Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText - Concordances

(Hapax - words occurring once)


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

      Book, Hymn
25873 10, 134| sahasriNIbhirUtibhirdevI janitry ... ~ava svedA ivAbhito viSvak patantu 25874 10, 106| gavi nIcInabAre ~kInAreva svedamAsiSvidAnA kSAmevorjA sUyavasAtsacethe ~ 25875 10, 67 | kareNeva vi cakartAraveNa ~svedAñjibhirAshiramichamAno.arodayat paNimAgA amuSNAt ~ 25876 1, 86 | shashamAnasya vA naraH svedasya satyashavasaH ~vidA kAmasyavenataH ~ 25877 1, 121| na sUraH ~induryebhirASTa sveduhavyaiH sruveNa siñcañ jaraNAbhi 25878 1, 173| vivAsAn ~arcad vRSA vRSabhiH sveduhavyairmRgo nAshno ati yajjuguryAt ~ 25879 1, 145| pRchanti na simo vi pRchati sveneva dhIro manasA yadagrabhIt ~ 25880 10, 132| naitAvatainasAntakadhruk ~asmin svetacchakapUta eno hite mitre nigatAn hanti 25881 4, 35 | RbhavaH suhastAH || ~kimmayaH svic camasa eSa Asa yaM kAvyena 25882 10, 40 | patheSThAmapa durmatiM hatam ~kva svidadya katamAsvashvinA vikSu dasrA 25883 10, 111| yAH prasavesasrurApaH ~kva svidagraM kva budhna AsAmApomadhyaM 25884 8, 64 | kaM suvIryA ~ukthe ka u svidantamaH ~ayaM te mAnuSe jane somaH 25885 10, 88 | sUryAsaH katyuSAsaH katyu svidApaH ~nopaspijaM vaH pitaro vadAmi 25886 1, 164| gaurudasthAt ~sA kadrIcI kaM svidardhaM parAgAt kva svit sUte nahi 25887 10, 129| vitato rashmireSAmadhaH svidAsI.a.a.at ~retodhAAsan mahimAna 25888 10, 81 | prathamachadavarAnA vivesha ~kiM svidAsIdadhiSThanamArambhaNaM katamat svitkathAsIt ~yato 25889 6, 20 | nu vIryaM tat ta indra na svidasti tad RtuthA vi vocaH ~sadid 25890 8, 100| UrjaM duduhe payAMsi kva svidasyAH paramaM jagAma ~devIM vAcamajanayanta 25891 1, 164| rajAMsyajasya rUpe kimapi svidekam ~iha bravItu ya ImaN^ga 25892 1, 121| siñcañ jaraNAbhi dhAma ~svidhmA yad vanadhitirapasyAt sUro 25893 6, 24 | svadhAvaH ~yastA cakAra sa kuha svidindraH kamA janaM carati kAsu vikSu ~ 25894 10, 67 | bRhatImavindat ~turIyaM svijjanayad vishvajanyo.ayAsya ukthamindrAya 25895 10, 168| sakhA prathamajA RtAvA kva svijjAtaH kuta AbabhUva ~AtmA devAnAM 25896 9, 65 | mandamAnaH svAyudha ~iho SvindavA gahi ~yadadbhiH pariSicyase 25897 10, 179| mamattana ~shrAtaM haviro Svindra pra yAhi jagAma sUro adhvanovimadhyam ~ 25898 8, 80 | sunvAnasyAvitedasi ~kuvit svindraNaH shakaH ~indra pra No rathamava 25899 8, 59 | mahimAnamindriyam ~asmAn svindrAvaruNA ghRtashcutastribhiH sAptebhiravataM 25900 1, 111| tan naHshardhAya dhAsathA svindriyam ~A takSata sAtimasmabhyaM 25901 1, 162| tena yajñena svaraMkRtena sviSTena vakSaNA ApRNadhvam ~yUpavraskA 25902 5, 42 | siSvidAnaH || ~tam u STuhi yaH sviSuH sudhanvA yo vishvasya kSayati 25903 10, 81 | svidAsIdadhiSThanamArambhaNaM katamat svitkathAsIt ~yato bhUmiM janayan vishvakarma 25904 6, 25 | parvatena ~acyutA cid vILitA svojo rujo vi dRLhA dhRSatA virapshin ~ 25905 1, 182| tad vAM narA nAsatyAvanu SyAd yad vAM mAnAsa ucathamavocan ~ 25906 8, 19 | stotAmatIvA na durhitaH syAdagne na pApayA ~piturna putraH 25907 3, 43 | jyotiryajñAya rodasI anu SyAdAre syAma duritasya bhUreH ~ 25908 1, 17 | vayaM sanema ni ca dhImahi ~syAduta prarecanam ~indrAvaruNa 25909 1, 109| vAM vijAmAturuta vA ghA syAlAt ~athA somasya prayatI yuvabhyAmindrAgnI 25910 10, 35 | gopIthe na bhayasya veda te syAmadevavItaye turAsaH ~ ~ 25911 6, 55 | syAmahaM te sadamid rAtau tava syAmagne.avasA suvIraH ~uta tyA me 25912 3, 16 | susharmaNo bRhataH sharmaNi syAmagnerahaM suhavasya praNItau ~tvaM 25913 3, 32 | AsatsipUrvIH ~rAyo vantAro bRhataH syAmAsme astu bhaga indraprajAvAn ~ 25914 7, 40 | yadadya devaH savitA suvAti syAmAsya ratnino vibhAge ~mitrastan 25915 8, 19 | te vo varuNa mitrAryaman syAmed Rtasya rathyaH ~adAn me 25916 7, 1 | maghavadbhyaH suSUdaH ~rAtau syAmobhayAsa A te yUyaM pAta svastibhiH 25917 7, 41 | syAma ~utedAnIM bhagavantaH syAmota prapitva uta madhye ahnAm ~ 25918 3, 1 | shashvattamaM havamAnAyasAdha ~syAn naH sUnustanayo vijAvAgne 25919 1, 32 | tatakSa ~vAshrA iva dhenavaH syandamAnA añjaH samudramava jagmurApaH ~ 25920 5, 83 | mahAntaM kosham ud acA ni Siñca syandantAM kulyA viSitAH purastAt | ~ 25921 9, 67 | punIhi mA ~pra pyAyasva pra syandasva soma vishvebhiraMshubhiH ~ 25922 9, 80 | paprathe krILan hariratyaH syandate vRSA ~taM tvA devebhyo madhumattamaM 25923 4, 22 | badbadhAnA dIrghAm anu prasitiM syandayadhyai || ~pipILe aMshur madyo 25924 10, 42 | vaSTi shUraH ~dhanaM na syandraM bahulaM yo asmai tIvrAn 25925 6, 12 | takSadanuyAti pRthvIm ~sadyo yaH syandro viSito dhavIyAn RNo na tAyurati 25926 5, 53 | sasrur dhenavo yathA | ~syannA ashvA ivAdhvano vimocane 25927 10, 22 | dhunI devo devasya vajrivaH ~syantapathA virukmatA sRjAna stoSyadhvanaH ~ 25928 1, 85 | raMhayantaH ~utAruSasya vi Syanti dhArAshcarmevodabhirvyundanti 25929 5, 87 | vyomani yUyaM tasya pracetasaH syAta durdhartavo nidaH ||~ ~ 25930 10, 143| yamatnata ~dRLaMgranthiM na vi SyatamatriM yaviSThamA rajaH ~narA daMsiSThavatraye 25931 1, 38 | yUyam pRshnimAtaro martAsaH syAtana | ~stotA vo amRtaH syAt || ~ 25932 10, 61 | adhAsu mandro aratirvibhAvAva syati dvivartanirvaneSAT ~UrdhvA 25933 4, 51 | prajAvantaM yachatAsmAsu devIH | ~syonAd A vaH pratibudhyamAnAH suvIryasya 25934 1, 31 | svAdukSadmA yo vasatau syonakRjjIvayAjaM yajate sopamA