Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText - Concordances

(Hapax - words occurring once)


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

      Book, Hymn
26874 1, 146| HYMN 146~~trimUrdhAnaM saptarashmiM gRNISe.anUnamagniM 26875 1, 164| ashvo vahati saptanAmA ~trinAbhi cakramajaramanarvaM yatremA 26876 9, 113| srava ~yatrAnukAmaM caraNaM trinAke tridive divaH ~lokA yatra 26877 10, 185| HYMN 185~~mahi trINAmavo.astu dyukSaM mitrasyAryamNaH ~ 26878 8, 5 | parAvato divo vishvAni rocanA ~trInraktUn paridIyathaH ~uta no gomatIriSa 26879 8, 39 | tridhAtUnyA kSeti vidathA kaviH sa trInrekAdashAniha yakSacca piprayacca no vipro 26880 2, 29 | ariSTAH ~tisro bhUmIrdhArayan trInruta dyUn trINi vratA vidathe 26881 1, 163| Ahurdivi bandhanAni trINyapsu trINyantaH samudre ~uteva me varuNashcantsyarvan 26882 1, 163| trINi ta Ahurdivi bandhanAni trINyapsu trINyantaH samudre ~uteva 26883 3, 18 | yajñaM pra tiremamadya ~trINyAyUMSi tava jAtavedastisra AjAnIruSasaste 26884 8, 29 | yathA eSa veda nidhInAm ~trINyeka urugAyo vi cakrame yatra 26885 10, 117| dvipado vi cakrame dvipAt tripAdamabhyetipashcAt ~catuSpAdeti dvipadAmabhisvare 26886 10, 90 | pAdo.asyavishvA bhUtAni tripAdasyAmRtaM divi ~tripAdUrdhva udait 26887 10, 90 | bhUtAni tripAdasyAmRtaM divi ~tripAdUrdhva udait puruSaH pAdo.asyehAbhavat 26888 3, 62 | guhA dve nihitedarshyekA ~tripAjasyo vRSabho vishvarUpa uta tryudhA 26889 10, 34 | madhvAsampRktAH kitavasya barhaNA ~tripañcAshaH krILati vrAta eSAM deva 26890 8, 39 | vishveSu sindhuSu ~tamAganma tripastyaM mandhAturdasyuhantamamagniM 26891 9, 75 | Rtasya dohanA anUSatAdhi tripRSTha uSaso vi rAjati ~adribhiH 26892 7, 37 | RbhukSaNo amRktaH ~abhi tripRSThaiH savaneSu somairmade sushiprA 26893 9, 62 | camUSu shakmanAsadam ~taM tripRSThe trivandhure rathe yuñjanti 26894 9, 71 | vyakto aruSo divaH kavirvRSA tripRSTho anaviSTagA abhi ~sahasraNItiryatiH 26895 9, 86 | pavamAnoasridham ~yA no dohate trirahannasashcuSI kSumad vAjavan madhumad 26896 1, 152| mantraH kavishasta RghAvAn ~trirashriM hanti caturashrirugro devanido 26897 9, 70 | HYMN 70~~trirasmai sapta dhenavo duduhre satyAmAshiraM 26898 10, 120| vRñjanti vishve dviryadete trirbhavantyUmAH ~svAdoH svAdIyaH svAdunA 26899 1, 162| dhaviSyaM Rtusho devayAnaM trirmAnuSAH paryashvaM nayanti ~atrA 26900 6, 73 | shoshucannidhAnA dviryat trirmaruto vAvRdhanta ~areñavo hiraNyayAsa 26901 3, 62 | savitarvAryANi dive\-diva A suva trirno ahnaH ~tridhAtu rAya A suvA 26902 3, 62 | bhikSanta savituH savAya ~triruttamA dUNashA rocanAni trayo rAjantyasurasya 26903 8, 41 | tisro bhUmIradhikSitaH ~triruttarANi papraturvaruNasya dhruvaM 26904 8, 35 | sajoSasA uSasA sUryeNa ca trirvartiryAtamashvinA ~haMsAviva patatho adhvagAviva 26905 3, 58 | kRNvAnastanvaM pari svAm ~triryad divaH pari muhUrtamAgAt 26906 10, 87 | tredhAmUlaM yAtudhAnasya vRshca ~triryAtudhAnaH prasitiM ta etv RtaM yo 26907 4, 12 | tvAm agna inadhate yatasruk tris te annaM kRNavat sasminn 26908 6, 12 | rAjan sarvatAteva nudyauH ~triSadhasthastataruSo na jaMho havyA maghAni mAnuSA 26909 8, 94 | aryamA tanA pUtasya varuNaH ~triSadhasthasya jAvataH ~uto nvasya joSamAnindraH 26910 10, 61 | nAmota yasya devAH svarNa ye triSadhastheniSeduH ~agnirha nAmota jAtavedAH 26911 4, 50 | vi jmo antAn bRhaspatis triSadhastho raveNa | ~tam pratnAsa RSayo 26912 1, 34 | HYMN 34~~trish cin no adyA bhavataM navedasA 26913 1, 164| tacciketa ~tasmin sAkaM trishatA na shaN^kavo.arpitAH SaSTirna 26914 6, 54 | rajAMsi vimame pArthivAni trishcid viSNurmanave bAdhitAya ~ 26915 7, 11 | ahAnyasmai sudinA bhavanti ~trishcidaktoH pra cikiturvasUni tve antardAshuSe 26916 10, 8 | vidvanindreSita Aptyo abhyayudhyat ~trishIrSANaM saptarashmiM jaghanvAn tvASTrasya 26917 10, 29 | syAma nRtamasyanRNAm ~anu trishokaH shatamAvahan nR^In kutsena 26918 8, 45 | yaH kRntadid vi yonyaM trishokAya giriM pRthum ~gobhyo gAtuM 26919 1, 34 | saubhagatvaM trir uta shravAMsi nas triSThaM vAM sUre duhitA ruhad ratham || ~ 26920 10, 130| mitrAvaruNayorabhishrIrindrasya triSTub ihabhAgo ahnaH ~vishvAn 26921 10, 14 | patati SaL urvIrekamid bRhat ~triSTubgAyatrI chandAMsi sarvA tA yama 26922 8, 69 | HYMN 69~~pra-pra vas triSTubham iSam mandadvIrAyendave | ~ 26923 8, 69 | janman devAnAM vishas triSv A rocane divaH || ~abhi 26924 1, 105| vi... ~amI ye devA sthana triSvA rocane divaH ~kad va RtaM 26925 8, 41 | cakre nAbhiriva shritA ~tritaM jUtI saparyata vraje gAvo 26926 10, 115| raNvAso yuyudhayo na satvanaM tritaMnashanta pra shiSanta iSTaye ~sa 26927 10, 64 | sUryAmAsA candramasA yamaM divi tritaMvAtamuSasamaktumashvinA ~kathA kavistuvIravAn kayA 26928 10, 30 | madacyutamaushAnaM nabhojAM pari tritantuMvicarantamutsam ~AvarvRtatIradha nu dvidhArA 26929 1, 105| rashmayastatrA me nAbhirAtatA ~tritastad vedAptyaH sa jAmitvAya rebhati 26930 9, 37 | rakSohA vAramavyayam ~sa tritasyAdhi sAnavi pavamAno arocayat ~ 26931 6, 49 | ayaM tridhAtu divi rocaneSu triteSu vindadamRtaM nigULham ~ayaM 26932 9, 62 | shakmanAsadam ~taM tripRSThe trivandhure rathe yuñjanti yAtave ~RSINAM 26933 7, 98 | tridhAtu sharaNaM sharma yaMsat trivartu jyotiH svabhiSTy asme || ~ 26934 10, 66 | vishvavedasaH sharma noyaMsan trivarUthamaMhasaH ~vRSA yajño vRSaNaH santu 26935 9, 97 | duhiturdadhAnaH ~vasAnaH sharma trivarUthamapsu hoteva yAti samaneSurebhan ~ 26936 10, 142| nahyanyadastyApyam ~bhadraM hi sharma trivarUthamasti ta ArehiMsAnAmapa didyumA 26937 5, 4 | sukRtaH syAma sharmaNA nas trivarUthena pAhi || ~vishvAni no durgahA 26938 1, 102| vRtrANi jighnase purandara ~triviSTidhAtu pratimAnamojasastisro bhUmIrnRpate 26939 1, 140| tamohanam || ~abhi dvijanmA trivRdannaM Rjyate saMvatsare vAvRdhe 26940 10, 114| HYMN 114~~gharmA samantA trivRtaM vyApatustayorjuSTimmAtarishvA 26941 10, 124| upa yajñamehi pañcayAmaM trivRtaMsaptatantum ~aso havyavAL uta naH purogA 26942 1, 34 | hitam || ~kva trI cakrA trivRto rathasya kva trayo vandhuro 26943 6, 51 | vishvAni pauMsyA ~yad vA tRkSau maghavan druhyAvA jane yat 26944 10, 102| hradamapibajjarhRSANaH kUTaM sma tRMhadabhimAtimeti ~pra muSkabhAraH shrava 26945 8, 45 | sute sutaM sRjAmi pItaye ~tRmpA vyashnuhI madam ~mA tvA 26946 1, 164| bhagavantaH syAma ~addhi tRNamaghnye vishvadAnIM piba shuddhamudakamAcarantI ~ 26947 1, 172| sharuH ~Are ashmA yamasyatha ~tRNaskandasya nu vishaH pari vRN^kta sudAnavaH ~ 26948 8, 103| sahasrapoSiNam ~sa dRLhe cidabhi tRNatti vAjamarvatA sa dhatte akSiti 26949 1, 162| tad bhUmyAmA shriSan mA tRNeSu devebhyastadushadbhyo rAtamastu ~ 26950 7, 56 | vo nAma huve turANAmA yat tRpan maruto vAvashAnAH ~svAyudhAsa 26951 2, 40 | tubhyamAbhRtastvamasya brAhmanAdA tRpat piba ~juSethAM yajñaM bodhataM 26952 3, 46 | grAvabhiH sutam ~kuvin nvasya tRpNavaH ~indramitthA giro mamAchAguriSitA 26953 1, 110| vishvadevyaH svAhAkRtasya samu tRpNuta RbhavaH ~AbhogayaM pra yadichanta 26954 8, 35 | sUryeNa ca trir... ~pibataM ca tRpNutaM cA ca gachataM prajAM ca 26955 8, 2 | yaM shukro na durAshIrna tRprA uruvyacasam ~apaspRNvate 26956 7, 38 | madhvaH pibata mAdayadhvaM tRptA yAta pathibhirdevayAnaiH ~ ~ 26957 9, 113| viSTapam ~svadhA ca yatra tRptishca tatra mAmamRtaM kRdhIndrAyendo 26958 8, 33 | nireka ukthinaH ~kadA sutaM tRSANa oka A gama indra svabdIva 26959 4, 19 | dhanvAny ajrAM apRNak tRSANAM adhog indra staryo daMsupatnIH || ~ 26960 5, 36 | dhanvacaro na vaMsagas tRSANash cakamAnaH pibatu dugdham 26961 7, 69 | asmin ~narA gaureva vidyutaM tRSANAsmAkamadya savanopa yAtam ~purutrA 26962 9, 79 | vRko hi SaH ~dhanvan na tRSNA samarIta tAnabhi soma jahipavamAna 26963 1, 105| taM mA vyantyAdhyo vRko na tRSNajaM mRgaM vi... ~saM mA tapantyabhitaH 26964 7, 33 | shuSmamadadhAtA vasiSThAH ~ud dyAmivet tRSNajo nAthitAso.adIdhayurdAsharAjñe 26965 7, 89 | apAM madhye tasthivAMsaM tRSNAvidajjaritAram ~mRLA s. m. ~yat kiM cedaM 26966 1, 38 | durhaNA vadhIt | ~padISTa tRSNayA saha || ~satyaM tveSA amavanto 26967 3, 9 | dUre sannihAbhavaH ~ati tRSTaM vavakSithAthaiva sumanA 26968 10, 75 | vitastayArjIkIye shRNuhyAsuSomayA ~tRSTAmayA prathamaM yAtave sajUH sasartvA 26969 10, 85 | dattvAyAthAstaM vi paretana ~tRSTametat kaTukametadapASThavad viSavan 26970 6, 73 | tviSImanto adhvarasyeva didyut tRSucyavaso juhvo nAgneH ~arcatrayo 26971 1, 140| prAcajihvaM dhvasayantaM tRSucyutamA sAcyaM kupayaM vardhanaM 26972 4, 7 | yad annA tRSuNA vavakSa tRSuM dUtaM kRNute yahvo agniH | ~ 26973 4, 7 | jambhaiH || ~tRSu yad annA tRSuNA vavakSa tRSuM dUtaM kRNute 26974 10, 79 | sapracetAH ~yo asmA annaM tRSvAdadhAtyAjyairghRtairjuhotipuSyati ~tasmai sahasramakSabhirvi 26975 4, 4 | yAhi rAjevAmavAM ibhena | ~tRSvIm anu prasitiM drUNAno 'stAsi 26976 8, 4 | yAti sabhAmupa ~Rshyo na tRSyannavapAnamA gahi pibA somaM vashAnanu ~ 26977 8, 4 | gahi ~yathA gauro apA kRtaM tRSyannetyaveriNam ~Apitve naH prapitve tUyamA 26978 5, 61 | vi yA jAnAti jasuriM vi tRSyantaM vi kAminam | ~devatrA kRNute 26979 7, 100| yadImenAnushato abhyavarSIt tRSyAvataH prAvRSyAgatAyAm ~akhkhalIkRtyA 26980 10, 45 | dvitIyaM parijAtavedAH ~tRtIyamapsu nRmaNA ajasramindhAna enaMjarate 26981 10, 56 | idaM ta ekaM para U ta ekaM tRtIyena jyotiSA saMvishasva ~saMveshane 26982 10, 56 | asuraM svarvidamAsthApayanta tRtIyenakarmaNA ~svAM prajAM pitaraH pitryaM 26983 1, 164| bhrAtA madhyamo astyashnaH ~tRtIyo bhrAtA ghRtapRSTho asyAtrApashyaM 26984 10, 85 | gandharvo vivida uttaraH ~tRtIyoagniS Te patisturIyaste manuSyajAH ~ 26985 7, 83 | dhiyA dhIvanto asapanta tRtsavaH ~vRtrANyanyaH samitheSu 26986 7, 18 | vajramindra ~AvadindraM yamunA tRtsavashca prAtra bhedaM sarvatAtAmuSAyat ~ 26987 7, 18 | sapta dardaH ~vyAnavasya tRtsave gayaM bhAg jeSma pUruM vidathe 26988 7, 18 | vIryA kRtAni ~indreNaite tRtsavo veviSANA Apo na sRSTA adhavanta 26989 7, 83 | rAjabhirdashabhirnibAdhitaM pra sudAsamAvataM tRtsubhiH saha ~dasha rAjAnaH samitA 26990 7, 33 | abhavacca puraetA vasiSTha Adit tRtsUnAM visho aprathanta ~trayaH 26991 7, 83 | shRNutaM havImani satyA tRtsUnAmabhavat purohitiH ~indrAvaruNAvabhyA 26992 5, 29 | HYMN 29~~try aryamA manuSo devatAtA trI 26993 7, 59 | sUryatvacaH ~yajñaM maruta AvRNe ~tryambakaM yajAmahe sugandhiM puSTivardhanam ~ 26994 3, 62 | tryudhA purudha prajAvAn ~tryanIkaH patyate mAhinAvAn sa retodhA 26995 5, 27 | dashabhiH sahasrair vaishvAnara tryaruNash ciketa || ~yo me shatA ca 26996 5, 27 | suSTuto vAvRdhAno 'gne yacha tryaruNAya sharma || ~evA te agne sumatiM 26997 5, 27 | tuvijAtasya pUrvIr yuktenAbhi tryaruNo gRNAti || ~yo ma iti pravocaty 26998 8, 46 | dasha shyAvInAM shatA dasha