Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText - Concordances

(Hapax - words occurring once)


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

      Book, Hymn
26374 10, 106| jAraM marAyu kSadmevArtheSu tartarIthaugrA ~RbhU nApat kharamajrA kharajrurvAyurna 26375 8, 1 | vishvA ca vardhanam ~vi tartUryante maghavan vipashcito.aryo 26376 5, 44 | muSAyati || ~saMjarbhurANas tarubhiH sutegRbhaM vayAkinaM cittagarbhAsu 26377 8, 19 | havyavAhanam ~tigmajambhAya taruNAya rAjate prayo gAyasyagnaye ~ 26378 8, 43 | oSadhIrbapsadagnirna vAyati ~punaryan taruNIrapi ~jihvAbhiraha nannamadarciSA 26379 3, 60 | pUrvAsvaparA anUrut sadyo jAtAsu taruNISvantaH ~antarvatIH suvate apravItA 26380 6, 15 | bhUraryaH parasyAntarasya taruSaH ~rAyaH sUno sahaso martyeSvA 26381 1, 129| pAhyabhiSTibhiH ~tvaM na indra rAyA tarUSasograM cit tvA mahimA sakSadavase 26382 7, 48 | asmAnavatu vAjasAtAvindreNa yujA taruSemavRtram ~te cid dhi pUrvIrabhi santi 26383 6, 28 | vanate sharIraistanUrucA taruSi yat kRNvaite ~toke vA goSu 26384 3, 2 | vishAmatithirvibhAvasuH ~kratvA dakSasya taruSo vidharmaNi devAso agniM 26385 8, 99 | vishvatUrasi tvaM tUrya taruSyataH ~anu te shuSmaM turayantamIyatuH 26386 8, 1 | madamugramugreNa shavasA ~vishveSAM tarutAraM madacyutaM made hi SmA dadAti 26387 10, 178| vAjinaM devajUtaM sahAvAnaM tarutAraMrathAnAm ~ariSTanemiM pRtanAjamAshuM 26388 1, 119| puruvAramashvinA spRdhAM shvetaM tarutAranduvasyathaH ~sharyairabhidyuM pRtanAsu 26389 7, 21 | syAma namovRdhAso mahinA tarutra ~vanvantu smA te.avasA samIke. 26390 7, 25 | suhanA shUra vRtrA vayaM tarutrAH sanuyAma vAjam ~evA na indra 26391 6, 80 | jagatISvantaH ~indrAsomA yuvamaN^ga tarutramapatyasAcaM shrutyaM rarAthe ~yuvaM 26392 2, 11 | drahyadindra ~asmAn su pRtsvA tarutrAvardhayo dyAM bRhadbhirarkaiH ~bRhanta 26393 2, 11 | bRhadbhirarkaiH ~bRhanta in nu ye te tarutrokthebhirvA sumnamAvivAsAn ~stRNAnAso 26394 4, 12 | asman muñcatA vy aMhaH pra tAry agne prataraM na AyuH ||~ ~ 26395 10, 126| Svasman muñcatA vyaMhaH pra tAryagneprataraM na AyuH ~ ~ 26396 10, 144| mAnamandhasaH ~enA vayo vi tAryAyurjIvasa enA jAgArabandhutA ~evA 26397 5, 44 | vadhId bAhuvRktaH shrutavit taryo vaH sacA | ~ubhA sa varA 26398 8, 60 | saprathA asyagne trAtar{R}tas kaviH ~tvAM viprAsaH samidhAna 26399 2, 5 | ghRtaM bharantyasthita ~tAsAmadhvaryurAgatau yavo vRSTIva modate ~svaH 26400 1, 32 | vRtro mahinA paryatiSThat tAsAmahiH patsutaHshIrbabhUva ~nIcAvayA 26401 6, 19 | pariSThitamasRja UrmimapAm ~tAsAmanu pravata indra panthAM prArdayo 26402 3, 2 | agnerapunannushijo amRtyavaH ~tAsAmekAmadadhurmartye bhujamu lokamu dve upa jAmimIyatuH ~ 26403 1, 191| viSpuliN^gakA viSasya puSyamakSan ~tAshcinnu na maranti no vayaM ma... ~ 26404 7, 55 | svapa ~stenaM rAya sArameya taskaraM vA punaHsara ~stotR^Inindrasya 26405 10, 28 | niruddhashcin mahiSastarSyAvAn godhA tasmAayathaM karSadetat ~tebhyo godhA 26406 10, 90 | tasmAd yajustasmAdajAyata ~tasmAdashvA ajAyanta ye ke cobhayAdataH ~ 26407 10, 129| AnIdavAtaM svadhayA tadekaM tasmAddhAnyan na paraH kiM canAsa ~tama 26408 10, 90 | cobhayAdataH ~gAvo hajajñire tasmAt tasmAjjAtA ajAvayaH ~yat puruSaM vyadadhuH 26409 10, 90 | cobhayAdataH ~gAvo hajajñire tasmAt tasmAjjAtA ajAvayaH ~yat 26410 7, 98 | retodhA vRSabhaH shashvatInAM tasminn AtmA jagatas tasthuSash 26411 10, 88 | arocata diviyonirvibhAvA ~tasminnagnau sUktavAkena devA havirvishva 26412 1, 164| sUryasya cakSU rajasaityAvRtaM tasminnArpitA bhuvanAni vishvA ~sAkaMjAnAM 26413 10, 121| vidhema ~yaM krandasI avasA tastabhAne abhyaikSetAM manasArejamAne ~ 26414 8, 55 | rocante ~mahnA divaM na tastabhuH ~shataM veNUñchataM shunaH 26415 8, 94 | pItaye ~tyAn nu ye vi rodasI tastabhurmaruto huve ~asya somasya pItaye ~ 26416 2, 11 | kSiyantam ~uto apo dyAM tastabhvAMsamahannahiM shUra vIryeNa ~stavA nu 26417 6, 18 | A te agna RcA havirhRdA taSTaM bharAmasi ~te te bhavantUkSaNa 26418 1, 121| dyUn ~takSad vajraM niyutaM tastambhad dyAM catuSpade naryAya dvipAde ~ 26419 10, 89 | cakriyA shacIbhirviSvak tastambhapRthivImuta dyAm ~ApAntamanyustRpalaprabharmA 26420 1, 67 | naro dhiyandhA hRdA yat taSTAn mantrAnashaMsan ~ajo na 26421 10, 86 | varahayurvishvasmadindra uttaraH ~priyA taSTAni me kapirvyaktA vyadUduSat ~ 26422 10, 71 | snAtvA utve dadRshre ~hRdA taSTeSu manaso javeSu yad brAhmaNAH 26423 10, 93 | vAvRdhantanRNAm ~saMvananaM nAshvyaM taSTevAnapacyutam ~vAvarta yeSAM rAyA yuktaiSAM 26424 10, 109| cedavocan ~na dUtAya prahye tastha eSA tathA rASTraM gupitaMkSatriyasya ~ 26425 4, 56 | yajate yajatrair aminatI tasthatur ukSamANe | ~RtAvarI adruhA 26426 3, 15 | pUrvyaM havirbhirA vandhureva tasthaturduroNe ~mitrashca tubhyaM varuNaH 26427 3, 59 | viyute dUreante dhruve pade tasthaturjAgarUke ~uta svasArA yuvatI bhavantI 26428 10, 139| savitA satyadharmendro na tasthausamare dhanAnAm ~vishvAvasuM soma 26429 4, 50 | pratijanyAni vishvA shuSmeNa tasthAv abhi vIryäNa | ~bRhaspatiM 26430 8, 52 | turIyAditya havanaM ta indriyamA tasthAvamRtaM divi ~yasmai tvaM maghavannindra 26431 10, 88 | pratyaM vishvA bhuvanAni tasthAvaprayuchantaraNirbhrAjamAnaH ~yatrA vadete avaraH parashca 26432 10, 48 | id dhanaM na mRtyave.ava tasthekadA cana ~somamin mA sunvanto 26433 10, 136| unmaditA mauneyana vAtAnA tasthimA vayam ~sharIredasmAkaM