once)


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

      Book, Hymn
24370 2, 36 | havImabhirhavate yo havirbhirava stomebhI rudraM diSIya ~RdUdaraH 24371 10, 99 | avedyamimItAraruM yashcatuSpAt ~asya stomebhiraushija RjishvA vrajaM darayad vRSabheNapiproH ~ 24372 8, 3 | abhi tvA pUrvapItaya indra stomebhirAyavaH ~samIcInAsaRbhavaH samasvaran 24373 10, 122| maruto dAshuSo gRhe tvAM stomebhirbhRgavo vi rurucuH ~iSaM duhan sudughAM 24374 7, 62 | prati puro na ud gA ebhiH stomebhiretashebhirevaiH ~pra no mitrAya varuNAya 24375 3, 5 | vahnirAvaH ~pred vagnirvAvRdhe stomebhirgIrbhi stotR^INAM namasya ukthaiH ~ 24376 8, 12 | samojase ~mahAntaM mahinA vayaM stomebhirhavanashrutam ~arkairabhipra NonumaH samojase ~ 24377 1, 131| yajñaishcitayanta Ayava stomebhirindramAyavaH ~vi tvA tatasre mithunA 24378 8, 3 | vishvamid dhItamAnashuH ~indraM stomebhirmahayanta AyavaH priyamedhAso asvaran ~ 24379 2, 13 | dhautInAmahihannAriNak pathaH ~taM tvA stomebhirudabhirna vAjinaM devaM devA ajanan 24380 6, 27 | vRddhasya cid vardhatAmasya tanU stomebhirukthaishcashasyamAnA ~na vILave namate na sthirAya 24381 7, 80 | HYMN 80~~prati stomebhiruSasaM vasiSThA gIrbhirviprAsaH 24382 3, 35 | sumnAya navyase vavRtyAm ~ya stomebhirvAvRdhe pUrvyebhiryo madhyamebhiruta 24383 8, 54 | pipyuSImiSam ~vayaM ta indra stomebhirvidhema tvamasmAkaM shatakrato ~ 24384 1, 9 | matsvA sushipra mandibhiH stomebhirvishvacarSaNe ~sacaiSusavaneSvA ~asRgramindra 24385 8, 7 | nahi Sma yad dha vaH purA stomebhirvRktabarhiSaH ~shardhAn Rtasya jinvatha ~ 24386 2, 11 | uktheSvin nu shUra yeSu cAkan stomeSvindra rudriyeSu ca ~tubhyedetA 24387 8, 16 | mahAn mahIbhiH shacIbhiH ~sa stomyaH sa havyaH satyaH satvA tuvikUrmiH ~ 24388 1, 22 | sakhAya A ni SIdata savitA stomyo nu naH ~dAtA rAdhAMsi shumbhati ~ 24389 8, 81 | rAdhasA mardhiSan naH ~pra stoSadupa gAsiSacchravat sAma gIyamAnam ~ 24390 1, 187| HYMN 187~~pituM nu stoSaM maho dharmANaM taviSIm ~ 24391 5, 36 | jaritA sadAvRdha kuvin nu stoSan maghavan purUvasuH || ~eSa 24392 10, 88 | devebhirnviSito yajñiyebhiragniM stoSANyajarambRhantam ~yo bhAnunA pRthiviM dyAmutemAmAtatAnarodasI 24393 10, 22 | syantapathA virukmatA sRjAna stoSyadhvanaH ~tvaM tyA cid vAtasyAshvAgA 24394 8, 19 | pApatvAya santya ~na me stotAmatIvA na durhitaH syAdagne na 24395 10, 104| maMhiSThAmUtiM vitire dadhAnA stotAraindra tava sUnRtAbhiH ~upa brahmANi 24396 7, 32 | yAvatastvametAvadahamIshIya ~stotAramid didhiSeya radAvaso na pApatvAya 24397 8, 97 | AbharaH svarvAnasurebhyaH ~stotAramin maghavannasya vardhaya ye 24398 9, 51 | suto madAya bhUrNaye ~vRSan stotAramUtaye ~abhyarSa vicakSaNa pavitraM 24399 6, 61 | vayaM na riSyema kadA cana ~stotArasta iha smasi ~pari pUSA parastAd 24400 2, 2 | ubhayAso jAtavedaH syAma te stotAro agne sUrayashca sharmaNi ~ 24401 8, 4 | vemi tvA pUSannRñjase vemi stotava AghRNe ~na tasya vemyaraNaM 24402 8, 72 | nidAtAraM na vindate ~veti stotavAmbyam ~uto nvasya yan mahadashvAvad 24403 5, 64 | yad dha kSaye maghonAM stotNAM ca spUrdhase || ~A no mitra 24404 3, 33 | niyuto yanti pUrvIH ~mahi stotramava Aganma sUrerasmAkaM su maghavan 24405 8, 45 | ushmasi tvA sadhastha A ~stotramindrAya gAyata purunRmNAya satvane ~ 24406 6, 58 | juSantAM yujyaM payaH ~stotramindro marudgaNastvaSTRmAn mitro 24407 5, 6 | navA no agna A bhara stotRbhyaH sukSitIr iSaH | ~te syAma 24408 3, 10 | dyumadasme suvIryam ~bhavA stotRbhyoantamaH svastaye ~taM tvA viprA 24409 8, 50 | vaso havamAnAsa indava upa stotreSu dadhire ~A naH some svadhvara 24410 10, 78 | devAH kRNutA suratnAnasmAn stotR^In marutovAvRdhAnAH ~adhi stotrasya 24411 8, 14 | stomavardhana indrAsyukthavardhanaH ~stotR^INAmuta bhadrakRt ~indramit keshinA 24412 9, 56 | svAdurindo pari srava ~nR^In stotR^InpAhyaMhasaH ~ ~ 24413 3, 19 | ghedagne bhavasi yat samiddhaH ~stoturduroNe subhagasya revat sRprA karasnA 24414 8, 33 | sthiro raNAya saMskRtaH ~yadi stoturmaghavA shRNavad dhavaM nendro yoSatyA 24415 1, 57 | indra vIryaM tava smasyasya stoturmaghavan kAmamA pRNa ~anu te dyaurbRhatI 24416 8, 52 | pUrvIr{R}tasya bRhatIranUSata stoturmedhA asRkSata ~samindro rAyo 24417 10, 95 | vRkAso ashivAsa ukSan ~na vai straiNAni sakhyAni santi sAlAvRkANAMhRdayAnyetA ~ 24418 6, 54 | aruSasya duhitarA virUpe stRbhiranyA pipishe sUro anyA ~mithasturA 24419 1, 68 | duraH purukSuH pipesha nAkaM stRbhirdamUnAH ~ ~ 24420 6, 54 | pispRshati tanvi shrutasya stRbhirna nAkaM vacanasyavipaH ~yo 24421 2, 2 | vRdhasAnAsu jarbhurad dyaurna stRbhishcitayad rodasI anu ~sa no revat 24422 2, 37 | dhamantoapa gA avRNvata ~dyAvo na stRbhishcitayanta khAdino vyabhriyA na dyutayantavRSTayaH ~ 24423 10, 27 | dvipAcca yaccatuSpAtsaMsRjAni ~strIbhiryo atra vRSaNaM pRtanyAdayuddhoasya 24424 8, 33 | indrashcid ghA tadabravIt striyA ashAsyaM manaH ~uto aha 24425 1, 164| rejante vikRtAni rUpashaH ~striyaH satIstAnu me puMsa AhuH 24426 9, 5 | barhiH prAcInamojasA pavamAna stRNan hariH ~deveSu deva Iyate ~ 24427 8, 45 | 45~~A ghA ye agnimindhate stRNanti barhirAnuSak ~yeSAmindro 24428 3, 4 | divo vA nAbhA nyasAdi hotA stRNImahi devavyacA vi barhiH ~sapta 24429 7, 17 | samiddha uta barhirurviyA vi stRNItAm ~uta dvAra ushatIrvi shrayantAmuta 24430 8, 73 | yAtamashvinA ~anti Sad .. . ~upa stRNItamatraye himena