Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText - Concordances

(Hapax - words occurring once)


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

      Book, Hymn
27374 10, 147| yo asya raMhyaMciketati ~tvAvRdho maghavan dAshvadhvaro makSU 27375 1, 56 | dAmani ~devI yadi taviSI tvAvRdhotaya indraM siSaktyuSasaM na 27376 10, 22 | asmAkaM brahmodyatam ~tat tvAyAcAmahe.avaH shuSNaM yad dhannamAnuSam ~ 27377 1, 102| na indra manasA puruSTuta tvAyadbhyo maghavañcharma yacha naH ~ 27378 7, 29 | dAshema ~vishvA matIrA tatane tvAyAdhA ma indra shRNavo havemA ~ 27379 9, 85 | pariSUtirIshatendo jayema tvayAdhanaM\-dhanam ~adhi dyAmasthAd 27380 7, 97 | vRta indrAbhiyudhyAs taM tvayAjiM saushravasaM jayema || ~ 27381 8, 2 | vayamu tvA tadidarthA indra tvAyantaH sakhAyaH ~kaNvAukthebhirjarante ~ 27382 7, 18 | vRNAnA atra sakhyAya sakhyaM tvAyanto ye amadannanu tvA ~vi sadyo 27383 8, 92 | yaman ~tvA yujA vanema tat ~tvayedindra yujA vayaM prati bruvImahi 27384 1, 101| havishcakRmA satyarAdhaH ~tvAyendra somaM suSumA sudakSa tvAyA 27385 4, 16 | syAH || ~ebhir nRbhir indra tvAyubhiS TvA maghavadbhir maghavan 27386 6, 52 | na dhArAm ~yat kiM cAhaM tvAyuridaM vadAmi tajjuSasva kRdhi 27387 8, 96 | rAshayo yajñiyAsaH ~upa tvemaH kRdhi no bhAgadheyaM shuSmaM 27388 10, 128| varco vihaveSvastu vayaM tvendhAnAstanvampuSema ~mahyaM namantAM pradishashcatasrastvayAdhyakSeNapRtanA 27389 6, 45 | vishvAstaviSIrA pRNasva ~hvayAmasi tvendra yAhyarvAM araM te somastanve 27390 8, 59 | mahate saubhagAya satyaM tveSAbhyAM mahimAnamindriyam ~asmAn 27391 1, 37 | pra vaH shardhAya ghRSvaye tveSadyumnAya shuSmiNe ~devattaM brahma 27392 1, 168| saMhitaM vyadriNA patatha tveSamarNavam ~sAtirna vo.amavatI svarvatI 27393 1, 168| asUta pRshnirmahate raNAya tveSamayAsAM marutAmanIkam ~te sapsarAso. 27394 8, 74 | ashvamid gAM rathaprAM tveSamindraM na satpatim ~yasya shravAMsi 27395 1, 155| mahastasthaturarvateva sAdhunA ~tveSamitthA samaraNaM shimIvatorindrAviSNU 27396 3, 27 | agnishriyo maruto vishvakRSTaya A tveSamugramava Imahe vayam ~te svAnino 27397 5, 61 | yuvA sa mAruto gaNas tveSaratho anedyaH | ~shubhaMyAvApratiSkutaH || ~ 27398 1, 61 | shravo dAvane sacetAH ~asyedu tveSasA ranta sindhavaH pari yad 27399 5, 57 | purudrapsA añjimantaH sudAnavas tveSasaMdRsho anavabhrarAdhasaH | ~sujAtAso 27400 10, 60 | HYMN 60~~A janaM tveSasandRshaM mAhInAnAmupastutam ~aganmabibhrato 27401 1, 85 | bhuvanA marudbhyo rAjAna iva tveSasandRsho naraH ~tvaSTA yad vajraM 27402 6, 2 | puSyati kSayamagne shatAyuSam ~tveSaste dhUma RNvati divi Sañchukra 27403 2, 36 | hetI rudrasya vRjyAH pari tveSasya durmatirmahIgAt ~ava sthirA 27404 1, 141| dakSi sUrayaH shUrasyeva tveSathAdISate vayaH ~tvayA hyagne varuNo 27405 1, 166| yAmaHprayatAsv RSTiSu ~yat tveSayAmA nadayanta parvatAn divo 27406 6, 3 | marutAM tatakSa Rbhurna tveSorabhasAno adyaut ~ ~ 27407 1, 5 | HYMN 5~~A tvetA ni SIdatendramabhi pra gAyata ~ 27408 10, 17 | dvAmithunA saraNyUH ~pUSA tvetashcyAvayatu pra vidvAnanaSTapashurbhuvanasya 27409 10, 85 | suputrA subhagAsati ~pUSA tveto nayatu hastagRhyAshvinA 27410 6, 26 | havAsaH puruhUtamasme A tveyaM dhIravasa indra yamyAH ~ 27411 8, 51 | saptashIrSANamAnRcustridhAtumuttame pade ~sa tvimA vishvA bhuvanAni cikradadAdijjaniSTa 27412 8, 43 | ghedaha tigmA agne tava tviSaH ~dadbhirvanAni bapsati ~ 27413 5, 52 | na tAyava UmA Asan dRshi tviSe || ~ya RSvA RSTividyutaH 27414 5, 8 | purUNy annA sahasA vi rAjasi tviSiH sA te titviSANasya nAdhRSe || ~ 27415 2, 23 | satyamindraMsatya induH ~adha tviSImAnabhyojasA kriviM yudhAbhavadA rodasI 27416 6, 73 | agne pRthivI makhebhyaH ~tviSImanto adhvarasyeva didyut tRSucyavaso 27417 3, 33 | ciccakruH sadanaM samasmai mahi tviSImat sukRto vihi khyan ~viSkabhnanta 27418 1, 55 | adhA cana shrad dadhati tviSImata indrAya vajraM nighanighnate 27419 5, 63 | parjanyash citrAM vadati tviSImatIm | ~abhrA vasata marutaH 27420 9, 71 | yUthA pariyannarAvIdadhi tviSIradhita sUryasya ~divyaH suparNo. 27421 10, 84 | agnirUpAH ~agniriva manyo tviSitaH sahasva senAnIrnaH sahure 27422 9, 72 | patirgavAM pradiva indur{R}tviyaH ~purandhivAn manuSo yajñasAdhanaH 27423 8, 80 | eti niSkRtam ~iyaM dhIr{R}tviyAvatI ~mA sImavadya A bhAgurvI 27424 10, 137| anAmayitnubhyAM tvA tabhyAM tvopa spRshAmasi ~ ~ 27425 10, 160| gavyanto vAjayanto havAmahe tvopagantavA u ~AbhUSantaste sumatau 27426 10, 115| Urjo napAt sahasAvanniti tvopastutasya vandate vRSA vAk ~tvAM stoSAma 27427 4, 4 | tvayA vayaM sadhanyas tvotAs tava praNIty ashyAma vAjAn | ~ 27428 1, 8 | tvotAso nyarvatA ~indra tvotAsa A vayaM vajraM ghanA dadImahi ~ 27429 8, 68 | nakiH shavAMsi te nashat || ~tvotAsas tvA yujApsu sUrye mahad 27430 9, 61 | punAno vardhano giraH ~tvotAsastavAvasA syAma vanvanta AmuraH ~soma 27431 6, 57 | HYMN 57~~udu tyaccakSurmahi mitrayorAneti priyaM varuNayoradabdham ~ 27432 6, 47 | HYMN 47~~yasya tyacchambaraM made divodAsAya randhayaH ~ 27433 6, 20 | kRSTInAmabhavat sahAvA ~tvaM ha nu tyadadamAyo dasyUnrekaH kRSTIravanorAryAya ~ 27434 1, 61 | vIryAya nodhAH ~asmA idu tyadanu dAyyeSAmeko yad vavne bhUrerIshAnaH ~ 27435 8, 96 | bhuvanebhyo raNaM dhAH ~tvaM ha tyadapratimAnamojo vajreNa vajrin dhRSito jaghantha ~ 27436 10, 68 | pariviSTamAdadAvirnidhInrakRNodusriyANAm ~bRhaspatiramata hi tyadAsAM nAma svarINAM sadaneguhA 27437 1, 63 | dasyUnryonAvakRto vRthASAT ~tvaM ha tyadindrAriSaNyan dRLhasya cin martAnAmajuSTau ~ 27438 1, 63 | vajriñchnathihyamitrAn ~tvAM ha tyadindrArNasAtau svarmILhe nara AjA havante ~ 27439 3, 68 | yuvAvate na tujyA abhUvan ~kva tyadindrAvaruNA yasho vAM yena smA sinaM 27440 8, 15 | vRSapatnIrapo jayA dive\-dive ~tava tyadindriyaM bRhat tava shuSmamuta kratum ~ 27441 1, 105| tAtAna sUryo vi... ~agne tava tyadukthyaM deveSvastyApyam ~sa naH 27442 4, 24 | kRNvata trAm | ~mitho yat tyAgam ubhayAso agman naras tokasya 27443 7, 78 | tamAMsi duritApa devI ~etA u tyAH pratyadRshran purastAjjyotiryachantIruSasovibhAtIH ~ 27444 10, 79 | vishvataHpratyaMM asi tvam ~kiM deveSu tyaja enashcakarthAgne pRchAmi 27445 10, 144| deveSu cid dhArayAte mahi tyajaH ~kratvA vayo vi tAryAyuH 27446 10, 10 | te amRtAsa etadekasya cit tyajasaM martyasya ~ni te mano manasi 27447 8, 47 | UtayaH ~na taM tigmaM