yUyaM 26434 9, 112| nAnAdhiyovasUyavo.anu gA iva tasthimendrAyendo pari srava ~ashvo voLhA 26435 5, 85 | varuNasya pra vocam | ~mAneneva tasthivAM antarikSe vi yo mame pRthivIM 26436 3, 62 | vedyAbhirna parvatA niname tasthivAMsaH ~SaD bhArAneko acaran bibharty 26437 2, 39 | viveSa ~asmin pade parame tasthivAMsamadhvasmabhirvishvahA dIdivAMsAm ~Apo naptre ghRtamannaM 26438 10, 45 | agnaUdhan ~tRtIye tvA rajasi tasthivAMsamapAmupasthemahiSA avardhan ~akrandadagni stanayanniva 26439 1, 108| caSTe ~tenA yAtaM sarathaM tasthivAMsAthA somasya pibataM sutasya ~ 26440 3, 59 | panitAra evairurau pathi vyute tasthurantaH ~imaM stomaM rodasI pra 26441 2, 39 | dIdivAMsamapAM napAtaM pari tasthurApaH ~tamasmerA yuvatayo yuvAnaM 26442 1, 164| cakre parivartamAne tasminnA tasthurbhuvanAni vishvA ~tasya nAkSastapyate 26443 1, 95 | mene gAvo na vAshrA upa tasthurevaiH ~sa dakSANAM dakSapatirbabhUvAñjanti 26444 10, 104| prajAvadindra manuSo duroNe tasthurgRNantaHsadhamAdyAsaH ~praNItibhiS Te haryashva 26445 1, 105| amI ye pañcokSaNo madhye tasthurmaho divaH ~devatrA nu pravAcyaM 26446 8, 96 | asmA Apo mAtaraH sapta tasthurnRbhyastarAya sindhavaH supArAH ~atividdhA 26447 6, 8 | agRbhNata visho rAjAnamupa tasthurRgmiyam ~A dUto agnimabharad vivasvato 26448 1, 85 | svatavaso mahitvanA nAkaM tasthururu cakrire sadaH ~viSNuryad 26449 1, 52 | abhiSTayaH ~taM vRtrahatye anu tasthurUtayaH shuSmAindramavAtA ahrutapsavaH ~ 26450 1, 112| subharA asashcato rathamA tasthurvacasaM na mantave ~yAbhirdhiyo. 26451 7, 91 | niyutAmabhishrIH ~te vAyave samanaso vi tasthurvishven naraH svapatyAni cakruH ~ 26452 7, 98 | shashvatInAM tasminn AtmA jagatas tasthuSash ca | ~tan ma Rtam pAtu shatashAradAya 26453 5, 62 | mitrAvaruNA mahitvam IrmA tasthuSIr ahabhir duduhre | ~vishvAH 26454 3, 42 | NaH syAtam ~gopAjihvasya tasthuSo virUpA vishve pashyanti 26455 1, 171| stomo maruto namasvAn hRdA taSTo manasA dhAyi devAH ~upemA 26456 10, 39 | anApirajñA asajAtyAmatiH purA tasyAabhishasterava spRtam ~yuvaM rathena vimadAya 26457 10, 133| sanAbhiryashca niSTyaH ~ava tasyabalaM tira mahIva dyauradha tmanA 26458 3, 38 | gobhirmadhumantamakran ~tasyAgatyA sumanA RSva pAhi prajAnan 26459 10, 87 | trINi pratishRNIhyagrA ~tasyAgne pRSTIrharasA shRNIhi tredhAmUlaM 26460 2, 35 | svaN^guriH suSUmA bahusUvarI ~tasyai vishpatnyai haviH sinIvAlyai 26461 10, 161| grAhirjagrAha yadi vaitadenaM tasyAindrAgnI pra mumuktamenam ~yadi kSitAyuryadi 26462 10, 114| ghRtapratIkA vayunAni vaste ~tasyAM suparNA vRSaNA ni Sedaturyatra 26463 3, 18 | sattA svadhayA ca shambhuH tasyAnu dharma pra yajA cikitvo. 26464 10, 85 | somaM yambrahmANo vidurna tasyAshnAti kashcana ~AchadvidhAnairgupito 26465 10, 149| vyaunadapAM napAt savitA tasyaveda ~ato bhUrata A utthitaM 26466 4, 21 | kSatram abhibhUti puSyAt || ~tasyed iha stavatha vRSNyAni tuvidyumnasya 26467 1, 164| nivishante suvate cAdhi vishve ~tasyedAhuH pippalaM svAdvagre tan non 26468 8, 19 | agnaye ~yo namasA svadhvaraH ~tasyedarvanto raMhayanta Ashavastasya 26469 10, 43 | rAyo maghavAvasva Ishate ~tasyedime pravaNe sapta sindhavo vayovardhanti 26470 6, 7 | sAnUni divo amRtasya ketunA ~tasyedu vishvA bhuvanAdhi mUrdhani 26471 5, 33 | cakarthorvarAsu yudhyan | ~tatakSe sUryAya cid okasi sve vRSA 26472 10, 92 | pauMsye ~pra ye nvasyArhaNA tatakSire yujaM vajraMnRSadaneSu kAravaH ~ 26473 4, 58 | venAd ekaM svadhayA niS TatakSuH || ~etA arSanti hRdyAt samudrAc 26474 4, 34 | ye pitarA ya UtI dhenuM tatakSur Rbhavo ye ashvA | ~ye aMsatrA 26475 10, 48 | te mA bhadrAya shavase tatakSuraparAjitamastRtamaSALam ~ ~ 26476 1, 20 | ratnadhAtamaH ~ya indrAya vacoyujA tatakSurmanasA harI ~shamIbhiryajñamAshata ~ 26477 8, 21 | sarasvatImanu ~parjanya iva tatanad dhi vRSTyA sahasramayutA 26478 10, 80 | sahasrAsanoti ~agnirdivi havyamA tatAnAgnerdhAmAnivibhRtA purutrA ~agnimukthair{R} 26479 1, 38 | shlokam Asyaparjanya iva tatanaH | ~gAya gAyatram ukthyam || ~ 26480 5, 54 | sadyaUtayo yenA svar Na tatanAma nR^IMr abhi | ~idaM su me 26481 1, 166| parINasA turAsaH ~A yat tatanan vRjane janAsa ebhiryajñebhistadabhISTimashyAm ~ 26482 4, 5 | amRtasya patnIH sUro varNena tatanann uSAsaH || ~anireNa vacasA 26483 1, 52 | dashabhujirahAni vishvA tatanantakRSTayaH ~atrAha te maghavan vishrutaM 26484 7, 29 | maghavan dAshema ~vishvA matIrA tatane tvAyAdhA ma indra shRNavo 26485 7, 23 | vasiSTha ~A yo vishvAni shavasA tatAnopashrotA ma Ivato vacAMsi ~ayAmi 26486 6, 17 | dyumnena saMyatA ~bRhat tatanthabhAnunA ~pra vaH sakhAyo agnaye 26487 7, 5 | sacanta ~tvaM bhAsA rodasI A tatanthAjasreNa shociSA shoshucAnaH ~tvAmagne 26488 1, 91 | ajanayastvaM gAH ~tvamA tatanthorvantarikSaM tvaM jyotiSA vi tamo vavartha ~ 26489 5, 34 | dyumAM aha | ~apApa shakras tatanuSTim Uhati tanUshubhram maghavA 26490 6, 24 | riricemahitvam ~sa it tamo.avayunaM tatanvat sUryeNa vayunavaccakAra ~ 26491 1, 141| ca mihaM na sUro atiniS TatanyuH ~ ~ 26492 10, 34 | striyaM dRSTvAya kitavaM tatApAnyeSAM jAyAMsukRtaM ca yonim ~pUrvAhNe 26493 4, 2 | jabharat siSvidAno mUrdhAnaM vA tatapate tvAyA | ~bhuvas tasya svatavAMH 26494 4, 23 | Rtasya shloko badhirA tatarda karNA budhAnaH shucamAna 26495 9, 110| abhy\-abhi hi shravasA tatardithotsaM na kaM cijjanapAnamakSitam ~ 26496 8, 91 | urvarAdimAM tanvaM mama ~atho tatasya yacchiraH