Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText - Concordances

(Hapax - words occurring once)


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

      Book, Hymn
24870 1, 162| USmaNyApidhAnA carUNAmaN^kAH sUnAHpari bhUSantyashvam ~nikramaNaM 24871 10, 6 | jyeSThebhiryo bhAnubhir{R}SUNAM paryeti parivItovibhAvA ~ 24872 8, 29 | HYMN 29~~babhrureko viSuNaH sUnaro yuvAñjyaN^kte hiraNyayam ~ 24873 10, 115| sUribhirvasu STave sahasaH sUnaronRbhiH ~mitrAso na ye sudhitA RtAyavo 24874 1, 48 | gRNAti nRNAm ~A ghA yoSeva sUnaryuSA yAti prabhuñjatI ~jarayantI 24875 10, 176| HYMN 176~~pra sUnava RbhUNAM bRhan navanta vRjanA ~ 24876 8, 31 | 31~~yo yajAti yajAta it sunavacca pacAti ca ~brahmedindrasyacAkanat ~ 24877 1, 85 | na saptayo yAman rudrasya sUnavaHsudaMsasaH ~rodasI hi marutashcakrire 24878 3, 30 | kAniSaH puroLAshaM sahasaH sUnavAhutam ~athA deveSvadhvaraM vipanyayA 24879 4, 24 | kRNute samatsu || ~ya indrAya sunavat somam adya pacAt paktIr 24880 8, 68 | indrota A dade harI RkSasya sUnavi | ~Ashvamedhasya rohitA || ~ 24881 1, 161| gAmavajati mA.nsamekaH piMshati sUnayAbhRtam ~A nimrucaH shakRdeko apabharat 24882 1, 162| subandhum ~yad vAjino dAma sundAnamarvato yA shIrSaNyA rashanArajjurasya ~ 24883 3, 31 | sunirmathA nirmathitaH sunidhA nihitaH kaviH ~agne svadhvarA 24884 1, 10 | vasu dayamAnaH ~suvivRtaM sunirajamindra tvAdAtamid yashaH ~gavAmapavrajaM 24885 3, 31 | vAtasya sargo abhavatsarImaNi ~sunirmathA nirmathitaH sunidhA nihitaH 24886 7, 56 | vAvashAnAH ~svAyudhAsa iSmiNaH suniSkA uta svayaM tanvaH shumbhamAnAH ~ 24887 4, 37 | hi bhUtAyaHshiprA vAjinaH suniSkAH | ~indrasya sUno shavaso 24888 10, 78 | prajñAtAro na jyeSThAH sunItayaHsusharmANo na somA RtaM yate ~vAtAso 24889 10, 47 | dAH ~svAyudhaM svavasaM sunIthaM catuHsamudraM dharunaMrayINAm ~ 24890 5, 67 | RtaspRsha RtAvAno jane-jane | ~sunIthAsaH sudAnavo 'Mhosh cid urucakrayaH || ~ 24891 1, 62 | navyamatakSad brahma hariyojanAya ~sunIthAya naH shavasAna nodhAH prAtar 24892 5, 79 | sujAte ashvasUnRte || ~yA sunIthe shaucadrathe vy aucho duhitar 24893 10, 63 | pari ~yamAdityAso nayathA sunItibhirativishvAni duritA svastaye ~yaM devAso. 24894 2, 24 | rakSohaNaMgotrabhidaM svarvidam ~sunItibhirnayasi trAyase janaM yastubhyaM 24895 6, 52 | supAro atipArayo no bhavA sunItiruta vAmanItiH ~uruM no lokamanu 24896 8, 40 | indropamAtayaH pUrvIruta prashastayaH sUnohinvasya harivaH ~vasvo vIrasyApRco 24897 1, 117| yAtamiSA ca viduSe ca vAjam ~sUnormAnenAshvinA gRNAnA vAjaM viprAya bhuraNA 24898 9, 19 | dhItayo vRSabhasyAdhi retasi ~sUnorvatsasyamAtaraH ~kuvid vRSaNyantIbhyaH punAno 24899 2, 33 | nota tandran na vocAma mA sunoteti somam ~yo me pRNAd yo dadad 24900 8, 33 | tvaM satakrato ~vRSA sotA sunotu te vRSannRjIpinnA bhara ~ 24901 4, 35 | Rbhavo vAjaratnAH || ~yo vaH sunoty abhipitve ahnAM tIvraM vAjAsaH 24902 7, 32 | gabhIrA savanAni vRtrahan sunotyA ca dhAvati ~bhavA varUthaM 24903 1, 122| mitrAvaruNAvabhidhrugapo na vAM sunotyakSNayAdhruk ~svayaM sa yakSmaM hRdaye 24904 7, 67 | junanti ~pra ye bandhuM sUnRtAbhistirante gavyA pRñcanto ashvyA maghAni ~ 24905 10, 39 | suhavaM havAmahe ~codayataM sUnRtAH pinvataM dhiya ut purandhIrIrayatantadushmasi ~ 24906 1, 113| samanasA virUpe ~bhAsvatI netrI sUnRtAnAmaceti citrA vi duro na AvaH ~prArpyA 24907 1, 113| dAshuSe martyAya ~vAyoriva sUnRtAnAmudarke tA ashvadA ashnavat somasutvA ~ 24908 7, 76 | jarasva ~eSA netrI rAdhasaH sUnRtAnAmuSA uchantI ribhyate vasiSThaiH ~ 24909 1, 51 | madacyutaM shatakratuM javanI sUnRtAruhat ~tvaM gotramaN^girobhyo. 24910 1, 59 | shatinIbhiragniH puruNIthe jarate sUnRtAvAn ~ ~ 24911 4, 52 | yAvayaddveSasaM tvA cikitvit sUnRtAvari | ~prati stomair abhutsmahi || ~ 24912 1, 82 | maghavan mAtathA iva ~yadA naH sUnRtAvataH kara AdarthayAsa id yojA 24913 7, 74 | dadathurbhojanaM narA codethAM sUnRtAvate ~arvAg rathaM samanasA ni 24914 8, 97 | shavasas pate ~mAdayasva rAdasA sUnRtAvatendra rAyA parINasA ~mA na indra 24915 7, 81 | gomataH ~codayitrI maghonaH sUnRtAvatyuSA uchadapa sridhaH ~ ~ 24916 1, 100| gAtubhirjyeSTho ma... ~sa sUnubhirna rudrebhirRbhvA nRSAhye sAsahvAnamitrAn ~ 24917 4, 35 | kAvyena caturo vicakra | ~athA sunudhvaM savanam madAya pAta Rbhavo 24918 6, 6 | HYMN 6~~pra navyasA sahasaH sUnumachA yajñena gAtumava ichamAnaH ~ 24919 6, 54 | yuvatyoH ~divaH shishuM sahasaH sUnumagniM yajñasya ketumaruSaM yajadhyai ~ 24920 3, 25 | parINasam ~shishIhi naH sUnumataH ~ ~ 24921 5, 42 | mArutaM shardho achA rudrasya sUnUMr yuvanyUMr ud ashyAH | ~kAmo 24922 6, 69 | vibhiradbhyaH samudrAt tugrasya sUnumUhathUrajobhiH ~areNubhiryojanebhirbhujantA 24923 10, 39 | yoSaNAM na marye nityaM na sUnuntanayaM dadhAnAH ~ ~ 24924 10, 61 | Imahe tadUnu ~saraNyurasya sUnurashvo viprashcAsi shravasashcasAtau ~ 24925 3, 26 | HYMN 26~~a>gne divaH sUnurasi pracetAstanA pRthivyA uta 24926 3, 30 | puroLASamAhutaM tiroahnyam ~sahasaH sUnurasyadhvare hitaH ~mAdhyandine savane 24927 10, 63 | bhavatudevagopA ~evA plateH sUnuravIvRdhad vo vishva AdityA aditemanISI ~ 24928 1, 62 | sanemi sakhyaM svapasyamAnaH sUnurdAdhAra shavasA sudaMsAH ~AmAsu 24929 3, 1 | havamAnAyasAdha ~syAn naH sUnustanayo vijAvAgne sA te sumatirbhutvasme ~ ~ 24930 10, 30 | asadandevayantIH ~adhvaryavaH sunutendrAya somamabhUdu vaHsushakA devayajyA ~ ~ 24931 10, 76 | svapaso abhUtana ya indrAya sunutha somamadrayaH ~vAmaM\-vAmaM 24932 7, 29 | ayaM soma indra tubhyaM sunva A tu pra yAhi harivastadokAH ~ 24933 1, 132| dishAsmabhyaM jeSi yotsi ca ~sunvadbhyo randhayA kaM cidavrataM 24934 9, 101| jigatnavo dhruvA ghRte ~pra sunvAnasyAndhaso marto na vRta tad vacaH ~ 24935 8, 80 | kimaN^ga radhracodanaH sunvAnasyAvitedasi ~kuvit svindraNaH shakaH ~ 24936 1, 133| siSAsati sahasrA vAjyavRtaH ~sunvAnAyendro dadAtyAbhuvaM rayiM dadAtyAbhuvam ~ ~ 24937 1, 133| sunvan kSayaM parINasaH sunvAno hi SmA yajatyava dviSo devAnAmava 24938 8, 13 | tadindra daddhi no yat tvA sunvanta Imahe ~rayiM nashcitramA 24939 8, 2 | stomaM ciketa ~ichanti devAH sunvantaM na svapnAya spRhayanti ~ 24940 2, 12 | vajrahastaH s. j. i. ~yaH sunvantamavati yaH pacantaM yaH shaMsantaM 24941 9, 112| riSTaM rutaM bhiSag brahmA sunvantamichatIndrAyendo pari srava ~jaratIbhiroSadhIbhiH 24942 2, 33 | dadad yo nibodhAd yo mA sunvantamupa gobhirAyat ~sarasvati tvamasmAnaviDDhi 24943 5, 30 | marutaH sushevA arcanty arkaM sunvanty andhaH | ~ahim ohAnam apa 24944 8, 32 | brahmaNAM RNaM prAshUnAmasti sunvatAm ~na somo apratA pape ~panya 24945 8, 36 | bhAgaM ... ~shyAvAshvasya sunvatastathA shRNu yathAshRNoratreH karmANi 24946 8, 97 | bhAgamavyayam ~yajamAne sunvati dakSiNAvati tasmin taM dhehi 24947 3, 33 | sadhryak kaH ~agraM nayat supadyakSarANAmachA ravaM prathamA jAnatI gAt ~ 24948 10, 43 | shuSmiNaH ~vayo na vRkSaM supalAshamAsadan somAsa indraM mandinashcamUSadaH ~ 24949 10, 135| HYMN 135~~yasmin vRkSe supalAshe devaiH sampibate yamaH ~ 24950 3, 59 | shlokamashrerAdasmabhyamA suvasarvatAtim ~sukRt supANiH svavAn RtAvA devastvaSTAvase 24951 7, 34 | patnIrgamantyachA tvaSTA supANirdadhAtuvIrAn ~prati na stomaM tvaSTA 24952 3, 36 | nadInAm ~devo.anayat savita supANistasya vayaM prasave yAma urvIH ~ 24953 1, 182| devatrA manasA nirUhathuH supaptanIpetathuH kSodaso mahaH ~avaviddhaM 24954 7, 87 | gambhIrashaMso rajaso vimAnaH supArakSatraH sato asya rAjA ~yo mRLayAti 24955 3, 54 | gobhirmimikSuM dadhire supAramindraM jyaiSThyAya dhAyase gRNAnAH ~ 24956 3, 43 | cid dhi tujato martyasya supArAso vasavo barhaNAvat ~shunaM 24957 10, 123| hiraNyayesa venaH ~nAke suparNamupa yat patantaM hRdA venanto 24958 9, 85 | sindhorUrmAmadhumantaM pavitra A ~nAke suparNamupapaptivAMsaM giro venAnAmakRpanta pUrvIH ~ 24959 10, 30 | itoshatIrushantaH ~ava yAshcaSTe aruNaH suparNastamAsyadhvamUrmimadyA suhastAH ~adhvaryavo.apa 24960 7, 101| shvayAtumuta kokayAtum ~suparNayAtumuta gRdhrayAtuM dRSadeva pra 24961 9, 86 | vIyase yujAna indo haritaH suparNyaH ~tAste kSarantu madhumad 24962 10, 88 | yAvanmAtramuSaso na pratIkaM suparNyo vasatemAtarishvaH ~tAvad 24963 6, 52 | prataraM vasyo acha ~bhavA supAro atipArayo no bhavA sunItiruta 24964 9, 61 | asi ~sammishlo aruSo bhava sUpasthAbhirna dhenubhiH ~sIdañchyeno na 24965 7, 60 | sucetasaM vatantastirashcidaMhaH supathAnayanti ~ime divo animiSA pRthivyAshcikitvAMso 24966 6, 3 | patmanA yannA rodasI vasunAdaM supatnI ~dhAyobhirvA yo yujyebhirarkairvidyun 24967 10, 18 | vaH ~imA nArIravidhavAH supatnIrAñjanena sarpiSA saMvishantu ~anashravo. 24968 6, 49 | mAyAH ~ayamakRNoduSasaH supatnIrayaM sUrye adadhAjjyotirantaH ~ 24969 10, 18 | pRthivi mA ni bAdhathAH sUpAyanAsmai bhavasUpavañcanA ~mAtA putraM 24970 1, 1 | sa naH piteva sUnave.agne sUpAyano bhava ~sacasvA naH svastaye ~ ~ 24971 10, 114| vrateSu ~catuSkapardA yuvatiH supeshA ghRtapratIkA vayunAni vaste ~ 24972 10, 27 | bhadrA vadhUrbhavati yat supeshAH svayaM sAmitraM vanute jane 24973 1, 188| ghRtAnyakSaran ~surukme hi supeshasAdhi shriyA virAjataH ~uSAsAvehasIdatAm ~ 24974 1, 48 | sA no rayiM vishvavAraM supeshasamuSA dadAtu sugmyam ~ye cid dhi 24975 2, 39 | apAM napAdAshuhemA kuvit sa supeshasas karati joSiSad dhi ~imaM 24976 1, 13 | nUnaM ca yaSTave ~naktoSAsA supeshasAsmin yajña upa hvaye ~idaM no 24977 2, 35 | tadAyamukthyam ~yAste rAke sumatayaH supeshaso yAbhirdadAsi dAshuSe vasUni ~ 24978 4, 57 | naH subhagAsasi yathA naH suphalAsasi || ~indraH sItAM ni gRhNAtu 24979 7, 98 | mayobhuvo vRSTayaH santv asme supippalA oSadhIr devagopAH || ~sa 24980 1, 64 | nAnadati pracetasaH pishA iva supisho vishvavedasaH ~kSapo jinvantaH 24981 10, 115| naH ~vAjintamAya sahyase supitrya tRSu cyavAno anu jAtavedase ~ 24982 10, 94 | anAturA ajarA sthAmaviSNavaH supIvaso atRSitAatRSNajaH ~dhruvA 24983 1, 159| padamadvayAvinaH ~te mAyino mamire supracetaso jAmI sayonI mithunA samokasA ~ 24984 1, 190| bRhaspate cayasa it piyArum ~supraituH sUyavaso na panthA durniyantuH 24985 4, 53 | kSayaM dadhAtu naH savitA suprajAm iSam | ~sa naH kSapAbhir 24986 10, 62 | divyaprathayan pRthivIM mAtaraMvi ~suprajAstvamaN^giraso vo astu prati gRbhNIta mAnavaMsumedhasaH ~ 24987 1, 111| Rbhumad vayaH kratve dakSAya suprajAvatImiSam ~yathA kSayAma sarvavIrayA 24988 10, 3 | svasAraM jAro abhyetipashcAt ~supraketairdyubhiragnirvitiSThan rushadbhirvarNairabhi rAmamasthAt ~ 24989 1, 171| bhavA marudbhiravayAtaheLAH ~supraketebhiH sAsahirdadhAno vidyAmeSaM 24990 9, 108| asya pItA svarvidaH ~sa supraketo abhyakramIdisho.achA vAjaM 24991 1, 162| gRbhItAM mukhato nayanti ~supranajo memyad vishvarUpa indrApUSNoH 24992 4, 2 | evaiH || ~tvam agne vAghate supraNItiH sutasomAya vidhate yaviSTha | ~ 24993 1, 73 | rayirna yaH pitRvitto vayodhAH