cana tyajo na drAsadabhi taM guru ~ 27448 8, 22 | HYMN 22~~o tyamahva A rathamadyA daMsiSThamUtaye ~ 27449 6, 16 | yajamAnAya sAdhu ~imamu tyamatharvavadagniM manthanti vedhasaH ~yamaN^kUyantamAnayannamUraM 27450 10, 171| HYMN 171~~tvaM tyamiTato rathamindra prAvaH sutAvataH ~ 27451 1, 80 | anuttaM vajrin vIryam ~yad dha tyammAyinaM mRgaM tamu tvaM mAyayAvadhIrarcann... ~ 27452 1, 61 | dhiyomarjayanta ~asmA idu tyamupamaM svarSAM bharAmyAN^gUSamAsyena ~ 27453 7, 88 | dyAvastatanan yAduSAsaH ~kva tyAni nau sakhyA babhUvuH sacAvahe 27454 1, 30 | ashve na citre aruSi ~tvaM tyebhirA gahi vAjebhirduhitardivaH ~ 27455 10, 76 | shreSThaM savanaM sunotanA?tyo na hastayato adriHsotari ~ 27456 7, 25 | HYMN 25~~A te maha indro:tyugra samanyavo yat samaranta 27457 2, 26 | praticakSyAnRtA punaryata uAyan tadudIyurAvisham ~RtAvAnaH 27458 4, 1 | te gavyatA manasA dRdhram ubdhaM gA yemAnam pari Santam adrim | ~ 27459 9, 67 | brahmasavaiH punIhi naH ~ubhAbhyAM deva savitaH pavitreNa savena 27460 10, 105| vivratA verarvantAnu shepA ~ubhArajI na keshinA patirdan ~apa 27461 1, 179| prajamapatyaM balamichamAnaH ~ubhau varNAv RSirugraH pupoSa 27462 10, 136| sakhAtho deveSito muniH ~ubhausamudrAvA kSeti yashca pUrva utAparaH ~ 27463 5, 39 | rAdhas tan no vidadvasa ubhayAhasty A bhara || ~yan manyase 27464 6, 15 | ni Sedire ~vibhUSannagna ubhayAnanu vratA dUto devAnAM rajasI 27465 7, 2 | dhiyandhAH svadanti devA ubhayAni havyA ~ILenyaM vo asuraM 27466 1, 189| deva viSpaT ~tvaM tAnagna ubhayAniv vidvAn veSi prapitve manuSo 27467 7, 83 | pArye divi ~yuvAM havanta ubhayAsa AjiSvindraM ca vasvo varuNaM 27468 10, 13 | idasyobhayasya rAjata ubhe yatete ubhayasyapuSyataH ~ ~ 27469 1, 26 | svagnayo manAmahe ~athA na ubhayeSAmamRta martyAnAm ~mithaH santu 27470 4, 44 | bRhantaM dasrA mimAthAm ubhayeSv asme | ~naro yad vAm ashvinA 27471 1, 120| dhotrAshvinA vAM ko vAM joSa ubhayoH ~kathA vidhAtyapracetAH ~ 27472 6, 29 | HYMN 29~~sa patyata ubhayornRmNamayoryadI vedhasaH samithe havante ~ 27473 10, 30 | matsaramindrapAnamUrmiM pra heta ya ubheiyarti ~madacyutamaushAnaM nabhojAM 27474 10, 87 | kravyAdo vRktvyapi dhatsvAsan ~ubhobhayAvinnupa dhehi daMSTrA hiMsraH shishAno. 27475 4, 19 | adrayaH | ~atarpayo visRta ubja UrmIn tvaM vRtAM ariNA indra 27476 6, 58 | yajñena nota shamIbhirAbhiH ~ubjantu taM subhvaH parvatAso ni 27477 1, 182| nAsatyAvanu SyAd yad vAM mAnAsa ucathamavocan ~asmAdadya sadasaH somyAdA] 27478 5, 12 | Rtayann Rtena bhuvo navedA ucathasya navyaH | ~vedA me deva RtupA 27479 8, 46 | sukRtvani sukRttarAya sukratuH ~ucathye vapuSi yaH svarAL uta vAyo 27480 4, 25 | yaMsaj jyok pashyAt sUryam uccarantam | ~ya indrAya sunavAmety 27481 8, 40 | same ~yA nu shvetAvavo diva uccarAta upa dyubhiH ~indrAgnyoranu 27482 8, 19 | ghRtebhirAhuto vAshImagnirbharata uccAva ca ~asura iva nirNijam ~ 27483 7, 1 | juhUrthAH ~nU me brahmANyagna ucchashAdhi tvaM deva maghavadbhyaH 27484 1, 28 | indrAya madhumat sutam ~ucchiSTaM camvorbhara somaM pavitra 27485 3, 19 | dhiyaM shataseyAya devIm ~ucchociSA sahasas putra stuto bRhad 27486 1, 95 | sicau yatate bhIma Rñjan ~ucchukramatkamajate simasmAn navA mAtRbhyo vasanA 27487 10, 97 | oSadhIrasmA ariSTatAtaye ~ucchuSmA oSadhInAM gAvo goSThAdiverate ~ 27488 10, 18 | sicAbhyenaM bhUmaUrNuhi ~ucchvañcamAnA pRthivI su tiSThatu sahasraM 27489 10, 40 | ghoSA paryashvinA yatI rAjña Uce duhitApRche vAM narA ~bhUtaM 27490 1, 48 | rAdho maghonAm ~uvAsoSA uchAcca nu devI jIrA rathAnAm ~ye 27491 7, 90 | shvetaM vasudhitiM nireke ~uchannuSasaH sudinA ariprA uru jyotirvividurdIdhyAnAH ~ 27492 5, 64 | kRtaM rAye svastaye || ~uchantyAm me yajatA devakSatre rushadgavi | ~ 27493 10, 35 | trAyetAM suvitAyamAtarA ~uSA uchantyapa bAdhatAmaghaM svastyagniMsamidhAnamImahe ~ 27494 7, 75 | RSiSTutA jarayantI maghonyuSA uchati vahnibhirgRNAnA ~prati dyutAnAmaruSAso 27495 7, 76 | gavAM netrI vAjapatnI na uchoSaH sujAte prathamA jarasva ~ 27496 4, 33 | panayad vaco vaH || ~satyam Ucur nara evA hi cakrur anu svadhAm 27497 6, 50 | kRNoSyukthashaMsinaH ~nRbhiH suvIra ucyase ~brahmANaM brahmavAhasaM 27498 5, 81 | sUryasya rashmibhiH sam ucyasi | ~uta rAtrIm ubhayataH 27499 10, 90 | kimasya kau bAhU kA UrU pAdA ucyete ~brAhmaNo.asya mukhamAsId 27500 5, 41 | vardhantAM dyAvo girash candrAgrA udA vardhantAm abhiSAtA arNAH || ~ 27501 8, 98 | mahaH sasRjmahe ~udevayanta udabhiH ~vArNa tvA yavyAbhirvardhanti 27502 1, 104| kulishI vIrapatnI payo hinvAnA udabhirbharante ~prati yat syA nIthAdarshi 27503 6, 48 | jahyasuSvIn pra vRhApRNataH ~udabhrANIva stanayanniyartIndro rAdhAMsyashvyAni 27504 1, 50 | me harimANaM ni dadhmasi ~udagAdayamAdityo vishvena sahasA saha ~dviSantaM 27505 10, 35 | anamIvA uSasa A carantu na udagnayo jihatAM jyotiSAbRhat ~AyukSAtAmashvinA 27506 1, 74 | gayam ~uta bruvantu jantava udagnirvRtrahAjani ~dhanaMjayo raNe\-raNe ~ 27507 10, 90 | tripAdasyAmRtaM divi ~tripAdUrdhva udait puruSaH pAdo.asyehAbhavat 27508 2, 14 | yo dRbhIkaM jaghAna yo gA udAjadapa hi valaM vaH ~tasmA etamantarikSe 27509 2, 12 | hatvAhimariNAt sapta sindhUn yo gA udAjadapadhA valasya ~yo ashmanorantaragniM 27510 10, 62 | gRbhNItamAnavaM sumedhasaH ~ya udAjan pitaro gomayaM vasv RtenAbhindan 27511 2, 26 | manyurmahi karmAkariSyataH ~yo gA udAjat sa dive vi cAbhajan mahIva 27512 1, 112| jiSe ~yAbhistrishoka usriyA udAjata tAbhir... ~yAbhiH sUryaM 27513 4, 18 | anuvittaH purANo yato devA udajAyanta vishve | ~atash cid A janiSISTa 27514 8, 28 | vaSaTkRtAH ~te no gopA apAcyAsta udak ta itthA nyak ~purastAt 27515 10, 166| maNDUkA ivodakAnmaNDUkA udakAdiva ~ ~ 27516 1, 126| kRshanAvato atyAn kakSIvanta udamRkSanta pajrAH ~pUrvAmanu prayatimA 27517 10, 19 | yo gopA api taM huve ~ya udAnaD vyayanaM ya udAnaT parAyaNam ~ 27518 8, 24 | sthAtarharINAM nakiS Te pUrvyastutim ~udAnaMshashavasA na bhandanA ~taM vo vAjAnAM 27519 5, 44 | vishvAsAm UdhaH sa dhiyAm udañcanaH | ~bharad dhenU rasavac 27520 10, 68 | paryapashyan matsyaM na dIna udanikSiyantam ~niS TajjabhAra camasaM 27521 5, 42 | nUnam ashyAH | ~yo abdimAM udanimAM iyarti pra vidyutA rodasI 27522 5, 83 | kranda stanaya garbham A dhA udanvatA pari dIyA rathena | ~dRtiM 27523 7, 50 | yAH pravato nivata udvata udanvatIranudakAshca yAH ~tA asmabhyaM