divaH ~imAmagne 25935 10, 73 | RSayevimAyam ~tvaM cakartha manave syonAn patho devatrAñjasevayAnAn ~ 25936 7, 42 | yadA vIrasya revato duroNe syonashIratithirAciketat ~suprIto agniH sudhito dama 25937 1, 73 | supraNItishcikituSo nashAsuH ~syonAshIratithirna prINAno hoteva sadma vidhato 25938 1, 122| mitrAvaruNA dIrghA]psAH syUmagabhastiH sUro nAdyaut ~ ~ 25939 7, 71 | sumnAyavo vRSaNo vartayantu ~syUmagabhastiM RtayugbhirashvairAshvinA 25940 6, 40 | satrA dadhire anu vIryAya ~syUmagRbhe dudhaye.arvate ca kratuM 25941 1, 113| sUryAyAganma yatra pratiranta AyuH ~syUmanA vAca udiyarti vahni stavAno 25942 1, 174| kutsamindra yasmiñcAkan syUmanyU RjrA vAtasyAshvA ~pra sUrashcakraM 25943 8, 52 | somaM dashashipre dashoNye syUmarashmAv RjUnasi ~ya ukthA kevalA 25944 1, 112| gAtumISathuH ~yAbhiH shArIrAjataM syUmarashmaye tAbhir... ~yAbhiH paTharvA 25945 3, 67 | cakramiva navyasyA vavRtsva ~ava syUmeva cinvatI maghonyuSA yAti 25946 6, 32 | prajAvatIH pururUpA iha syurindrAya pUrvIruSaso duhAnAH ~indro 25947 8, 44 | tvaM tvaM vA ghA syA aham ~syuS Te satyA ihAshiSaH ~vasurvasupatirhi 25948 1, 31 | prayatadakSiNaM naraM varmeva syUtaM pari pAsi vishvataH ~svAdukSadmA 25949 3, 41 | janeSu pañcasu ~indra tAni taA vRNe ~agannindra shravo 25950 10, 121| tvadetAnyanyo vishvA jAtAni pari tAbabhUva ~yatkAmAste juhumastan no 25951 8, 59 | UrmiM duhate sapta vANIH ~tAbhirdAshvAMsamavataM shubhas patI yo vAmadabdho 25952 3, 18 | jAtavedastisra AjAnIruSasaste agne ~tAbhirdevAnAmavo yakSi vidvAnathA bhava yajamAnAya 25953 1, 14 | rathe harito deva rohitaH ~tAbhirdevAnihA vaha ~ ~ 25954 7, 3 | vA yAbhirnRvatIruruSyAH ~tAbhirnaH sUno sahaso ni pAhi smat 25955 10, 188| jAtavedaso devatrA havyavAhanIH ~tAbhirnoyajñaminvatu ~ ~ 25956 6, 28 | madhyamendra shuSminnasti ~tAbhirU Su vRtrahatye.avIrna ebhishca 25957 10, 87 | shalyAnashanibhirdihAnaH ~tAbhirvidhya hRdaye yAtudhAnAn pratIco 25958 10, 104| yAstvaM vRtratUrye cakartha tAbhirvishvAyustanvaM pupuSyAH ~vIreNyaH kraturindraH 25959 6, 65 | hiraNyayIrantarikSe caranti ~tAbhiryAsi dUtyAM sUryasya kAmena kRta 25960 1, 50 | shundhyuvaH sUro rathasya naptyaH ~tAbhiryAti svayuktibhiH ~ud vayaM tamasas 25961 10, 14 | caturakSau pathirakSInRcakSasau ~tAbhyAmenaM pari dehi rAjan svasti cAsmAanamIvaM 25962 10, 88 | pitR^INAmahaM devAnAmutamartyAnAm ~tAbhyAmidaM vishvamejat sameti yadantarApitaraM 25963 7, 66 | sUryaM vahanti harito rathe ~taccakSurdevahitaM shukramuccarat ~pashyema 25964 1, 162| kraviSo gandho asti ~sukRtA tacchamitAraH kRNvantUta medhaM shRtapAkaM 25965 1, 43 | medhapatiM rudraM jalASabheSajam ~tacchaMyoH sumnamImahe ~yaH shukra 25966 1, 116| purubhujA purandhiH ~shrutaM tacchAsuriva vadhrimatyA hiraNyahastamashvinAvadattam ~ 25967 7, 50 | kulphau ca dehat ~agniS Tacchocannapa bAdhatAmito mA mAmpadyena ... ~ 25968 1, 105| avahito devAn havata Utaye ~tacchushrAva bRhaspatiH kRNvannaMhUraNAduru 25969 1, 164| pradhayashcakramekaM trINi nabhyAni ka u tacciketa ~tasmin sAkaM trishatA na 25970 6, 73 | HYMN 73~~vapurnu taccikituSe cidastu samAnaM nAma dhenu 25971 7, 81 | vayaM syAma mAturna sUnavaH ~taccitraM rAdha A bharoSo yad dIrghashruttamam ~ 25972 7, 85 | apratIni hanti ~sa sukratur{R}tacidastu hotA ya Aditya shavasA vAM 25973 8, 33 | asmAnvIra Anayat ~indrashcid ghA tadabravIt striyA ashAsyaM manaH ~uto 25974 1, 121| yadojo divas pari sugrathitaM tadAdaH ~anu tvA mahI pAjasI acakre 25975 10, 85 | athaikaMcakraM yad guhA tadaddhAtaya id viduH ~sUryAyai devebhyo 25976 1, 161| agohyasya yadasastanA gRhe tadadyedaM Rbhavo nAnu gachatha ~sammIlya 25977 8, 39 | nabhantAmanyake same ~tat\-tadagnirvayo dadhe yathA\-yathA kRpaNyati ~ 25978 10, 27 | pakSadardhaH ~ayaM me devaH savitA tadAha drvanna id vanavatsarpirannaH ~ 25979 7, 100| vadantaH ~saMvatsarasya tadahaH pari STha yan maNDUkAH prAvRSINaM 25980 2, 13 | jAta Avishad yAsu vardhate ~tadAhanA abhavat pipyuSI payo.aMshoH 25981 6, 77 | yadapaspRdhethAM tredhA sahasraM vi tadairayethAm ~ ~ 25982 9, 83 | paryeSivishvataH ~ataptatanUrna tadAmo ashnute shRtAsa id vahantastat 25983 10, 129| 129~~nAsadAsIn no sadAsIt tadAnIM nAsId rajo no vyomAparo 25984 8, 47 | UtayaH suUtayo va UtayaH ~tadannAya tadapase taM bhAgamupaseduSe ~ 25985 10, 2 | panthAmaganma yacchaknavAma tadanupravoLum ~agnirvidvAn sa yajAt sedu 25986 10, 139| dadRshuSIstad RtenA vyAyan ~tadanvavaidindro rArahANa AsAM pari suryasyaparidhinrapashyat ~ 25987 8, 47 | suUtayo va UtayaH ~tadannAya tadapase taM bhAgamupaseduSe ~tritAya 25988 6, 34 | sukraturdhAt ~adyA cin nU cit tadapo nadInAM yadAbhyo arado gAtumindra ~ 25989 10, 155| plavate sindhoH pAre apUruSam ~tadArabhasva durhaNo tena gacha parastaram ~ 25990 8, 89 | dyAm ~tat te yajño ajAyata tadarka uta haskRtiH ~tad vishvamabhibhUrasi 25991 7, 93 | sImAgashcakRmA tat su mRLa tadaryamAditiHshishrathantu ~etA agna AshuSANAsa iSTIryuvoH 25992 2, 29 | RtenAdityA mahi vo mahitvaM tadaryaman varuNa mitra cAru ~trI rocanA 25993 10, 72 | prathame.asataH sadajAyata ~tadAshA anvajAyanta taduttAnapadas 25994 2, 26 | brahmaNas patiryatra vaSTi pra tadashnoti dhanvanA ~tasya sAdhvIriSavo 25995 10, 51 | mahat tadulbaM sthaviraM tadAsId yenAviSTitaHpraviveshithApaH ~ 25996 10, 17 | savarNAmadadurvivasvate ~utAshvinAvabharad yat tadasIdajahAdu dvAmithunA