sarvA tA romashA 26497 10, 130| AyayuH pra vayApa vayetyAsate tate ~pumAnenaM tanuta ut kRNatti 26498 10, 33 | vrataM shatAtmA cana jIvati ~tathAyujA vi vAvRte ~ ~ 26499 8, 61 | dadhRSvaNim ~aprAmisatya maghavan tathedasadindra kratvA yathA vashaH ~sanema 26500 10, 130| tanuta ut kRNatti pumAn vi tatne adhi nAkeasmin ~ime mayUkhA 26501 1, 164| baSkaye.adhi sapta tantUn vi tatnire kavaya otavAu ~acikitvAñcikituSashcidatra 26502 10, 190| cAbhIddhAt tapaso.adhyajAyata ~tatorAtryajAyata tataH samudro arNavaH ~samudrAdarNavAdadhi 26503 10, 97 | prasarpathAN^gam\-añgaM paruS\-paruH ~tatoyakSmaM vi bAdhadhva ugro madhyamashIriva ~ 26504 10, 61 | nAbhiH paramAsya vA ghAhaM tatpashcA katithashcidAsa ~iyaM me 26505 1, 89 | bheSajaM tan mAtA pRthivI tatpitA dyauH ~tad grAvANaH somasuto 26506 10, 64 | yatra prathamaM saMnashAmahe tatrajAmitvamaditirdadhAtu naH ~te hi dyAvApRthivI 26507 1, 170| samagnimindhatAM puraH ~tatrAmRtasya cetanaM yajñaM te tanavAvahai ~ 26508 6, 84 | naraH saM ca vi ca dravanti tatrAsmabhyamiSavaH sharma yaMsan ~RjIte pari 26509 4, 28 | ashnA riricathuH kSAsh cit tatRdAnA ||~ ~ 26510 5, 53 | dhanvanA yanti vRSTayaH || ~tatRdAnAH sindhavaH kSodasA rajaH 26511 3, 44 | puruSTuta ~pibA vRSasva tAtRpim ~indra pra No dhitAvAnaM 26512 1, 173| manasApariyan ~tIrthe nAchA tAtRSANamoko dIrgho na sidhramA kRNotyadhvA ~ 26513 1, 130| kRSNAmarandhayat ~dakSan na vishvaM tatRSANamoSatinyarshasAnamoSati ~sUrashcakraM pra vRhajjAta 26514 10, 15 | havIMSyushannushadbhiH pratikAmamattu ~ye tAtRSurdevatrA jehamAnA hotrAvida stomataSTAsoarkaiH ~ 26515 1, 61 | hinomi rathaM na taSTeva tatsinAya ~girashca girvAhase suvRktIndrAya 26516 8, 66 | purA cicchUra nRNAm ~vayaM tatta indra saM bharAmasi yajñamukthaM 26517 6, 76 | sAhvAn pra sadyo dyumnAtirate taturiH ~nU na indrAvaruNA gRNAnA 26518 6, 27 | ukthairdyukSo rAjA girAmakSitotiH ~taturirvIro naryo vicetAH shrotA havaM 26519 5, 40 | tvam mitro asi satyarAdhAs tau mehAvataM varuNash ca rAjA || ~ 26520 1, 118| dasrA vRSaNA shacIbhiH ~niS TaugryaM pArayathaH samudrAt punashcyavAnaM 26521 1, 182| kSodaso mahaH ~avaviddhaM taugryamapsvantaranArambhaNe tamasi praviddham ~catasro 26522 10, 39 | punaryuvAnaMcarathAya takSathuH ~niS TaugryamUhathuradbhyas parivishvet tA vAM savaneSu 26523 1, 158| carantA ~yukto ha yad vAM taugryAya perurvi madhye arNaso dhAyi 26524 10, 88 | suparNyo vasatemAtarishvaH ~tAvad dadhAtyupa yajñamAyan brAhmaNohoturavaro 26525 10, 10 | vA tvaM mana ichA sa vA tavAdhA kRNuSvasaMvidaM subhadrAm ~ ~ 26526 7, 79 | dadhAtyaN^girastamA sukRte vasUni ~tAvaduSo rAdho asmabhyaM rAsva yAvat 26527 4, 18 | gRSTiH sasUva sthaviraM tavAgAm anAdhRSyaM vRSabhaM tumram 26528 10, 167| bRhaspateranumatyA usharmaNi ~tavAhamadya maghavannupastutau dhAtarvidhAtaH 26529 8, 19 | A devAnetu pra No haviH ~tavAhamagna UtibhirnediSThAbhiH saceya 26530 1, 187| hitAm ~akAri cAru ketunA tavAhimavasAvadhIt ~yadado pito ajagan vivasva 26531 10, 6 | bhanubhirvibhAvA vibhAtyagnirdevebhir{R}tAvAjasraH ~A yo vivAya sakhyA sakhibhyo. 26532 1, 94 | vyasthiran ~sugaM tat te tAvakebhyo rathebhyo.agne ... ~ayaM 26533 8, 87 | vipanyavo viprAso vAjasAtaye ~tAvalgU dasrA purudaMsasA dhiyAshvinA 26534 1, 24 | athA vayamAditya vrate tavAnAgaso aditaye syAma ~ ~ 26535 1, 108| vishvamastyuruvyacA varimatA gabhIram ~tAvAnayaM pAtave somo astvaramindrAgnI 26536 7, 39 | rodasI abhiSTute vasiSThair{R}tAvAno varuNo mitro agniH ~yachantu 26537 1, 184| HYMN 184~~tA vAmadya tAvaparaM huvemochantyAmuSasi vahnirukthaiH ~ 26538 7, 32 | codaya ye dadati priyA vasu ~tavapraNItI haryashva sUribhirvishvA 26539 10, 60 | pitAyaM jIvAturAgamat ~idaM tavaprasarpaNaM subandhavehi nirihi ~yathA 26540 1, 114| manurAyeje pitA tadashyAma tavarudra praNItiSu ~ashyAma te sumatiM 26541 7, 65 | jigatnu ~tA hi devAnAmasurA tAvaryA tA naH kSitIH karatamUrjayantIH ~ 26542 1, 109| tavastamA shushrava vRtrahatye ~tAvAsadyA barhiSi yajñe asmin pra 26543 3, 35 | ha somam ~na dyAva indra tavasasta ojo nAhA na mAsAH sharado 26544 6, 20 | turatasturasya ~ugramugrasya tavasastavIyo.aradhrasya radhraturo babhUva ~ 26545 4, 5 | voce namasA pRchyamAnas tavAshasA jAtavedo yadIdam | ~tvam 26546 6, 17 | gRhapatim ~agne yukSvA hi ye tavAshvAso deva sAdhavaH ~araM vahanti 26547 1, 109| yuvAmindrAgnI vasuno vibhAge tavastamA shushrava vRtrahatye ~tAvAsadyA 26548 2, 36 | shreSTho jAtasya rudra shriyAsi tavastamastavasAM vajrabAho ~parSi NaH pAramaMhasaH 26549 1, 30 | samanyeSu bravAvahai ~yoge\-yoge tavastaraM vAje\-vAje havAmahe ~sakhAya 26550 9, 97 | somashcamUSu dhIra ushate tavasvAn ~svarcakSA rathiraH satyashuSmaH 26551 2, 21 | yajamAnasya tUtot ~tasmai tavasyamanu dAyi satrendrAya devebhirarNasAtau ~ 26552 6, 26 | brahmANi hi cakRSe vardhanAni tAvat ta indra matibhirviviSmaH ~ 26553 10, 114| sahasraM yAvadbrahma viSThitaM tAvatI vAk ~kashchandasAM yogamA 26554 1, 15 | rAdhasaH pibA somaM RtUnranu ~taved dhi sakhyamastRtam ~yuvaM 26555 7, 97 | athAbhavat kevalaH somo asya || ~tavedaM vishvam abhitaH pashavyaM 26556 1, 53 | indra purukRd dyumattama tavedidamabhitashcekite vasu ~ataH saMgRbhyAbhibhUta 26557 8, 6 | vAvRdhuH ~tvAM sutAsa indavaH ~tavedindra praNItiSUta prashastiradrivaH ~ 26558 8, 78 | gavyurhiraNyayuH ~tvAmashvayureSate ~tavedindrAhamAshasA haste dAtraM canA dade ~ 