payasA 27524 2, 7 | vishvA uta tvayA vayaM dhArA udanyA iva ~ati gAhemahi dviSaH ~ 27525 10, 106| naitosheva turpharIparpharIkA ~udanyajeva jemanA maderU tA me jarAyvajarammarAyu ~ 27526 10, 99 | abhinadarhandasyuhatye ~so abhriyo na yavasa udanyan kSayAya gAtuM vidan no asme ~ 27527 5, 57 | matis tRSNaje na diva utsA udanyave || ~vAshImanta RSTimanto 27528 5, 54 | pra vo marutas taviSA udanyavo vayovRdho ashvayujaH parijrayaH | ~ 27529 10, 37 | prAcInamanyadanu vartate raja udanyenajyotiSA yAsi sUrya ~yena sUrya jyotiSA 27530 9, 86 | abhishriyo hariM navante.ava tA udanyuvaH ~kSipo mRjanti pari gobhirAvRtaM 27531 1, 191| jambhayan sarvAshca yAtudhAnyaH ~udapaptadasau sUryaH puru vishvAni jUrvan ~ 27532 1, 92 | gAvo'ruSIryanti mAtaraH ~udapaptannaruNA bhAnavo vRthA svAyujo aruSIrgA 27533 9, 106| soma naH sadaH ~tava drapsA udapruta indraM madAya vAvRdhuH ~ 27534 5, 74 | ushmasISTaye || ~pauraM cid dhy udaprutam paura paurAya jinvathaH | ~ 27535 10, 86 | bhadrambhala tyasyA abhUd yasyA udaramamayad vishvasmAdindrauttaraH ~ ~ 27536 1, 187| oSadhe bhava pIvo vRkka udArathiH ~vAtApe ... ~taM tvA vayaM 27537 10, 159| HYMN 159~~udasau sUryo agAdudayaM mAmako 27538 1, 182| catasro nAvo jaThalasya juSTA udashvibhyAmiSitAH pArayanti ~kaH svid vRkSo 27539 1, 182| mRgasya patarorivArabha udashvinA UhathuH shromatAya kam ~ 27540 10, 55 | bhIte ahvayetAMvayodhai ~udastabhnAH pRthivIM dyAmabhIke bhrAtuHputrAn 27541 3, 5 | vakSad yajathAya devAn ~udastambhIt samidhA nAkaM RSvo.agnirbhavannuttamo 27542 7, 77 | vishvaM pratIcI saprathA udasthAd rushad vAso bibhratIshukramashvait ~ 27543 9, 5 | hariH ~deveSu deva Iyate ~udAtairjihate bRhad dvAro devIrhiraNyayIH ~ 27544 10, 111| gArSTeyo vRSabhogobhirAnaT ~udatiSThat taviSeNA raveNa mahAnti 27545 10, 102| vaMsagamatrashikSan ~indra udAvat patimaghnyAnAmaraMhatapadyAbhiH 27546 10, 27 | atiSThan kRntatradeSamupara udAyan ~trayastapanti pRthivimanUpa 27547 10, 76 | sacAbhuvA sadaH\-sadovarivasyAta udbhidA ~tadu shreSThaM savanaM 27548 1, 139| indava ime sutA adriSutAsa udbhidas tubhyaM sutAsa udbhidaH | ~ 27549 10, 116| devA ye asmabhyandhanadA udbhidashca ~ ~ 27550 5, 59 | te ajyeSThA akaniSThAsa udbhido 'madhyamAso mahasA vi vAvRdhuH | ~ 27551 5, 27 | yasya mA paruSAH shatam uddharSayanty ukSaNaH | ~ashvamedhasya 27552 1, 50 | devAnAM vishaH pratyaN^N^ udeSi mAnuSAn ~pratyaM vishvaM 27553 7, 35 | shaM naH sUrya urucakSA udetu shaM nashcatasraH pradisho 27554 8, 98 | tvA kAmAn mahaH sasRjmahe ~udevayanta udabhiH ~vArNa tvA yavyAbhirvardhanti 27555 2, 48 | traiSTubhaM cAnu rAjati ~udgAteva shakune sAma gAyasi brahmaputra 27556 4, 10 | no nAbhiH sadane sasminn Udhan ||~ ~ 27557 4, 7 | sasasya yad viyutA sasminn Udhann Rtasya dhAman raNayanta 27558 9, 93 | usriyAbhiH ~uta pra pipya UdharaghnyAyA indurdhArAbhiH sacate sumedhAH ~ 27559 9, 107| deva hiraNyayaH ~duhAna UdhardivyaM madhu priyaM pratnaM sadhasthamAsadat ~ 27560 8, 2 | yudhyante durmadAso na surAyAm ~Udharna nagnA jarante ~revAnid revata 27561 4, 22 | pra dhenavaH sisrate vRSNa UdhnaH | ~adhA ha tvad vRSamaNo 27562 4, 1 | vishvabharasaM yajiSTham | ~shucy Udho atRNan na gavAm andho na 27563 7, 32 | rathAnAmasmAkaM shUra nRNAm ~udin nyasya ricyate.aMsho dhanaM 27564 10, 8 | sasRje trito gAH ~bhUrIdindra udinakSantamojo.avAbhinat satpatirmanyamAnam ~ 27565 8, 61 | vAvRSasva maghavan gaviSTaya udindrAshvamiSTaye ~tvaM purU sahasrANi shatAni 27566 4, 2 | nishiSan mandram atithim udIrat | ~A devayur inadhate duroNe 27567 1, 123| jayema taM dakSiNayA rathena ~udIratAM sUnRtA ut purandhIrudagnayaH 27568 10, 15 | HYMN 15~~udIratAmavara ut parAsa un madhyamAH pitaraHsomyAsaH ~ 27569 8, 73 | HYMN 73~~udIrAthAM RtAyate yuñjAthAmashvinA 27570 8, 7 | acidhvam ~ni parvatA ahAsata ~udIrayanta vAyubhirvAshrAsaH pRshnimAtaraH ~ 27571 1, 113| vibhAtInAM prathamoSA vyashvait ~udIrdhvaM jIvo asurna AgAdapa prAgAt 27572 10, 18 | rohantu janayoyonimagre ~udIrSva nAryabhi jIvalokaM gatAsumetamupa 27573 10, 85 | syonaM patye vahatuMkRNuSva ~udIrSvAtaH pativatI hyeSA vishvAvasuM 27574 10, 85 | bhAgojanuSA tasya viddhi ~udIrSvAto vishvAvaso namaseLA mahe 27575 10, 151| priyambhojeSu yajvasvidaM ma uditaM kRdhi ~yathA deva asureSu 27576 6, 57 | darshatamanIkaM rukmo na diva uditAvyadyaut ~veda yastrINi vidathAnyeSAM 27577 10, 121| manasArejamAne ~yatrAdhi sUra udito vibhAti kasmai devAyahaviSA 27578 10, 140| pAvakavarcAH shukravarcA anUnavarcA udiyarSi bhAnunA ~putro mAtarA vicarannupAvasi 27579 7, 33 | siSicatuH samAnam ~tato ha mAna udiyAya madhyAt tato jAtaM RSimAhurvasiSTham ~ 27580 8, 32 | bharAsutasya pItaye ~ya udnaH phaligaM bhinan nyak sindhUnravAsRjat ~ 27581 10, 102| vA sanutaryavayA vadham ~udno hradamapibajjarhRSANaH kUTaM 27582 5, 54 | hrAdunIvRta stanayadamA rabhasA udojasaH || ~vy aktUn rudrA vy ahAni 27583 10, 77 | rAdhyasyArAcciddveSaH sanutaryuyota ~ya udRci yajñe adhvareSThA marudbhyo 27584 1, 53 | rAjñe yUne arandhanAyaH ~ya udRcIndra devagopAH sakhAyaste shivatamA 27585 10, 101| iSkRtAhAvamavataM suvaratraM suSecanam ~udriNaM siñceakSitam ~prINItAshvAn 27586 7, 69 | bhujyumavaviddhaM samudra udUhathurarNaso asridhAnaiH ~patatribhirashramairavyathibhirdaMsanAbhirashvinA 27587 10, 14 | ca dhehi ~urUNasAvasutRpA udumbalau yamasya dUtau carato janAnanu ~ 27588 3, 1 | didRkSeyaH sUnave bhARjIkaH ~udusriyA janitA yo jajAnApAM garbho 27589 7, 81 | tamo jyotiS kRNoti sUnarI ~udusriyAH sRjate sUryaH sacAnudyan 27590 6, 36 | svAdhIbhirRkvabhirvAvashAna udusriyANAmasRjan nidAnam ~sa vahnibhirRkvabhirgoSu 27591 3, 2 | svadhitiM na tejase ~sa udvato nivato yAti veviSat sa garbhameSu 27592 1, 161| putrebhyaH pitarA upAvatuH ~udvatsvasmA akRNotana tRNaM nivatsvapaH 27593 4, 20 | rAdhasa AmarItA maghasya | ~udvAvRSANas taviSIva ugrAsmabhyaM daddhi 27594 4, 29 | pra disham mandayadhyai | ~udvAvRSANo rAdhase tuviSmAn karan na 27595 9, 47 | mahashcidabhyavardhata ~mandAna udvRSAyate ~kRtAnIdasya kartvA cetante 27596 1, 50 | sUryamaganma jyotiruttamam ~udyannadya mitramaha ArohannuttarAM 27597 1, 178| prabhartA rathaM dAshuSa upaka udyanta giro yadi ca tmanA bhUt ~ 27598 10, 37 | prajAvanto anamIvAanAgasaH ~udyantaM tvA mitramaho dive\-dive 27599 6, 76 | HYMN 76~~shruSTI vAM yajña udyataH