tryaruSINAM dasha gavAM sahasrA ~dasha 26999 3, 61 | pururUpA vapUMSyUrdhvA tasthau tryaviM rerihANA ~Rtasya sadma vi 27000 5, 27 | ashvamedhasya dAnAH somA iva tryRshiraH || ~indrAgnI shatadAvny 27001 4, 37 | dakSAya harSayanta pItAH || ~tryudAyaM devahitaM yathA va stomo 27002 3, 62 | tripAjasyo vRSabho vishvarUpa uta tryudhA purudha prajAvAn ~tryanIkaH 27003 8, 1 | kutsamArjuneyaM shatakratuH tsarad gandharvamastRtam ~ya Rte 27004 1, 71 | pitra IM rasaM dive karava tsarat pRshanyashcikitvAn ~sRjadastA 27005 1, 134| iSaNantabhurvaNyapAmiSanta bhurvaNi | tvAM tsArI dasamAno bhagamITTe takvavIye ~ 27006 7, 50 | mAM padyena rapasA vidat tsaruH ~yad vijAman paruSi vandanaM 27007 2, 40 | bAhvorhitaH ~tubhyaM suto maghavan tubhyamAbhRtastvamasya brAhmanAdA tRpat piba ~juSethAM 27008 10, 85 | yasyAmushantaHpraharAma shepam ~tubhyamagre paryavahan sUryAM vahatunA 27009 6, 22 | sahaso vRtraturam ~divo na tubhyamanvindra satrAsuryaM devebhirdhAyi 27010 9, 62 | kave mahimne soma tasthire ~tubhyamarSantisindhavaH ~pra te divo na vRSTayo 27011 7, 19 | ete stomA narAM nRtama tubhyamasmadryañco dadato maghAni ~teSAmindra 27012 1, 173| marutovandate gIH ~eSa stoma indra tubhyamasme etena gAtuM harivo vido 27013 1, 80 | gAtumichatyarcann... ~indra tubhyamidadrivo.anuttaM vajrin vIryam ~yad 27014 10, 160| yajamAnAso anye ni rIraman tubhyamimesutAsaH ~tubhyaM sutAstubhyamu sotvAsastvAM 27015 6, 48 | sAtAvasmAnaviDDhi ~indra tubhyamin maghavannabhUma vayaM dAtre 27016 3, 38 | purushAkAya vRSNe marutvate tubhyaMrAtA havIMSi ~imaM naraH parvatAstubhyamApaH 27017 10, 148| ye raNayanta somairenota tubhyaMrathoLa bhakSaiH ~imA brahmendra 27018 1, 134| vAsayoSasaH shravase vAsayoSasaH ~tubhyamuSAsaH shucayaH parAvati bhadrA 27019 1, 135| madAya kratve asthiran ~tubhyAyaM somaH paripUto adribhi spArhA 27020 8, 82 | hUyase ~upame rocane divaH ~tubhyAyamadribhiH suto gobhiH shrIto madAya 27021 5, 30 | apo ajayad dAsapatnIH || ~tubhyed ete marutaH sushevA arcanty 27022 5, 11 | vRNAnA vRNate kavikratum || ~tubhyedam agne madhumattamaM vacas 27023 10, 167| HYMN 167~~tubhyedamindra pari Sicyate madhu tvaM 27024 2, 11 | stomeSvindra rudriyeSu ca ~tubhyedetA yAsu mandasAnaH pra vAyave 27025 1, 54 | kSatraM sthaviraM vRSNyaM ca ~tubhyedete bahulA adridugdhAshcamUSadashcamasA 27026 7, 22 | asman maghavañ jyok kaH ~tubhyedimA savanA shUra vishvA tubhyaM 27027 8, 51 | tirashcidarye rushame parIravi tubhyet so ajyate rayiH ~turaNyavo 27028 5, 42 | shamIM shashamAnasya nindAt tuchyAn kAmAn karate siSvidAnaH || ~ 27029 10, 129| apraketaM salilaM sarvamAidam ~tuchyenAbhvapihitaM yadAsIt tapasastanmahinAjAyataikam ~ 27030 6, 59 | randhaya ~vi pUSannArayA tuda paNericha hRdi priyam ~atheM ... ~ 27031 10, 96 | vivyacad vajro harito naraMhyA ~tudadahiM harishipro ya AyasaH sahasrashokAabhavad 27032 8, 1 | dhenuMsudughAmanyAmiSamurudhArAmaraMkRtam ~yat tudat sUra etashaM vaN^kU vAtasya 27033 6, 69 | bhujyuM vibhiradbhyaH samudrAt tugrasya sUnumUhathUrajobhiH ~areNubhiryojanebhirbhujantA 27034 1, 117| shriyA nAsatyAvRNIta ~yuvaM tugrAya pUrvyebhirevaiH punarmanyAvabhavataM 27035 1, 116| yamasya pradhane jigAya ~tugro ha bhujyumashvinodameghe 27036 1, 33 | AvaH shamaM vRSabhaM tugryAsu kSetrajeSe maghavañchvitryaM 27037 8, 1 | sasRvAMsa Ashavo mandantu tugryAvRdhaH ~A tvadya sadhastutiM vAvAtuH 27038 8, 19 | prayiyorvayiyoH suvAstvA adhi tugvani ~tisR^INAMsaptatInAM shyAvaH 27039 1, 61 | vRtrasya cid vidad yena marma tujannIshAnastujatA kiyedhAH ~asyedu mAtuH savaneSu 27040 4, 23 | dhvarasam anindrAM tetikte tigmA tujase anIkA | ~RNA cid yatra RNayA 27041 9, 91 | vivAjAn ~vRshcopariSTAt tujatA vadhena ye anti dUrAdupanAyameSAm ~ 27042 3, 43 | duritasya bhUreH ~bhUri cid dhi tujato martyasya supArAso vasavo 27043 7, 101| jinvatam ~prati smarethAM tujayadbhirevairhataM druho rakSaso bhaN^gurAvataH ~ 27044 5, 46 | avantu naH prAvantu nas tujaye vAjasAtaye | ~yAH pArthivAso 27045 6, 30 | tugraM vetasave sacAhan tvaM tujiM gRNantamindra tUtoH ~tvaM 27046 3, 68 | bhRmayo manyamAnA yuvAvate na tujyA abhUvan ~kva tyadindrAvaruNA 27047 10, 138| vibhindatA dAshad vRtrahA tujyAni tejate ~indrasya vajrAdabibhedabhishnathaH 27048 1, 84 | RNadhat sa jIvAt ~ka ISate tujyate ko bibhAya ko maMsate santamindraM 27049 6, 25 | rabhodAM gAtumiSe nakSate tumramacha ~ayA ha tyaM mAyayA vAvRdhAnaM 27050 3, 54 | pibatu yasya soma AgatyA tumro vRSabho marutvAn ~oruvyacAH 27051 1, 58 | nU cit sahojA amRto ni tundate hotA yad dUto abhavad vivasvataH ~ 27052 3, 1 | dadhAnAH ~suretasA shravasA tuñjamAnA abhi SyAma pRtanAyUnradevAn ~ 27053 9, 87 | shyenabhRta prayAMsi rayiM tuñjAno abhi vAjamarSa ~eSa suvAnaH 27054 10, 2 | yaviSTha vidvAn RtUnr{R}tupateyajeha ~ye daivyA Rtvijastebhiragne 27055 7, 86 | svadhAvo.ava tvAnenA namasA tura iyAm ~ava drugdhAni pitryA 27056 1, 164| vavrimauhata ~anacchaye turagAtu jIvamejad dhruvaM madhya 27057 7, 56 | naH ~priyA vo nAma huve turANAmA yat tRpan maruto vAvashAnAH ~ 27058 1, 121| shravad giro aN^girasAM turaNyan ~pra yadAnaD visha A harmyasyoru 27059 4, 40 | duvanyasac chravasyAd iSa uSasas turaNyasat | ~satyo dravo dravaraH 27060 4, 40 | uta smAsya dravatas turaNyataH parNaM na ver anu vAti pragardhinaH | ~ 27061 4, 40 | uta sya vAjI kSipaNiM turaNyati grIvAyAm baddho apikakSa 27062 7, 51 | shantamena ~anAgAstve adititve turAsa imaM yajñaM dadhatu shroSamANAH ~ 27063 5, 40 | RjISI vajrI vRSabhas turASAT chuSmI rAjA vRtrahA somapAvA | ~ 27064 5, 43 | pra tavyaso namaüktiM turasyAham pUSNa uta vAyor adikSi | ~ 27065 8, 78 | kratva it pUrNamudaraM turasyAsti vidhataH ~vRtraghnaHsomapAvnaH ~ 27066 6, 20 | tuvijAtasya manye sahaH sahiSTha turatasturasya ~ugramugrasya tavasastavIyo. 