gharmamashvinA ~anti 24431 6, 74 | svaiH ~iyaM mad vAM pra stRNIte manISopa priyA namasA barhiracha ~ 24432 9, 68 | somaM manISA abhyanUSata stubhaH ~yo dhArayA madhumAnUrmiNA 24433 1, 66 | pakvo jetA janAnAm ~RSirna stubhvA vikSu prashasto vAjI na 24434 8, 1 | stomAso avRtsata ~stuhi stuhIdete ghA te maMhiSThAso maghonAm ~ 24435 8, 103| vAjebhirAgamat ~preSThamu priyANAM stuhyAsAvAtithim ~agniM rathAnAM yamam ~uditA 24436 8, 74 | madacyuti ~shardhAMsIva stukAvinAM mRkSA shIrSA caturNAm ~mAM 24437 9, 97 | jigatnumiLAvatIM shaMgayIM jIradAnum ~stukeva vItA dhanvA vicinvan bandhUnrimAnavarAnindo 24438 9, 96 | siSAsan somo virAjamanurAjati STup ~camUSacchyenaH shakuno 24439 7, 2 | upa spRsha divyaM sAnu stUpaiH saM rashmibhistatanaH sUryasya ~ 24440 1, 24 | rAjA varuNo vanasyordhvaM stUpaM dadate pUtadakSaH ~nIcInA 24441 8, 7 | kaNvAso agniM marudbhiH ~stuSehiraNyavAshIbhiH ~o Su vRSNaH prayajyUnA 24442 10, 120| shishAmibrahmaNA vayAMsi ~stuSeyyaM puruvarpasaM RbhvaminatamamAptyamAptyAnAm ~ 24443 8, 35 | dhattamashvinA ~jayataM ca pra stutaM ca pra cAvataM prajAM ca 24444 10, 50 | cin nu sakhyA narya ina stutashcarkRtya indro mAvatenare ~vishvAsu 24445 7, 8 | vishvebhiH sumanA anIkaiH ~stutashcidagne shRNviSe gRNAnaH svayaM 24446 2, 36 | bhUrerdAtAraM satpatiM gRNISe stutastvaM bheSajA rAsyasme ~yA vo 24447 7, 56 | gRhamedhIyaM maruto juSadhvam ~yadi stutasya maruto adhIthetthA viprasya 24448 6, 38 | vibhvomanISAH ~pUrA nUnaM ca stutaya RSINAM paspRdhra indre adhyukthArkA ~ 24449 10, 31 | kSumantaHshavasA samAyan ~asya stutiM jariturbhikSamANA AnaH shagmAsa 24450 1, 84 | apratidhRSTashavasam ~RSINAM ca stutIrupa yajñaM ca mAnuSANAm ~A tiSTha 24451 4, 51 | IjAnaH shashamAna ukthai stuvañ chaMsan draviNaM sadya Apa || ~ 24452 7, 96 | vAjinIvatI ~gRNAnA jamadagnivat stuvAnA ca vasiSThavat ~janIyanto 24453 8, 3 | svargRNanta AnashuH ~kadu stuvanta Rtayanta devata RSiH ko 24454 4, 20 | pra bravAma vayam indra stuvantaH || ~nU STuta indra nU gRNAna 24455 1, 147| dvayena ~ataH pAhi stavamAna stuvantamagne mAkirno duritAya dhAyIH ~ ~ 24456 2, 21 | shashamAnamUtI pacantaM ca stuvantaMca praNeSat ~tamu stuSa indraM 24457 6, 33 | santidhAnAH ~indraM nara stuvanto brahmakArA ukthA shaMsanto 24458 6, 61 | yajamAnasya sunvataH ~asmAkaM stuvatAmuta ~mAkirneshan mAkIM riSan 24459 8, 22 | shubhas patI ashvinA pra stuvImahi ~upa no vajinIvasU yAtaM 24460 4, 55 | nU rodasI ahinA budhnyena stuvIta devI apyebhir iSTaiH | ~ 24461 1, 107| gamantvaN^girasAM sAmabhiH stUyamAnAH ~indra indriyairmaruto marudbhirAdityairno 24462 3, 23 | vAjamatyaM na saptiM sasavAn san stUyase jAtavedaH ~agne yat te divi 24463 10, 85 | dadhAmi ~preto muñcAmi nAmutaH subaddhAmamutas karam ~yatheyamindra mIDhvaH 24464 10, 86 | vishvasmAdindra uttaraH ~kiM subAho svaN^gure pRthuSTo pRthujAghane ~ 24465 2, 35 | prajAM devi didiDDhi naH ~yA subAhuH svaN^guriH suSUmA bahusUvarI ~ 24466 8, 17 | sarpatu ~tuvigrIvo vapodaraH subAhurandhaso made ~indro vRtrANi jighnate ~ 24467 10, 59 | yA svastiH ~shaM rodasI subandhave yahvI Rtasya mAtarA ~bharatAmapa 24468 10, 60 | jIvAturAgamat ~idaM tavaprasarpaNaM subandhavehi nirihi ~yathA yugaM varatrayA 24469 1, 126| yuktAnaSTAvaridhAyaso gAH ~subandhavo ye vishyA iva vrA anasvantaH 24470 10, 60 | ariSTatAtaye ~yamAdahaM vaivasvatAt subandhormana Abharam ~jIvAtavena mRtyave. 24471 1, 162| madanti devAnAM puSTe cakRmA subandhum ~yad vAjino dAma sundAnamarvato 24472 6, 65 | kRta shrava ichamAnaH ~pUSA subandhurdiva A pRthivyA iLas patirmaghavA 24473 3, 1 | medhiraH pUtadakSo divaH subandhurjanuSA pRthivyAH ~avindannu darshatamapsvantardevAso 24474 10, 61 | gRNAno adbhirdevavAniti subandhurnamasA sUktaiH ~vardhadukthairvacobhirA 24475 8, 20 | yadasiknyAM yat samudreSu marutaH subarhiSaH ~yat parvateSu bheSajam ~ 24476 1, 74 | sudevaM sahaso yaho ~janA AhuH subarhiSam ~A ca vahAsi tAniha devAnupa 24477 10, 10 | tavAdhA kRNuSvasaMvidaM subhadrAm ~ ~ 24478 8, 1 | shashvatI nAryabhicakSyAha subhadramarya bhojanaM bibharSi ~ ~ 24479 3, 36 | mAtRtamAmayAsaM vipAshamurvIM subhagAmaganma ~vatsamiva mAtarA saMrihANe 24480 10, 86 | uttaraH ~indrANImAsu nAriSu subhagAmahamashravam ~nahyasyAaparaM cana jarasA 24481 6, 71 | sImaruNAso rushanto gAvaH subhagAmurviyA prathAnAm ~apejate shUro 24482 10, 78 | parAvato nayojanAni mamire ~subhAgAn no devAH kRNutA suratnAnasmAn 24483 1, 4 | indra id duvaH ~uta naH subhagAnarirvoceyurdasma kRSTayaH ~syAmedindrasya 24484 5, 42 | santi godA ye vastradAH subhagAs teSu rAyaH || ~visarmANaM 24485 2, 30 | varuNasya bhUreH ~tava vrate subhagAsaH syAma svAdhyo varuNa tuSTuvAMsaH ~ 24486 4, 57 | vandAmahe tvA | ~yathA naH subhagAsasi yathA naH suphalAsasi || ~ 24487 10, 85 | yatheyamindra mIDhvaH suputrA subhagAsati ~pUSA tveto nayatu hastagRhyAshvinA 24488 5, 60 | maruto madhyame vA yad vAvame subhagAso divi STha | ~ato no rudrA 24489 2, 22 | draviNAni dhehi cittiM dakSasya subhagatvaM asme ~poSaM rayINAmariSTiM 24490 7, 30 | sIdadasuro na hotA huvAno atra subhagAya devAn ~vayaM te ta indra 24491 10, 108| mA punargA apa te gavAM subhagebhajAma ~nAhaM veda bhrAtRtvaM no 24492 10, 108| yA aichaH pari divo antAn subhagepatantI ~kasta enA ava sRjAdayudhvyutAsmAkamAyudhAsanti 24493 10, 10 | vRSabhAya bAhumanyamichasva