supraNItishcikituSo nashAsuH ~syonAshIratithirna 24994 6, 32 | sUyavasaM rishantIH shuddhA apaH suprapANepibantIH ~mA va stena Ishata mAghashaMsaH 24995 7, 1 | tamagnimaste vasavo ny RNvan supraticakSamavase kutashcit ~dakSAyyo yo dama 24996 1, 94 | puSyasyagne .. . ~yo vishvataH supratIkaH sadRMM asi dUre cit san 24997 1, 143| asya bhAnavaH susandRshaH supratIkasyasudyutaH ~bhAtvakSaso atyakturna 24998 8, 23 | yaviSTha shashvate ~tvaM hi supratUrasi tvaM no gomatIriSaH ~maho 24999 1, 185| asmin ~dadhAte ye subhage supratUrtI dyAvA ... ~devAn vA yaccakRmA 25000 1, 106| avantu naH pitaraH supravAcanA uta devI devaputre RtAvRdhA ~ 25001 8, 22 | gomad dasrA hiraNyavat ~suprAvargaM suvIryaM suSThu vAryamanAdhRSTaM 25002 4, 25 | priya indre manAyuH priyaH suprAvIH priyo asya somI || ~suprAvyaH 25003 7, 66 | aryamA ~suvAti savitAbhagaH ~suprAvIrastu sa kSayaH pra nu yAman sudAnavaH ~ 25004 2, 28 | devayannidadevayantamabhyasat ~suprAvIrid vanavat pRtsu duSTaraM yajvedayajyorvi 25005 1, 83 | ashvAvati prathamo goSu gachati suprAvIrindra martyastavotibhiH ~tamit 25006 4, 25 | suprAvIH priyo asya somI || ~suprAvyaH prAshuSAL eSa vIraH suSveH 25007 1, 60 | yashasaM vidathasya ketuM suprAvyaM dUtaM sadyoartham ~dvijanmAnaM 25008 1, 34 | trir anuvrate jane triH suprAvyetredheva shikSatam | ~trir nAndyaM 25009 2, 13 | dasyUn samunab dabhItaye suprAvyoabhavaH s. u. ~vishvedanu rodhanA 25010 7, 39 | iSito yajAti ~pra vAvRje suprayA barhireSAmA vishpatIva bIriTa 25011 10, 110| bRhatIrvishvaminvA devebhyobhavata suprAyaNAH ~A suSvayantI yajate upAke 25012 6, 70 | vAmandhaso varImannastAri barhiH suprAyaNatamam ~uttAnahasto yuvayurvavandA 25013 4, 41 | sakhyAya somaiH sutebhiH suprayasA mAdayaite || ~indrA yuvaM 25014 5, 44 | ca yad IM gaNam bhajate suprayAvabhiH || ~sutambharo yajamAnasya 25015 5, 21 | tvaM hi mAnuSe jane 'gne suprIta idhyase | ~srucas tvA yanty 25016 8, 26 | mahaHpRthupakSasA rathe ~tvAM hi supsarastamaM nRSadaneSu hUmahe ~grAvANaM 25017 8, 2 | shcotanti tisrashcamvaH supUrNAH ~samAne adhi bhArman ~shucirasi 25018 8, 2 | idaM vaso sutamandhaH pibA supUrNamudaram ~anAbhayin rarimA te ~nRbhirdhUtaH 25019 6, 53 | achidrasya dadhanvataH supUrNasya dadhanvataH ~paro hi martyairasi 25020 10, 85 | imAM tvamindra mIDhvaH suputrAM subhagAM kRNu ~dashAsyAM 25021 5, 1 | asIdad yajIyAn upasthe mAtuH surabhA uloke | ~yuvA kaviH puruniSTha 25022 4, 39 | jiSNor ashvasya vAjinaH | ~surabhi no mukhA karat pra Na AyUMSi 25023 7, 1 | devatAtimacha ~pratina IM surabhINi vyantu ~mA no agne.avIrate 25024 10, 15 | ILito jAtavedo.avAD DhavyAni surabhINikRtvI ~prAdAH pitRbhyaH svadhayA 25025 9, 107| avibhiH pari sravAdabdhaH surabhintaraH ~sute cit tvApsu madAmo 25026 9, 97 | sAno avye ~sahasradhAraH surabhiradabdhaH pari srava vAjasAtau nRSahye ~ 25027 1, 162| paripashyanti pakvaM ya ImAhuH surabhirnirhareti ~ye cArvato mAMsabhikSAmupAsata 25028 10, 53 | jihvAmavidAmaguhyAm ~sa AyurAgAt surabhirvasAno bhadrAmakardevahUtiM no 25029 1, 186| tamIM giro janayo na patnIH surabhiSTamaM narAMnasanta ~uta na IM 25030 1, 163| gandharvo asya rashanAmagRbhNAt sUrAdashvaM vasavo nirataSTa ~asi yamo 25031 1, 32 | ava vadharjabhAra ~uttarA sUradharaH putra AsId dAnuH shaye sahavatsA 25032 10, 143| na vishase ~cite tad vAM surAdhasA rAtiH sumatirashvinA ~A 25033 8, 68 | paromAtram RcISamam indram ugraM surAdhasam | ~IshAnaM cid vasUnAm || ~ 25034 8, 50 | HYMN 50~~pra su shrutaM surAdhasamarcA shakramabhiSTaye ~yaH sunvate 25035 8, 49 | HYMN 49~~abhi pra vaH surAdhasamindramarca yathA vide ~yo jaritribhyo 25036 1, 146| jIvase ~purutrA yadabhavat sUrahaibhyo garbhebhyo maghavA vishvadarshataH ~ ~ 25037 1, 86 | vishvA yashcarSaNIrabhi ~sUraM cit sasruSIriSaH ~pUrvIbhirhi 25038 10, 131| kAvyairdaMsanAbhiH ~yat surAmaM vyapibaH shacIbhiH sarasvatItvA 25039 10, 131| ashvAyantovRSaNaM vAjayantaH ~yuvaM surAmamashvinA namucAvAsure sacA ~vipipAnAshubhas 25040 10, 104| jarituHpananta ~saptApo devIH suraNA amRktA yAbhiH sindhumatara 25041 3, 3 | jUtibhirvRdhe ~vibhAvA devaH suraNaH pari kSitIragnirbabhUva 25042 3, 58 | somamastamindra pra yAhi kalyANIrjayA suraNaMgRhe te ~yatrA rathasya bRhato 25043 5, 56 | huvAmahe | ~A yasmin tasthau suraNAni bibhratI sacA marutsu rodasI || ~ 25044 3, 31 | yadashocadUdhani ~na ni miSati suraNo dive\-dive yadasurasya jaTharAdajAyata ~ 25045 10, 27 | Apashcidasya vi nashantyarthaM sUrashca markauparo babhUvAn ~ayaM 25046 10, 92 | vajraMnRSadaneSu kAravaH ~sUrashcidA harito asya rIramadindrAdA 25047 7, 45 | nUnaM so asya mahimA paniSTa sUrashcidasmA anu dAdapasyAm ~sa ghA no 25048 10, 36 | devAvyaM suhavamadhvarashriyam ~surashmiM somamindriyaM yamImahi taddevAnAM ... ~ 25049 8, 21 | sakhyAya vindase pIyanti te surAshvaH ~yadA kRNoSi nadanuM samUhasyAdit 25050 1, 121| pariyAsi vadhaiH ~purA yat sUrastamaso apItestamadrivaH phaligaM 25051 8, 74 | shaviSThasya dravitnavaH ~surathAso abhi prayo vakSan vayo na 25052 3, 15 | adhvare akarma ~tvaM vishvasya surathasya bodhi sarvaM tadagne amRta 25053 2, 19 | haribhiryajAnaH ~A pañcAshatA surathebhirindrA SaSTyA saptatyA somapeyam ~ 25054 10, 18 | saMvishantu ~anashravo.anamIvAH suratnA A rohantu janayoyonimagre ~ 25055 10, 70 | vidvAnushan yakSi draviNodaH suratnaH ~vanaspate rashanayA niyUyA 25056 10, 78 | subhAgAn no devAH