27067 6, 54 | aN^girasvat ~pra vIrAya pra tavase turAyAjA yUtheva pashurakSirastam ~ 27068 4, 38 | samarye | ~turaM yatISu turayann Rjipyo 'dhi bhruvoH kirate 27069 8, 99 | taruSyataH ~anu te shuSmaM turayantamIyatuH kSoNI shishuM na mAtarA ~ 27070 3, 4 | indreNa devaiH sarathaM turebhiH ~barhirna AstAmaditiH suputrA 27071 8, 52 | yuchasyubhe ni pAsi janmanI ~turIyAditya havanaM ta indriyamA tasthAvamRtaM 27072 8, 3 | pitustanUrvAsa ojodA abhyañjanam ~turIyamid rohitasya pAkasthAmAnaM 27073 5, 40 | gULhaM sUryaM tamasApavratena turIyeNa brahmaNAvindad atriH || ~ 27074 4, 45 | mithunA adhi trayo dRtis turIyo madhuno vi rapshate || ~ 27075 8, 32 | prati shrutAya vo dhRSat tUrNAshaM na gireradhi ~huvesushipramUtaye ~ 27076 1, 3 | devAso apturaH sutamA ganta tUrNayaH ~usrA ivasvasarANi ~vishve 27077 3, 11 | puraetA vishAmagnirmAnuSINAm ~tUrNI rathaH sadA navaH ~ ~ 27078 3, 3 | vaishvAnaramapsuSadaM svarvidam ~vigAhaM tUrNiM taviSIbhirAvRtaM bhUrNiM 27079 3, 55 | vishvataH ~vAjasaniM pUrbhidaM tUrNimapturaM dhAmasAcamabhiSAcaM svarvidam ~ 27080 10, 73 | ashvinAvavRtyAH ~samanA tUrNirupa yAsi yajñamA nAsatyA sakhyAyavakSi ~ 27081 4, 4 | prati spasho vi sRja tUrNitamo bhavA pAyur visho asyA adabdhaH | ~ 27082 5, 43 | HYMN 43~~A dhenavaH payasA tUrNyarthA amardhantIr upa no yantu 27083 3, 56 | kRSvehacArum ~pra yat stotA jaritA tUrNyartho vRSAyamANa upa gIrbhirITTe ~ 27084 10, 106| jarbharI turpharItU naitosheva turpharIparpharIkA ~udanyajeva jemanA maderU 27085 10, 106| jaThare sanerU bhagevitA turpharIphArivAram ~patareva cacarA candranirNiM 27086 10, 106| purISA ~sRNyeva jarbharI turpharItU naitosheva turpharIparpharIkA ~ 27087 1, 112| tanayasya majmanA dvimAtA tUrSu taraNirvibhUSati ~yAbhistrimanturabhavad 27088 1, 130| sumnAni vishvA manuSeva turvaNirahA vishvevaturvaNiH ~sa no 27089 1, 56 | venA adhi roha tejasA ~sa turvaNirmahAnareNu pauMsye girerbhRSTirna bhrAjate 27090 6, 22 | hannRjISin viSNunAsacAnaH ~tUrvannojIyAn tavasastavIyAn kRtabrahmendro 27091 6, 14 | avase spardhante rAyo aryaH ~tUrvanto dasyumAyavo vrataiH sIkSanto 27092 4, 30 | indra Abhajat || ~uta tyA turvashAyadU asnAtArA shacIpatiH | ~indro 27093 5, 31 | asedhaH || ~tvam apo yadave turvashAyAramayaH sudughAH pAra indra | ~ugram 27094 1, 108| sutasya ~yadindrAgnI yaduSu turvasheSu yad druhyuSvanuSu pUruSu 27095 8, 4 | rAjñastveSasya subhagasya rAtiSu turvasheSvamanmahi ~dhIbhiH sAtAni kANvasya 27096 7, 18 | sindhUnAmakRNodashastIH ~puroLA it turvasho yakSurAsId rAye matsyAso 27097 6, 55 | na mahastamaso.amumuktaM tUrvataM narA duritAdabhIke ~ ~ 27098 8, 74 | satpatim ~yasya shravAMsi tUrvatha panyam\-panyaM ca kRSTayaH ~ 27099 10, 61 | vanvañcyavAnaH sUdairamimItavedim ~tUrvayANo gUrtavacastamaH kSodo na 27100 9, 42 | pavate sutaH ~vAvRdhAnAya tUrvaye pavante vAjasAtaye ~somAH 27101 8, 99 | janitA vishvatUrasi tvaM tUrya taruSyataH ~anu te shuSmaM 27102 10, 106| putrogreva rucA nRpatIva turyai ~iryeva puSTyai kiraNeva 27103 2, 48 | AvadaMstvaM shakune bhadramA vada tUSNImAsInaH sumatiM cikiddhi naH ~yadutpatan 27104 8, 8 | yachataM yuvam ~yo vAM sumnAya tuSTavad vasUyAd dAnunas patI ~A 27105 7, 51 | vishve ~indro agnirashvinA tuSTuvAnA yUyaM pAta ... ~ ~ 27106 8, 6 | yenendraHshuSmamid dadhe ~ye tvAmindra na tuSTuvur{R}Sayo ye ca tuSTuvuH ~mamedvardhasva 27107 1, 94 | kSeti dadhate suvIryam ~sa tUtAva nainamashnotyaMhatiragne ... ~ 27108 1, 162| shUkRtasya pArSNyA vA kashayA vA tutoda ~sruceva tA haviSo adhvareSu 27109 2, 21 | aN^girasAmucathA jujuSvAn brahmA tUtodindro gAtumiSNan ~muSNannuSasaH 27110 6, 30 | tvaM tujiM gRNantamindra tUtoH ~tvaM tadukthamindra barhaNA 27111 2, 21 | satrA shaMsaM yajamAnasya tUtot ~tasmai tavasyamanu dAyi 27112 10, 44 | svapatirmadAya yo dharmaNA tUtujAnastuviSmAn ~pratvakSANo ati vishvA 27113 10, 22 | shavaso asAmyA maho nRmNasya tUtujiH ~bhartA vajrasya dhRSNoH 27114 10, 35 | jyotiSAbRhat ~AyukSAtAmashvinA tUtujiM rathaM svastyagniMsamidhAnamImahe ~ 27115 6, 23 | vetasuM dashamAyaM dashoNiM tUtujimindraH svabhiSTisumnaH ~A tugraM 27116 4, 32 | UtibhiH || ~bhRmish cid ghAsi tUtujir A citra citriNISv A | ~citraM 27117 7, 28 | shavase hi jajñe.atUtujiM cit tUtujirashishnat ~ebhirna indrAhabhirdashasya 27118 1, 143| kAmamAvarat ~codaH kuvit tutujyAt sAtaye dhiyaH shucipratIkaM 27119 10, 50 | vardhAshca vishvedetAsavanA tUtumA kRSe ~etA vishvA savanA 27120 10, 50 | kRSe ~etA vishvA savanA tUtumAkRSe svayaM sUno sahaso yAnidadhiSe ~ 27121 1, 168| yajñA\-yajñA vaH samanA tuturvaNirdhiyaM\-dhiyaM vo devayA u dadhidhve ~ 27122 5, 45 | syAma devagopA ayA dhiyA tuturyAmAty aMhaH || ~ ~ 27123 1, 32 | durmada A hi juhve mahAvIraM tuvibAdhaM RjISam ~nAtArIdasya samRtiM 27124 5, 25 | agnis tuvishravastamaM tuvibrahmANam uttamam | ~atUrtaM shrAvayatpatim 27125 8, 81 | vidmA hi tvA tuvikUrmiM tuvideSNaM