sajoSA manuSvad vRktabarhiSo 27600 9, 103| punAnAya vedhase somAya vaca udyatam ~bhRtiM na bharA matibhirjujoSate ~ 27601 1, 31 | tvamagne vRSabhaH puSTivardhana udyatasruce bhavasi shravAyyaH ~ya AhutiM 27602 5, 55 | maruto yac ca nUtanaM yad udyate vasavo yac ca shasyate | ~ 27603 8, 27 | nashyatu ~yadadya sUrya udyati priyakSatrA RtaM dadha ~ 27604 1, 190| mAtarishvA ~upastutiM namasa udyatiM ca shlokaM yaMsat saviteva 27605 9, 86 | okyaH ~asarji skambho diva udyato madaH pari tridhAturbhuvanAnyarSati ~ 27606 8, 20 | RSTayaH ~ta ugrAso vRSaNa ugrabAhavo nakiS TanUSu yetire ~sthirA 27607 8, 61 | shatakrato prAcAmanyo ahaMsana ~ugrabAhurmrakSakRtvA purandaro yadi me shRNavad 27608 1, 7 | sahasrapradhaneSu ca ~ugra ugrAbhirUtibhiH ~indraM vayaM mahAdhana 27609 8, 45 | bhUriSu ~bibhayA hi tvAvata ugrAdabhiprabhaN^giNaH ~dasmAdahamRtISahaH ~mA 27610 1, 36 | turvashaM yaduM parAvata ugrAdevaM havAmahe ~agnirnayan navavAstvaM 27611 1, 116| tad vAM narA sanaye daMsa ugramAviS kRNomi tanyaturnavRSTim ~ 27612 6, 20 | sahiSTha turatasturasya ~ugramugrasya tavasastavIyo.aradhrasya 27613 9, 66 | jaTharevisha ~mahAnasi soma jyeSTha ugrANAminda ojiSThaH ~yudhvA sañchashvajjigetha ~ 27614 7, 25 | rAtau ~vishvedahAni taviSIva ugranokaH kRNuSva harivo na mardhIH ~ 27615 4, 24 | kratUyanti kSitayo yoga ugrAshuSANAso mitho arNasAtau | ~saM yad 27616 4, 20 | udvAvRSANas taviSIva ugrAsmabhyaM daddhi puruhUta rAyaH || ~ 27617 8, 20 | davidyutaty RSTayaH ~ta ugrAso vRSaNa ugrabAhavo nakiS 27618 3, 52 | mahAni cakre purudhapratIkaH ~ugrasturASAL abhibhUtyojA yathAvashaM 27619 10, 120| bhuvaneSu jyeSThaM yato jajña ugrastveSanRmNaH ~sadyo jajñAno ni riNAti 27620 1, 171| marudbhirvRSabha shravo dhA ugra ugrebhi sthaviraH sahodAH ~tvaM 27621 8, 49 | yajñamAshubhirmahemata ugra ugrebhirA gahi ~ajirAso harayo ye 27622 9, 66 | yudhvA sañchashvajjigetha ~ya ugrebhyashcidojIyAñchUrebhyashcicchUrataraH ~bhUridAbhyashcin maMhIyAn ~ 27623 6, 41 | arvAg rathaM vishvavAraM ta ugrendra yuktAso harayo vahantu ~ 27624 2, 11 | tvotA idindra vAjamagman ~ugreSvin nu shUra mandasAnastrikadrukeSu 27625 1, 116| agrabhaNe samudre ~yadashvinA UhathurbhujyumastaM shatAritrAM nAvamAtasthivAMsam ~ 27626 5, 34 | apApa shakras tatanuSTim Uhati tanUshubhram maghavA yaH 27627 4, 27 | adha dyor vi yad yadi vAta UhuH puraMdhim | ~sRjad yad asmA 27628 4, 45 | madhumanto asridho hiraNyaparNA uhuva uSarbudhaH | ~udapruto mandino 27629 4, 56 | svena dakSeNa rAjathaH | ~UhyAthe sanAd Rtam || ~mahI mitrasya 27630 10, 5 | svasR^IraruSIrvAvashAno vidvAn madhva ujjabhArAdRshe kam ~antaryeme antarikSe 27631 8, 62 | bhadrA indrasya rAtayaH ~ujjAtamindra te shava ut tvAmut tava 27632 10, 43 | avindajjyotirmanave haviSmate ~ujjAyatAM parashurjyotiSA saha bhUyA 27633 1, 64 | hiraNyayebhiH pavibhiH payovRdha ujjighnanta Apathyo na parvatAn ~makhA 27634 5, 1 | uSAsam | ~yahvA iva pra vayAm ujjihAnAH pra bhAnavaH sisrate nAkam 27635 1, 105| pathA yantaM dadarsha hi ~ujjihIte nicAyyA taSTeva pRSTyAmayI 27636 3, 58 | shimbalaM cid vi vRshcati ~ukhA cidindra yeSantI prayastA 27637 4, 19 | akhyad ahim