kRNutA suratnAnasmAn stotR^In marutovAvRdhAnAH ~ 25057 7, 45 | HYMN 45~~A devo yAtu savitA suratno.antarikSaprA vahamAno ashvaiH ~ 25058 1, 191| sUrye viSamA sajAmi dRtiM surAvato gRhe ~so cin nu namarAti 25059 8, 2 | pItAso yudhyante durmadAso na surAyAm ~Udharna nagnA jarante ~ 25060 2, 2 | jAtavedaH syAma te stotAro agne sUrayashca sharmaNi ~vasvo rAyaH purushcandrasya 25061 8, 94 | prAtarhoteva matsati ~kadatviSanta sUrayastira Apa iva sridhaH ~arSanti 25062 1, 122| adha gmantA nahuSo havaM sUreH shrotA rAjAno amRtasya mandrAH ~ 25063 6, 17 | shreSTho.adya tvA vanvan surekNAH ~marta AnAsha suvRktim ~ 25064 3, 33 | mahi stotramava Aganma sUrerasmAkaM su maghavan bodhi gopAH ~ 25065 1, 122| etaM shardhaM dhAma yasya sUrerityavocan dashatayasya naMshe ~dyumnAni 25066 5, 33 | uta tye mA paurukutsyasya sUres trasadasyor hiraNino rarANAH | ~ 25067 10, 45 | vayobhiryadenaM dyaurjanayat suretAH ~yaste adya kRNavad bhadrashoce. 25068 1, 160| dhenuM ca pRshniM vRSabhaM suretasaM vishvAhA shukraM payo asya 25069 1, 121| yat pitarAvanItAM rAdhaH suretasturaNe bhuraNyU ~shuci yat te rekNa 25070 1, 186| IM tvaSTA gantvachA smat sUribhirabhipitve sajoSAH ~A vRtrahendrashcarSaNiprAstuviSTamo 25071 6, 30 | sahasrAshacyA sacAhan ~ahaM cana tat sUribhirAnashyAM tava jyAya indra sumnamojaH ~ 25072 10, 115| dhanvanedaviSyate ~evAgnirmartaiH saha sUribhirvasu STave sahasaH sUnaronRbhiH ~ 25073 7, 32 | vasu ~tavapraNItI haryashva sUribhirvishvA tarema duritA ~tavedindrAvamaM 25074 1, 51 | asminnindra vRjane sarvavIrAH smat sUribhistava sharman syAma ~ ~ 25075 7, 18 | bhojasya sakhyaM mRSantAdhA sUribhyaH sudinA vyuchAn ~dve napturdevavataH 25076 1, 119| ratho yadashvinA vahathaH sUrimA varam ~yuvaM bhujyuM bhuramANaM 25077 1, 173| vishvA te anu joSyA bhUd gauH sUrIMshcid yadi dhiSA veSi janAn ~asAma 25078 7, 3 | sUno sahaso ni pAhi smat sUrIñ jaritR^Iñ jAtavedaH ~niryat 25079 10, 115| agniH pAtu gRNato agniH sUrInagnirdadAtuteSAmavo naH ~vAjintamAya sahyase 25080 10, 61 | rakSA ca no maghonah pAhi sUrInanehasaste harivoabhiSTau ~adha yad 25081 1, 180| purandhim ~preSad veSad vAto na sUrirA mahe dade suvratona vAjam ~ 25082 8, 46 | hiraNyayaM dadan maMhiSTaH sUrirabhUd varSiSThamakRta shravaH ~ 25083 9, 67 | dadhanvAn matsarintamaH ~indrAya sUrirandhasA ~tvaM suSvANo adribhirabhyarSa 25084 7, 1 | sadevatA vasuvaniM dadhAti yaM sUrirarthI pRchamAna eti ~maho no agne 25085 10, 61 | ukthairjyeSThebhiraryamaNaM varUthaiH ~tadbandhuH sUrirdivi te dhiyandhA nAbhAnediSTho 25086 1, 181| jiSNurvAmanyaH sumakhasya sUrirdivo anyaH subhagaH putra Uhe ~ 25087 6, 26 | asad yathA jaritra uta sUririndro rAyo vishvavArasya dAtA ~ ~ 25088 2, 6 | saparyema saparyavaH ~sa bodhi sUrirmaghavA vasupate vasudAvan ~yuyodhyasmad 25089 8, 5 | yanti cedayaH ~anyo net sUrirohate bhUridAvattaro janaH ~ ~ 25090 1, 153| vidatheSu hotA sumnaM vAM sUrirvRSaNAviyakSan ~pIpAya dhenuraditirRtAya 25091 1, 176| asmabhyamasya vedanaM daddhi sUrishcidohate ~Avo yasya dvibarhaso.arkeSu 25092 7, 84 | vidatheSu cAruM kRtaM brahmANi sUriSuprashastA ~upo rayirdevajUto na etu 25093 7, 1 | dIdihi puro no.ajasrayA sUrmyA yaviSTha ~tvAM shashvanta 25094 8, 69 | sindhavaH | ~anukSaranti kAkudaM sUrmyaM suSirAm iva || ~yo vyatIMr 25095 10, 8 | pitrorarabdha nyadhvare dadhire sUroarNaH ~asya patmannaruSIrashvabhudhnA 25096 10, 82 | jaritAro nabhUnA ~asUrte sUrte rajasi niSatte ye bhUtAnisamakRNvannimAni ~ 25097 3, 16 | naH sudoghe ~devebhirdeva surucA rucAno mA no martasya durmatiH 25098 8, 4 | dravA piba ~ashvI rathI surUpa id gomAnidindra te sakhA ~ 25099 1, 4 | HYMN 4~~surUpakRtnumUtaye sudughAmiva goduhe ~juhUmasi 25100 1, 102| pRthivI darshataM vapuH ~asme sUryAcandramasAbhicakSe shraddhe kamindra carato 25101 10, 190| vishvasya miSato vashI ~sUryAcandramasau dhAtA yathApUrvamakalpayat ~ 25102 5, 51 | svasti panthAm anu carema sUryAcandramasAv iva | ~punar dadatAghnatA 25103 5, 42 | vAvRdhAnAn brahmadviSaH sUryAd yAvayasva || ~ya ohate rakSaso 25104 6, 66 | dveSAMsyA kRtaM yuyutaM sUryAdadhi ~indrAgnI yuvorapi vasu 25105 10, 37 | vishanteaktubhiH ~anAgAstvena harikesha sUryAhnAhnA novasyasA\-vasyasodihi ~ 25106 10, 88 | yadedenamadadhuryajñiyAso divi devAH sUryamAditeyam ~yadA cariSNU mithunAvabhUtAmAdit 25107 1, 50 | pashyanta uttaram ~devaM devatrA sUryamaganma jyotiruttamam ~udyannadya 25108 1, 130| A tvA yachantu harito na sUryamahAvishveva sUryam ~avindad divo nihitaM 25109 7, 82 | anvapAM khAnyatRntamojasA sUryamairayataM divi prabhu ~m ~indrAvaruNA 25110 10, 72 | bhuvanAnyapinvata ~atrA samudraA gULamA sUryamajabhartana ~aSTau putrAso aditerye 25111 8, 12 | niyemire ~A it te v. ... ~yadA sUryamamuM divi shukraM jyotiradhArayaH ~ 25112 9, 97 | pavase dhAma gonAM jajñAnaH sUryamapinvo arkaiH ~kanikradadanu panthAM 25113 8, 29 | eke mahi sAma manvata tena sUryamarocayan ~ ~ 25114 10, 62 | gRbhNItamAnavaM sumedhasaH ~ya Rtena sUryamArohayan divyaprathayan pRthivIM 25115 9, 86 | jaThare kanikradan nRbhiryataH sUryamArohayo divi ~adribhiH sutaH pavase 25116 8, 94 | vratA vishve dhArayanti ~sUryAmAsAdRshe kam ~tat su no vishve arya 25117 10, 59 | dhehibhogam ~jyok pashyema sUryamuccarantamanumate mRLayA nahsvasti ~punarno 25118 10, 85 | yadayAtaM shubhas patI vareyaM sUryAmupa ~kvaikaMcakraM vAmAsIt kva 25119 10, 35 | parvatAñcharyaNAvataH ~anAgAstvaM sUryamuSAsamImahe bhadraMsomaH suvAno adyA 25120 10, 85 | vadhUyurabhavadashvinAstAmubhA varA ~sUryAMyat patye shaMsantIM manasA 25121 9, 91 | kSetramuru jyotIMSi soma jyoM naH sUryandRshaye rirIhi ~ ~ 25122 10, 139| HYMN 139~~sUryarashmirharikeshaH purastAt savitA jyotirudayAnajasram ~ 25123 10, 85 | akSa AhataH ~anomanasmayaM sUryArohat prayati patim ~sUryAyA vahatuH 25124 4, 26 | HYMN 26~~aham manur abhavaM sUryash cAhaM kakSIvAM RSir asmi 25125 10, 94 | niSkRtaM purU retodadhire sUryashvitaH ~ugrA iva pravahantaH samAyamuH 25126 9, 101| vipashcitaH somAso dadhyAshiraH ~sUryAso na darshatAso jigatnavo 25127 2, 26 | vAjaM bharate matI dhanAdit sUryastapati tapyaturvRthA ~vibhu prabhu 25128 7, 61 | cakSurvaruNa supratIkaM devayoreti sUryastatanvAn ~abhi yo vishvA bhuvanAni 25129 5, 37 | HYMN 37~~sam bhAnunA yatate sUryasyAjuhvAno ghRtapRSThaH svañcAH | ~ 25130 1, 124| praticakSyeva ~vyuchantI rashmibhiH sUryasyAñjyaN^kte samanagA ivavrAH ~AsAM pUrvAsAmahasu 25131 10, 139| tadanvavaidindro rArahANa AsAM pari suryasyaparidhinrapashyat ~vishvAvasurabhi tan no 25132 9, 61 | suta eti pavitra A ~saM sUryasyarashmibhiH ~sa no bhagAya vAyave pUSNe 25133 9, 76 | dhItiM RSiSAL avIvashat ~yaH sUryasyAsireNa mRjyate pitA matInAmasamaSTakAvyaH ~ 25134 4, 28 | khAni || ~tvA yujA ni khidat sUryasyendrash cakraM sahasA sadya indo | ~ 25135 10, 91 | cikitra uSasAmivetayo.arepasaH sUryasyevarashmayaH ~tava shriyo varSyasyeva 25136 1, 48 | vAjinIvati ~eSAyukta parAvataH sUryasyodayanAdadhi ~shataM rathebhiH subhagoSA 25137 9, 97 | kalashaM somadhAnaM krandannihi sUryasyopa rashmim ~tisro vAca Irayati 25138 7, 59 | iheha vaH svatavasaH kavayaH sUryatvacaH ~yajñaM maruta AvRNe ~tryambakaM 25139 8, 91 | apAlAmindratriS pUtvyakRNoH sUryatvacam ~ ~ 25140 7, 68 | rajAMsyashvinA shatotiH ~asmabhyaM sUryAvasU iyAnaH ~ayaM ha yad vAM 25141 10, 85 | kuriraM chanda opashaH ~sUryAyAashvinA varAgnirAsIt purogavaH ~ 25142 10, 85 | raibhyAsIdanudeyI nArAshaMsi nyocanI ~sUryAyAbhadramid vAso gAthayaiti pariSkRtam ~ 25143 1, 113| jyotireti ~Araik panthAM yAtave sUryAyAganma yatra pratiranta AyuH ~syUmanA 25144 7, 44 | prajAnan ~saMvidAna uSasA sUryeNAdityebhirvasubhiraN^girobhiH ~A no dadhikrAH pathyAmanaktv 25145 10, 148| RSvastvamindra shUra jAto dAsIrvishaH sUryeNasahyAH ~guhA hitaM guhyaM gULamapsu 25146 10, 62 | sahasradA grAmaNIrmA riSan manuH sUryeNAsyayatamAnaitu dakSiNA ~sAvarNerdevAH pra 25147 10, 85 | satyenottabhitA bhUmiH sUryeNottabhitA dyauH ~RtenAdityAstiSThanti 25148 1, 167| viSitastukA rodasI nRmaNAH ~A sUryeva vidhato rathaM gAt tveSapratIkA 25149 9, 64 | saMjagmAno divaH kaviH ~pavasva sUryodRshe ~ ~ 25150 10, 37 | vratamaheLayannuccarasisvadhA anu ~yadadya tvA sUryopabravAmahai taM no devAanu maMsIrata 25151 8, 78 | nakIM vRdhIka indra te na suSA na sudA uta ~nAnyastvacchUra 25152 8, 58 | tricakraM sukhaM rathaM suSadaM bhUrivAram ~citrAmaghA yasya 25153 5, 57 | maruto varSanirNijo yamA iva susadRshaH supeshasaH | ~pishaN^gAshvA 25154 10, 38 | yudhaye ciketati ~asmAbhiS Te suSahAH santu shatravastvayA vayaM 25155 6, 51 | vithurA pibdanA vaso.amitrAn suSahAn kRdhi ~yadindra nAhuSISvAnojo 25156 10, 191| samAnamastu vomano yathA vaH susahAsati~ 25157 8, 48 | praminAma vratAni sa no mRLa suSakhAdeva vasyaH ~RdUdareNa sAkhyA 25158 1, 173| veSi janAn ~asAma yathA suSakhAya ena svabhiSTayo narAM na 25159 10, 31 | vishvebhisturairavaseyajatraH ~tebhirvayaM suSakhAyo bhavema taranto vishvAduritA 25160 10, 16 | hlAdike hlAdikAvati ~maNDUkyA susaM gama imaM svagniM harSaya ~ ~ 25161 8, 25 | harayANe ~rathaM yuktamasanAma suSAmaNi ~tA me ashvyAnAM harINAM 25162 8, 60 | carSaNInAm ~ketena sharman sacate suSAmaNyagne tubhyaM cikitvanA ~iSaNyayA 25163 5, 5 | HYMN 5~~susamiddhAya shociSe ghRtaM tIvraM juhotana | ~ 25164 1, 13 | HYMN 13~~susamiddho na A vaha devAnagne haviSmate ~ 25165 1, 123| purastAdAvirvakSAMsi kRNuSe vibhAtI ~susaMkAshA mAtRmRSTeva yoSAvistanvaM 25166 3, 47 | ye dvitA diva RñjantyAtAH susammRSTAso vRSabhasya mUrAH ~indra 25167 4, 30 | etad asyA anaH shaye susampiSTaM vipAshy A | ~sasAra sIm 25168 10, 72 | amRtabandhavaH ~yad devA adaH salile susaMrabdhA atiSThata ~atrA vonRtyatAmiva 25169 7, 9 | amUraH kaviraditirvivasvAn susaMsan mitro atithiH shivonaH ~ 25170 5, 19 | asya san dhRSajo na tigmAH susaMshitA vakSyo vakSaNesthAH ||~ ~ 25171 1, 158| nadyo mAtRtamA dAsA yadIM susamubdhamavAdhuH ~shiro yadasya traitano 25172 1, 42 | hiraNyavAshImattama ~dhanAni suSaNA kRdhi ~ati naH sashcato 25173 7, 12 | matibhirvasiSThAH ~tve vasu suSaNanAni santu yUyaM pAta ... ~ ~ 25174 7, 79 | kSitIrmAnuSIrbodhayantI ~susandRgbhirukSabhirbhAnumashred vi sUryo rodasI cakSasAvaH ~ 25175 7, 3 | dIdAya shocirAhutasya vRSNaH ~susandRk te svanIka pratIkaM vi yad 25176 7, 9 | samanagA ashucajjAtavedAH ~susandRshA bhAnunA yo vibhAti prati 25177 10, 36 | taddevAnAM ... ~sanema tat susanitA sanitvabhirvayaM jIvA jIvaputrAanAgasaH ~ 25178 3, 19 | bhUri kRtvaH ~kRdhi ratnaM susanitardhanAnAM sa ghedagne bhavasi yat 25179 8, 46 | jyeSThaM codayanmate ~sanitaH susanitarugra citra cetiSTha sUnRta ~prAsahA 25180 8, 27 | kRNuthA nyañcanaM durge cidA susaraNam ~eSA cidasmAdashaniH paro 25181 6, 84 | puro yatra\-yatra kAmayate suSArathiH ~abhIshUnAM mahimAnaM panAyata 25182 8, 