saraNyUH ~pUSA 25997 10, 37 | pibadUrjayamAnamAshitaM tadasmeshaM yorarapo dadhAtana ~yad 25998 10, 49 | vidammanave gAtumiSTaye ~ahaM tadAsu dhArayaM yadAsu na devashcanatvaSTAdhArayad 25999 2, 39 | hiraNyadA dadatyannamasmai ~tadasyAnIkamuta cAru nAmApIcyaM vardhate 26000 8, 63 | indro gA avRNodapa ~stuSe tadasyapauMsyam ~sa pratnathA kavivRdha 26001 1, 103| sUnuH shravase nAma dadhe ~tadasyedaM pashyatA bhUri puSTaM shradindrasya 26002 8, 72 | mitrAvaruNoditA sUra A dade ~tadAturasya bheSajam ~uto nvasya yat 26003 10, 124| cyavante paryAvardrASTraM tadavAmyAyan ~nirmAyA u tye asurA abhUvan 26004 1, 116| SaLashvaiH ~anArambhaNe tadavIrayethAmanAsthAne agrabhaNe samudre ~yadashvinA 26005 1, 185| iSayema devAH ~RtaM dive tadavocaM pRthivyA abhishrAvAya prathamaM 26006 10, 27 | shrava idenA paro anyadasti tadavyathIjarimANastaranti ~vRkSe\-vRkSe niyatA mImayad 26007 2, 35 | sUcyAchidyamAnayA dadAtu vIraM sa=tadAyamukthyam ~yAste rAke sumatayaH supeshaso 26008 10, 61 | ukthairjyeSThebhiraryamaNaM varUthaiH ~tadbandhuH sUrirdivi te dhiyandhA nAbhAnediSTho 26009 1, 129| martyam | indrota tubhyaM taddive tad rudrAya svayashase ~ 26010 10, 129| AsItpraketaH ~AnIdavAtaM svadhayA tadekaM tasmAddhAnyan na paraH kiM 26011 7, 58 | sasvartA jihILire yadAvirava tadena Imahe turANAm ~prA sA vAci 26012 7, 86 | sumanA abhi khyam ~pRche tadeno varuNa didRkSUpo emi cikituSo 26013 10, 37 | abhi duchunAyate tasmin tadenovasavo ni dhetana ~ ~ 26014 10, 95 | stokaM sakRdahna AshnAM tAdevedantAtRpANA carAmi ~antarikSaprAM rajaso 26015 6, 57 | sukSatrAso varuNo mitro agnir{R}tadhItayo vakmarAjasatyAH ~te na indraH 26016 8, 46 | rajeSitaM shuneSitaM prAjma tadidaM nu tat ~adha priyamiSirAya 26017 10, 69 | manuryadanIkaM sumitraH samIdhe agne tadidaMnavIyaH ~sa revacchoca sa giro juSasva 26018 8, 2 | shacIvaH shacIbhiH ~vayamu tvA tadidarthA indra tvAyantaH sakhAyaH ~ 26019 9, 1 | shravaH ~tvAmachA carAmasi tadidarthaM dive\-dive ~indo tve na 26020 10, 106| HYMN 106~~ubhA u nUnaM tadidarthayethe vi tanvAthe dhiyovashtrApaseva ~ 26021 10, 120| HYMN 120~~tadidAsa bhuvaneSu jyeSThaM yato 26022 1, 46 | adarshi vi srutirdivaH ~tat\-tadidashvinoravo jaritA prati bhUSati ~made 26023 2, 43 | HYMN 43~~grAvANeva tadidathaM jarethe gRdhreva vRkSaM 26024 2, 14 | sadamasya pItiM juhota vRSNe tadidesha vaSTi ~adhvaryavo yo apo 26025 1, 106| shaM yoryat te manurhitaM tadImahe ~rathaM ... ~indraM kutso 26026 8, 62 | kRNavan mAnuSA yugA ~vide tadindrashcetanamadha shruto bhadrA indrasya rAtayaH ~ 26027 3, 36 | pravAcyaM shashvadhA vIryaM tadindrasya karma yadahiMvivRshcat ~ 26028 8, 24 | shundhyuH paripadAmiva ~tadindrAva A bhara yenA daMsiSTha kRtvane ~ 26029 2, 14 | shruSTI vahanto nashathA tadindre ~gabhastipUtaM bharata shrutAyendrAya 26030 10, 103| yutkAreNa dushcyavanenadhRSNunA ~tadindreNa jayata tat sahadhvaM yudho 26031 2, 5 | daivyamaSTamaM potA vishvaM tadinvati ~dadhanve vA yadImanu vocad 26032 1, 32 | sUryaM janayan dyAmuSAsaM tAdItnAshatruM na kilA vivitse ~ahan vRtraM 26033 5, 1 | sahasrashRN^go vRSabhas tadojA vishvAM agne sahasA prAsy 26034 10, 112| madeSvime mahI rodasInAviviktAm ~tadoka A haribhirindra yuktaiH 26035 4, 49 | dAshuSo gRhe | ~mAdayethAM tadokasA ||~ ~ 26036 3, 38 | dhAnA attave teharibhyAm ~tadokase purushAkAya vRSNe marutvate 26037 10, 117| sacamAnAyapitvaH ~apAsmAt preyAn na tadoko asti pRNantamanyamaraNaM 26038 6, 54 | parvatastat savitA cano dhAt ~tadoSadhIbhirabhi rAtiSAco bhagaH purandhirjinvatu 26039 5, 44 | adhvare || ~yAdRg eva dadRshe tAdRg ucyate saM chAyayA dadhire 26040 10, 179| shrAtamagnau sushrAtaM manye tadRtaM navIyaH ~mAdhyandinasya 26041 1, 113| rebha uSaso vibhAtIH ~adyA taducha gRNate maghonyasme Ayurni 26042 8, 47 | yasmAd duSvapnyAdabhaiSmApa taduchatvanehaso va UtayaH suUtayova UtayaH ~ ~ 26043 1, 103| saho vardhayA dyumnamindra ~tadUcuSe mAnuSemA yugAni kIrtenyaM 26044 2, 26 | praticakSyAnRtA punaryata uAyan tadudIyurAvisham ~RtAvAnaH praticakSyAnRtA 26045 6, 30 | gRNantamindra tUtoH ~tvaM tadukthamindra barhaNA kaH pra yacchatA 26046 10, 51 | HYMN 51~~mahat tadulbaM sthaviraM tadAsId yenAviSTitaHpraviveshithApaH ~ 26047 10, 61 | puSTau vRthA rebhanta Imahe tadUnu ~saraNyurasya sUnurashvo 26048 1, 154| bhUrishRN^gAayAsaH ~atrAha tadurugAyasya vRSNaH paramaM padamava 26049 7, 34 | rodasI pari pAsato naH ~anu tadurvI rodasI jihAtAmanu dyukSo 26050 9, 96 | svastaye sarvatAtaye bRhate ~tadushanti vishva ime sakhAyastadahaM 26051 10, 40 | retino gRhaMgamemAshvinA tadushmasi ~A vAmagan sumatirvAjinIvasU 26052 10, 72 | sadajAyata ~tadAshA anvajAyanta taduttAnapadas pari ~bhUrjajña uttAnapado 26053 2, 14 | vRkSam ~tasmA etaM bharata tadvashAyaneSa indro arhati pItimasya ~ 26054 2, 41 | pUrNAMvaSTyAsicam ~tasmA etaM bharata tadvasho dadirhotrAd somaM draviNodaH 26055 10, 159| agAdudayaM mAmako bhagaH ~ahaM tadvidvalA patimabhyasAkSi viSAsahiH ~ 26056 8, 19 | AhutiM te sotuM cakrire divi ~taid vAjebhirjigyurmahad dhanaM 26057 10, 173| haviSAbhi somaM mRshAmasi ~atho taindraH kevalIrvisho balihRtas karat ~ ~ 26058 10, 68 | dIna udanikSiyantam ~niS TajjabhAra camasaM na vRkSAdbRhaspatirviraveNA 26059 9, 67 | vindati mAmiha ~pavamAnavi tajjahi ~pavamAnaH so adya naH pavitreNa 26060 1, 166| indrashcana tyajasA vi hruNAti