26559 7, 32 | sUribhirvishvA tarema duritA ~tavedindrAvamaM vasu tvaM puSyasi madhyamam ~ 26560 7, 81 | sacAnudyan nakSatramarcivat ~taveduSo vyuSi sUryasya ca saM bhaktena 26561 9, 66 | pavitraM soma dhAmabhiH ~taveme sapta sindhavaH prashiSaM 26562 9, 61 | jahi ~asya te sakhye vayaM tavendo dyumna uttame ~sAsahyAma 26563 1, 1 | tvamagne bhadraM kariSyasi ~tavet tat satyamaN^giraH ~upa 26564 8, 22 | kriviM vavRdhustAbhirA gatam ~tAvidA cidahAnAM tAvashvinA vandamAna 26565 1, 108| sadhrIcInA vRtrahaNAuta sthaH ~tAvindrAgnI sadhryañcA niSadyA vRSNaH 26566 1, 171| maruto jigISA ~asmAdahaM taviSAdISamANa indrAd bhiyA maruto rejamAnaH ~ 26567 3, 13 | Rtasya pathyA anu ~indrAgnI taviSANi vAM sadhasthAni prayAMsi 26568 1, 166| ratheSu vo mithaspRdhyeva taviSANyAhitA ~aMseSvA vaH prapatheSu 26569 3, 37 | rodasI ubhe ~makhasya te taviSasya pra jUtimiyarmi vAcamamRtAya 26570 10, 83 | pareto asmi tava kratvA taviSasyapracetaH ~taM tvA manyo akraturjihILAhaM 26571 6, 68 | shuSmebhirbisakhA ivArujat sAnu girINAM taviSebhirUrmibhiH ~pArAvataghnImavase suvRktibhiH 26572 10, 111| vRSabhogobhirAnaT ~udatiSThat taviSeNA raveNa mahAnti citsaM vivyAcA 26573 1, 166| mayobhuvaH ~A ye rajAMsi taviSIbhiravyata pra va evAsaH svayatAsoadhrajan ~ 26574 7, 20 | rodasI mahitvA paprAtha taviSIbhistuviSmaH ~ni vajramindro harivAn 26575 10, 113| mitrAyavaruNAya dAshuSe ~indrasyAtra taviSIbhyo virapshina RghAyato araMhayantamanyave ~ 26576 8, 66 | kadU mahIradhRSTA asya taviSIH kadu vRtraghno astRtam ~ 26577 5, 58 | HYMN 58~~tam u nUnaM taviSImantam eSAM stuSe gaNam mArutaM 26578 3, 34 | rudraistRpadAvRSasva ~ye te shuSmaM ye taviSImavardhannarcanta indra marutastaojaH ~mAdhyandine 26579 10, 142| urvarANAM bhavanti mA te hetiM taviSIMcukrudhAma ~yadudvato nivato yAsi bapsat 26580 10, 112| raNyAcakartha ~sa te purandhiM taviSImiyarti sa te madAyasuta indra somaH ~ 26581 4, 21 | astu shUraH | ~vAvRdhAnas taviSIr yasya pUrvIr dyaur na kSatram 26582 3, 33 | yasminnanavadyAH samIcIrvishvA indrAya taviSIranuttAH ~mahyA te sakhyaM vashmi 26583 10, 113| svapasyayA pRthum ~AdindraH satrA taviSIrapatyata varIyo dyAvApRthivIabAdhata ~ 26584 1, 64 | khAdathA vanA yadAruNISu taviSIrayugdhvam ~siMhA iva nAnadati pracetasaH 26585 1, 128| ajAyata ~kratvA yadasya taviSISu pRñcate.agneraveNa marutAM 26586 10, 105| bibhIvAn ~shubhe yad yuyuje taviSIvAn ~sacAyorindrashcarkRSa AnupAnasaH 26587 2, 33 | shatrUn ~tyaM cicchardhantaM taviSIyamANamindro hanti vRSabhaM shaNDikAnAm ~ 26588 5, 85 | abhreNa vasata parvatAsas taviSIyantaH shrathayanta vIrAH || ~imAm 26589 8, 6 | yadindra mRLayAsi naH ~yadaN^ga taviSIyasa indra prarAjasi kSitIH ~ 26590 8, 7 | parvateSu rAjatha ~yadaN^ga taviSIyavo yAmaM shubhrA acidhvam ~ 26591 1, 165| indriyeNa svena bhAmena taviSo babhUvAn ~ahametA manave 26592 8, 96 | carSaNInAM ghano vRtrAnAM taviSobabhUtha ~tvaM sindhUnrasRjastastabhAnAn 26593 5, 29 | kRNavo dadhRSvAn na te vartA taviSyA asti tasyAH || ~indra brahma 26594 9, 76 | indrasya soma pavamAna UrmiNA taviSyamANo jaThareSvAvisha ~pra NaH 26595 10, 59 | kratumatArathasya ~adha cyavAna ut tavItyarthaM parAtaraM sOG"¨m ~sAman 26596 7, 98 | pra viSNur astu tavasas tavIyAn tveSaM hy asya sthavirasya 26597 9, 4 | tavotibhiH ~athA ... ~tava kratvA tavotibhirjyok pashyema sUryam ~athA ... ~ 26598 6, 21 | vaMsAma pRtanAsu shatrUn tavotibhiruta jAmInrajAmIn ~A te shuSmo 26599 1, 53 | tvamAvitha sushravasaM tavotibhistava trAmabhirindra tUrvayANam ~ 26600 10, 156| yayA gA AkarAmahe senayAgne tavotyA ~tAM no hinvamaghattaye ~ 26601 7, 82 | avadhraM jyotiraditer{R}tAvRdho devasya shlokaM saviturmanAmahe ~ ~ 26602 1, 54 | mahi kSatraM janASALindra tavyam ~rakSA ca no maghonaH pAhi 26603 5, 17 | yajñair deva martya itthA tavyAMsam Utaye | ~agniM kRte svadhvare 26604 1, 43 | rudrAya pracetase mILhuSTamAya tavyase ~vocema shantamaM hRde ~ 26605 1, 143| HYMN 143~~pra tavyasIM navyasIM dhItimagnaye vAco 26606 5, 43 | dhuram ANir na nAbhim || ~pra tavyaso namaüktiM turasyAham pUSNa 26607 10, 17 | havante sarasvatImadhvare tAyamAne ~sarasvatIM sukRto ahvayanta 26608 7, 87 | sargo na sRSTo arvatIr{R}tAyañcakAra mahIravanIrahabhyaH ~AtmA 26609 1, 110| HYMN 110~~tataM me apastadu tAyate punaH svAdiSThA dhItirucathAya 26610 5, 52 | nRtuH | ~te me ke cin na tAyava UmA Asan dRshi tviSe || ~ 26611 1, 50 | vishvAya sUryam ~apa tye tAyavo yathA nakSatrA yantyaktubhiH ~ 26612 3, 63 | agne deveSUcyata urUcI ~tayeha vishvAnavase yajatrAnA sAdaya 26613 5, 86 | abhR^IndrAgnI tA havAmahe || ~tayor id amavac chavas tigmA didyun 26614 3, 61 | nAnA cakrAte yamyA vapUMSi tayoranyad rocate kRSNamanyat ~shyAvI 26615 1, 164| samAnaM vRkSaM pari SasvajAte ~tayoranyaH pippalaM svAdvattyanashnannanyo 26616 1, 22 | pipRtAM no bharImabhiH ~tayorid ghRtavat payo viprA rihanti 26617 1, 17 | shaMsyAnAm ~kraturbhavatyukthyaH ~tayoridavasA vayaM sanema ni ca dhImahi ~ 26618 1, 21 | 21~~ihendrAgnI upa hvaye tayorit stomamushmasi ~tA somaM 26619 7, 101| saccAsacca vacasI paspRdhAte ~tayoryat satyaM yatarad RjIyastadit 26620 5, 15 | dharuNaM deva rAyaH | ~padaM na tAyur guhA dadhAno maho rAye citayann 26621 6, 12 | syandro viSito dhavIyAn RNo na tAyurati dhanvA rAT ~sa tvaM no arvan 26622 10, 63 | nahuSyasya barhiSi devA Asate teadhi bruvantu naH ~vishvA hi 26623 3, 9 | mAtR^IrajagannapaH ~na tat teagne pramRSe nivartanaM yad dUre 26624 10, 16 | taM te shocistapatu taM tearciH ~yAste shivAstanvo jAtavedastAbhirvahainaMsukRtAmu 26625 10, 184| dhehi sarasvati ~garbhaM teashvinau devAvA dhattAM puSkarasrajA ~ 26626 1, 114| pUruSaghnaM kSayadvIra sumnamasme teastu ~mRLA ca no adhi ca brUhi 26627 1, 72 | padAvidan nihitA yajñiyAsaH ~tebhI rakSante amRtaM sajoSAH 26628 10, 148| nRbhyo nRNAM shUrashavaH ~tebhirbhava sakraturyeSu cAkannuta trAyasvagRNata 26629 10, 94 | aMshuM duhanto adhyAsategavi ~tebhirdugdhaM papivAn somyaM madhvindro 26630 3, 38 | tvAmavardhannabhavan gaNaste ~tebhiretaM sajoSA vAvashAno.agneH piba 26631 10, 98 | AhutAnyadhirathA sahasra ~tebhirvardhasva tanvaH shUra pUrvIrdivo 26632 10, 104| mimikSuryamadraya indra tubhyaM tebhirvardhasvamadamukthavAhaH ~progrAM pItiM vRSNa iyarmi 26633 10, 31 | vishvebhisturairavaseyajatraH ~tebhirvayaM suSakhAyo bhavema taranto 26634 10, 15 | anUhire somapIthaMvasiSThAH ~tebhiryamaH saMrarANo havIMSyushannushadbhiH 26635 10, 92 | shyenAsoasurasya nILayaH ~tebhishcaSTe varuNo mitro aryamendrodevebhirarvashebhirarvashaH ~ 26636 10, 10 | mat pramudaH kalpayasva na tebhrAta subhage vaSTyetat ~bato 26637 3, 2 | ApyamupAsate draviNaM dhehi tebhyaH ~A rodasI apRNadA svarmahajjAtaM 26638 10, 85 | te sAmanAvitaH ~shrotraM tecakre AstAM divi panthAshcarAcAraH ~ 26639 10, 107| pra ca yachanti saMgame tedakSiNAM duhate saptamAtaram ~dakSiNAvAn 26640 8, 101| vasvekaM putraM tisR^INAm ~tedhAmAnyamRtA martyAnAmadabdhA abhi cakSate ~ 26641 7, 81 | yad dIrghashruttamam ~yat tedivo duhitarmartabhojanaM tad 26642 10, 184| nirmanthato ashvinA ~taM tegarbhaM havAmahe dashame mAsi sUtave ~ ~ 26643 3, 38 | somaH kRtA dhAnA attave teharibhyAm ~tadokase purushAkAya vRSNe 26644 1, 71 | cikitvAn ~A yadiSe nRpatiM teja AnaT chuci reto niSiktaM 26645 10, 138| vibhindatA dAshad vRtrahA tujyAni tejate ~indrasya vajrAdabibhedabhishnathaH 26646 1, 127| cidasmA anu duryathA vide tejiSThAbhiraraNibhirdASTyavase.agnaye dASTyavase | pra 26647 1, 129| namAtimatiM kayasya cit tejiSThAbhiraraNibhirnotibhirugrAbhirugrotibhiH | neSi No yathA purAnenAH 26648 2, 25 | bRhaspatirvi vavarhA rathAM iva ~tejiSthayA tapani rakSasastapa ye tvA 26649 3, 20 | rAtibhirvasubhiryajñamashret ~sa tejIyasA manasA tvota uta shikSa 26650 6, 3 | prati dhAdasiSyañchishIta tejo.ayaso na dhArAm ~citradhrajatiraratiryo 26651 10, 130| vishvAn devAñ jagatyA vivesha tenacAkLipra RSayo manuSyAH ~cAkLipre 26652 2, 29 | anRkSaro varuNa sAdhurasti ~tenAdityA adhi vocatA no yachatA no 26653 10, 32 | vidvAnanu hi tvA cacakSa tenAhamagneanushiSTa AgAm ~akSetravit kSetravidaM 26654 1, 140| shukraM tanvo rocate shuci tenAsmabhyaMvanase ratnamA tvam ~rathAya nAvamuta 26655 10, 37 | vishvamudiyarSibhAnunA ~tenAsmad vishvAmanirAmanAhutimapAmIvAmapa 26656 10, 174| haviSA yenendro abhivAvRte ~tenAsmAnbrahmaNas pate.abhi rASTrAya vartaya ~ 26657 4, 57 | divi cakrathuH payaH | ~tenemAm upa siñcatam || ~arvAcI 26658 10, 107| devayajyA na kavAribhyo nahi tepRNanti ~athA naraH prayatadakSiNAso. 26659 1, 94 | rathe vAtajUtA vRSabhasyeva teravaH ~Adinvasi vanino dhUmaketunAgne ... ~ 26660 7, 58 | mahitvA nakSante nAkaM nir{R}teravaMshAt ~janUshcid vo marutastveSyeNa 26661 10, 161| nItaeva ~tamA harAmi nir{R}terupasthAdaspArSamenaMshatashAradAya ~sahasrAkSeNa shatashAradena 26662 10, 18 | yuvatirdakSiNAvata eSA tvA pAtunir{R}terupasthAt ~ucchvañcasva pRthivi mA 26663 10, 25 | mano dakSamuta kratum ~adhA tesakhye andhaso vi vo made raNan 26664 10, 185| durAdharSaM varuNasya ~nahi teSAmamA cana nAdhvasu vAraNeSu ~ 26665 7, 19 | tubhyamasmadryañco dadato maghAni ~teSAmindra vRtrahatye shivo bhUH sakhA 26666 7, 55 | yashca pashyati no janaH ~teSAMsaM hanmo akSANi yathedaM harmyaM 26667 10, 87 | aghnyAyA bharati kSIramagne teSAMshIrSANi harasApi vRshca ~saMvatsarINaM 26668 7, 66 | RtAvRdho ghorAso anRtadviSaH ~teSAMvaH sumne suchardiSTame naraH 26669 8, 92 | someSvindra bhUSasi ~araM teshakra dAvane ~parAkAttAccidadrivastvAM 26670 2, 33 | jyogabhUvannanudhUpitAso hatvI teshAmA bharAno vasUni ~taM vaH 26671 10, 112| madhumattamAnImA bhuvan savanA teSuharya ~pra ta indra pUrvyANi pra 26672 3, 46 | vAjeSu dadhRSaM kave ~adhA tesumnamImahe ~imamindra gavAshiraM yavAshiraM 26673 10, 107| dakSiNAvanto asthurye ashvadAH saha tesUryeNa ~hiraNyadA amRtatvaM bhajante 26674 6, 66 | indrAgnI suteSu vAM stavat teSv RtAvRdhA ~joSavAkaM vadataH 26675 8, 49 | dhiyAno ashvo na sotRbhiH ~yaM tesvadhAvan svadayanti dhenava indra 26676 4, 23 | jighAMsan dhvarasam anindrAM tetikte tigmA tujase anIkA | ~RNA 26677 10, 112| hantave shUra shatrUnukthebhiS TevIryA pra bravAma ~yaste ratho 26678 1, 170| sannati manyase ~vidmA hi teyathA mano.asmabhyamin na ditsasi ~ 26679 4, 20 | dAshuSe vicayiSTho aMho 'thA dadhAti draviNaM jaritre || ~ 26680 7, 101| hRNISe droghavAcaste nir{R}thaM sacantAm ~adyA murIya yadi 26681 10, 5 | janmannaditerupasthe ~agnirha naH pra thamajA Rtasya pUrva Ayuni vRSabhashcadhenuH ~ ~ 26682 9, 11 | abhi te madhunA payo 'tharvANo ashishrayuH | ~devaM devAya 26683 5, 52 | te syandrAso nokSaNo 'ti Skandanti sharvarIH | ~marutAm 26684 2, 33 | jighatnurabhikhyAya taM tigitena vidhya ~bRhaspata AyudhairjeSi 26685 4, 5 | agniH || ~sAma dvibarhA mahi tigmabhRSTiH