subhagepatiM mat ~kiM bhratAsad yadanAthaM 24494 10, 70 | ushatI ushanta urau sIdantu subhageupasthe ~Urdhvo grAvA bRhadagniH 24495 1, 113| pArthivasya vasva uSo adyeha subhagevyucha ~parAyatInAmanveti pAtha 24496 1, 48 | sUryasyodayanAdadhi ~shataM rathebhiH subhagoSA iyaM vi yAtyabhi mAnuSAn ~ 24497 10, 35 | supravAcanaM chardirAdityAH subharaMnRpAyyam ~pashve tokAya tanayAya 24498 2, 3 | niSadya ~pishaN^garUpaH subharo vayodhAH shruSTI vIro jAyate 24499 10, 102| vRSabhaM madhya AjeH ~tena sUbharvaM shatavat sahasraM gavAM 24500 10, 94 | shAkhAmaruNasya bapsataste sUbharvAvRSabhAH premarAviSuH ~bRhad vadanti 24501 8, 23 | vihAyasam ~taM huvema yatasrucaH subhAsaM shukrashociSam ~vishAmagnimajaraM 24502 10, 86 | vishvasmAdindrauttaraH ~na mat strI subhasattarA na suyAshutarA bhuvat ~na 24503 7, 92 | niyudbhirvAyaviSTayeduroNe ~ni no rayiM subhojasaM yuvasva ni vIraM gavyamashvyaM 24504 1, 29 | indra shaMsaya goSvashveSu subhriSu sahasreSu tuvImagha ~shiprin 24505 2, 1 | vasupate sarasvatI ~tvamagne subhRta uttamaM vayastava spArhe 24506 10, 147| vAjinamahraye dhane ~sa in nu rAyaH subhRtasya cAkanan madaM yo asya raMhyaMciketati ~ 24507 8, 19 | na pApayA ~piturna putraH subhRto duroNa A devAnetu pra No 24508 1, 91 | dhIrAH ~tvaM soma kratubhiH subhUstvaM dakSaiH sudakSo vishvavedAH ~ 24509 9, 79 | hastairduduhurmanISiNaH ~evA ta indo subhvaM supeshasaM rasaM tuñjanti 24510 2, 39 | yasya dhenuH svadhAM pIpAya subhvannamatti ~so apAM napAdUrjayannapsvantarvasudeyAya 24511 5, 59 | rajaso visarjane | ~atyA iva subhvash cArava sthana maryA iva 24512 6, 73 | maho mahI SA set pRshniH subhve garbhamAdhAt ~na ya iSante 24513 7, 67 | sravato ratho gAt ~na vAyanti subhvo devayuktA ye vAM dhUrSu 24514 7, 16 | vishvabhojasA sa dudravat svAhutaH ~subrahmA yajñaH sushamI vasUnAM devaM 24515 10, 47 | bhUrivAramasmabhyaMcitraM vRSaNaM rayiM dAH ~subrahmANaM devavantaM bRhantamuruM 24516 10, 62 | devaputrA RSayastacchRNotana ~subrahmaNyamaN^giraso vo astu prati gRbhNItamAnavaM 24517 6, 41 | AsasrANAsaH shavasAnamachendraM sucakre rathyAso ashvAH ~abhi shrava 24518 10, 37 | vishvAhA tvA sumanasaH sucakSasaH prajAvanto anamIvAanAgasaH ~ 24519 4, 36 | rathaM ye cakruH suvRtaM sucetaso 'vihvarantam manasas pari 24520 9, 65 | pAntamA puruspRham ~A rayimA sucetunamA sukrato tanUSvA ~pAntamA 24521 1, 166| oSadhiH ~yUyaM na ugrA marutaH sucetunAriSTagrAmAH sumatiM pipartana ~yatrA 24522 7, 66 | anRtadviSaH ~teSAMvaH sumne suchardiSTame naraH syAma ye ca sUrayaH ~ 24523 1, 191| kam ~ye aMsyA ye aN^gyAH sUcIkA ye prakaN^katAH ~adRSTAH 24524 2, 39 | vidhate vi bhAti ~yo apsvA sucinA daivyena RtAvAjasra urviyA 24525 2, 35 | bodhatu tmanA ~sIvyatvapaH sUcyAchidyamAnayA dadAtu vIraM sa=tadAyamukthyam ~ 24526 8, 78 | vRdhIka indra te na suSA na sudA uta ~nAnyastvacchUra vAghataH ~ 24527 8, 69 | dhenUnAm iSudhyasi || ~tA asya sUdadohasaH somaM shrINanti pRshnayaH | ~ 24528 7, 36 | ityA apIpayanta dhenavo na sUdAH ~maho divaH sadane jAyamAno. 24529 10, 61 | dabhyAya vanvañcyavAnaH sUdairamimItavedim ~tUrvayANo gUrtavacastamaH 24530 7, 2 | havyA ~ILenyaM vo asuraM sudakSamantardUtaM rodasI satyavAcam ~manuSvadagniM 24531 8, 19 | havyadAtibhirnamobhirvA sudakSamAvivAsati ~girA vAjirashociSam ~samidhA 24532 8, 92 | yamat ~apAdu shipryandhasaH sudakSasya prahoSiNaH ~indorindroyavAshiraH ~ 24533 8, 33 | hiraNyayaH ~yaH suSavyaH sudakSiNa ino yaH sukraturgRNe ~ya 24534 7, 32 | dadhuH ~rAyaskAmo vajrahastaM sudakSiNaM putro na pitaraM huve ~ima 24535 9, 97 | vayaM sakhAyaH ~madhvaH sUdaM pavasva vasva utsaM vIraM 24536 3, 67 | patnI ~svarjanantI subhagA sudaMsA AntAd divaH papratha A pRthivyAH ~ 24537 1, 159| pracetasA ~devebhirye devaputre sudaMsasetthA dhiyA vAryANi prabhUSataH ~ 24538 1, 159| amRtaMvarImabhiH ~te sUnavaH svapasaH sudaMsaso mahI jajñurmAtarA pUrvacittaye ~ 24539 4, 39 | upaprayantaH | ~dadhikrAm u sUdanam martyAya dadathur mitrAvaruNA 24540 5, 57 | purudrapsA añjimantaH sudAnavas tveSasaMdRsho anavabhrarAdhasaH | ~ 24541 1, 45 | yakSva sahUtibhiH ~ayaM somaH sudAnavastaM pAta tiroahnyam ~ ~ 24542 5, 41 | kathA dAshema namasA sudAnUn evayA maruto achoktau prashravaso 24543 6, 73 | staunA ayAso mahnA nU cit sudAnurava vAsadugrAn ~ta idugrAH shavasA 24544 1, 127| pRkSamuparAsu dhImahi naktaM yaH sudarshataro divAtarAdaprAyuSe divAtarAt | 24545 3, 58 | nRcakSAH ~vishvAmitro yadavahat sudAsamapriyAyata kushikebhirindraH ~haMsA 24546 7, 83 | rAjAnaH samitA ayajyavaH sudAsamindrAvaruNA na yuyudhuH ~satyA nRNAmadmasadAmupastutirdevA 24547 7, 83 | ca vRtrA hatamAryANi ca sudAsamindrAvaruNAvasAvatam ~yatrA naraH samayante kRtadhvajo 24548 7, 18 | RjrAso mA pRthiviSThAH sudAsastokaM tokAya shravase vahanti ~ 24549 7, 32 | devAsaH kavatnave ~nakiH sudAso rathaM paryAsa na rIramat ~ 24550 1, 184| cit santAvaryo divo napAtA sudAstarAya ~asme U Su vRSaNA mAdayethAmut 24551 1, 185| sacetAm ~bhUri cidaryaH sudAstarAyeSA madanta iSayema devAH ~RtaM 24552 7, 8 | shasyamAnaH ~kadA bhavema patayah sudatra rAyo vantAro duSTarasya 24553 1, 164| yo ratnadhA vasuvid yaH sudatraH sarasvati tamiha dhAtave 24554 7, 34 | susharaNo no astu tvaSTA sudatro vi dadhAtu rAyaH ~tan no 24555 8, 78 | vishvA ca soma saubhagA ~sudAtvaparihvRtA ~tvAmid yavayurmama kAmo 24556 1, 