tuvImagham ~tuvimAtramavobhiH ~ 27126 9, 98 | puruspRham ~indo sahasrabharNasaM tuvidyumnaM vibhvAsaham ~pari Sya suvAno: 27127 6, 25 | vepI vakvarIyasya nU gIH ~tuvigrAbhaM tuvikUrmiM rabhodAM gAtumiSe 27128 2, 22 | aSALhAya sahamAnAya vedhase ~tuvigraye vahnaye duSTarItave satrAsAhe 27129 1, 140| adhIvasaM pari matu rihannaha tuvigrebhiH satvabhiryAti vi jrayaH ~ 27130 1, 187| pito ~pra svAdmAno rasAnAM tuvigrIvA iverate ~tve pito mahAnAM 27131 7, 66 | na etu shUSyaH ~namasvAn tuvijAtayoH ~yA dhArayanta devAH sudakSA 27132 4, 50 | parame vyoman | ~saptAsyas tuvijAto raveNa vi saptarashmir adhamat 27133 8, 68 | shaviSTha satpate || ~tuvishuSma tuvikrato shacIvo vishvayA mate | ~ 27134 8, 77 | kSIrapAkamodanaM varAhamindra emuSam ~tuvikSaM te sukRtaM sUmayaM dhanuH 27135 8, 16 | stomyaH sa havyaH satyaH satvA tuvikUrmiH ~ekashcitsannabhibhUtiH ~ 27136 8, 66 | bharAmasi ~pUrvIshcid dhi tve tuvikUrminnAshaso havanta indrotayaH ~tirashcidaryaH 27137 8, 2 | dadhire shavAMsi ~evedeSa tuvikUrmirvAjAneko vajrahastaH ~sanadamRktodayate ~ 27138 6, 41 | dakSiNAmiyartIndro maghonAM tuvikUrmitamaH ~yayA vajrivaH pariyAsyaMho 27139 1, 29 | goSvashveSu subhriSu sahasreSu tuvImagha ~shiprin vAjAnAM pate shacIvastava 27140 8, 61 | prabhaN^gI shUro maghavA tuvImaghaH sammiSlo viryAya kam ~ubhA 27141 8, 81 | tvA tuvikUrmiM tuvideSNaM tuvImagham ~tuvimAtramavobhiH ~nahi 27142 5, 33 | vasavAno rayiM dAH prArya stuSe tuvimaghasya dAnam || ~evA na indrotibhir 27143 8, 81 | tuvikUrmiM tuvideSNaM tuvImagham ~tuvimAtramavobhiH ~nahi tvA shUra devA na 27144 6, 6 | shuce shucayashcaranti ~tuvimrakSAso divyA navagvA vanA vananti 27145 6, 20 | yudhmaH satvA khajakRt samadvA tuvimrakSo nadanumAn RjISI ~bRhadreNushcyavano 27146 10, 148| stumasi tvA sasavAMsashca tuvinRmNavAjam ~A no bhara suvitaM yasya 27147 8, 70 | tRmpasi | ~madhye vasiSva tuvinRmNorvor ni dAsaM shishnatho hathaiH || ~ 27148 1, 30 | anu pratnasyaukaso huve tuvipratiM naram ~yaM te pUrvaM pitA 27149 7, 23 | indra mAdayantu shuSmiNaM tuvirAdhasaM jaritre ~eko devatrA dayase 27150 10, 99 | annamabhItyArodayanmuSAyan ~sa id dAsaM tuvIravaM patirdan SaLakSantrishIrSANaM 27151 5, 25 | dhIbhiH saparyata || ~agnis tuvishravastamaM tuvibrahmANam uttamam | ~ 27152 2, 23 | trikadrukeSu mahiSo yavAshiraM tuvishuSmastRpat somamapibad viSNunA sutaM 27153 5, 73 | varasyA yAmy adhrigU huve tuviSTamA bhuje || ~IrmAnyad vapuSe 27154 1, 130| vaMsagaH | madAya haryataya te tuviSTamAya dhAyase ~A tvA yachantu 27155 5, 8 | subhaga vishvadarshataM tuviSvaNasaM suyajaM ghRtashriyam || ~ 27156 4, 6 | shyenAso na duvasanAso arthaM tuviSvaNaso mArutaM na shardhaH || ~ 27157 8, 46 | yajñaM mahiSvaNInAM sumnaM tuviSvaNInAM prAdhvare ~prabhaN^gaM durmatInAmindra 27158 5, 56 | uta sya vAjy aruSas tuviSvaNir iha sma dhAyi darshataH | ~ 27159 1, 127| sa hi shardho na mArutaM tuviSvaNirapnasvatISUrvarAsviSTanirArtanAsviSTaniH | Adad dhavyAnyAdadiryajñasya 27160 6, 53 | tveSaM shardho na mArutaM tuviSvaNyanarvANaM pUSaNaM saM yathA shatA ~ 27161 1, 30 | revatIrnaH sadhamAda indre santu tuvivAjAH ~kSumanto yAbhirmadema ~ 27162 6, 20 | pathibhirindra rAyA tuvidyumna tuvivAjebhirarvAk ~yAhi sUno sahaso yasya 27163 4, 22 | chushucAnasya yamyA Ashur na rashmiM tuvyojasaM goH || ~asme varSiSThA kRNuhi 27164 8, 65 | vA hUyase nRbhiH ~A yAhi tUyamAshubhiH ~yad vA prasravaNe divo 27165 8, 22 | vijoSasam ~tAbhirno makSU tUyamashvinA gataM bhiSajyataMyadAturam ~ 27166 3, 56 | vidvAn ~prati dhAnA bharata tUyamasmai puroLAshaM vIratamAya nRNAm ~ 27167 3, 58 | deveSvamRtamajuryam ~sasarparIrabharat tUyamebhyo.adhi shravaH pAñcajanyAsu 27168 10, 110| dishantA ~A no yajñaM bhAratI tUyametviLA manuSvadihacetayantI ~tisro 27169 10, 28 | adriNA te mandina indra tUyAn sunvanti somAn pibasi tvameshAm ~ 27170 8, 45 | puSTAvanto yathA pashum ~uta tvAbadhiraM vayaM shrutkarNaM santamUtaye ~ 27171 10, 85 | muñcAmi varuNasya pAshAd yena tvAbadhnAt savitAsushevaH ~Rtasya yonau 27172 4, 32 | vayam indra tve sacA vayaM tvAbhi nonumaH | ~asmAM-asmAM id 27173 6, 27 | pRSThAdukthebhirindrAnayanta yajñaiH ~taM tvAbhiH suSTutibhirvAjayanta AjiM 27174 2, 21 | sumnamiyakSantastvAvato nR^In ~tvaM na indra tvAbhirUtI tvAyato abhiSTipAsi janAn ~ 27175 1, 84 | jyeSThamamartyaM madam ~shukrasya tvAbhyakSaran dhArA Rtasya sAdane ~indrAya 27176 8, 1 | RjrA mahyaM mAmahe saha tvacA hiraNyayA ~eSa vishvAnyabhyastu 27177 9, 73 | indradviSTAmapa dhamanti mAyayA tvacamasiknIM bhUmano divas pari ~pratnAn 27178 9, 86 | ahirna jUrNAmati sarpati tvacamatyo na krILannasarad vRSA hariH ~ 27179 9, 79 | adrayastvA bapsati goradhi tvacyapsu tvA hastairduduhurmanISiNaH ~ 27180 1, 145| IM mRgo apyo vanargurupa tvacyupamasyAM ni dhAyi ~vyabravId vayunA 27181 3, 32 | abhishastiM janAnAmindra tvadA kashcana hi praketaH ~na 27182 7, 33 | daivyena vishve devAH puSkare tvAdadanta ~sa praketa ubhayasya pravidvAn 27183 8, 43 | dAtraM yan nopadasyati ~tvadagne vAryaM vasu ~ ~ 27184 10, 31 | sa dyAvApRthivIbibharti ~tvadaM pavitraM kRNuta svadhAvAn 27185 6, 48 | tvamasi pradivaH kArudhAyA mA tvAdAmAna A dabhanmaghonaH ~adhvaryo 27186 7, 11 | mahAnasyadhvarasya praketo na Rte tvadamRtA mAdayante ~A vishvebhiH 27187 8, 66 | vindra vipra api Smasi ~nahi tvadanyaH puruhUta