33 | vajrI ratho hiraNyayaH ~yaH suSavyaH sudakSiNa ino yaH sukraturgRNe ~ 25183 10, 101| iSkRtAhAvamavataM suvaratraM suSecanam ~udriNaM siñceakSitam ~prINItAshvAn 25184 10, 101| siñcAmahAavatamudriNaM vayaM suSekamanupakSitam ~iSkRtAhAvamavataM suvaratraM 25185 7, 32 | sredhantaM rayirnashat ~sushaktirin maghavan tubhyaM mAvate 25186 2, 25 | duHshaMso abhidipsurIshata pra sushaMsA matibhistAriSImahi ~anAnudo 25187 5, 42 | shubhrAH || ~pra sU mahe susharaNAya medhAM giram bhare navyasIM 25188 7, 34 | varuNAnI shRNotu ~varUtrIbhiH susharaNo no astu tvaSTA sudatro vi 25189 8, 18 | smat sUribhiH purupriye susharmabhiH ~te hi putrAso aditervidurdveSAMsi 25190 1, 93 | haryataM vRSaNA juSethAm ~susharmANA svavasA hi bhUtamathA dhattaM 25191 6, 57 | bhago aditiH pañca janAH ~susharmANaH svavasaH sunIthA bhavantu 25192 5, 8 | bRhatketum pururUpaM dhanaspRtaM susharmANaM svavasaM jaradviSam || ~ 25193 10, 63 | sutrAmANaM pRthivIM dyAmanehasaM susharmANamaditiMsupraNItim ~daivIM nAvaM svaritrAmanAgasamasravantImA 25194 3, 16 | bAdhasva dviSo rakSaso amIvAH ~susharmaNo bRhataH sharmaNi syAmagnerahaM 25195 5, 46 | uta tye naH parvatAsaH sushastayaH sudItayo nadyas trAmaNe 25196 1, 186| 186~~A na iLabhirvidathe sushasti vishvAnaraH savitA deva 25197 3, 27 | vrAtaM\-vrAtaM gaNaM\-gaNaM sushastibhiragnerbhAmaM marutAmoja Imahe ~pRSadashvAso 25198 8, 23 | shushukvaniH ~agne yAhi sushastibhirhavyA juhvAna AnuSak ~yathA dUto 25199 10, 140| ubhe ~Urjo napAjjAtavedaH sushastibhirmandasva dhItibhirhitaH ~tve iSaH 25200 10, 104| pupuSyAH ~vIreNyaH kraturindraH sushastirutApi dhenA puruhUtamITTe ~Ardayad 25201 6, 74 | sudAnU ~A yAtaM mitrAvaruNA sushastyupa priyA namasA hUyamAnA ~saM 25202 6, 82 | asmat ~tigmAyudhau tigmahetI sushevau somArudrAviha su mRLataM 25203 5, 43 | vipanyavo rAspirAso agman | ~sushevyaM namasA rAtahavyAH shishum 25204 2, 12 | nAdhamAnasyakIreH ~yuktagrAvNo yo.avitA sushipraH sutasomasya s. j. i. ~yasyAshvAsaH 25205 7, 24 | varIvRjat sthavirebhiH sushiprAsme dadhad vRSaNaM shuSmamindra ~ 25206 1, 65 | bhUma ~vardhantImApaH panvA sushishviM Rtasya yonA garbhe sujAtam ~ 25207 1, 173| vajrahastaH ~mitrAyuvo na pUrpatiM sushiSTau madhyAyuva upa shikSanti 25208 1, 70 | pUrvIraryo manISA agniH sushoko vishvAnyashyAH ~A daivyAni 25209 10, 179| manya Udhani shrAtamagnau sushrAtaM manye tadRtaM navIyaH ~mAdhyandinasya 25210 1, 53 | janarAjño dvirdashAbandhunA sushravasopajagmuSaH ~SaSTiM sahasrA navatiM 25211 8, 20 | hotRSu ~vRSNashcandrAn na sushravastamAn girA vandasva maruto aha ~ 25212 1, 178| tmanA bhUt ~evA nRbhirindraH sushravasyA prakhAdaH pRkSo abhi mitriNo 25213 9, 7 | indavaH pathA dharmann Rtasya sushriyaH | ~vidAnA asya yojanam || ~ 25214 1, 122| shrotu naH shroturAtiH sushrotuH sukSetrA sindhuradbhiH ~ 25215 2, 43 | nastanvo rakSitArA karNAviva sushrutA bhUtamasme ~hasteva shaktimabhi 25216 5, 87 | divo bRhataH shRNvire girA sushukvAnaH subhva evayAmarut | ~na 25217 8, 93 | shuSmaM saparyataH ~ubhe suSipra rodasI ~tvametadadhArayaH 25218 8, 66 | varante na sthirA muro made suSipramandhasaH ~ya AdRtyA shashamAnAya 25219 8, 69 | anukSaranti kAkudaM sUrmyaM suSirAm iva || ~yo vyatIMr aphANayat 25220 10, 86 | vRSAkapAyi revati sUputra Adu susnuSe ~ghasat ta indraukSaNaH 25221 8, 64 | piba ~ayaM te sharyaNAvati suSomAyAmadhi priyaH ~ArjIkIyemadintamaH ~ 25222 8, 7 | yAnti shubhrA riNannapaH ~suSome sharyaNAvatyArjIke pastyAvati ~ 25223 10, 101| kRNudhvamAyasIradhRSTA mA vaH susroccamaso dRMhatA tam ~A vo dhiyaM 25224 10, 44 | sahAMsyapAreNamahatA vRSNyena ~suSThAmA rathaH suyamA harI te mimyakSa 25225 9, 97 | Smasi hitAH samarye kRdhi suSThAne rodasI punAnaH ~ashvo no 25226 8, 22 | hiraNyavat ~suprAvargaM suvIryaM suSThu vAryamanAdhRSTaM rakSasvinA ~ 25227 10, 107| pariSkRtandevamAneva citram ~bhojamashvAH suSThuvAho vahanti suvRd ratho vartatedakSiNAyAH ~ 25228 10, 104| praNItibhiS Te haryashva suSToH suSumnasya pururucojanAsaH ~ 25229 10, 78 | ghRtapruSo.abhisvartAroarkaM na suSTubhaH ~ashvAso na ye jyeSThAsa 25230 5, 75 | mAdhvI mama shrutaM havam || ~suSTubho vAM vRSaNvasU rathe vANIcy 25231 8, 100| duhAnA dhenurvAgasmAnupa suSTutaitu ~sakhe viSNo vitaraM vi 25232 5, 13 | vAjasAtamaM viprA vardhanti suSTutam | ~sa no rAsva suvIryam || ~ 25233 10, 91 | matayo vAco asmadAn Rco giraH suSTutayaHsamagmata ~vasUyavo vasave jAtavedase 25234 3, 20 | nRtamasya prabhUtau bhUyAma te suSTutayashca vasvaH ~bhUrINi hi tve dadhire 25235 6, 27 | pRSThAdukthebhirindrAnayanta yajñaiH ~taM tvAbhiH suSTutibhirvAjayanta AjiM na jagmurgirvAho ashvAH ~ 25236 7, 90 | shravaso bhikSamANA indravAyU suSTutibhirvasiSThAH ~vAjayantaH svavase huvema 25237 4, 24 | HYMN 24~~kA suSTutiH shavasaH sUnum indram arvAcInaM 25238 2, 16 | vaH satAM jyeSThatamAya suSTutimagnAviva samidhAne havirbhare ~indramajuryaM 25239 7, 22 | giro api mRSye turasya na suSTutimasuryasya vidvAn ~sadA te nAma svayasho 25240 9, 85 | Irate ~pavamAnA abhyarSanti suSTutimendraM vishantimadirAsa indavaH ~ 25241 2, 36 | vRSabhAya shvitIce maho mahIM suSTutimIrayAmi ~namasyA kalmalIkinaM namobhirgRNImasi 25242 6, 58 | dhiyaM me.asmin have suhavA suSTutiMnaH ~iLAmanyo janayad garbhamanyaH 25243 10, 26 | A vaMsaddhItibhishciketa suSTutInAm ~sa veda suSTutInAmindurna 25244 10, 26 | vaMsaddhItibhishciketa suSTutInAm ~sa