sahasraretA vRSabhas tuviSmAn | ~ 26686 5, 19 | tA asya san dhRSajo na tigmAH susaMshitA vakSyo vakSaNesthAH ||~ ~ 26687 4, 4 | tanuSva ny amitrAM oSatAt tigmahete | ~yo no arAtiM samidhAna 26688 6, 82 | kRtameno asmat ~tigmAyudhau tigmahetI sushevau somArudrAviha su 26689 1, 79 | tmanAgne vastorutoSasaH ~sa tigmajambha rakSaso daha prati ~avA 26690 4, 5 | pra tAM agnir babhasat tigmajambhas tapiSThena shociSA yaH surAdhAH | ~ 26691 4, 15 | gner IshIta martyaH | ~tigmajambhasya mILhuSaH || ~tam arvantaM 26692 8, 72 | vidvAnasyaprashAsanam ~ni tigmamabhyaMshuM sIdad dhotA manAvadhi ~juSANoasya 26693 3, 52 | upasthAya mAtaramannamaiTTa tigmamapashyadabhi somamUdhaH ~prayAvayannacarad 26694 1, 130| vajramindro gabhastyoH kSadmeva tigmamasanAyasaM shyadahihatyAya saM shyat | 26695 8, 96 | shuSmaM ta enA haviSA vidhema ~tigmamAyudhaM marutAmanIkaM kasta indra 26696 8, 29 | AhitaM tena vRtrANi jighnate ~tigmameko bibharti hasta AyudhaM shucirugro 26697 1, 95 | garbhamatandrAso yuvatayo vibhRtram ~tigmAnIkaM svayashasaM janeSu virocamAnaM 26698 10, 48 | nemamAvirasthAkRNoti ~sa tigmashRN^gaM vRSabhaM yuyutsan druhastasthaubahule 26699 5, 2 | svAnAso divi Santv agnes tigmAyudhA rakSase hantavA u | ~made 26700 9, 90 | pavasva sanitA dhanAni ~tigmAyudhaH kSipradhanvA samatsvaSALhaH 26701 6, 82 | baddhaM kRtameno asmat ~tigmAyudhau tigmahetI sushevau somArudrAviha 26702 7, 46 | aSALhAya sahamAnAya vedhase tigmAyudhAya bharatA shRNotu naH ~sa 26703 2, 33 | mihaM vasAna upa hImadudrot tigmAyudho ajayacchatrumindraH ~bRhaspate 26704 9, 87 | na sRSTo adadhAvadarvA ~tigme shishAno mahiSo na shRN^ge 26705 10, 84 | harSamANAso dhRSitAmarutvaH ~tigmeSava AyudhA saMshishAnA abhi 26706 10, 155| arAyyaM brahmaNas pate tIkSNashRNgodRSannihi ~ado yad dAru plavate sindhoH 26707 10, 87 | nRcakSasashcakSuSe randhayainam ~tIkSNenAgne cakSuSA rakSa yajñaM prAñcaM 26708 7, 78 | budhantAsmAkAso maghavAno vayaM ca ~tilvilAyadhvamuSaso vibhAtIryUyaM pAta ... ~ ~ 26709 5, 62 | bhadre kSetre nimitA tilvile vA sanema madhvo adhigartyasya || ~ 26710 10, 76 | bhaN^gurAvata skabhAyata nir{R}tiMsedhatAmatim ~A no rayiM sarvavIraM sunotana 26711 10, 36 | sedhatu duSvapnyaM nir{R}tiMvishvamatriNam ~AdityaM sharma marutAmashImahi 26712 8, 24 | caraNInAm ~vetthA hi nir{R}tInAM vajrahasta parivRjam ~ahar\- 26713 3, 41 | duSTaram ~ut te shuSmaM tirAmasi ~arvAvato na A gahyatho 26714 10, 49 | pRthivyAMsIrA adhi ~ahamarNAMsi vi tirAmi sukraturyudhA vidammanave 26715 10, 34 | tanvAshUshujAnaH ~akSAso asya vi tiranti kAmaM pratidIvnedadhata 26716 10, 62 | dakSiNA ~sAvarNerdevAH pra tirantvAyuryasminnashrAntA asanAma vAjam ~ ~ 26717 10, 27 | sthivimanta Ayan dasha prAksAnu vi tirantyashnaH ~dashAnAmekaM kapilaM samAnaM 26718 1, 61 | kiyedhAH ~gorna parva vi radA tirashceSyannarNAMsyapAM caradhyai ~asyedu pra brUhi 26719 8, 66 | tuvikUrminnAshaso havanta indrotayaH ~tirashcidaryaH savanA vaso gahi shaviSTha 26720 8, 33 | ratheSThAmA harayo rathayujaH ~tirashcidaryaM savanAni vRtrahannanyeSAM 26721 8, 51 | Aryo dAsaH shevadhipA ariH ~tirashcidarye rushame parIravi tubhyet 26722 10, 129| hRdi pratISyAkavayo manISA ~tirashcIno vitato rashmireSAmadhaH 26723 8, 95 | vishAmasi ~shrudhI havaM tirashcyA indra yastvA saparyati ~ 26724 4, 6 | manma pra vedhasash cit tirasi manISAm || ~amUro hotA ny 26725 8, 74 | edhate ~amRtaM jAtavedasaM tirastamAMsi darshatam ~ghRtAhavanamIDyam ~ 26726 6, 72 | bhAnunA rushatA rAmyAsvajñAyi tirastamasashcidaktUn ~vi tad yayuraruNayugbhirashvaishcitraM 26727 6, 53 | ubhe dhUmena dhAvate divi ~tirastamo dadRsha UrmyAsvA shyAvAsvaruSo 26728 10, 95 | naryaH sujAtaH prorvashI tirata dIrghamAyuH ~jajñiSa itthA 26729 8, 59 | dhattaM dIrghAyutvAya pra tirataM na AyuH ~ ~ 26730 7, 58 | suSTutiM naH ~gato nAdhvA vi tirAti jantuM pra Na spArhAbhirUtibhistireta ~ 26731 1, 94 | saubhagatvasya vidvAnasmAkamAyuH pra tirehadeva ~tan no mitro varuNo mAmahantAmaditiH 26732 3, 18 | devAn manuSvad yajñaM pra tiremamadya ~trINyAyUMSi tava jAtavedastisra 26733 8, 18 | smasi ~pra sU naAyurjIvase tiretana ~ ~ 26734 8, 6 | somapeyAyavakSataH ~shatamahaM tirindire sahasraM parshAvA dade ~ 26735 10, 36 | rakSatAmaMhasoriSaH ~mA durvidatrA nir{R}tirna Ishata tad devAnAmavoadyA 26736 10, 10 | bhavAti kimu svasA yan nir{R}tirnigachat ~kAmamUtA bahvetad rapAmi 26737 3, 9 | sasRvAMsamiva tmanAgnimitthA tirohitam ~ainaM nayan mAtarishvA 26738 10, 114| sahasAmAnamarkam ~tisro deSTrAya nir{R}tIrupAsate dIrghashruto vi hijAnanti 26739 7, 37 | vAjI ~abhi yaM devI nir{R}tishcidIshe nakSanta indraM sharadaHsupRkSaH ~ 26740 8, 2 | trayaH koshAsaH shcotanti tisrashcamvaH supUrNAH ~samAne adhi bhArman ~ 26741 3, 21 | te vAjinA trI SadhasthA tisraste jihvA RtajAta pUrvIH ~tisra 26742 2, 5 | sacanta dhenavaH ~kuvit tisRbhya A varaM svasAro yA idaM 26743 5, 69 | trayas tasthur vRSabhAsas tisRNAM dhiSaNAnAM retodhA vi dyumantaH || ~ 26744 6, 52 | akRNodayaM saH ~ayaM pIyUSaM tisRSu pravatsu somo dAdhArorvantarikSam ~ 26745 8, 101| aruNaM jenyaM vasvekaM putraM tisR^INAm ~tedhAmAnyamRtA martyAnAmadabdhA 26746 8, 19 | prayiyorvayiyoH suvAstvA adhi tugvani ~tisR^INAMsaptatInAM shyAvaH praNetA bhuvad vasurdiyAnAM 26747 7, 101| ghnantu rakSasa upabdaiH ~vi tiSThadhvaM maruto vikSvichata gRbhAyata 26748 8, 34 | rAtiSu