kashcana maghavannasti 27188 8, 24 | utibhiH ~nahyaN^ga nRto tvadanyaM vindAmi rAdhase ~rAye dyumnAyashavase 27189 7, 32 | rAya A kuhacidvide ~nahi tvadanyan maghavan na ApyaM vasyo 27190 6, 27 | vashasya paryetAsti ~vi tvadApo na parvatasya pRSThAdukthebhirindrAnayanta 27191 8, 1 | mA bhUma niSTyA ivendra tvadaraNA iva ~vanAni na prajahitAnyadrivo 27192 2, 31 | vatsAd vi mumugdhyaMho nahi tvadAre nimiSashcaneshe ~mA no vadhairvaruNa 27193 2, 36 | jAyemahi rudra prajAbhiH ~tvAdattebhI rudra shantamebhiH shataM 27194 10, 121| haviSA vidhema ~prajApate na tvadetAnyanyo vishvA jAtAni pari tAbabhUva ~ 27195 10, 17 | sukRto yatra te yayustatra tvAdevaH savitA dadhAtu ~pUSemA AshA 27196 10, 145| upa te.adhAM sahamAnAmabhi tvAdhAM sahIyasA ~mAmanupra te mano 27197 5, 3 | abhUvan || ~ime yAmAsas tvadrig abhUvan vasave vA tad id 27198 10, 43 | maghavAnamUtaye ~na ghA tvadrigapa veti me manastve it kAmaM 27199 10, 85 | aryamA savitA purandhirmahyaM tvAdurgArhapatyAya devAH ~tAM pUSañchivatamAmerayasva 27200 10, 137| hivishvabheSajo devAnAM dUta Iyase ~A tvAgamaM shantAtibhiratho ariSTatAtibhiH ~ 27201 10, 1 | devasya\-devasya mahnA shriyA tvagnimatithiM janAnAm ~sa tu vastrANyadha 27202 1, 162| tA te api deveSvastu ~mA tvAgnirdhvanayId dhUmagandhirmokhA bhrAjantyabhi 27203 10, 173| HYMN 173~~A tvAhArSamantaredhi dhruvastiSThAvicAcaliH ~ 27204 7, 32 | samajAsi shardhataH ~vi tvAhatasya vedanaM bhajemahyA dUNAsho 27205 1, 16 | haribhirindra keshibhiH ~sute hi tvAhavAmahe ~semaM na stomaM A gahyupedaM 27206 10, 88 | agne saha rocanena ~taM tvahema matibhirgIrbhirukthaiH sa 27207 6, 20 | tUrvayANaM dhRSatA ninetha ~anu tvAhighne adha deva devA madan vishve 27208 3, 51 | vRtramadadhustubhyamojaH ~ye tvAhihatye maghavannavardhan ye shAmbare 27209 6, 58 | brahmaNaH soma gopAM kimaN^ga tvAhurabhishastipAM naH ~kimaN^ga naH pashyasi 27210 1, 104| sahajAnuSANi ~arvAM ehi somakAmaM tvAhurayaM sutastasya pibA madAya ~ 27211 8, 21 | tvAmindra nonumaH ~achA ca tvainA namasA vadAmasi kiM muhushcid 27212 10, 17 | vidvAnanaSTapashurbhuvanasya gopAH ~sa tvaitebhyaH pari dadat pitRbhyo.agnirdevebhyaH 27213 8, 102| devAn vakSi yakSi ca ~taM tvAjananta mAtaraH kaviM devAso aN^giraH ~ 27214 8, 20 | yatrA naro dedishate tanUSvA tvakSAMsi bAhvojasaH ~svadhAmanu shriyaM 27215 2, 36 | mamanda vRSabho marutvAn tvakSIyasA vayasA nAdhamAnam ~ghRNIva 27216 1, 91 | vishvAstvamapo ajanayastvaM gAH ~tvamA tatanthorvantarikSaM tvaM 27217 1, 11 | mA bhema shavasas pate ~tvAmabhi praNonumo jetAramaparAjitam ~ 27218 6, 53 | tokaM tanayaM partRbhiS TvamadabdhairaprayutvabhiH ~agne heLAMsi daivyA yuyodhi 27219 1, 80 | ahimarcannanu svarAjyam ~sa tvAmadad vRSA madaH somaH shyenAbhRtaH 27220 1, 191| asya yojanaM hariSThA madhu tvAmadhulA cakAra ~iyattikA shakuntikA 27221 3, 8 | HYMN 8~~añjanti tvAmadhvare devayanto vanaspate madhunA 27222 10, 98 | pUrva RSayo gIrbhirAyan tvAmadhvareSu puruhUtavishve ~sahasrANyadhirathAnyasme 27223 1, 94 | uSaso mahAnasya agne ... ~tvamadhvaryuruta hotAsi pUrvyaH prashAstA 27224 8, 67 | devA abhi pra mRkSata ~uta tvAmadite mahyahaM devyupa bruve ~ 27225 1, 94 | devA haviradantyAhutam ~tvamAdityAnA vaha tAn hyushmasyagne ... ~ 27226 8, 1 | nediSThamUtaye ~mahe cana tvAmadrivaH parA shulkAya deyAm ~na 27227 1, 44 | A dAshuSe jAtavedo vahA tvamadyA devAnuSarbudhaH ~juSTo hi 27228 1, 76 | san ~evA hotaH satyatara tvamadyAgne mandrayA juhvA yajasva ~ ~ 27229 7, 88 | Apirnityo varuNa priyaH san tvAmAgAMsi kRNavat sakhA te ~mA ta 27230 1, 44 | jAtavedasamagnimILe vyuSTiSu ~staviSyAmi tvAmahaM vishvasyAmRta bhojana ~agne 27231 10, 38 | naramarvAñcamindramavase karAmahe ~svavRjaM hi tvAmahamindra shushravAnAnudaM vRSabharadhracodanam ~ 27232 10, 96 | sahasrashokAabhavad dharimbharaH ~tvaM\-tvamaharyathA upastutaH pUrvebhirindra 27233 10, 134| ApaprAthoSA iva ~mahAntaM tvAmahInAM samrAjaM carSaNInAM devI 27234 9, 88 | somapUrbhit ~paidvo na hi tvamahinAmnAM hantA vishvasyAsisoma dasyoH ~ 27235 10, 112| Su sIda gaNapate gaNeSu tvAmAhurvipratamaMkavInAm ~na Rte tvat kriyate kiM 27236 8, 43 | admasadyAya hinvire ~taM tvAmajmeSu vAjinaM tanvAnA agne adhvaram ~ 27237 2, 1 | satpatiryasya sambhujaM tvamaMsho vidathe deva bhAjayuH ~tvamagne 27238 8, 60 | yAhyagnibhirhotAraM tvA vRNImahe ~A tvAmanaktu prayatA haviSmatI yajiSThaM 27239 8, 21 | No dhiyaH ~abhrAtRvyo anA tvamanApirindra januSA sanAdasi ~yudhedApitvamichase ~ 27240 1, 91 | sukSitiM sushravasaM jayantaM tvAmanu madema soma ~tvamimA oSadhIH 27241 1, 51 | vasvAjAvadriM vAvasAnasyanartayan ~tvamapAmapidhAnAvRNor apAdhArayaH parvate dAnumad 27242 10, 95 | devAn haviSA yajAti svarga u tvamapi mAdayAse ~ ~ 27243 8, 21 | HYMN 21~~vayamu tvAmapUrvya sthUraM na kaccid bharanto. 