76 | haribhyAmAtithyamasmai cakRmA sudAvne ~prajAvatA vacasA vahnirAsA 24557 1, 71 | yuvAnaM svAdhyaM janayat sUdayacca ~mano na yo.adhvanaH sadya 24558 8, 23 | yajñebhiradbhutakratuM yaM kRpA sUdayanta it ~mitraM na jane sudhitaM 24559 4, 40 | carkirAma vishvA in mAm uSasaH sUdayantu | ~apAm agner uSasaH sUryasya 24560 4, 39 | carkirAma | ~uchantIr mAm uSasaH sUdayantv ati vishvAni duritAni parSan || ~ 24561 10, 64 | yantuvakSaNIH ~devIrApo mAtaraH sUdayitnvo ghRtavat payomadhuman no 24562 1, 74 | tamit suhavyamaN^giraH sudevaM sahaso yaho ~janA AhuH subarhiSam ~ 24563 8, 5 | gantArA dAshuSo gRham ~tA sudevAya dAshuSe sumedhAmavitAriNIm ~ 24564 5, 34 | acukrudhat || ~saM yaj janau sudhanau vishvashardhasAv aved indro 24565 5, 42 | tam u STuhi yaH sviSuH sudhanvA yo vishvasya kSayati bheSajasya | ~ 24566 5, 57 | vAshImanta RSTimanto manISiNaH sudhanvAna iSumanto niSaN^giNaH | ~ 24567 7, 36 | yAH suSvayanta sudughAH sudhArA abhi svena payasA pIpyAnAH ~ 24568 9, 96 | soma yoSeva yanti sudughAH sudhArAH ~harirAnItaH puruvAro apsvacikradat 24569 9, 109| pavasva soma dyumnI sudhAro mahAm avInAm anu pUrvyaH || ~ 24570 7, 60 | arya uru kSayAya cakrire sudhAtu ~iyaM deva purohitiryuvabhyAM 24571 3, 12 | pAvakashociSaH ~pari vishvAni sudhitAgnerashyAma manmabhiH ~viprAso jAtavedasaH ~ 24572 6, 37 | vRtrANyAryA ca shUra ~vadhIrvaneva sudhitebhiratkairA pRtsu darSi nRNAM nRtama ~ 24573 1, 166| krivirdatI riNAti pashvaH sudhiteva barhaNA ~pra skambhadeSNA 24574 1, 18 | deveSu gachati ~narAshaMsaM sudhRSTamamapashyaM saprathastamam ~divo nasadmamakhasam ~ ~ 24575 1, 160| mAtA ca bhuvanAni rakSataH ~sudhRSTame vapuSye na rodasI pitA yat 24576 8, 3 | dhAvamAnam ~rohitaM me pAkasthAmA sudhuraM kakSyaprAm ~adAd rAyo vibodhanam ~ 24577 4, 2 | apasA bhurijor RtaM yemuH sudhya AshuSANAH || ~adhA mAtur 24578 3, 9 | Utaye ~apAM napAtaMsubhagaM sudIditiM supratUrtimanehasam ~kAyamAno 24579 8, 19 | sukratum ~Urjo napAtaM subhagaM sudIditimagniM shreSThashociSam ~sa no 24580 4, 4 | airat | ~vishvAny asmai sudinAni rAyo dyumnAny aryo vi duro 24581 2, 22 | tanUnAM svAdmAnaM vAcaH sudinatvamahnAm ~ ~ 24582 1, 186| prayujaste suvRkti ~adha yadeSAM sudine na sharurvishvameriNaM pruSAyanta 24583 4, 37 | vikSv Asu dadhidhve raNvAH sudineSv ahnAm || ~te vo hRde manase 24584 10, 106| sadhrIcInA yAtave premajIgaH sudinevapRkSa A taMsayethe ~uSTAreva pharvareSu 24585 1, 159| divi samudre antaH kavayaH sudItayaH ~tad rAdho adya saviturvareNyaM 24586 8, 71 | purumILha shrutaM naro 'gniM sudItaye chardiH || ~agniM dveSo 24587 7, 1 | tvamagne suhavo raNvasandRk sudItI sUno sahaso didIhi ~mA tve 24588 3, 18 | yajamAnAya shaM yoH ~agniM sudItiM sudRshaM gRNanto namasyAmastveDyaM 24589 3, 2 | citrayAmaM harikeshamImahe sudItimagniM suvitAya navyase ~shuciM 24590 3, 28 | dakSasyeLA sahaskRta ~agne sudItimushijam ~ ~ 24591 3, 16 | vAjAnagne tvaM rodasI naH sudoghe ~devebhirdeva surucA rucAno 24592 1, 122| vyutaM vasAnA sUryasya shriyA sudRshI hiraNyaiH ~mamattu naH parijmA 24593 4, 16 | gRNantaH || ~svar yad vedi sudRshIkam arkair mahi jyotI rurucur 24594 7, 77 | vahantI shvetaM nayantI sudRshIkamashvam ~uSA adarshi rashmibhirvyaktA 24595 4, 5 | ruroca | ~rushad vasAnaH sudRshIkarUpaH kSitir na rAyA puruvAro 24596 7, 77 | bibhratIshukramashvait ~hiraNyavarNA sudRshIkasandRg gavAM mAtAnetryahnAmaroci ~ 24597 5, 44 | yAsu vardhase || ~shriye sudRshIr uparasya yAH svar virocamAnaH 24598 4, 16 | shashamAnAsa ukthair oko na raNvA sudRshIva puSTiH || ~tam id va indraM 24599 6, 39 | dhehi pRkSaH ~pIpihISaH sudughAmindra dhenuM bharadvAjeSu suruco 24600 10, 43 | parashurjyotiSA saha bhUyA Rtasya sudughApurANavat ~vi rocatAmaruSo bhAnunA 24601 7, 18 | jaritAro asanvan ~tve gAvaH sudughAstve hyashvAstvaM vasu devayatevaniSThaH ~ 24602 2, 3 | saMvayantI samIcI yajñasya peshaH sudughe payasvatI ~daivyA hotArA 24603 1, 141| Rta A ca sukratuH ~uta naH sudyotmA jIrAshvo hotA mandraH shRNavaccandrarathaH ~ 24604 2, 4 | HYMN 4~~huve vaH sudyotmAnaM suvRktiM vishAmagnimatithiM 24605 3, 20 | agne haviSmatImiyarmyachA sudyumnAM rAtinIM ghRtAcIm ~pradakSiNid 24606 1, 140| 140~~vediSade priyadhAmAya sudyute dhAsim iva pra bharA yonim 24607 8, 23 | vyajaram ~tapurjambhasya sudyuto gaNashriyaH ~udu tiSTha 24608 9, 72 | yadAduhuH ~yadI mRjanti sugabhastayo naraH sanILAbhirdashabhiH 24609 6, 54 | yashasaM vayodhAM supANiM devaM sugabhastiM Rbhvam ~hotA yakSad yajataM 24610 5, 43 | suhastA | ~madhvo rasaM sugabhastir giriSThAM canishcadad duduhe 24611 7, 97 | sakhAyaH karad brahmaNe sutarA sugAdhA || ~iyaM vAm brahmaNas pate 24612 8, 47 | sutIrthamarvato yathAnu no neSathA sugamanehaso va UtayaH suUtayo va UtayaH ~ 24613 7, 59 | AvRNe ~tryambakaM yajAmahe sugandhiM puSTivardhanam ~urvArukamivabandhanAn 24614 8, 19 | havyAnyairayatA manurhito deva AsA sugandhinA ~vivAsate vAryANi svadhvaro 24615 6, 71 | rushantaH ~kRNoti vishvA supathA sugAnyabhUdu vasvI dakSiNAmaghonI ~bhadrA 24616 9, 97 | juSTvI na indo supathA sugAnyurau pavasva varivAMsi kRNvan ~ 24617 5, 4 | vibhAvA sudRshIko asme | ~sugArhapatyAH sam iSo didIhy asmadryak 24618 7, 42 | yujyAtAmadrI adhvarasya peshaH ~sugaste agne sanavitto adhvA yukSvA 24619 1, 97 | shoshucadagham ~sukSetriyA sugAtuyA vasUyA ca yajAmahe ~apa ... ~ 24620 1, 116| daMsAMsyashvinAvavocamasya patiH syAM sugavaH suvIraH ~uta pashyannashnuvan 24621 1, 35 | tebhirno adya pathibhiH sugebhI rakSA ca no adhi ca brUhi 24622 1, 163| shiro apashyaM pathibhiH sugebhirareNubhirjehamAnaM patatri ~atrA te rUpamuttamamapashyaM 24623 10, 85 | paripanthino ya AsIdanti dampatI ~sugebhirdurgamatItAmapa drAntvarAtayaH ~sumaN^galIriyaM 24624 1, 116| pariviSTaM jAhuSaM vishvataH sIM sugebhirnaktamUhathU rajobhiH ~vibhindunA nAsatyA 24625 10, 113| yebhirmaMsai nivacanAnishaMsan ~sugebhirvishvA duritA tarema vido Su Na 24626 8, 27 | edhate ~Rte sa vindate yudhaH sugebhiryAtyadhvanaH ~aryamA mitrovaruNaH sarAtayo 24627 6, 24 | dasAya ~sa no bodhi puraetA sugeSUta durgeSu pathikRd vidAnaH ~ 24628 8, 18 | adabdhAH santi pAyavaH sugevRdhaH ~tat su naH savitA bhago 24629 8, 70 | sakhA dudhuvIta parvataH sughnAya dasyum parvataH || ~tvaM 24630 8, 22 | paro rudrAvati khyatam ~A sugmyAya sugmyaM prAtA rathenAshvinA 24631 1, 173| jujoSadindro dasmavarcA nAsatyeva sugmyo ratheSThAH ~tamu STuhIndraM 24632 2, 29 | shvabhreva duritAnivRjyAm ~sugo hi vo aryaman mitra panthA 24633 1, 86 | pAthA divo vimahasaH ~sa sugopAtamo janaH ~yajñairvA yajñavAhaso 24634 3, 49 | kratuM puSyasi gA iva ~pra sugopAyavasaM dhenavo yathA hradaM kulyA 24635 6, 71 | bAdhate tamo ajiro navoLhA ~sugota te supathA parvateSvavAte 24636 1, 121| parihitaM yadojo divas pari sugrathitaM tadAdaH ~anu tvA mahI pAjasI 24637 1, 125| rAyas poSeNa sacate suvIraH ~sugurasat suhiraNyaH svashvo bRhadasmai 24638 7, 25 | devajUtamiyAnAH ~satrA kRdhi suhanA shUra vRtrA vayaM tarutrAH 24639 4, 22 | sahAMsi | ~asmabhyaM vRtrA suhanAni randhi jahi vadhar vanuSo 24640 10, 105| kratubhirmAtarishvA ~vajraM yashcakre suhanAya dasyave hirImasho hirImAn ~ 24641 8, 2 | uruvyacasam ~apaspRNvate suhArdam ~gobhiryadImanye asman mRgaM 24642 1, 164| hvaye sudughAM dhenumetAM suhasto godhuguta dohadenAm ~shreSThaM 24643 9, 107| iva paptima ~mRjyamAnaH suhastya samudre vAcaminvasi ~rayiM 24644 9, 46 | vardhanti karmabhiH ~A dhAvatA suhastyaH shukrA gRbhNIta manthinA ~ 24645 10, 41 | adhvaryuM vA madhupANiM suhastyamagnidhaM vAdhRtadakSaM damUnasam ~ 24646 1, 64 | marudbhyaH ~apo na dhIro manasA suhastyo giraH samañje vidatheSvAbhuvaH ~ 24647 7, 44 | sAdayanto.ashvinA viprA suhavAhuvema ~dadhikrAvANaM bubudhAno 24648 10, 36 | jIvadhanyaM bharAmahe devAvyaM suhavamadhvarashriyam ~surashmiM somamindriyaM 24649 7, 35 | no adriH shaM nodevAnAM suhavAni santu ~shaM no agnirjyotiranIko 24650 4, 19 | vajrinn atra vishve devAsaH suhavAsa UmAH | ~mahAm ubhe rodasI 24651 3, 6 | rocane santi devAH ~UmA vA ye suhavAso yajatrA Ayemire rathyo agne 24652 3, 16 | bRhataH sharmaNi syAmagnerahaM suhavasya praNItau ~tvaM no asyA uSaso 24653 10, 64 | bRhaspatirvAvRdhatesuvRktibhiH ~aja ekapAt suhavebhir{R}kvabhirahiH shRNotubudhnyo 24654 10, 141| bRhaspatim ~indravAyU bRhaspatiM suhaveha havAmahe ~yathA naH sarvaijjanaH 24655 4, 2 | surathaH surAdhA ed u vaha suhaviSe janAya || ~gomAM agne 'vimAM 24656 9, 85 | divyAya janmane svAdurindrAya suhavItunAmne ~svAdurmitrAya varuNAya 24657 4, 43 | preSThAM hRdi shreSAma suSTutiM suhavyAm || ~ko mRLAti katama AgamiSTho 24658 1, 74 | dasmat kRNoSyadhvaram ~tamit suhavyamaN^giraH sudevaM sahaso yaho ~janA 24659 1, 125| sacate suvIraH ~sugurasat suhiraNyaH svashvo bRhadasmai vaya 24660 4, 4 | janAnAm || ~yas tvA svashvaH suhiraNyo agna upayAti vasumatA rathena | ~ 24661 9, 71 | sakSaNim ~A yasmin gAvaH suhutAda Udhani mUrdhaMchrINantyagriyaM 24662 8, 60 | vitiSTase ~satvaM no hotaH suhutaM haviS kRdhi vaMsvA no vAryA 24663 8, 60 | asya nanavo na pratidhRSe sujambhaH sahaso yahuH ~nahi te agne 24664 7, 62 | trAsIthAM no ye vAM jajñuH sujanimAna RSve ~mA heLe bhUma varuNasya 24665 1, 160| RtAvarI rajaso dhArayatkavI ~sujanmanI dhiSaNe antarIyate devo 24666 10, 5 | viyantaH ~Rtasya hi vartanayaH sujAtamiSo vAjAya pradivaHsacante ~ 24667 6, 57 | gopAnaditiM mitraM varuNaM sujAtAn ~aryamaNaM bhagamadabdhadhItInachA 24668 8, 20 | koshe hiraNyaye ~gobandhavaH sujAtAsa iSe bhuje mahAnto naH sparase 24669 1, 88 | yuSmabhyaM kaM marutaH sujAtAstuvidyumnAso dhanayante adrim ~ahAni 24670 10, 172| svasustamaH saM vartayati vartaniM sujAtatA ~ ~ 24671 5, 53 | dhItibhiH || ~kasmA adya sujAtAya rAtahavyAya pra yayuH | ~ 24672 7, 64 | havyaM no mitro aryamA sujAto rAjA sukSatro varuNo juSanta ~ 24673 8, 80 | sukaraM te kimit pari ~asmAn sujigyuSas kRdhi ~indra dRhyasva pUrasi 24674 1, 166| divyA iva stRbhiH ~mandrAH sujihvAH svaritAra AsabhiH sammishlA 24675 7, 45 | naH ~imA giraH savitAraM sujihvaM pUrNagabhastimILate supANim ~ 24676 3, 59 | paprathAnAH ~hiraNyapANiH savitA sujihvastrirA divo vidathe patyamAnaH ~ 24677 4, 6 | stabhAyad upa dyAm || ~yatA sujUrNI rAtinI ghRtAcI pradakSiNid 24678 10, 95 | me vIra tanvastadAsIH ~yA sujUrNiH shreNiH sumnaApirhradecakSurna 24679 6, 68 | priyA priyAsu saptasvasA sujuSTA ~sarasvatI stomyA bhUt ~ 24680 6, 55 | devAn savitAraM bhagaM ca ~sujyotiSaH sUrya dakSapitR^InanAgAstve 24681 7, 55 | sUkarasya dardRhi tava dardartu sUkaraH ~stotR^Inindrasya ... ~sastu 24682 8, 80 | shravaH ~avA no vAjayuM rathaM sukaraM te kimit pari ~asmAn sujigyuSas 24683 7, 55 | duchunAyase ni Su svapa ~tvaM sUkarasya dardRhi tava