dravaccakreSvAshuSu ~tiSThaM vanasya madhya A ~ ~ 26749 10, 117| rathyeva cakrAnyam\-anyamupa tiSThanta rAyaH ~moghamannaM vindate 26750 3, 19 | vaso cikitAno acittAn vi te tiSThantAmajarA ayAsaH ~idhmenAgna ichamAno 26751 10, 25 | kAmA imemama vi vo made vi tiSThante vasUyavo vivakSase ~uta 26752 10, 67 | dvAbhyAM para ekayA gA guhA tiSThantIranRtasyasetau ~bRhaspatistamasi jyotirichannudusrA 26753 3, 67 | pratIcI bhuvanAni vishvordhvA tiSThasyamRtasya ketuH ~samAnamarthaM caraNIyamAnA 26754 1, 183| gIrdivo duhitroSasA sacethe ~A tiSThataM suvRtaM yo ratho vAmanu 26755 10, 179| HYMN 179~~ut tiSThatAva pashyatendrasya bhAgaM Rtviyam ~ 26756 10, 125| yonirapsvantaH samudre ~tato vi tiSThe bhuvanAnu vishvotAmUM dyAMvarSmaNopa 26757 8, 21 | kAre puruhUta kAriNo.abhi tiSThema dUDhyaH ~nRbhirvRtraM hanyAma 26758 1, 110| devA avasAhani priye.abhi tiSThemapRtsutIrasunvatAm ~nishcarmaNa Rbhavo gAmapiMshata 26759 1, 162| AtmApiyantaM mA svadhitistanva A tiSThipat te ~mA te gRdhnuravishastAtihAya 26760 1, 108| samiddheSvagniSvAnajAnA yatasrucA barhiru tistirANA ~tIvraiH somaiH pariSiktebhirarvAgendrAgnI 26761 10, 64 | parvatAnagnimUtaye ~kRshAnumastR^In tiSyaM sadhastha A rudraMrudreSu 26762 5, 54 | vayasvataH | ~na yo yuchati tiSyo yathA divo 'sme rAranta 26763 10, 71 | nihitaM guhAviH ~saktumiva\-tita\-unA punanto yatra dhIrA 26764 3, 32 | somaM dadhati prayAMsi ~titikSante abhishastiM janAnAmindra 26765 6, 45 | shreyAñcikituSe raNAya ~etaM titirva upa yAhi yajñaM tena vishvAstaviSIrA 26766 1, 36 | hotrAbhiragniM manuSaH samindhate titirvAMso ati sridhaH ~ghnanto vRtramataran 26767 4, 34 | gRNanti || ~nApAbhUta na vo 'tItRSAmAniHshastA Rbhavo yajñe asmin | ~sam 26768 8, 6 | samudrAyeva sindhavaH ~ojastadasya titviSa ubhe yad samavartayat ~indrashcarmevarodasI ~ 26769 5, 8 | sahasA vi rAjasi tviSiH sA te titviSANasya nAdhRSe || ~tvAm agne samidhAnaM 26770 5, 30 | sahasrai rushamAso agne | ~tIvrA indram amamanduH sutAso ' 26771 10, 27 | te tumraM vRSabhaM pacAni tIvraMsutaM pañcadashaM ni Siñcam ~nAhaM 26772 6, 47 | indra te sutaH piba ~yasya tIvrasutaM madaM madhyamantaM ca rakSase ~ 26773 10, 160| HYMN 160~~tIvrasyAbhivayaso asya pAhi sarvarathA vi 26774 1, 79 | dIdihi ~kSapo rAjannuta tmanAgne vastorutoSasaH ~sa tigmajambha 26775 8, 103| sahasrasAmmedhasAtAviva tmanAgniM dhIbhiH saparyata ~pra yaM 26776 3, 9 | siMhamiva shritam ~sasRvAMsamiva tmanAgnimitthA tirohitam ~ainaM nayan mAtarishvA 26777 10, 68 | garbhamudusriyAHparvatasya tmanAjat ~ashnApinaddhaM madhu paryapashyan 26778 8, 46 | shukrapUtapAH ~yo ma imaM cidu tmanAmandaccitraM dAvane ~araTve akSenahuSe 26779 1, 63 | shUra pratyasmabhyaM yaMsi tmanamUrjaM na vishvadha kSaradhyai ~ 26780 1, 30 | yAbhirmadema ~A gha tvAvAn tmanApta stotRbhyo dhRSNaviyAnaH ~ 26781 10, 113| vishve te atra marutaH saha tmanAvardhannugra mahimAnamindriyam ~jajñAna 26782 4, 29 | havamAnaM gRNantam | ~upa tmani dadhAno dhury AshUn sahasrANi 26783 6, 12 | adrogho na dravitA cetati tmannamartyo.avartra oSadhISu ~sAsmAkebhiretarI 26784 1, 150| voce.ariragne tava svidA ~todasyeva sharaNa A mahasya ~vyaninasya 26785 7, 56 | dhatta vishvaM tanaya ~M tokamasme ~mA vo dAtrAn maruto nirarAma 26786 1, 92 | bharAsmabhyaM vAjinIvati ~yena tokaMca tanayaM ca dhAmahe ~uSo 26787 6, 20 | IshAnakRn mahati vRtratUrye ~sa tokasAtA tanaye sa vajrI vitantasAyyo 26788 3, 14 | nU no rAsva sahasravat tokavat puSTimad vasu ~dyumadagne 26789 3, 13 | tA somasyeha tRmpatAm ~toshA vRtrahaNA huve sajitvAnAparAjitA ~ 26790 8, 38 | indrAgnItasya bodhatam ~toshAsA rathayAvAnA vRtrahaNAparAjitA ~ 26791 1, 169| madhvaHpIpayanta vAjaiH ~tve rAya indra toshatamAH praNetAraH kasya cid RtAyoH ~ 26792 8, 54 | rAdho ahrayaM praskaNvAya ni toshaya ~ ~ 26793 8, 45 | shami ~taraNiM vo janAnAM tradaM vAjasya gomataH ~samAnamu 26794 1, 164| gAyatre adhi gAyatramAhitaM traiSTubhAd vA traiSTubhaM niratakSata ~ 26795 1, 158| susamubdhamavAdhuH ~shiro yadasya traitano vitakSat svayaM dAsa uro 26796 5, 27 | cetiSTho asuro maghonaH | ~traivRSNo agne dashabhiH sahasrair 26797 1, 53 | sushravasaM tavotibhistava trAmabhirindra tUrvayANam ~tvamasmai kutsamatithigvamAyuM 26798 5, 46 | sushastayaH sudItayo nadyas trAmaNe bhuvan | ~bhago vibhaktA 26799 8, 49 | dhane ~yathA kaNve maghavan trasadasyavi yathA pakthe dashavraje ~ 26800 5, 33 | mA paurukutsyasya sUres trasadasyor hiraNino rarANAH | ~vahantu 26801 5, 27 | cakAno naviSThAya navamaM trasadasyuH | ~yo me giras tuvijAtasya 26802 7, 19 | sudAsam ~pra paurukutsiM trasadasyumAvaH kSetrasAtA vRtrahatyeSu 26803 4, 38 | santi pUrvA yA pUrubhyas trasadasyur nitoshe | ~kSetrAsAM dadathur 26804 8, 19 | paurukutsyaH pañcAshataM trasadasyurvadhUnAm ~maMhiSTho aryaH satpatiH ~ 26805 6, 14 | vIraM dadAti satpatim ~yasya trasanti shavasaH saMcakSi shatravo 26806 5, 62 | akravihastA sukRte paraspA yaM trAsAthe varuNeLAsv antaH | ~rAjAnA 26807 8, 61 | adyAdyA shvaH\-shva indra trAsva pare ca naH ~vishvA ca nojaritR^In 26808 10, 7 | ca naH sumaho havyadAtiM trAsvota nastanvo aprayuchan ~ ~ 26809 8, 60 | tvamit saprathA asyagne trAtar{R}tas kaviH ~tvAM viprAsaH 26810 2, 25 | asyai devavItaye kRdhi ~trAtAraM tvA tanUnAM havAmahe.avaspartaradhivaktAramasmayum ~ 26811 10, 128| bhuvanasya yas patirdevaM trAtAramabhimAtiSAham ~imaM yajñamashvinobhA