tajjanAya yasmai sukRte arAdhvam ~ 26061 1, 164| vAcamavishvaminvAm ~dvAdashAraM nahi tajjarAya varvarti cakraM pari dyAM 26062 6, 52 | cAhaM tvAyuridaM vadAmi tajjuSasva kRdhi mA devavantam ~trAtAramindramavitAramindraM 26063 2, 10 | jigharmyarakSasA manasA tajjuSeta ~maryashrIH spRhayadvarNo 26064 1, 133| abhivlaN^gairapAvapaH ~tat sute manAyati takat su te manAyati ~pishaN^gabhRSTimambhRNaM 26065 1, 120| vidvAn ~shrutaM gAyatraM takavAnasyAhaM cid dhi rirebhAshvinA vAm ~ 26066 9, 97 | na jAtaH purumedhashcit takave naraM dAt ~uta na enA pavayA 26067 1, 161| dhItibhiryA jarantA yuvashA tAkRNotana ~saudhanvanA ashvAdashvamatakSata 26068 9, 112| dhiyo vi vratAni janAnAm ~takSA riSTaM rutaM bhiSag brahmA 26069 6, 12 | panayanti bhAso vRthA yat takSadanuyAti pRthvIm ~sadyo yaH syandro 26070 7, 64 | devagopAH ~yo vAM gartaM manasA takSadetamUrdhvAM dhItiM kRNavad dhArayacca ~ 26071 10, 99 | tasya dAtu shavaso vyuSTau takSadvajraM vRtraturamapinvat ~sa hi 26072 6, 36 | shantamAni vacAMsyAsA sthavirAya takSam ~sa mAtarA sUryeNA kavInAmavAsayad 26073 5, 73 | vardhanAshvibhyAM santu shaMtamA | ~yA takSAma rathAM ivAvocAma bRhan namaH ||~ ~ 26074 4, 33 | vishvajuvaM vishvarUpAm | ~ta A takSantv Rbhavo rayiM naH svavasaH 26075 7, 101| aghashaMsAya tarhaNam ~ut takSataM svaryaM parvatebhyo yena 26076 10, 39 | rathaM punaryuvAnaMcarathAya takSathuH ~niS TaugryamUhathuradbhyas 26077 1, 162| yUpavAhAshcaSAlaM ye ashvayUpAya takSati ~ye cArvate pacanaM sambharantyuto 26078 1, 164| shuddhamudakamAcarantI ~gaurIrmimAya salilAni takSatyekapadI dvipadI sA catuSpadI ~aSTApadI 26079 2, 20 | mamnAvasyavo na vayunAni takSuH ~brahmaNyanta indra te navIya 26080 8, 102| na Abhuvat tvaSTA rUpeva takSyA ~asya kratvA yashasvataH ~ 26081 9, 67 | kalashe sutaH ~shyeno na taktoarSati ~pavasva soma mandayannindrAya 26082 9, 16 | madAya ghRSvaya ~sargo na taktyetashaH ~kratvA dakSasya rathyamapo 26083 1, 66 | sandRgAyurna prANo nityo nasUnuH ~takvA na bhUrNirvanA siSakti payo 26084 1, 134| tsArI dasamAno bhagamITTe takvavIye ~tvAM vishvasmAd bhuvanAt 26085 8, 69 | suyuktAM upa dAshuSe | ~takvo netA tad id vapur upamA 26086 1, 94 | sadRMM asi dUre cit san taLidivAti rocase ~rAtryAshcidandho 26087 2, 25 | manuSyA dadImahi ~yA no dUre taLito yA arAtayo.abhi santi jambhayA 26088 1, 129| prAnavadya nayasi | sadyashcit tamabhiSTaye karo vashashca vAjinam ~ 26089 10, 71 | tAmanvavindannRSiSupraviSTAm ~tAmAbhRtyA vyadadhuH purutrA tAM saptarebhA 26090 8, 51 | cikid ya RSicodanaH ~indraM tamachA vada navyasyA matyariSyantaM 26091 8, 18 | ririSISTa yurjanaH ~samit tamaghamashnavad duHshaMsaM martyaM ripum ~ 26092 7, 1 | dUredRshaM gRhapatimatharyum ~tamagnimaste vasavo ny RNvan supraticakSamavase 26093 1, 140| varpaH pitroH kRNvate sacA ~tamagruvaH keshinIH saM hi rebhira 26094 9, 114| pavamAnasyAnu dhAmAnyakramIt ~tamAhuH suprajA iti yaste somAvidhan 26095 7, 26 | pura indraHsu sarvAH ~evA tamAhuruta shRNva indra eko vibhaktA 26096 10, 57 | prasAdhanastanturdeveSvAtataH ~tamAhutaM nashImahi ~mano nvA huvAmahe 26097 9, 26 | dharNasiM bhUridhAyasam ~tamahyan bhurijordhiyA saMvasAnaM 26098 6, 5 | antaro mitramaho vanuSyAt ~tamajarebhirvRSabhistava svaistapA tapiSTha tapasA 26099 8, 53 | yAmi sadotibhiH ~tvAmideva tamame samashvayurgavyuragre mathInAm ~ ~ 26100 9, 26 | HYMN 26~~tamamRkSanta vAjinamupasthe aditeradhi ~ 26101 10, 89 | atiSThantamapasyaM na sargaM kRSNA tamAMsitviSyA jaghAna ~samAnamasmA anapAvRdarca 26102 5, 80 | asthAt | ~apa dveSo bAdhamAnA tamAMsy uSA divo duhitA jyotiSAgAt || ~ 26103 6, 80 | vividathuryuvaM svarvishvA tamAMsyahataM nidashca ~indrAsomA vAsayatha 26104 6, 4 | bhAsA ~citro nayat pari tamAMsyaktaH shociSA patmannaushijo na 26105 10, 1 | oSadhISu ~citraH shishuH pari tamAMsyaktUn pra mAtRbhyo adhikanikradat 26106 2, 33 | bhayasthe kRNutamu lokam ~na mA taman na shraman nota tandran 26107 6, 9 | jAnAmyotuM na yaM vayanti samare'tamAnAH ~kasya svit putra iha vaktvAni 26108 2, 26 | patiH ~abhinakSanto abhi ye tamAnashurnidhiM paNInAM paramaMguhA hitam ~ 26109 1, 175| ivApo na tRSyate babhUtha ~tAmanu tvA nividaM johavImi vi... ~ ~ 26110 10, 71 | yajñena vAcaH padavIyamAyan tAmanvavindannRSiSupraviSTAm ~tAmAbhRtyA vyadadhuH purutrA 26111 3, 33 | mahIbhirUtibhiH saraNyan ~tamaN^girasvan namasA saparyan navyaM kRNomi 26112 10, 88 | tanUpastaM dyaurvedataM prithivi tamApaH ~yaM devAso ajanayantAgniM 26113 10, 91 | tamoSadhIrdadhire garbhaM RtviyaM tamApo agniMjanayanta mAtaraH ~ 26114 1, 100| karuNasyesha eko ma... ~tamapsanta shavasa utsaveSu naro naramavase 26115 10, 87 | RtaM yo agne anRtena hanti ~tamarciSA sphUrjayañ jAtavedaH samakSamenaM 26116 8, 16 | ekashcitsannabhibhUtiH ~tamarkebhistaM sAmabhistaM gAyatraishcarSaNayaH ~ 26117 8, 102| dIdAya dIrghashruttamaH ~tamarvantaM na sAnasiM gRNIhi vipra 26118 1, 136| dAshvAMsaM martamaMhasaH | tamaryamAbhi rakSaty RjUyantamanu vratam ~ 26119 10, 88 | paprathanta ~gIrNaM bhuvanaM tamasapagULamAviH svarabhavajjAteagnau ~tasya 26120 1, 123| shushucAnAsoasthuH ~spArhA vasUni tamasApagULhAviS kRNvantyuSaso vibhAtIH ~ 26121 5, 40 | avAhan | ~gULhaM sUryaM tamasApavratena turIyeNa brahmaNAvindad 26122 7, 67 | samidhAno asme upo adRshran tamasashcidantAH ~aceti keturuSasaH purastAcchriye 26123 4, 13 | Arohayanti || ~yaM sIm akRNvan tamase vipRce dhruvakSemA anavasyanto 26124 10, 62 | sadyo dAnAya maMhate ~na tamashnoti kashcana diva iva sAnvArabham ~ 26125 1, 47 | madhumattamaH sutaH soma RtAvRdhA ~tamashvinA pibataM tiroahnyaM dhattaM 26126 7, 47 | yasminnindro vasubhirmAdayAte tamashyAma devayanto vo adya ~shatapavitrAH 26127 3, 63 | dhArAsashcantI pIpayad deva citrA ~tAmasmabhyaM pramatiM jAtavedo vaso rAsva 26128 1, 46 | pIparadashvinA jyotiSmatI tamastiraH ~tAmasme rAsAthAmiSam ~A no nAvA 26129 2, 39 | napAtaM pari tasthurApaH ~tamasmerA yuvatayo yuvAnaM marmRjyamAnAH 26130 10, 1 | bRhannuSasAmUrdhvo asthAn nirjaganvAn tamasojyotiSAgAt ~agnirbhAnunA rushatA svaN^ga 26131 10, 87 | vAntarikSe pathibhiH patantaM tamastAvidhya sharvA shishAnaH ~utAlabdhaM 26132 1, 46 | pIparadashvinA jyotiSmatI tamastiraH ~tAmasme rAsAthAmiSam ~A 26133 10, 31 | kRSNAya rushadapinvatodhar{R}tamatra nakirasmA apIpet ~ ~ 26134 2, 38 | vartayata tapuSA cakriyAbhi tamava rudrA ashaso hantanA vadhaH ~ 26135 10, 46 | vayunAni cetasApRthivyAH ~tamAyavaH shucayantaM pAvakaM mandraMhotAraM 26136 10, 162| durNAmA yonimAshaye ~agniS TambrahmaNA saha niS kravyAdamanInashat ~ 26137 10, 125| kAmaye taM\-tamugraM kRNomi tambrahmANaM taM RSiM taM sumedhAm ~ahaM 26138 3, 51 | nUtanAyograM sahodAmiha taMhuvema ~ ~ 26139 9, 63 | A ~mado yo devavItamaH ~tamI mRjantyAyavo hariM nadISu 26140 8, 16 | yeSAmindraste jayanti ~tamiccyautnairAryanti taM kRtebhishcarSaNayaH ~ 26141 2, 41 | RtubhiH ~yamu pUrvamahuve tamidaM huve sedu havyo dadiryo 26142 10, 91 | hotAramparibhUtamaM matim ~tamidarbhe haviSyA samAnamittamin mahe 26143 6, 46 | vishvasya medhiro dhRSat taM\-tamideSate ~asmA\-asmA idandhaso.adhvaryo 26144 1, 164| vasuvid yaH sudatraH sarasvati tamiha dhAtave kaH ~yajñena yajñamayajanta 26145 1, 96 | dyAmapashca devA a. dh. d. ~tamILata prathamaM yajñasAdhaM visha 26146 6, 25 | parvateSThAmadroghavAcaM matibhiH shaviSTham ~tamImaha indramasya rAyaH puruvIrasya 26147 9, 66 | pavamAnaH pAñcajanyaH purohitaH ~tamImahemahAgayam ~agne pavasva svapA asme 26148 9, 1 | vAreNa shashvatA tanA ~tamImaNvIH samarya A gRbhNanti yoSaNo 26149 1, 81 | shavase vRtrahA nRbhiH ~tamin mahatsvAjiSUtemarbhe havAmahe 26150 8, 96 | dashabhiH sahasraiH ~Avat tamindraH shacyA dhamantamapa snehitIrnRmaNA 26151 8, 32 | supAraH sunvataH sakhA ~tamindramabhi gAyata ~AyantAraM mahi sthiraM 26152 1, 132| devAnachA na dhItayaH ~yuvaM tamindrAparvatA puroyudhA yo naH pRtanyAdapa 26153 9, 12 | kalasheSvA antaH pavitra AhitaH ~taminduH pari Sasvaje ~pra vAcaminduriSyati 26154 6, 48 | patiM turasya rAdhasaH ~taminnvasya rodasI devI shuSmaM saparyataH ~ 26155 1, 129| yo viprairvAjaM tarutA ~tamIshAnAsa iradhanta vAjinaM pRkSamatyaM 26156 8, 48 | asthuranirA amIvA niratrasan tamiSIcIrabhaiSuH ~A somo asmAnaruhad vihAyA 26157 2, 29 | mA no dIrghA abhi nashan tamisrAH ~ubhe asmai pIpayataH samIcI 26158 10, 27 | kSema A santamAbhuM pra taMkSiNAM parvate pAdagRhya ~na vA 26159 10, 88 | yastatAnoSaso vibhAtIrapo UrNoti tamoarciSA yan ~vaishvAnaraM kavayo 26160 8, 6 | mahI samIcI samajagrabhIt ~tamobhirindra taM guhaH ~ya indra yatayastvA 26161 5, 32 | madantam miho napAtaM suvRdhaM tamogAm | ~vRSaprabharmA dAnavasya 26162 3, 43 | vapUMSi jAtA mithunA sacete tamohanA tapuSo budhna etA ~nakireSAM 26163 1, 140| jyotIrathaM shukravarNaM tamohanam || ~abhi dvijanmA trivRdannaM 26164 8, 61 | taM hi svarAjaM vRSabhaM tamojase dhiSaNe niSTatakSatuH ~utopamAnAM 26165 10, 91 | parisvayaM cinuSe annamAsye ~tamoSadhIrdadhire garbhaM RtviyaM tamApo agniMjanayanta 26166 7, 4 | kratvA hyagniramRtAnatArIt ~tamoSadhIshca vaninashca garbhaM bhUmishca 26167 7, 101| ubjataM nyarpayataM vRSaNA tamovRdhaH ~parA sRNItamacito nyoSataM 26168 1, 42 | duHsheva Adideshati ~apa sma tampatho jahi ~apa tyaM paripanthinaM 26169 10, 135| rathaM viprebhyas pari ~taMsAmAnu prAvartata samito nAvyAhitam ~ 26170 10, 106| premajIgaH sudinevapRkSa A taMsayethe ~uSTAreva pharvareSu shrayethe 26171 7, 16 | duroNa Anapi prAtA niSIdati ~tAMstrAyasva sahasya druho nido yachA 26172 10, 125| devebhirutamAnuSebhiH ~yaM kAmaye taM\-tamugraM kRNomi tambrahmANaM taM 26173 1, 117| samudramavyathirjaganvAn ~niS TamUhathuH suyujA rathena manojavasA 26174 1, 116| na kashcin mamRvAnavAhAH ~tamUhathurnaubhirAtmanvatIbhirantarikSaprudbhirapodakAbhiH ~tisraH kSapastrirahAtivrajadbhirnAsatyA 26175 2, 2 | mitraM nakSitiSu prashaMsyam ~tamukSamANaM rajasi sva A dame candramiva 26176 9, 99 | devAnAM nAma bibhratIH ~tamukSamANamavyaye vAre punanti dharNasim ~ 26177 2, 14 | pArthivasya kSamyasya rAjA ~tamUrdaraM na priNatA yavenendraM somebhistadapovo 26178 7, 47 | ghRtapruSaM madhumantaM vanema ~tamUrmimApo madhumattamaM vo.apAM napAdavatvAshuhemA ~ 26179 7, 3 | juhvA vivekSi ~tamid doSA tamuSasi yaviSThamagnimatyaM na marjayanta 26180 10, 6 | sammishlo agnirA jigharti devAn ~tamusrAmindraM na rejamAnamagniM gIrbhirnamobhirAkRNudhvam ~ 26181 1, 100| satpatiH puruhUto ma... ~tamUtayo raNayañchUrasAtau taM kSemasya 26182 1, 102| stotre dhiSaNAyat ta Anaje ~tamutsave ca prasave ca sAsahimindraM 26183 9, 79 | dhanvan na tRSNA samarIta tAnabhi soma jahipavamAna durAdhyaH ~ 26184 7, 39 | vishve abhi santi devAH ~tAnadhvara ushato yakSyagne shruSTI 26185 1, 91 | sahasAvannabhi yudhya ~mA tvA tanadIshiSe vIryasyobhayebhyaH pra cikitsA 26186 1, 189| ninitsorabhihrutAmasi hi deva viSpaT ~tvaM tAnagna ubhayAniv vidvAn veSi prapitve 26187 8, 93 | devAso akramuH ~vidan mRgasya tAnamaH ~A u me nivaro bhuvad vRtrahAdiSTa 26188 3, 33 | pathyAM Rtasya prajAnannit tAnamasA vivesha ~vidad yadI saramA 26189 7, 16 | maghA kAmena shravaso mahaH ~tAnaMhasaH pipRhi partRbhiS TvaM shataM 26190 7, 33 | uSasaM sacante sarvAnit tAnanuvidurvasiSThAH ~sUryasyeva vakSatho jyotireSAM 26191 8, 96 | anAyudhAso asurA adevAshcakreNa tAnapa vapa RjISin ~maha ugrAya 26192 5, 70 | tanUbhiH | ~mA sheSasA mA tanasA ||~ ~ 26193 10, 148| suvitaM yasya cAkan tmanA tanAsanuyAma tvotAH ~RSvastvamindra shUra 26194 8, 2 | shukrA AshiraMyAcante ~tAnAshiraM puroLAshamindremaM somaM 26195 2, 29 | ripave vicRttAH ~ashvIva tAnati yeSaM rathenAriSTA urAvA 26196 8, 75 | avarAnabhyA tara ~yatrAhamasmi tAnava ~vidmA hi te purA vayamagne 26197 1, 170| tatrAmRtasya cetanaM yajñaM te tanavAvahai ~tvamIshiSe vasupate vasUnAM 26198 6, 21 | pRthivyAM shUrasAtau havAmahe tanayegoSvapsu ~vayaM ta ebhiH puruhUta 26199 4, 3 | satyayajaM rodasyoH | ~agnim purA tanayitnor acittAd dhiraNyarUpam avase 26200 10, 66 | rajo antarikSamaja ekapAt tanayitnurarNavaH ~ahirbudhnyaH shRNavad vacAMsi 26201 7, 1 | sedagniragnInratyastvanyAn yatra vAjI tanayo vILupANiH ~sahasrapAthA 26202 2, 33 | mA taman na shraman nota tandran na vocAma mA sunoteti somam ~ 26203 8, 92 | me sacA ~mo Su brahmeva tandrayurbhuvo vAjAnAM pate ~matsvA sutasya 26204 9, 34 | HYMN 34~~pra suvAno dhArayA tanendurhinvAno arSati ~rujad dRLhA vyojasA ~ 26205 7, 76 | pratIcyAgAdadhi harmyebhyaH ~tAnIdahAni bahulAnyAsan yA prAcInamuditA 26206 7, 23 | nahi svamAyushcikite janeSu tAnIdaMhAMsyati parSyasmAn ~yuje rathaM 26207 1, 74 | subarhiSam ~A ca vahAsi tAniha devAnupa prashastaye ~havyA 26208 7, 85 | didyavaH patanti ~yuvaM tAnindrAvaruNAvamitrAn hataM parAcaH sharvA viSUcaH ~ 26209 6, 37 | it sanitA vAjamarvA ~tvaM tAnindrobhayAnamitrAn dAsA vRtrANyAryA ca shUra ~ 26210 2, 38 | varNandadhire supeshasam ~tAniyAno mahi varUthamUtaya upa ghedenA 26211 1, 120| yuvaM vA yan niratataMsatam ~tAno vasU sugopA syAtaM pAtaM 26212 10, 125| sumedhAm ~ahaM rudrAya dhanurA tanomi brahmadviSe sharave hantavAu ~ 26213 4, 52 | anu svadhAm ava || ~A dyAM tanoSi rashmibhir AntarikSam uru 26214 9, 83 | divas pade shocanto asya tantavo vyasthiran ~avantyasya pavItAramAshavo 26215 6, 27 | saMcaraNIH ~vatsAnAM na tantayasta indra dAmanvanto adAmAnaH 26216 1, 159| samokasA ~navyaM\-navyaM tantumA tanvate divi samudre antaH 26217 9, 22 | gavyAni dhArayaH ~tataM tantumacikradaH ~ ~ 26218 10, 172| jArayanmakhaHsudAnubhiH ~pitubhRto na tantumit sudAnavaH prati dadhmo yajAmasi ~ 26219 1, 164| vatse baSkaye.adhi sapta tantUn vi tatnire kavaya otavAu ~ 26220 9, 73 | vidhyati karte avratAn ~Rtasya tanturvitataH pavitra A jihvAyA agre varuNasya 26221 2, 30 | te varuNa khAM Rtasya ~mA tantushchedi vayato dhiyaM me mA mAtrA 26222 10, 128| ihavIrayadhvam ~mA hAsmahi prajayA mA tanUbhirmA radhAmadviSate soma rAjan ~ 26223 10, 158| dhehi cakSuSe cakSurvikhyai tanUbhyaH ~saMcedaM vi ca pashyema ~ 26224 10, 116| bhrAshayan bhrAshyAnyava sthirA tanuhiyAtujUnAm ~ugrAya te saho balaM dadAmi 26225 1, 120| bhUri cAkana ~ayaM samaha mA tanUhyAte janAnanu ~somapeyaM sukho 26226 1, 31 | deveSvanavadya jAgRviH ~tanUkRd bodhi pramatishca kArave 26227 8, 79 | niH shroNo bhUt ~tvaM soma tanUkRdbhyo dveSobhyo.anyakRtebhyaH ~ 26228 8, 86 | tA vAM vishvako havate tanUkRthe mA no vi yauSTaM sakhyA 26229 2, 9 | praNetA ~agne tokasya nastane tanUnAmaprayuchan dIdyad bodhi gopAH ~vidhema 26230 1, 179| jarayantIH ~minAti shriyaM jarimA tanUnamapyu nu patnIrvRSaNo jagamyuH ~ 26231 1, 5 | mA no martA abhi druhan tanUnAmindra girvaNaH ~IshAno yavayA 26232 3, 31 | sIdAthA no vardhayA giraH ~tanUnapAducyate garbha Asuro narAshaMso 26233 10, 92 | na yahvamuSasaH purohitaM tanUnapAtamaruSasya niMsate ~baL asya nIthA 26234 4, 16 | viyoSad asan na ugro 'vitA tanUpAH || ~nU STuta indra nU gRNAna 26235 8, 71 | shashvad Imahe vasuM santaM tanUpAm || ~agnim ILiSvAvase gAthAbhiH 26236 10, 88 | dhavirajanayantadevAH ~sa eSAM yajño abhavat tanUpastaM dyaurvedataM prithivi tamApaH ~ 26237 4, 10 | upAke || ~ghRtaM na pUtaM tanUr arepAH shuci hiraNyam | ~ 26238 10, 83 | manyo akraturjihILAhaM svA tanUrbaladeyAya mehi ~ayaM te asmyupa mehyarvAM 26239 10, 85 | jAyA vishate patim ~ashrIrA tanUrbhavati rushatI pApayAmuyA ~patiryadvadhvo 26240 10, 100| yAH sadane kosheaN^gdhve ~tanUreva tanvo astu bheSajamA sarvatAtiMaditiM 26241 7, 93 | mahI mithatI spardhamAne tanUrucA shUrasAtA yataite ~adevayuM 26242 2, 1 | pitaramiSTibhirnarastvAM bhrAtrAya shamyA tanUrucam ~tvaM putro bhavasi yaste. 