dardartu sUkaraH ~ 24684 9, 99 | patirvacasyate dhiyaH ~sa mRjyate sukarmabhirdevo devebhyaH sutaH ~vide yadAsu 24685 4, 2 | bhindanto aruNIr apa vran || ~sukarmANaH suruco devayanto 'yo na 24686 4, 33 | vAjo devAnAm abhavat sukarmendrasya RbhukSA varuNasya vibhvA || ~ 24687 3, 7 | pRkSaprayajo draviNaH suvAcaH suketava uSaso revadUSuH ~uto cidagne 24688 1, 87 | te rashmibhista RkvabhiH sukhAdayaH ~te vAshImanta iSmiNo abhIravo 24689 5, 87 | pra shardhAya prayajyave sukhAdaye tavase bhandadiSTaye dhunivratAya 24690 5, 5 | vahendraM citram iha priyam | ~sukhai rathebhir Utaye || ~UrNamradA 24691 3, 38 | sadhamAda AshU x ~sthiraM rathaM sukhamindrAdhitiSThan prajAnan vidvAnupa yAhi 24692 5, 30 | vIraH ko apashyad indraM sukharatham IyamAnaM haribhyAm | ~yo 24693 3, 45 | svadhAvomatsveha ~arvAñcaM tvA sukhe rathe vahatAmindra keshinA ~ 24694 5, 60 | tasthuH pRSatISu shrutAsu sukheSu rudrA maruto ratheSu | ~ 24695 1, 120| tanUhyAte janAnanu ~somapeyaM sukho rathaH ~adha svapnasya nirvide. 24696 10, 85 | candramAstiratedIrghamayuH ~sukiMshukaM shalmaliM vishvarUpaM hiraNyavarNaM 24697 8, 45 | jigAtvindra te manaH ~tavedu tAH sukIrtayo.asannuta prashastayaH ~yadindra 24698 2, 30 | yo mandro yajathAya devaH sukIrtiM bhikSe varuNasya bhUreH ~ 24699 5, 10 | naro divash cid yeSAm bRhat sukIrtir bodhati tmanA || ~tava tye 24700 1, 186| sajoSAH ~asad yathA no varuNaH sukIrtiriSashca parSadarigUrtaH sUriH ~upa 24701 1, 60 | navyasI hRda A jAyamAnamasmat sukIrtirmadhujihvamashyAH ~yaM Rtvijo vRjane mAnuSAsaH 24702 8, 26 | sindhurhiraNyavartaniH ~smadetaya sukIrtyAshvinA shvetayA dhiyA ~vahethe 24703 7, 2 | stoSAma yajatasya yajñaiH ~ye sukratavaH shucayo dhiyandhAH svadanti 24704 7, 36 | manyuM ririkSato minAtyA sukratumaryamaNaM vavRtyAm ~yajante asya sakhyaM 24705 1, 25 | cakartvA ~sa no vishvAhA sukraturAdityaH supathA karat ~pra Na AyUMSi 24706 10, 91 | sudakSo dakSaiH kratunAsi sukraturagne kaviH kAvyenAsivishvavit ~ 24707 6, 34 | darshato bhUd vi sadmAnyurviyA sukraturdhAt ~adyA cin nU cit tadapo 24708 8, 33 | suSavyaH sudakSiNa ino yaH sukraturgRNe ~ya AkaraH sahasrA yaH shatAmagha 24709 10, 25 | vivakSase ~tvaM naH soma sukraturva yodheyAya jAgRhi ~kSetravittaromanuSo 24710 3, 3 | jAgRva ushig devAnAmasi sukraturvipAm ~vishpatiM yahvamatithiM 24711 7, 9 | deveSu draviNaM sukRtsu ~sa sukraturyo vi duraH paNInAM punAno 24712 10, 49 | adhi ~ahamarNAMsi vi tirAmi sukraturyudhA vidammanave gAtumiSTaye ~ 24713 9, 73 | Rtasya gopA na dabhAya sukratustrI Sa pavitrA hRdyantarA dadhe ~ 24714 1, 31 | prathamo mAtarishvana Avirbhava sukratUyA vivasvate ~arejetAM rodasI 24715 10, 122| dIdyadvartiryajñaM pariyan sukratUyase ~tvAmidasyA uSaso vyuSTiSu 24716 1, 160| vishvashambhuvA ~vi yo mame rajasI sukratUyayAjarebhi skambhanebhiHsamAnRce ~te 24717 7, 62 | dadRshe rocamAnaH kratvA kRtaH sukRtaHkartRbhirbhUt ~sa sUrya prati puro na 24718 9, 73 | asurashcakra Arabhe satyasyanAvaH sukRtamapIparan ~samyak samyañco mahiSA 24719 10, 63 | suhavaM havAmahe.aMhomucaM sukRtandaivyaM janam ~agniM mitraM varuNaM 24720 3, 32 | mahinA yadAgAdindrasya karma sukRtApurUNi ~mahi jyotirnihitaM vakSaNAsvAmA 24721 3, 42 | janimA kavInAM manodhRtaH sukRtastakSata dyAm ~imA u te praNyo vardhamAnA 24722 10, 71 | shRNotyalakaM shRNoti nahi praveda sukRtasyapanthAm ~akSaNvantaH karNavantaH 24723 10, 75 | surathA suvAsA hiraNyayI sukRtAvAjinIvatI ~UrNAvatI yuvatiH sIlamAvatyutAdhi 24724 10, 122| pariyannamartyo dAshad dAshuSe sukRtemAmahasva ~suvIreNa rayiNAgne svAbhuvA 24725 3, 33 | janayanta vahnimanyaH kartA sukRtoranya Rndhan ~agnirjajñe juhvA 24726 4, 21 | vahanti || ~bhadrA te hastA sukRtota pANI prayantArA stuvate 24727 7, 9 | jantorhavyA deveSu draviNaM sukRtsu ~sa sukraturyo vi duraH 24728 9, 83 | ripuM nidhayA nidhApatiH sukRttamA madhuno bhakSamAshata ~havirhaviSmo 24729 8, 46 | araTve akSenahuSe sukRtvani sukRttarAya sukratuH ~ucathye vapuSi 24730 8, 13 | jariturhavam ~made\-made vavakSithA sukRtvane ~krILantyasya sUnRtA Apo 24731 8, 46 | dAvane ~araTve akSenahuSe sukRtvani sukRttarAya sukratuH ~ucathye 24732 9, 48 | sadhastheSu maho divaH ~cAruM sukRtyayemahe ~saMvRktadhRSNumukthyaM 24733 1, 116| shiMshumArashca yuktA ~rayiM sukSatraM svapatyamAyuH suvIryaM nAsatyA 24734 6, 57 | suvasanasya dAtR^In ~yUnaH sukSatrAn kSayato divo nR^InAdityAn 24735 10, 23 | shmashrUNiharitAbhi pruSNute ~ava veti sukSayaM sute madhUdiddhUnoti vAto 24736 1, 122| naH shroturAtiH sushrotuH sukSetrA sindhuradbhiH ~stuSe sA 24737 4, 33 | raNann RbhavaH sasantaH | ~sukSetrAkRNvann anayanta sindhUn dhanvAtiSThann 24738 1, 97 | apa naH shoshucadagham ~sukSetriyA sugAtuyA vasUyA ca yajAmahe ~ 24739 7, 56 | asuro vidhartA ~apo yena sukSitaye taremAdha svamoko abhi vaH 24740 8, 84 | nas karo vishvA asmabhyaM sukSitIH ~vAjadraviNaso giraH ~kasya 24741 9, 108| rAyAmAnetA ya iLAnAm ~somoyaH sukSitInAm ~yasya na indraH pibAd yasya 24742 5, 6 | agna A bhara stotRbhyaH sukSitIr iSaH | ~te syAma ya AnRcus 24743 1, 42 | na pUSaNaM methAmasi sUktairabhi gRNImasi ~vasUni dasmamImahe ~ ~ 24744 7, 68 | cicchaktyashvinAshacIbhiH ~eSa sya kArurjarate sUktairagre budhAna uSasAM sumanmA ~ 24745 7, 65 | 65~~prati vAM sUra udite sUktairmitraM huve varuNaM pUtadakSam ~ 24746 2, 25 | brahmaNas pate