27244 1, 113| shravase tvaM mahIyA iSTaye tvamarthamivatvamityai ~visadRshA jIvitAbhipracakSa 27245 9, 45 | devAn sakhibhya A varam ~uta tvAmaruNaM vayaM gobhirañjmo madAya 27246 2, 1 | mitro bhavasi dasma IDyaH ~tvamaryamA satpatiryasya sambhujaM 27247 2, 1 | gnAvo mitramahaH sajAtyam ~tvamAshuhemA rariSe svashvyaM tvaM narAM 27248 8, 97 | vRktabarhiSaH ~yamindra dadhiSe tvamashvaM gAM bhAgamavyayam ~yajamAne 27249 8, 78 | yavayurmama kAmo gavyurhiraNyayuH ~tvAmashvayureSate ~tavedindrAhamAshasA haste 27250 1, 189| tanayAya shaM yoH ~agne tvamasmad yuyodhyamIvA anagnitrA abhyamanta 27251 9, 105| naryo ruce bhava ~sanemi tvamasmadAnadevaM kaM cidatriNam ~sAhvAnindo 27252 8, 11 | agne rathIradhvarANAm ~sa tvamasmadapa dviSo yuyodhi jAtavedaH ~ 27253 1, 53 | trAmabhirindra tUrvayANam ~tvamasmai kutsamatithigvamAyuM mahe 27254 1, 174| turvashaM yaduM svasti ~tvamasmAkamindra vishvadha sya avRkatamo 27255 1, 174| devA rakSA nR^In pAhyasura tvamasmAn ~tvaM satpatirmaghavA nastarutrastvaM 27256 2, 33 | sunvantamupa gobhirAyat ~sarasvati tvamasmAnaviDDhi marutvatI dhRSatI jeSi shatrUn ~ 27257 6, 7 | abhimAtiSAhaH ~vaishvAnara tvamasmAsu dhehi vasUni rAjan spRhayAyyANi ~ 27258 3, 45 | haviSmanto jarAmahe ~uta tvamasmayurvaso ~mAre asmad vi mumuco haripriyArvAM 27259 8, 64 | tvamIshiSe sutAnAmindra tvamasutAnAm ~tvaM rAjA janAnAm ~ehi 27260 10, 97 | somarAjñIrbahvIH shatavicakSaNAH ~tAsAM tvamasyuttamAraM kAmAya shaM hRde ~yA oSadhIH 27261 1, 130| dhIraH svapAatakSiSuH sumnAya tvAmatakSiSuH | shumbhanto jenyaM yathA 27262 2, 19 | sUktena vacasA navena ~mo Su tvAmatra bahavo hi viprA ni rIraman 27263 3, 38 | yAnAbhajo maruta indra some ye tvAmavardhannabhavan gaNaste ~tebhiretaM sajoSA 27264 7, 21 | johuvanta sAtau ~kIrishcid dhi tvAmavase juhAveshAnamindra saubhagasya 27265 8, 37 | mAdhyandinasya ... ~kSatrAya tvamavasi na tvamAvitha shacIpata 27266 1, 14 | madhvashcamUSadaH ~ILate tvAmavasyavaH kaNvAso vRktabarhiSaH ~haviSmantoaraMkRtaH ~ 27267 1, 25 | shrudhI havamadyA ca mRLaya ~tvAmavasyurA cake ~tvaM vishvasya medhira 27268 10, 79 | enashcakarthAgne pRchAmi nu tvAmavidvAn ~akrILan krILan harirattave. 27269 7, 32 | vAjayannindra martyo yasya tvamavitA bhuvaH ~asmAkaM bodhyavitA 27270 8, 13 | dhukSasvapipyuSImiSamavA ca naH ~indra tvamavitedasItthA stuvato adrivaH ~RtAdiyarmi 27271 1, 94 | riSAmA vayaM tava ~yasmai tvamAyajase sa sAdhatyanarvA kSeti dadhate 27272 3, 8 | sahasravalshA vi vayaM ruhema ~yaM tvAmayaM svadhitistejamAnaH praNinAya 27273 1, 121| gorabhasamadribhirvAtApyam ~tvamAyasaM prati vartayo gordivo ashmAnamupanItaM 27274 8, 1 | vadhaiH shuSNasya saM piNak ~tvambhA anu caro adha dvitA yadindra 27275 6, 50 | sa hi naH pramatirmahI ~tvamekasya vRtrahannavitA dvayorasi ~ 27276 6, 28 | arvAcInAso vanuSo yuyujre ~tvameSAM vithurA shavAMsi jahi vRSNyAni 27277 10, 28 | tUyAn sunvanti somAn pibasi tvameshAm ~pacanti te vRSabhAnatsi 27278 3, 47 | sadhamAde madhUnAm ~A ca tvAmetA vRSaNA vahAto harI sakhAyA 27279 8, 93 | saparyataH ~ubhe suSipra rodasI ~tvametadadhArayaH kRSNAsu rohiNISu ca ~paruSNISu 27280 1, 33 | pravadbhirindrAccitayanta Ayan ~tvametAn rudato jakSatashcAyodhayo 27281 1, 53 | anAnudaH pariSUtA RjishvanA ~tvametAñ janarAjño dvirdashAbandhunA 27282 10, 73 | patho devatrAñjasevayAnAn ~tvametAni papriSe vi nAmeshAna indra 27283 1, 15 | gnAvo neSTaH piba RtunA ~tvaMhi ratnadhA asi ~agne devAnihA 27284 8, 6 | garbhamacakriran ~pari dharmeva sUryam ~tvAmicchavasas pate kaNvA ukthena vAvRdhuH ~ 27285 8, 99 | HYMN 99~~tvAmidA hyo naro.apIpyan vajrin 27286 8, 19 | rAtibhiragne tava prashastibhiH ~tvAmidAhuH pramatiM vaso mamAgne harSasva 27287 10, 122| dIdyadvartiryajñaM pariyan sukratUyase ~tvAmidasyA uSaso vyuSTiSu dUtaM kRNvAnA 27288 10, 91 | mahe vRNate nAnyaM tvat ~tvAmidatra vRNate tvAyavo hotAramagne 27289 8, 53 | vAjayurAjiM yAmi sadotibhiH ~tvAmideva tamame samashvayurgavyuragre 27290 10, 18 | kSatrAya varcasebalAya ~atraiva tvamiha vayaM suvIrA vishvA spRdhoabhimAtIrjayema ~ 27291 2, 1 | hotrA bhAratI vardhasegirA ~tvamiLA SatahimAsi dakSase tvaM 27292 7, 11 | devairnyagne hotA prathamaH sadeha ~tvAmILate ajiraM dUtyAya haviSmantaH 27293 6, 17 | devAñjasA ~agne yajñeSu sukrato ~tvAmILe adha dvitA bharato vAjibhiH 27294 3, 41 | vAjasAtaye ~vAjeSu sAsahirbhava tvAmImahe shatakrato ~indra vRtrAyahantave ~ 27295 2, 18 | tvAmindra vayaM huvema dadiS TvamindrApAMsi vAjAn ~aviDDhIndra citrayA 27296 10, 153| ojasaH ~tvaM vRSanvRSedasi ~tvamindrAsi vRtrahA vyantarikSamatiraH ~ 27297 8, 92 | samudramiva sindhavaH ~na tvAmindrAti ricyate ~vivyaktha mahinA 27298 8, 92 | avRtran kAmakAtayaH ~na tvAmindrAtiricyate ~sa no vRSan saniSThayA 27299 6, 40 | gRNAnaH purushcandrasya tvamindravasvaH ~patirbabhUthAsamo janAnAmeko 27300 2, 21 | tvAyato abhiSTipAsi janAn ~tvamino dAshuSo varUtetthAdhIrabhi 27301 2, 16 | vRSabhANyAyudhA ~vRSNo madasya vRSabha tvamIshiSa indra somasya vRSabhasya 27302 8, 14 | HYMN 14~~yadindrAhaM yathA tvamIshIya vasva eka it ~stotA megoSakhA 27303 8, 103| kebhishcidevaiH ~kIrishcid dhi tvAmITTe dUtyAya rAtahavyaH svadhvaraH ~ 27304 6, 50 | gRNatAmidAsithApirUtI shivaH sakhA ~sa tvaMna indra mRLaya ~dhiSva vajraM 27305 8, 24 | navyaM daMsiSTha sanyase ~sa tvaMno vishvA abhimAtIH sakSaNiH ~ 27306 8, 15 | kSayo mitro gRNAti varuNaH ~tvAMshardho madatyanu mArutam ~tvaM 27307 8, 13 | uto te vRSaNA harI ~vRSA tvaMshatakrato vRSA havaH ~vRSA grAvA vRSA 27308 1, 9 | asRgramindra te giraH prati tvAmudahAsata ~ajoSA vRSabhaM patim ~saM 27309 1, 5 | pracetase ~tvAM stomA avIvRdhan tvAmukthA shatakrato ~tvAM vardhantu 27310 10, 21 | shumbhantyashvarAdhasaH ~veti tvAmupasecanI vi vo mada RjItiragna AhutirvivakSase ~ 27311 8, 19 | dhIbhirastu sanitA ~yasya tvamUrdhvo adhvarAya tiSThasi kSayadvIraH 27312 2, 11 | te dAvane vasUnAm ~imA hi tvAmUrjo vardhayanti vasUyavaH sindhavo 27313 1, 49 | rashmibhirvishvamAbhAsi rocanam ~tAM tvAmuSarvasUyavo gIrbhiH kaNvA ahUSata ~ ~ 27314 9, 86 | devebhyaH soma pavamAna pUyase ~tvAmushijaH prathamA agRbhNata tubhyemA 27315 1, 123| kRNuSe dRshe kam ~bhadrA tvamuSo vitaraM vyucha na tat te 27316 8, 62 | ujjAtamindra te shava ut tvAmut tava kratum ~bhUrigo bhUri 27317 10, 97 | kRNotibrAhmaNastaM rAjan pArayAmasi ~tvamuttamAsyoSadhe tava vRkSA upastayaH ~upastirastuso. 