bRhaspatirdevAH 26812 1, 44 | vishvasyAmRta bhojana ~agne trAtAramamRtaM miyedhya yajiSThaM havyavAhana ~ 26813 8, 18 | bRhad varUthaM marutAM devaM trAtAramashvinA ~mitramImahe varuNaM svastaye ~ 26814 6, 52 | tajjuSasva kRdhi mA devavantam ~trAtAramindramavitAramindraM have\-have suhavaM shUramindram ~ 26815 1, 129| mitraM nAvase | ojiSTha trAtaravitA rathaM kaM cidamartya ~anyamasmad 26816 3, 62 | rAya A suvA vasUni bhaga trAtardhiSaNe sAtaye dhAH ~trirA divaH 26817 8, 48 | vayaM syAma patayo rayINAm ~trAtAro devA adhi vocatA no mA no 26818 6, 29 | te carSaNayo yadejAnindra trAtota bhavA varUtA ~asmAkAso ye 26819 6, 55 | abhikSadAmaryamaNaM sushevaM trAtR^In devAn savitAraM bhagaM ca ~ 26820 4, 55 | parvatasya marutAm avAMsi devasya trAtur avri bhagasya | ~pAt patir 26821 1, 155| tadidasya pauMsyaM gRNImasInasya traturavRkasya mILhuSaH ~yaH pArthivAni 26822 7, 59 | HYMN 59~~yaM trAyadhva idam\-idaM devAso yaM ca 26823 10, 63 | yajatrA adhi vocatotaye trAyadhvaM no durevAyAabhihrutaH ~satyayA 26824 10, 48 | asmi niSSAL abhI dvA kimu trayaHkaranti ~khale na parSAn prati hanmi 26825 7, 35 | vAyuH ~shaM no devaH savitA trAyamANaH shaM no bhavantUSaso vibhAtIH ~ 26826 6, 55 | janitrIH ~A no devaH savitA trAyamANo hiraNyapANiryajato jagamyAt ~ 26827 10, 45 | svAdhIH ~vidmA te agne tredhA trayANi vidmA te dhAma vibhRtApurutrA ~ 26828 10, 137| devAstrAyatAM marutAM gaNaH ~trAyantAM vishvA bhUtAni yathAyamarapA 26829 10, 137| parA yakSmaM suvAmi te ~trAyantAmiha devAstrAyatAM marutAM gaNaH ~ 26830 8, 27 | mitrovaruNaH sarAtayo yaM trAyante sajoSasaH ~ajre cidasmai 26831 8, 30 | asathA rishAdaso ye stha trayashca triMshacca ~manordevA yajñiyAsaH ~ 26832 10, 27 | kRntatradeSamupara udAyan ~trayastapanti pRthivimanUpa dva bRbUkaM 26833 10, 148| tebhirbhava sakraturyeSu cAkannuta trAyasvagRNata uta stIn ~shrudhI havamindra 26834 4, 55 | aditir ni pAtu devas trAtA trAyatAm aprayuchan | ~nahi mitrasya 26835 1, 106| devyaditirni pAtu devastrAtA trAyatAmaprayuchan ~tan no ... ~ ~ 26836 6, 2 | raNvaH purIva jUryaH sUnurna trayayAyyaH ~kratvA hi droNe ajyase. 26837 10, 35 | adya pRthivI anAgaso mahI trAyetAM suvitAyamAtarA ~uSA uchantyapa 26838 5, 70 | pAtaM no rudrA pAyubhir uta trAyethAM sutrAtrA | ~turyAma dasyUn 26839 10, 94 | yasyagrAvANo ajuSadhvamadhvaram ~tRdilA atRdilAso adrayo.ashramaNA 26840 10, 87 | tasyAgne pRSTIrharasA shRNIhi tredhAmUlaM yAtudhAnasya vRshca ~triryAtudhAnaH 26841 10, 105| joSati tve ~UrdhvA yat te tretinI bhUd yajñasya dhUrSu sadman ~ 26842 7, 37 | indraM sharadaHsupRkSaH ~upa tribandhurjaradaSTimetyasvaveshaM yaM kRNavanta martAH ~A 26843 1, 116| samudrasya dhanvannArdrasya pAre tribhI rathaiH shatapadbhiH SaLashvaiH ~ 26844 1, 155| mILhuSaH ~yaH pArthivAni tribhirid vigAmabhiruru kramiSTorugAyAya 26845 1, 154| prayataM sadhasthameko vimame tribhirit padebhiH ~yasya trI pUrNA 26846 9, 67 | ca ~mAM punIhi vishvataH ~tribhiS TvaM deva savitarvarSiSThaiH 26847 8, 70 | maghavA shauradevyo vatsaM nas tribhya Anayat | ~ajAM sUrir na 26848 4, 36 | anabhIshur ukthyo rathas tricakraH pari vartate rajaH | ~mahat 26849 1, 157| shUrasAtA bhajemahi ~arvAM tricakro madhuvAhano ratho jIrAshvo 26850 5, 47 | garbhaM carase dhApayante | ~tridhAtavaH paramA asya gAvo divash 26851 9, 111| tad yatrAraNanti dhItayaH ~tridhAtubhiraruSIbhirvayo dadhe rocamAno vayo dadhe ~ 26852 1, 85 | sharma shashamAnAya santi tridhAtUni dAshuSe yachatAdhi ~asmabhyaM 26853 8, 39 | anyake same ~agnistrINi tridhAtUnyA kSeti vidathA kaviH sa trInrekAdashAniha 26854 8, 72 | khedayA trivRtA divaH ~pari tridhAturadhvaraM jUrNireti navIyasI ~madhvA 26855 9, 86 | skambho diva udyato madaH pari tridhAturbhuvanAnyarSati ~aMshuM rihanti matayaH 26856 5, 43 | vasAna oSadhIr amRdhras tridhAtushRN^go vRSabho vayodhAH || ~mAtuS 26857 9, 108| suSTutaH kavibhirnirNijaM dadhe tridhAtvasya daMsasA ~sa sunve yo vasUnAM 26858 8, 102| vAyoranIkeasthiran ~yasya tridhAtvavRtaM barhistasthAvasandinam ~ 26859 9, 113| yatrAnukAmaM caraNaM trinAke tridive divaH ~lokA yatra jyotiSmantastatra 26860 10, 59 | kiMcanAmamat ~ava dvake ava trikA divashcaranti bheSajA ~kSamAcariSNvekakaM 26861 10, 14 | pUrvebhyaH pathikRdbhyaH ~trikadrukebhiH patati SaL urvIrekamid bRhat ~ 26862 2, 15 | satyasya karaNAni vocam ~trikadrukeshvapibat sutasyAsya made ahimindro 26863 1, 32 | vRSAyamANo.avRNIta somaM trikadrukeSvapibat sutasya ~AsAyakaM maghavAdatta 26864 1, 121| RtAyApIvRtamusriyANAmanIkam ~yad dha prasarge trikakuM nivartadapa druho mAnuSasya 26865 3, 62 | sindhavastriH kavInAmuta trimAtA vidatheSu samrAT ~RtAvarIryoSaNAstisro 26866 1, 23 | somapItaye ~sajUrgaNena trimpatu ~indrajyeSThA marudgaNA 26867 5, 69 | HYMN 69~~trI rocanA varuNa trIMr uta dyUn trINi mitra dhArayatho 26868 6, 31 | ardhe bhiyasAparo dart ~triMshacchataM varmiNa indra sAkaM yavyAvatyAM 26869 10, 189| prANAdapAnatI ~vyakhyanmahiSo divam ~triMshad dhAma vi rAjati vAk pataMgAya 26870 6, 66 | shiro jihvayA vAvadaccarat triMshat padA nyakramIt ~indrAgnI 26871 2, 19 | mRdhas kaH ~A viMshatyA triMshatA yAhyarvAM A catvAriMshatA 26872 8, 28 | HYMN 28~~ye triMshati trayas paro devAso barhirAsadan ~ 26873 3, 6 | hyashvAH ~patnIvatastriMshataM trIMshca devAnanuSvadhamA vaha mAdayasva ~


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License