tvamasya yantA sUktasya bodhi tanayaM ca jinva ~ 24747 5, 49 | namo dur ye mitre varuNe sUktavAcaH | ~avaitv abhvaM kRNutA 24748 10, 88 | havirvishva ajuhavustanUpAH ~sUktavakaM prathamamAdidagnimAdid dhavirajanayantadevAH ~ 24749 10, 88 | diviyonirvibhAvA ~tasminnagnau sUktavAkena devA havirvishva ajuhavustanUpAH ~ 24750 5, 45 | AvivAsanto dasayanta bhUma || ~sUktebhir vo vacobhir devajuSTair 24751 1, 36 | vishAM devayatInAm ~agniM sUktebhirvacobhirImahe yaM sImidanya ILate ~janAso 24752 10, 86 | vishvasmAdindrauttaraH ~uve amba sulAbhike yathevAN^ga bhaviSyati ~ 24753 5, 2 | apashyaM sanutash carantaM sumad yUthaM na puru shobhamAnam | ~ 24754 1, 100| divashca ma... ~rohicchyAvA sumadaMshurlalAmIrdyukSA rAya RjrAshvasya ~vRSaNvantaM 24755 2, 40 | andhasastvaSTardevebhirjanibhiH sumadgaNaH ~A vakSi devAniha vipra 24756 10, 120| svAdIyaH svAdunA sRjA samadaH sumadhu madhunAbhi yodhIH ~iti cid 24757 8, 45 | etA vacoyujA harI gRbhNe sumadrathA ~yadIM brahmabhya id dadaH ~ 24758 8, 56 | acetyagnishcikiturhavyavAT sa sumadrathaH ~agniH shukreNa shociSA 24759 7, 8 | uSasAmashoci ~ayamu Sya sumahAnavedi hotA mandro manuSo yajvo 24760 1, 156| pUrvyAya vedhase navIyase sumajjAnaye viSNave dadAshati ~yo jAtamasya 24761 10, 50 | vishvAnarAyavishvAbhuve ~indrasya yasya sumakhaM saho mahi shravonRmNaM ca 24762 1, 85 | ghRtam ~vi ye bhrAjante sumakhAsa RSTibhiH pracyAvayanto acyutAcidojasA ~ 24763 1, 181| nAmabhiH svaiH ~jiSNurvAmanyaH sumakhasya sUrirdivo anyaH subhagaH 24764 1, 162| teSAmabhigUrtirna invatu ~upa prAgAt suman me.adhAyi manma devAnAmAshA 24765 10, 32 | jarimA yuvAnamaheLan vasuH sumanAbabhUva ~etAni bhadrA kalasha kriyAma 24766 5, 1 | yajathAya devAn Urdhvo agniH sumanAH prAtar asthAt | ~samiddhasya 24767 10, 85 | aghoracakSurapatighnyedhi shivA pashubhyaH sumanAHsuvarcAH ~vIrasUrdevakAmA syonA shaM 24768 7, 78 | suyujo vahanti ~prati tvAdya sumanaso budhantAsmAkAso maghavAno 24769 6, 84 | shagmaM sadema vishvAhA vayaM sumanasyamAnAH ~svAduSaMsadaH pitaro vayodhAH 24770 10, 51 | jAtavedo nariSyAH ~athA vahAsi sumanasyamAno bhAgaM devebhyohaviSaH sujAta ~ 24771 7, 68 | sUktairagre budhAna uSasAM sumanmA ~iSA taM vardhadaghnyA payobhiryUyaM 24772 10, 64 | devAnAM katamasya yAmani sumantu nAma shRNvatAmmanAmahe ~ 24773 1, 129| santaM suvIryam | durmanmAnaM sumantubhiremiSA pRcImahi ~A satyAbhirindraM 24774 6, 20 | muhe na mithU jano bhUt sumantunAmA cumuriM dhuniM ca ~vRNak 24775 10, 12 | viSurUpAbhavAti ~yamasya yo manavate sumantvagne taM RSva pAhyaprayuchan ~ 24776 9, 80 | madintama UrjaM vasAnaH shravase sumaN^galaH ~pratyaM sa vishvA bhuvanAbhi 24777 10, 102| eSaiSyA cid rathyA jayema sumaN^galaM sinavadastu sAtam ~tvaM 24778 2, 47 | iyarti vAcamariteva nAvam ~sumaN^galashca shakune bhavAsi mA tvA kA 24779 1, 113| sumnAvarI sUnRtA IrayantI ~sumaN^galIrbibhratI devavItimihAdyoSaH shreSThatamAvyucha ~ 24780 10, 85 | sugebhirdurgamatItAmapa drAntvarAtayaH ~sumaN^galIriyaM vadhUrimAM sameta pashyata ~ 24781 10, 78 | navishvahA ~shishUlA na krILayaH sumAtaro mahAgrAmo nayAmannuta tviSA ~ 24782 6, 1 | gIrbhirukthairA te bhadrAyAM sumatauyatema ~A yastatantha rodasI vi 24783 8, 44 | kamasyagne vibhAvasuH ~syAma te sumatAvapi ~agne dhRtavratAya te samudrAyeva 24784 7, 18 | pathyA rAya etu syAma te sumatAvindra sharman ~dhenuM na tvA sUyavase 24785 2, 35 | tadAyamukthyam ~yAste rAke sumatayaH supeshaso yAbhirdadAsi dAshuSe 24786 7, 18 | jabhrurashvyAni ~na ta indra sumatayo na rAyaH saMcakSe pUrvA 24787 8, 26 | havAmaha ukSaNyanto vyashvavat ~sumatibhirupa viprAvihA gatam ~ashvinA 24788 7, 57 | shucayaH pAvakAH ~pra No.avata sumatibhiryajatrAH pra vAjebhistirata puSyase 24789 1, 117| dasrAvapikakSyaM vAm ~sadA kavI sumatimA cake vAM vishvA dhiyo ashvinA 24790 6, 15 | samIyase ~yat te dhItiM sumatimAvRNImahe.adha smA nastrivarUthaH 24791 7, 60 | mRLatA naH ~yo brahmaNe sumatimAyajAte vAjasya sAtau paramasya 24792 10, 148| abhyarca vidvAn RSINAM vipraH sumatiMcakAnaH ~te syAma ye raNayanta somairenota 24793 1, 114| asmad daivyaM heLo asyatu sumatimid vayamasyA vRNImahe ~divo 24794 10, 89 | vayamindra bhuñjatInAM vidyAma sumatInAMnavAnAm ~vidyAma vastoravasA gRNanto 24795 10, 143| tad vAM surAdhasA rAtiH sumatirashvinA ~A yannaH sadane pRthau 24796 9, 88 | divyA yathAviT ~Apo na makSU sumatirbhavA naH sahasrApsAH pRtanASAN 24797 3, 1 | sUnustanayo vijAvAgne sA te sumatirbhutvasme ~ ~ 24798 3, 32 | gehyaM saH ~bhadrA ta indra sumatirghRtAcI sahasradAnA puruhUta rAtiH ~ 24799 10, 20 | napAdamRtebhiHsajoSAH ~gira A vakSat sumatIriyAna iSamUrjaMsukSitiM vishvamAbhAH ~ ~ 24800 10, 47 | dUtAsa indraM stomAshcaranti sumatIriyAnAH ~hRdispRsho manasA vacyamAnA 24801 2, 38 | yA va Utiro Su vAshreva sumatirjigAtu ~ ~ 24802 1, 114| sumnamasme ~bhadrA hi te sumatirmRLayattamAthA vayamava itte vRNImahe ~ 24803 7, 59 | arAdhvaM naraH ~abhi va Avart sumatirnavIyasI tUyaM yAta pipISavaH ~o 24804 8, 103| dyumnyAhutaH ~kuvin no asya sumatirnavIyasyachA vAjebhirAgamat ~preSThamu 24805 1, 89 | dive\-dive ~devAnAM bhadrA sumatirRjUyatAM devAnAM rAtirabhi noni vartatAm ~ 24806 10, 40 | gRhaMgamemAshvinA tadushmasi ~A vAmagan sumatirvAjinIvasU nyashvinA hRtsu kAmAayaMsata ~ 24807 8, 22 | IrmAnyad vAmiSaNyati ~asmAnachA sumatirvAM shubhas