26243 10, 56 | priyo devAnAmparame janitre ~tanUS Te vAjin tanvaM nayantI 26244 1, 12 | vRktabarhiSe ~asi hotA na IDyaH ~tAnushato vi bodhaya yadagne yAsi 26245 5, 34 | shakras tatanuSTim Uhati tanUshubhram maghavA yaH kavAsakhaH || ~ 26246 6, 51 | asmAkaM bodhyavitA mahAdhane tanUSvapsu sUrye ~indra jyeSThaM na 26247 10, 132| hanti vIrAn ~avorvA yad dhAt tanUSvavaH priyAsu yajñiyAsvarvA ~yuvorhi 26248 10, 130| vayetyAsate tate ~pumAnenaM tanuta ut kRNatti pumAn vi tatne 26249 1, 101| vicakSaNo rudrebhiryoSA tanute pRthu jrayaH ~indraM manISA 26250 5, 79 | uchA duhitar divo mA ciraM tanuthA apaH | ~net tvA stenaM yathA 26251 10, 154| yudhyante pradhaneSu shUrAso ye tanUtyajaH ~ye vAsahasradakSiNAstAMshcidevApi 26252 10, 4 | sacetaso yaM parNayantamartAH ~tanUtyajeva taskarA vanargu rashanAbhirdashabhirabhyadhItAm ~ 26253 4, 6 | tamasA varanta na dhvasmAnas tanv repa A dhuH || ~na yasya 26254 10, 93 | sapta ca ~sadyo didiSTa tAnvaHsadyo didiSTa pArthyaH sadyo didiSTa 26255 10, 169| sharma yacha ~yA deveSu tanvamairayanta yAsAM somo vishvA rUpANiveda ~ 26256 9, 73 | madhordhArAbhirjanayanto arkamit priyAmindrasya tanvamavIvRdhan ~pavitravantaH pari vAcamAsate 26257 10, 120| bRhaddivo atharvAvocat svAM tanvamindrameva ~svasAro mAtaribhvarIrariprA 26258 3, 1 | yuñje adriM shamAye agne tanvaMjuSasva ~prAñcaM yajñaM cakRma vardhatAM 26259 6, 73 | shucayo.anu joSamanu shriyA tanvamukSamANAH ~makSU na yeSu dohase cidayA 26260 10, 53 | divyAt pAtvasmAn ~tantuM tanvan rajaso bhAnumanvihi jyotiSmataH 26261 9, 22 | utedamuttamaM rajaH ~tantuM tanvAnamuttamamanu pravata Ashata ~utedamuttamAyyam ~ 26262 8, 59 | sthAnAnyasRjanta dhIrA yajñaM tanvAnAstapasAbhyapashyam ~indrAvaruNA saumanasamadRptaM 26263 9, 86 | rashmibhiH pari vyata tantuM tanvAnastrivRtaMyathA vide ~nayannRtasya prashiSo 26264 1, 19 | samudramarNavam ~ma... ~A ye tanvanti rashmibhistiraH samudramojasA ~ 26265 10, 38 | santu shatravastvayA vayaM tAnvanuyAma saMgame ~yo dabhrebhirhavyo 26266 5, 15 | nanakSuH || ~aN^hoyuvas tanvas tanvate vi vayo mahad duSTaram 26267 10, 65 | vRtrahatyeSu satpatI mitho hinvAnA tanvAsamokasA ~antarikSaM mahyA paprurojasA 26268 1, 31 | deva pAyubhirmaghono rakSa tanvashca vandya ~trAtA tokasya tanaye 26269 10, 56 | saMvishasva ~saMveshane tanvashcAruredhi priyo devAnAmparame janitre ~ 26270 10, 34 | kitavaH pRchamAno jeSyAmIti tanvAshUshujAnaH ~akSAso asya vi tiranti 26271 10, 27 | yudhaye saMnayAnyadevayUn tanvAshUshujAnAn ~amA te tumraM vRSabhaM 26272 10, 95 | te ketamAyaM rAjA me vIra tanvastadAsIH ~yA sujUrNiH shreNiH sumnaApirhradecakSurna 26273 10, 14 | punarastamehi saM gachasva tanvAsuvarcAH ~apeta vIta vi ca sarpatAto. 26274 10, 106| nUnaM tadidarthayethe vi tanvAthe dhiyovashtrApaseva ~sadhrIcInA 26275 7, 97 | sadA naH || ~paro mAtrayA tanvR vRdhAna na te mahitvam anv 26276 1, 171| yuSmabhyaM havyA nishitAnyAsan tAnyAre cakRmA mRLata naH ~yena 26277 9, 84 | bhuvanAnyamartyo vishvAni somaH pari tAnyarSati ~kRNvan saMcRtaM vicRtamabhiSTaya 26278 1, 80 | marutvAnavadhIrarcann... ~na vepasA na tanyatendraM vRtro vi bIbhayat ~abhyenaM 26279 6, 42 | asya karNA ghoSAdindrasya tanyati bruvANaH ~eyamenaM devahUtirvavRtyAn 26280 4, 38 | reNum Rñjan || ~uta smAsya tanyator iva dyor RghAyato abhiyujo 26281 5, 25 | grAvevocyate bRhat | ~uto te tanyatur yathA svAno arta tmanA divaH || ~ 26282 10, 65 | vishvakAyAva sRjathaH ~pAvIravI tanyaturekapAdajo divo dhartA sindhurApaHsamudriyaH ~ 26283 7, 3 | rocasa upAke ~divo na te tanyatureti shuSmashcitro na sUraH prati 26284 1, 23 | pRshnimAtaraH ~jayatAmiva tanyaturmarutAmeti dhRSNuyA ~yacchubhaM yAthanA 26285 1, 116| sanaye daMsa ugramAviS kRNomi tanyaturnavRSTim ~dadhyaM ha yan madhvAtharvaNo 26286 5, 63 | dyAvApRthivI vi caranti tanyavaH || ~samrAjA ugrA vRSabhA 26287 5, 63 | rajAMsi citrA vi caranti tanyavo divaH samrAjA payasA na 26288 7, 82 | duritAni martyamindrAvaruNA na tapaH kutashcana ~yasya devA gachatho 26289 10, 167| puruvIrAmu nas kRdhi tvaM tapaHparitapyAjayaH svaH ~svarjitaM mahi mandAnamandhaso 26290 2, 25 | vavarhA rathAM iva ~tejiSthayA tapani rakSasastapa ye tvA nide 26291 5, 43 | viprA vapAvantaM nAgninA tapantaH | ~pitur na putra upasi 26292 9, 107| sakhyAya babhra Udhani ~ghRNA tapantamati sUryaM paraH shakunA iva 26293 3, 58 | kIkaTeSu gAvo nAshiraM duhre na tapantigharmam ~A no bhara pramagandasya 26294 2, 26 | paprathe pRthu vishvedu tAparibhUrbrahmaNas patiH ~vishvaM satyaM maghavAnA 26295 10, 129| tuchyenAbhvapihitaM yadAsIt tapasastanmahinAjAyataikam ~kAmastadagre samavartatAdhi 26296 10, 183| manasA cekitAnaM tapaso jAtaM tapasovibhUtam ~iha prajAmiha rayiM rarANaH 26297 10, 16 | sharIraiH ~ajo bhAgastapasA taM tapasva taM te shocistapatu taM 26298 6, 5 | svaistapA tapiSTha tapasA tapasvAn ~yaste yajñena samidhA ya 26299 10, 154| RtAvAna RtAvRdhaH ~pitR^In tapasvatoyama tAMshcidevApi gachatAt ~ 26300 1, 162| pra juhomyagnau ~mA tvA tapat priya AtmApiyantaM mA svadhitistanva 26301 8, 89 | rohayo divi ~gharmaM na sAman tapatA suvRktibhirjuSTaM girvaNase 26302 7, 101| HYMN 101~~indrAsomA tapataM rakSa ubjataM nyarpayataM 26303 10, 182| yajamAnAyashaM yoH ~tapurmUrdhA tapatu rakSaso ye brahmadviSaH 26304 6, 5 | tamajarebhirvRSabhistava svaistapA tapiSTha tapasA tapasvAn ~yaste yajñena 26305 4, 4 | drUNAno 'stAsi vidhya rakSasas tapiSThaiH || ~tava bhramAsa AshuyA 26306 7, 15 | prati Sma deva rISataH ~tapiSThairajaro daha ~adhA mahI na AyasyanAdhRSTo 26307 3, 32 | avamairamitrairjahI nyeSvashaniM tapiSThAm ~vRshcemadhastAd vi rujA 26308 10, 154| sUryam ~RSIntapasvato yama tapojAnapi gachatAt ~ ~ 26309 9, 83 | id vahantastat samAshata ~tapoS pavitraM vitataM divas pade 26310 7, 100| saMvatsare prAvRSyAgatAyAM taptA gharmA ashnuvate visargam ~ 26311 5, 30 | rushameSv agne | ~gharmash