veda suSTutInAmindurna pUSa vRSA ~abhi psuraHpruSAyati 25245 3, 69 | bRhaspatiMvareNyam ~iyaM te pUSannAghRNe suSTutirdeva navyasI ~asmAbhistubhyaM 25246 1, 17 | yachatam ~pra vAmashnotu suSTutirindrAvaruNa yAM huve ~yAM RdhAthe sadhastutim ~ ~ 25247 7, 58 | Imahe turANAm ~prA sA vAci suSTutirmaghonAmidaM sUktaM maruto juSanta ~ArAccid 25248 7, 91 | sharadashca pUrvIH ~indravAyU suSTutirvAmiyAnA mArDIkamITTe suvitaM ca 25249 6, 70 | pinvatamasakrAm ~stutashca vAM mAdhvI suSTutishca rasAshca ye vAmanu rAtimagman ~ 25250 5, 27 | sudhurA dadAti | ~vaishvAnara suSTuto vAvRdhAno 'gne yacha tryaruNAya 25251 7, 1 | tvaM deva maghavadbhyaH suSUdaH ~rAtau syAmobhayAsa A te 25252 5, 54 | notaya RSiM vA yaM rAjAnaM vA suSUdatha || ~niyutvanto grAmajito 25253 5, 5 | jAtavedase || ~narAshaMsaH suSUdatImaM yajñam adAbhyaH | ~kavir 25254 1, 187| pito vacobhirgAvo na havyA suSUdima ~devebhyastvA sadhamAdamasmabhyaM 25255 1, 73 | saM dhuH ~yAn rAye martAn suSUdo agne te syAma maghavAno 25256 10, 3 | samiddho raudro dakSAya suSumAnadarshi ~cikid vi bhAti bhAsA bRhatAsiknImeti 25257 5, 75 | dasrA hiraNyavartanI suSumnA sindhuvAhasA mAdhvI mama 25258 6, 54 | rudramaktau ~bRhantaM RSvamajaraM suSumnaM Rdhag ghuvema kavineSitAsaH ~ 25259 10, 104| praNItibhiS Te haryashva suSToH suSumnasya pururucojanAsaH ~maMhiSThAmUtiM 25260 6, 55 | kSatramuru bRhad rodasI sharaNaM suSumne ~mahas karatho varivo yathA 25261 10, 132| mitrAvaruNA dhArayatkSitI suSumneSitatvatAyajAmasi ~yuvoH krANAya sakhyairabhi 25262 4, 19 | viyatam abudhyam abudhyamAnaM suSupANam indra | ~sapta prati pravata 25263 7, 18 | druhyavashca SaSTiH shatA suSupuH SaT sahasrA ~SaSTirvIrAso 25264 1, 161| prAbravIt protasma abravItana ~suSupvAMsa RbhavastadapRchatAgohya 25265 1, 117| jUryanti pUrvyA kRtAni ~suSupvAMsaM na nirRterupasthe sUryaM 25266 5, 7 | pra svadhitIva rIyate | ~suSUr asUta mAtA krANA yad Anashe 25267 5, 30 | asya shAkair yad IM somAsaH suSutA amandan || ~yad IM somA 25268 9, 85 | HYMN 85~~indrAya soma suSutaH pari sravApAmIvA bhavatu 25269 8, 32 | yastava ~atIhi manyuSAviNaM suSuvAMsamupAraNe ~imaM rAtaMsutaM piba ~ihi 25270 10, 94 | mAtarantudantaH ~vi SU muñcA suSuvuSo manISAM vi vartantAmadrayashcAyamAnAH ~ ~ 25271 9, 6 | pIpayat ~AtmA yajñasya raMhyA suSvANaH pavate sutaH ~pratnaMni 25272 9, 13 | pavamAnamavasyavo vipramabhi pra gAyata ~suSvANaM devavItaye ~pavante vAjasAtaye 25273 10, 148| HYMN 148~~suSvANAsa indra stumasi tvA sasavAMsashca 25274 9, 101| arepasaH svAdhyaH svarvidaH ~suSvANAso vyadribhishcitAnA goradhi 25275 4, 29 | svashvo yo abhIrur manyamAnaH suSvANebhir madati saM ha vIraiH || ~ 25276 5, 44 | vayAkinaM cittagarbhAsu susvaruH | ~dhAravAkeSv RjugAtha 25277 2, 16 | vRSaNaM somaM vRSabhAya suSvati ~vRSA te vajra uta te vRSA 25278 6, 26 | jaritAramUtI ~kartA vIrAya suSvaya u lokaM dAtA vasu stuvate 25279 7, 36 | saptathI sindhumAtA ~yAH suSvayanta sudughAH sudhArA abhi svena 25280 10, 110| devebhyobhavata suprAyaNAH ~A suSvayantI yajate upAke uSAsAnaktA 25281 4, 25 | suprAvyaH prAshuSAL eSa vIraH suSveH paktiM kRNute kevalendraH | ~ 25282 1, 61 | sUrye paspRdhAnaM sauvashvye suSvimAvadindraH ~evA te hAriyojanA suvRktIndra 25283 6, 26 | yAsi ~yad vA divi pArye suSvimindra vRtrahatye.avasi shUrasAtau ~ 25284 6, 26 | tasmA asati no bharAya na suSvimindro.avase mRdhAti ~evedindraH 25285 5, 78 | jihISva vanaspate yoniH sUSyantyA iva | ~shrutam me ashvinA 25286 7, 33 | pAshadyumnasya vAyatasya somAt sutAdindro.avRNItAvasiSThAn ~even nu 25287 2, 19 | ASTAbhirdashabhiH somapeyamayaM sutaHsumakha mA mRdhas kaH ~A viMshatyA 25288 6, 35 | shacIvo divodAsAya sunvate sutakre bharadvAjAya gRNate vasUni ~ 25289 8, 2 | HYMN 2~~idaM vaso sutamandhaH pibA supUrNamudaram ~anAbhayin 25290 5, 44 | bhajate suprayAvabhiH || ~sutambharo yajamAnasya satpatir vishvAsAm 25291 8, 45 | vocata ~apibat kadruvaH sutamindraH sahasrabAhve ~atrAdediSTa 25292 3, 48 | apAvRNod dharibhiradribhiH sutamud gA haribhirAjata ~ ~ 25293 1, 135| gantamihotyA ~indravAyU sutAnAmadribhiryuvaM madAya vAjadA yuvam ~ime 25294 10, 96 | dashoNim ~apAH pUrveSAM harivaH sutAnAmatho idaM savanaMkevalaM te ~ 25295 8, 64 | kashcana prati ~tvamIshiSe sutAnAmindra tvamasutAnAm ~tvaM rAjA 25296 6, 48 | adhvaryo vIra pra mahe sutAnAmindrAya bhara sa hyasya rAjA ~yaH 25297 8, 6 | coSkUyase vasu ~asmAkaM tvA sutAnupa vItapRSThA abhi prayaH ~ 25298 10, 100| tvAvadid bhuja iha stutaH sutapAbodhi no vRdhe ~devebhirnaH savitA 25299 6, 27 | uruNAmatrin preSo yandhi sutapAvan vAjAn ~sthA U Su Urdhva 25300 6, 76 | na shociSA ~indrAvaruNA sutapAvimaM sutaM somaM pibataM madyaM 25301 8, 2 | santu devasya ~sve kSaye sutapAvnaH ~trayaH koshAsaH shcotanti 25302 1, 5 | shatravaH ~tasmA indrAya gAyata ~sutapAvne sutA ime shucayo yanti vItaye ~ 25303 4, 44 | karate rAtahavya Utaye vA sutapeyAya vArkaiH | ~Rtasya vA vanuSe 25304 4, 19 | aramayo namasaijad arNaH sutaraNAM akRNor indra sindhUn || ~ 25305 8, 42 | yayAti vishvA duritA tarema sutarmANamadhi nAvaM ruhema ~A vAM grAvANo 25306 4, 46 | gatam || ~indravAyU ayaM sutas taM devebhiH sajoSasA | ~ 25307 8, 27 | vRktabarhiSo hitaprayasa AnuSak ~sutasomAso varuNa havAmahe manuSvadiddhAgnayaH ~ 25308 2, 12 | yuktagrAvNo yo.avitA sushipraH sutasomasya s. j. i. ~yasyAshvAsaH pradishi 25309 1, 51 | prabhRtAyeSu mandase ~indra yathA sutasomeSu cAkano.anarvANaMshlokamA 25310 2, 39 | dhi ~imaM svasmai hRda A sutaSTaM mantraM vocema kuvidasya 25311 1, 104| ehi somakAmaM tvAhurayaM sutastasya pibA madAya ~uruvyacA jathara 25312 7, 34 | shukraitu devI manISA asmat sutaSTo ratho na vAjI ~viduH pRthivyA 25313 1, 168| vandyAso nokSaNaH ~somAso na ye sutAstRptAMshavo hRtsu pItAso duvaso nAsate ~ 25314 10, 160| tubhyamimesutAsaH ~tubhyaM sutAstubhyamu sotvAsastvAM giraH shvAtryAA 25315 3, 38 | indra piba svadhayA cit sutasyAgnervA pAhi jihvayA yajatra ~adhvaryorvA 25316 10, 104| vRSNa iyarmi satyAM prayai sutasyaharyashva tubhyam ~indra dhenAbhiriha 25317 4, 25 | kasyAshvinAv indro agniH sutasyAMshoH pibanti manasAvivenam || ~ 25318 9, 58 | tarat sa mandI dhAvati dhArA sutasyAndhasaH ~tarat sa mandI dhAvati ~ 25319 2, 11 | pradodhuvacchmashruSu prINAno yAhi haribhyAM sutasyapItim ~dhiSvA shavaH shUra yena 25320 10, 50 | manasA pathA bhuvan made sutasyasomyasyAndhasaH ~ ~ 25321 2, 15 | vocam ~trikadrukeshvapibat sutasyAsya made ahimindro jaghAna ~ 25322 9, 29 | prAsya dhArA akSaran vRSNaH sutasyaujasA ~devAnanu prabhUSataH ~saptiM 25323 8, 61 | manaH ~A vRSasva purUvaso sutasyendrAndhasaH ~vidmA hi tvA harivaH pRtsu 25324 5, 32 | taM cin mandAno vRSabhaH sutasyoccair indro apagUryA jaghAna || ~ 25325 8, 97 | gIrbhirdyugadindra keshibhiH sutAvAnA vivAsati ~yad vAsi rocane 25326 1, 84 | yashcid dhi tvA bahubhya A sutAvAnAvivAsati ~ugraM tat patyate shava 25327 8, 33 | HYMN 33~~vayaM gha tvA sutAvanta Apo na vRktabarhiSaH ~pavitrasyaprasravaNeSu 25328 8, 65 | IshAnakRt ~ehi naH sutaM piba ~sutAvantastvA vayaM prayasvanto havAmahe ~ 25329 10, 100| indra id bhadrApramatiH sutAvatAm ~pUrNamUdhardivyaM yasya 25330 10, 184| tegarbhaM havAmahe dashame mAsi sUtave ~ ~ 25331 9, 101| 101~~purojitI vo andhasaH sutAya mAdayitnave ~apa shvAnaM 25332 5, 44 | saMjarbhurANas tarubhiH sutegRbhaM vayAkinaM cittagarbhAsu 25333 7, 33 | vasiSThAH ~dUrAdindramanayannA sutena tiro vaishantamati pAntamugram ~ 25334 10, 104| sahasravAjamabhimAtiSAhaM suteraNaM maghavAnaM suvRktim ~upa 25335 4, 32 | yAni cakartha pauMsyA | ~suteSv indra girvaNaH || ~avIvRdhanta 25336 9, 65 | shrINAnAapsu mRñjata ~taM tvA suteSvAbhuvo hinvire devatAtaye ~sa pavasvAnayA 25337 8, 96 | ajayodAsapatnIH ~sa sukratU raNitA yaH suteSvanuttamanyuryo aheva revAn ~ya eka in naryapAMsi 25338 8, 99 | tava shravAMsyupamAnyukthyA suteSvindra girvaNaH ~shrAyanta iva 25339 4, 29 | tuviSmAn karan na indraH sutIrthAbhayaM ca || ~achA yo gantA nAdhamAnam 25340 8, 47 | khyatAdhi kUlAdiva spashaH ~sutIrthamarvato yathAnu no neSathA sugamanehaso 25341 10, 63 | bhagandyAvApRthivI marutaH svastaye ~sutrAmANaM pRthivIM dyAmanehasaM susharmANamaditiMsupraNItim ~ 25342 5, 70 | rudrA pAyubhir uta trAyethAM sutrAtrA | ~turyAma dasyUn tanUbhiH || ~ 25343 6, 76 | vanuSAmashastIH ~uta naH sutrAtro devagopAH sUribhya indrAvaruNA 25344 10, 3 | divaspRthivyoraratiryuvatyoH ~agniH sutukaH sutukebhirashvai rabhasvadbhIrabhasvAneha 25345 10, 42 | somAnAsunotiprayasvAn ~tasmai shatrUn sutukAn prAtarahno nisvaSTrAn yuvati 25346 7, 18 | paruSNImAshushcanedabhipitvaM jagAma ~sudAsa indraH sutukAnamitrAnarandhayan mAnuSe vadhrivAcaH ~IyurgAvo 25347 10, 3 | divaspRthivyoraratiryuvatyoH ~agniH sutukaH sutukebhirashvai rabhasvadbhIrabhasvAneha 25348 1, 149| shravasyA ~marto yo asmai sutuko dadAsha ~ ~ 25349 10, 99 | darayad vRSabheNapiproH ~sutvA yad yajato dIdayad gIH pura 25350 8, 60 | hotArastamidILate tvAgne sutyajamahrayam ~bhinatsyadriM tapasA vi 25351 10, 110| daivyA hotArA prathamA suvAcA mimAnA yajñaM manuSoyajadhyai ~ 25352 3, 1 | rayiM bahulaM santarutraM suvAcaM bhAgaM yashasaM kRdhI naH ~ 25353 1, 188| uSAsAvehasIdatAm ~prathamA hi suvAcasA hotArA daivyA kavI ~yajñaM 25354 10, 116| santuyajamAnasya kAmAH ~prendrAgnibhyAM suvacasyAmiyarmi sindhAviva prerayaMnAvamarkaiH ~ 25355 7, 100| tadeSAM samRdheva parva yat suvAco vadathanAdhyapsu ~gomAyureko 25356 6, 25 | paritaMsayadhyai ~sa no vakSadanimAnaH suvahmendro vishvAnyatidurgahANi ~A 25357 1, 100| shvitnyebhiH sanatsUryaM sanadapaH suvajraH ~vishvAhendro adhivaktA 25358 6, 19 | sahodAm ~suvIraM tvA svAyudhaM suvajramA brahma navyamavase vavRtyAt ~ 25359 10, 137| bhadramAbhArSaM parA yakSmaM suvAmi te ~trAyantAmiha devAstrAyatAM 25360 8, 7 | yAmaM shubhrA acidhvam ~suvAnairmandadhva indubhiH ~etAvatashcideSAM 25361 1, 130| vAjasAtaye ~pibA somamindra suvAnamadribhiH koshena siktamavataM navaMsagastAtRSANo 25362 9, 107| shrINanto gobhiruttaram ~pari suvAnashcakSase devamAdanaH kraturindurvicakSaNaH ~ 25363 9, 79 | no dhanvantvindavaH pra suvAnAso bRhaddiveSu harayaH ~vi 25364 8, 52 | medhye mAtarishvanIndra suvAne amandathAH ~yathA somaM 25365 9, 52 | sanadrayirbharad vAjaM no andhasA ~suvAnoarSa pavitra A ~tava pratnebhiradhvabhiravyo 25366 7, 50 | vishve devA niritastat suvantu mA mAM padyena ... ~yAH 25367 10, 32 | vahanti muhuradhvarAnupa te suvanvantu vagyanAnarAdhasaH ~tadin 25368 10, 101| suSekamanupakSitam ~iSkRtAhAvamavataM suvaratraM suSecanam ~udriNaM siñceakSitam ~ 25369 1, 95 | svadhAvAñchukro anyasyAM dadRshe suvarcAH ~dashemaM tvaSTurjanayanta 25370 10, 68 | sAdhvaryA atithinIriSirA spArhAH suvarNAanavadyarUpAH ~bRhaspatiH parvate bhyo


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License