27318 1, 36 | hi te.agne deveSvApyam ~tvaMvAjasya shrutyasya rAjasi sa no 27319 10, 85 | gRhapatnI yathAso vashinI tvaMvidathamA vadAsi ~iha priyaM prajayA 27320 4, 11 | manma || ~tvad agne kAvyA tvan manISAs tvad ukthA jAyante 27321 10, 15 | svadhayA te akSannaddhi tvandeva prayatA havIMSi ~ye ceha 27322 7, 86 | voco dULabha svadhAvo.ava tvAnenA namasA tura iyAm ~ava drugdhAni 27323 8, 70 | tvaM na indra Rtayus tvAnido ni tRmpasi | ~madhye vasiSva 27324 10, 59 | sUryasya sandRshi ghRtena tvantanvaM vardhayasva ~asunIte punarasmAsu 27325 10, 22 | amanturanyavrato amAnuSaH ~tvantasyAmitrahan vadhardAsasya dambhaya ~ 27326 3, 51 | naH ~yAnAbhajo maruto ye tvAnvahan vRtramadadhustubhyamojaH ~ 27327 10, 149| hiraNyastUpaH savitaryathA tvAN^giraso juhve vAje asmin ~evA tvArcannavase 27328 10, 2 | yaM tvA dyAvApRthivI yaM tvApastvaSTA yaM tvAsujanimA jajAna ~ 27329 9, 107| surabhintaraH ~sute cit tvApsu madAmo andhasA shrINanto 27330 1, 81 | shUra rAdhase ~vidmA hi tvApurUvasumupa kAmAn sasRjmahe.athA no. 27331 1, 57 | indra te vayaM puruSTuta ye tvArabhya carAmasi prabhUvaso ~nahi 27332 10, 149| tvAN^giraso juhve vAje asmin ~evA tvArcannavase vandamAnaH somasyevANshuM 27333 10, 179| sUro adhvanovimadhyam ~pari tvAsate nidhibhiH sakhAyaH kulapA 27334 8, 82 | bhuvat ta indra shaM hRde ~A tvashatravA gahi nyukthAni ca hUyase ~ 27335 10, 87 | yAtudhAnA kimIdinA ~saM tvAshishAmi jAbRhyadabdhaM vipra manmabhiH ~ 27336 10, 71 | shRNvan nashRNotyenAm ~uto tvasmai tanvaM vi sasre jAyeva patyaushatI 27337 8, 2 | svAdumakarma shrINantaH ~indra tvAsmin sadhamAde ~indra it somapA 27338 2, 25 | hi tvA bhuvanebhyas pari tvaSTAjanat sAmnaH\ sAmnaH kaviH ~sa 27339 1, 142| nasturIpamadbhutaM puru vAraM puru tmanA ~tvaSTApoSAya vi Syatu rAye nAbhA no asmayuH ~ 27340 5, 5 | sIdantv asridhaH || ~shivas tvaSTar ihA gahi vibhuH poSa uta 27341 9, 5 | tisro devIH supeshasaH ~tvaSTAramagrajAM gopAM puroyAvAnamA huve ~ 27342 1, 13 | barhiH sIdantvasridhaH ~iha tvaSTAramagriyaM vishvarUpamupa hvaye ~asmAkamastukevalaH ~ 27343 10, 110| hotariSito yajIyAn devaM tvaSTAramiha yakSi vidvAn ~upAvasRja 27344 3, 52 | yathAvashaM tanvaM cakra eSaH ~tvaSTAramindro januSAbhibhUyAmuSyA somamapibaccamUSu ~ 27345 10, 125| somamAhanasaM bibharmyahaM tvaSTAramutapUSaNaM bhagam ~ahaM dadhAmi draviNaM 27346 3, 4 | nasturIpamadha poSayitnu deva tvaSTarvi rarANaH syasva ~yato vIraH 27347 10, 70 | devIghRtapadI juSanta ~deva tvaSTaryad dha cArutvamAnaD yadaN^girasAmabhavaH 27348 1, 32 | ahannahiM parvate shishriyANaM tvaSTAsmai vajraM svaryaM tatakSa ~ 27349 1, 162| abhipriyaM yat puroLAshamarvatA tvaSTedenaM saushravasAya jinvati ~yad 27350 6, 52 | yujAno haritA rathe bhUri tvaSTeha rAjati ~ko vishvAhA dviSataH 27351 4, 42 | gabhIre rajasI sumeke | ~tvaSTeva vishvA bhuvanAni vidvAn 27352 5, 46 | Rbhava uta rAye no ashvinota tvaSTota vibhvAnu maMsate || ~uta 27353 3, 7 | avAsayat purudhapratIkaH ~mahi tvASTramUrjayantIrajuryaM stabhUyamAnaM vahato vahanti ~ 27354 10, 76 | manavegAtumashret ~goarNasi tvASTre ashvanirNiji premadhvareSvadhvarAnashishrayuH ~ 27355 4, 18 | nAnu gAny anu nU gamAni | ~tvaSTur gRhe apibat somam indraH 27356 1, 84 | atrAha goramanvata nAma tvaSTurapIcyam ~itthA candramaso gRhe ~ 27357 1, 95 | jihmAnAmUrdhvaH svayashA upasthe ~ubhe tvaSTurbibhyaturjAyamAnAt pratIcI siMhamprati joSayete ~ 27358 1, 20 | uta tyaM camasaM navaM tvaSTurdevasya niSkRtam ~akartacaturaH 27359 8, 26 | gahi ~tava vAyav Rtaspate tvaSTurjAmAtaradbhuta ~avAMsyA vRNImahe ~tvaSTurjAmAtaraM 27360 8, 26 | tvaSTurjAmAtaradbhuta ~avAMsyA vRNImahe ~tvaSTurjAmAtaraM vayamIshAnaM rAya Imahe ~ 27361 1, 95 | dadRshe suvarcAH ~dashemaM tvaSTurjanayanta garbhamatandrAso yuvatayo 27362 7, 88 | stuvate varUtham ~dhruvAsu tvAsu kSitiSu kSiyanto vyasmat 27363 10, 2 | dyAvApRthivI yaM tvApastvaSTA yaM tvAsujanimA jajAna ~panthAmanu pravidvAnpitRyANaM 27364 8, 95 | sutAsa indra girvaNaH ~pibA tvasyAndhasa indra vishvAsu te hitam ~ 27365 10, 100| 100~~indra dRhya maghavan tvAvadid bhuja iha stutaH sutapAbodhi 27366 1, 165| anuttamA te maghavan nakirnu na tvAvAnasti devatA vidAnaH ~na jAyamAno 27367 1, 81 | badbadhe rocanA divi ~na tvAvAnindra kashcana na jAto na janiSyate. 27368 5, 11 | atiSTho vivasvataH | ~ghRtena tvAvardhayann agna Ahuta dhUmas te ketur 27369 7, 32 | karmaNA bhuvat ~kastamindra tvAvasumA martyo dadharSati ~shraddhA 27370 8, 45 | shUra bhUriSu ~bibhayA hi tvAvata ugrAdabhiprabhaN^giNaH ~ 27371 8, 1 | gahi ~upastutirmaghonAM pra tvAvatvadhA te vashmi suSTutim ~sotA 27372 10, 161| shatAyuSAhaviSemaM punarduH ~AhArSaM tvAvidaM tvA punarAgAH punarnava ~ 27373 10, 96 | yo haribhishcAru secata A tvAvishantu harivarpasaM giraH ~hariM


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License