cit taptaH pravRje ya AsId ayasmayas 26312 10, 39 | hitamudairayatammamRvAMsamashvinA ~yuvaM RbIsamuta taptamatrayaomanvantaM cakrathuH saptavadhraye ~ 26313 1, 118| cakrathuryuvAnam ~yuvamatraye.avanItAya taptamUrjamomAnamashvinAvadhattam ~yuvaM kaNvAyApiriptAya 26314 2, 4 | rathyevasvAnIt ~kRSNAdhvA tapU raNvashciketa dyauriva smayamAno 26315 6, 58 | yaH kriyamANaM ninitsAt ~tapUMSi tasmai vRjinAni santu brahmadviSamabhi 26316 4, 4 | spRsha dhRSatA shoshucAnaH | ~tapUMSy agne juhvA pataMgAn asaMdito 26317 6, 69 | vasavo rudriyAso rakSoyuje tapuraghaM dadhAta ~ya IM rAjAnAv RtuthA 26318 10, 87 | daha ~agnetigmena shociSA tapuragrAbhir{R}STibhiH ~pratyagne mithuna 26319 8, 23 | shocirasthAd dIdiyuSo vyajaram ~tapurjambhasya sudyuto gaNashriyaH ~udu 26320 1, 58 | ta ema rushadUrme ajara ~tapurjambho vana A vAtacodito yUthe 26321 7, 101| paryagnitaptebhiryuvamashmahanmabhiH ~tapurvadhebhirajarebhiratriNo ni parshAne vidhyataM yantu 26322 7, 101| samaghashaMsamabhyaghaM tapuryayastu caruragnivAniva ~brahmadviSe 26323 2, 38 | rakSatA riSaH ~vartayata tapuSA cakriyAbhi tamava rudrA 26324 2, 33 | ajayacchatrumindraH ~bRhaspate tapuSAshneva vidhya vRkadvaraso asurasya 26325 3, 43 | mithunA sacete tamohanA tapuSo budhna etA ~nakireSAM ninditA 26326 3, 38 | indram ~upo nayasva vRSaNA tapuSpotemava tvaM vRSabha svadhAvaH ~ 26327 2, 26 | matI dhanAdit sUryastapati tapyaturvRthA ~vibhu prabhu prathamaM 26328 1, 100| panthAso yanti shavasAparItAH ~taraddveSAH sAsahiH pauMsyebhirma... ~ 26329 7, 32 | shashvatIrapo.ati shUra tarAmasi ~ ~ 26330 4, 4 | sukrato damUnAH || ~asvapnajas taraNayaH sushevA atandrAso 'vRkA 26331 7, 67 | devayuktA ye vAM dhUrSu taraNayovahanti ~asashcatA maghavadbhyo 26332 6, 1 | ubhayAso janAnAm ~tvaM trAtA taraNe cetyo bhUH pitA mAtA sadamin 26333 3, 11 | keturyajñasya pUrvyaH ~arthaM hyasya taraNi ~agniM sUnuM sanashrutaM 26334 4, 33 | dhenum ILe | ~ye vAtajUtAs taraNibhir evaiH pari dyAM sadyo apaso 26335 4, 45 | ashvinA | ~yan niktahastas taraNir vicakSaNaH somaM suSAva 26336 7, 32 | mahe kRNudhvaM rAya Atuje ~taraNirijjayati kSeti puSyati na devAsaH 26337 7, 32 | ApyaM vasyo asti pitA cana ~taraNirit siSAsati vAjaM purandhyA 26338 7, 26 | shRNva indra eko vibhaktA taraNirmaghAnAm ~mithastura Utayo yasya 26339 1, 121| payausriyAyAH ~adha pra jajñe taraNirmamattu pra rocyasyA uSaso na sUraH ~ 26340 3, 53 | aminAdAyurdasyoH ~sahAvA pRtsu taraNirnArvA vyAnashI rodasI mehanAvAn ~ 26341 1, 128| aratirvasurdadhe haste dakSiNe taraNirnashishrathacchravasyayA na shishrathat | vishvasmA 26342 1, 112| tanayasya majmanA dvimAtA tUrSu taraNirvibhUSati ~yAbhistrimanturabhavad 26343 1, 50 | bhrAjanto agnayo yathA ~taraNirvishvadarshato jyotiSkRdasi sUrya ~vishvamA 26344 1, 110| ghRtaM juhavAma vidmanA ~taraNitvA ye piturasya sashcira Rbhavo 26345 1, 110| caturvayam ~viSTvI shamI taraNitvena vAghato martAsaH santo amRtatvamAnashuH ~ 26346 5, 61 | vaidadashvir yathA dadat | ~taranta iva maMhanA || ~ya IM vahanta 26347 8, 43 | svAdhyo.ahA vishvA nRcakSasaH ~tarantaH syAma durgahA ~agniM mandraM 26348 1, 105| te sedhanti patho vRkaM tarantaM yahvatIrapo vi... ~navyaM 26349 5, 54 | haryatA vaco yasya tarema tarasA shataM himAH ||~ ~ 26350 10, 95 | mAnuSo niSeve ~apa sma mat tarasantI na bhujyustA atrasan rathaspRshonAshvAH ~ 26351 3, 19 | ichamAno ghRtena juhomi havyaM tarase balAya ~yAvadIshe brahmaNA 26352 7, 91 | svapatyAni cakruH ~yAvat tarastanvo yAvadojo yAvan narashcakSasA 26353 8, 97 | sudItayo vo adruho.api karNe tarasvinaH saM RkvabhiH ~tamindraM 26354 8, 97 | AmurimutogramojiSThaM tavasaM tarasvinam ~samIM rebhAso asvarannindraM 26355 10, 53 | rabhadhvamut tiSThata pra taratAsakhAyaH ~atrA jahAma ye asannashevAH 26356 10, 106| pratiSThAM pAdeva gAdhaM taratevidAthaH ~karNeva shAsuranu hi smarAtho. 26357 9, 96 | matibhiH punAno.atyo na vAjI taratIdarAtIH ~payo na dugdhamaditeriSiramurviva 26358 6, 19 | pibA somamabhi yamugra tarda UrvaM gavyaM mahi gRNAnaindra ~ 26359 7, 56 | vidhartA ~apo yena sukSitaye taremAdha svamoko abhi vaH syAma ~ 26360 1, 140| vevije asya sakSitA ubhA tarete abhi matarA shishum ~prAcajihvaM 26361 7, 101| saM pRthivyA aghashaMsAya tarhaNam ~ut takSataM svaryaM parvatebhyo 26362 10, 129| na mRtyurAsIdamRtaM na tarhi na rAtryA ahna AsItpraketaH ~ 26363 10, 69 | vAdhryashvota gopA mA tvA tArIdabhimAtirjanAnAm ~shUra iva dhRSNushcyavanaH 26364 8, 48 | soma rAjan pra Na AyUMSi tArIrahAnIva sUryo vAsarANi ~soma rAjan 26365 6, 28 | viSUcIrAryAya visho.ava tArIrdAsIH ~indra jAmaya uta ye.ajAmayo. 26366 9, 79 | nidaM\-nidaM pavamAna ni tAriSa Aviste shuSmo bhavatu priyo 26367 1, 34 | madhupeyam ashvinA | ~prAyus tAriSTaM nI rapAMsi mRkSataM sedhataM 26368 10, 54 | kAmamin me maghavan mA vi tArIstvamAjñAtAtvamindrAsi dAtA ~yo adadhAjjyotiSi 26369 4, 40 | pari dadhikrAvNaH sahorjA taritrataH || ~uta sya vAjI kSipaNiM 26370 5, 41 | UrjAm patir giraH sa nabhas tarIyAM iSiraH parijmA | ~shRNvantv 26371 8, 66 | HYMN 66~~tarobhirvo vidadvasumindraM sabAdha 26372 1, 54 | adridugdhAshcamUSadashcamasA indrapAnAH ~vyashnuhi tarpayA kAmameSAmathA mano vasudeyAya 26373 1, 17 | dhartArAcarSaNInAm ~anukAmaM tarpayethAmindrAvaruNa rAya A ~tA vAM nediSThamImahe ~


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License