patI A dhenuriva 24808 1, 107| mRLayantaH ~A vo.arvAcI sumatirvavRtyAdaMhoshcid yA varivovittarAsat ~upa 24809 1, 121| sUnRtAyai ~mA sA te asmat sumatirvi dasad vAjapramahaH samiSo 24810 1, 24 | bhiSajaH sahasramurvI gabhIrA sumatiS Te astu ~bAdhasva dUre nir{ 24811 7, 70 | na yonim ~siSakti sA vAM sumatishcaniSThAtApi gharmo manuSo duroNe ~yo 24812 1, 88 | varSiSThayA na iSA vayo na paptatA sumAyAH ~te.aruNebhirvaramA pishaN^gaiH 24813 8, 77 | emuSam ~tuvikSaM te sukRtaM sUmayaM dhanuH sAdhurbundo hiraNyayaH ~ 24814 8, 5 | gRham ~tA sudevAya dAshuSe sumedhAmavitAriNIm ~ghRtairgavyUtimukSatam ~ 24815 10, 65 | bRhaspatiM vRtrakhAdaM sumedhasamindriyaMsomaM dhanasA u Imahe ~brahma 24816 10, 132| kaNUkayantIrnRmedhastatre aMhasaH sumedhastatre aMhasaH ~ ~ 24817 4, 6 | nAkraH pashvo anakti sudhitaH sumekaH || ~stIrNe barhiSi samidhAne 24818 10, 92 | abhavad vicakSaNaHpAthaH sumekaM svadhitirvananvati ~ ~ 24819 6, 70 | ma Rjre purayasya raghvI sumILhe shataM peruke ca pakvA ~ 24820 5, 45 | nadyaH khAdoarNA sthUNeva sumitA dRMhata dyauH || ~asmA ukthAya 24821 10, 29 | indrapratishikSantyannaiH ~mAtre nu te sumite indra pUrvI dyaurmajmanA 24822 3, 8 | vanaspate varSman pRthivyA adhi ~sumitI mIyamAno varco dhA yajñavAhase ~ 24823 10, 69 | nRbhirdakSiNAvadbhiragne sumitrebhiridhyasedevayadbhiH ~devAshcit te amRtA jAtavedo 24824 10, 69 | dyumatsu nRbhirmRjyamAnaH sumitreSu dIdayodevayatsu ~tve dhenuH 24825 10, 65 | citrarAdhasasteno rAsantAM mahaye sumitryAH ~svarNaramantarikSANi rocanA 24826 10, 95 | tanvastadAsIH ~yA sujUrNiH shreNiH sumnaApirhradecakSurna granthinIcaraNyuH ~tA añjayo. 24827 10, 143| patatribhirnAsatyA sAtaye kRtam ~A vAM sumnaiH shamyU iva maMhiSThA vishvavedasA ~ 24828 10, 132| IjAnaM devAvashvinAvabhi sumnairavardhatAm ~tA vAM mitrAvaruNA dhArayatkSitI 24829 10, 93 | martyo devAn saparyati ~yaH sumnairdIrghashruttama AvivAsatyenAn ~vishveSAmirajyavo 24830 6, 53 | mRLIke marutAM turANAM yA sumnairevayAvarI ~bharadvAjAyAva dhukSata 24831 1, 41 | shapantaM prati voce devayantam ~sumnairid va A vivAse ~caturashcid 24832 10, 40 | sakhyamAsate yuvorahamavasA sumnamA cake ~yuvaM ha kRshaM yuvamashvinA 24833 1, 107| yajño devAnAM pratyeti sumnamAdityAso bhavatA mRLayantaH ~A vo. 24834 3, 15 | sahasvo.agne vishve marutaH sumnamarcan ~yacchociSA sahasas putra 24835 3, 63 | devAH pra vo.atra vasavaH sumnamashyAm ~yA jAmayo vRSNa ichanti 24836 2, 20 | navIya iSamUrjaM sukSitiM sumnamashyuH ~nUnaM sA ... ~ ~ 24837 2, 11 | ye te tarutrokthebhirvA sumnamAvivAsAn ~stRNAnAso barhiH pastyAvat 24838 2, 36 | HYMN 36~~A te pitarmarutAM sumnametu mA naH sUryasya sandRSo 24839 6, 25 | purA cijjaritAra AnashuH sumnamindra ~kaste bhAgaH kiM vayo dudhra 24840 6, 67 | jihvayA ~ya iddha AvivAsati sumnamindrasya martyaH ~dyumnAya sutarA 24841 6, 78 | purohite te id viprA ILate sumnamiSTaye ~madhu no dyAvApRthivI mimikSatAM 24842 2, 21 | vipanyavo dIdhyato manISA sumnamiyakSantastvAvato nR^In ~tvaM na indra tvAbhirUtI 24843 6, 30 | sUribhirAnashyAM tava jyAya indra sumnamojaH ~tvayA yat stavante sadhavIra 24844 2, 25 | barhaya mA durevA uttaraM sumnamun nashan ~tvayA vayaM suvRdhA 24845 9, 98 | nediSThatamA iSaH syAma sumnasyAdhrigo ~dviryaM pañca svayashasaM 24846 1, 113| yAvayaddveSA RtapA RtejAH sumnAvarI sUnRtA IrayantI ~sumaN^galIrbibhratI 24847 1, 138| asya na tandate | ~arcAmi sumnayann aham antyUtim mayobhuvam | ~ 24848 1, 114| kSayadvIrasya tava rudra mIDhvaH ~sumnAyannid visho asmAkamA carAriSTavIrA 24849 6, 54 | navyasIbhirgIrbhirmitrAvaruNA sumnayantA ~ta A gamantu ta iha shruvantu 24850 8, 7 | maruto yad dha vo divaH sumnAyanto havAmahe ~A tU na upagantana ~ 24851 2, 35 | sakhyA viddhi tasya naH sumnAyatA manasA tat tvemahe ~aheLatA 24852 6, 1 | vayaM sudhyo navyamagne\-sumnAyava Imahe devayantaH ~tvaM visho 24853 5, 8 | agne pradiva AhutaM ghRtaiH sumnAyavaH suSamidhA sam Idhire | ~ 24854 7, 71 | rathamavamasyAM vyuSTau sumnAyavo vRSaNo vartayantu ~syUmagabhastiM 24855 1, 79 | vAco gotamAgnaye ~bharasva sumnayurgiraH ~yo no agne.abhidAsatyanti 24856 2, 33 | taM vaH shardhaM mArutaM sumnayurgiropa bruve namasA daivyaM janam ~ 24857 6, 2 | yad dha sya mAnuSo janaH sumnAyurjuhve adhvare ~Rdhad yaste sudAnave 24858 5, 75 | vayo vahantu pItaye saha sumnebhir ashvinA mAdhvI mama shrutaM 24859 7, 56 | gohA nRhA vadho vo astu sumnebhirasme vasavo namadhvam ~A vo hotA 24860 6, 76 | gRNIhi namasyebhiH shUSaiH sumnebhirindrAvaruNA cakAnA ~vajreNAnyaH shavasA 24861 5, 73 | yuvor atrish ciketati narA sumnena cetasA | ~gharmaM yad vAm 24862 8, 3 | asmAñcitrAbhiravatAdabhiSTibhirA naH sumneSu yAmaya ~imA u tvA purUvaso 24863 5, 53 | veda jAnam eSAM ko vA purA sumneSv Asa marutAm | ~yad yuyujre 24864 6, 58 | vacAMsi paricakSyANi vocaM sumneSvid vo antamA madema ~ye ke 24865 6, 58 | giraH shRNvantvamRtasya ye ~sumRLIkA bhavantu naH ~vishve devA 24866 8, 67 | mahyahaM devyupa bruve ~sumRLIkAmabhiSTaye ~parSi dIne gabhIra Anugraputre 24867 8, 67 | kSatriyAnava AdityAn yAciSAmahe ~sumRLIkAnabhiSTaye ~mitro no atyaMhatiM varuNaH 24868 1, 91 | vayaM vardhayAmo vacovidaH ~sumRLIkona A visha ~gayasphAno amIvahA 24869 5, 3 | vidvAn putro yas te sahasaH sUna Uhe | ~kadA cikitvo abhi


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License