AdadAno nir bhUd ukhachit sam aranta parva || ~pra 27638 1, 162| yan nIkSaNaM mAMspacanyA ukhAyA yA pAtrANi yUSNaAsecanAni ~ 27639 4, 42 | ca || ~aham apo apinvam ukSamANA dhArayaM divaM sadana Rtasya | ~ 27640 4, 56 | yajatrair aminatI tasthatur ukSamANe | ~RtAvarI adruhA devaputre 27641 1, 164| viSUvatA para enAvareNa ~ukSANaM pRshnimapacanta vIrAstAni 27642 8, 43 | Ahutam ~niMsAnaM juhvo mukhe ~ukSAnnAya vashAnnAya somapRSThAya 27643 1, 114| mahAntamuta mA no arbhakaM mA na ukSantamuta mAna ukSitam ~mA no vadhIH 27644 1, 166| poSaM ca haviSA dadAshuSe ~ukSantyasmai maruto hitA iva purU rajAMsi 27645 8, 26 | sacanastamA ~vayaM hi vAM havAmaha ukSaNyanto vyashvavat ~sumatibhirupa 27646 5, 63 | divaH samrAjA payasA na ukSatam || ~vAcaM su mitrAvaruNAv 27647 6, 19 | bRhadindra svadhAva ime pItA ukSayanta dyumantam ~mahAmanUnaM tavasaM 27648 7, 64 | dhItiM kRNavad dhArayacca ~ukSethAM mitrAvaruNA ghRtena tA rAjAnAsukSitIstarpayethAm ~ 27649 9, 71 | suSTutI nasate saM goagrayA ~ukSeva yUthA pariyannarAvIdadhi 27650 5, 55 | sAkaM jAtAH subhvaH sAkam ukSitAH shriye cid A prataraM vAvRdhur 27651 1, 114| arbhakaM mA na ukSantamuta mAna ukSitam ~mA no vadhIH pitaraM mota 27652 1, 85 | vidatheSu ghRSvayaH ~ta ukSitAso mahimAnamAshata divi rudrAso 27653 2, 3 | suvIram ~sAdhvapAMsi sanatA na ukSite uSAsAnaktA vayyeva raNvite ~ 27654 4, 41 | vAM hRdi kratumAM asmad uktaH pasparshad indrAvaruNA namasvAn || ~ 27655 7, 33 | jAtaM RSimAhurvasiSTham ~ukthabhRtaM sAmabhRtaM bibharti grAvANaM 27656 4, 51 | yAsv IjAnaH shashamAna ukthai stuvañ chaMsan draviNaM 27657 1, 71 | vILu cid dRLhA pitaro na ukthairadriM rujannaN^giraso raveNa ~ 27658 1, 27 | vishpatirdaivyaH ketuH shRNotu naH ~ukthairagnirbRhadbhAnuH ~namo mahadbhyo namo arbhakebhyo 27659 6, 5 | yaste yajñena samidhA ya ukthairarkebhiH sUno sahaso dadAshat ~sa 27660 6, 27 | arcatryo maghavA nRbhya ukthairdyukSo rAjA girAmakSitotiH ~taturirvIro 27661 8, 62 | upastutiM bharatA yajjujoSati ~ukthairindrasya mAhinaM vayo vardhanti somino 27662 10, 61 | saM yan mitrAvaruNA vRñja ukthairjyeSThebhiraryamaNaM varUthaiH ~tadbandhuH sUrirdivi 27663 10, 130| babhUva ~anuSTubhA soma ukthairmahasvAn bRhaspaterbRhatI vAcamAvat ~ 27664 1, 136| rakSaty RjUyantamanu vratam ~ukthairya enoH paribhUSati vrataM 27665 9, 17 | dhAvati pavitre pari Sicyate ~ukthairyajñeSuvardhate ~ati trI soma rocanA rohan 27666 1, 140| pArayAccharma yA ca ~abhI no agna ukthamijjuguryA dyAvAkSAmA sindhavashca 27667 8, 13 | sadAvRdham ~stotA yat te anuvrata ukthAny RtuthA dadhe ~shuciH pAvaka 27668 8, 103| dAshat ~sa vIraM dhatte agna ukthashaMsinaM tmanA sahasrapoSiNam ~sa 27669 2, 43 | nidhimantamacha ~brahmANeva vidatha ukthashAsA dUteva havyA janyA purutrA ~ 27670 4, 2 | shucId ayan dIdhitim ukthashAsaH kSAmA bhindanto aruNIr apa 27671 10, 82 | prAvRtA jalpyA cAsutRpa ukthashAsashcaranti ~ ~ 27672 6, 40 | sashcurindram ~samudraM na sindhava ukthashuSmA uruvyacasaM giraA vishanti ~ 27673 10, 63 | pIyUSaM dyauraditiradribarhAH ~ukthashuSmAn vRSabharAn svapnasastAnAdityAnanu 27674 6, 48 | shuSmaM saparyataH ~tad va ukthasya barhaNendrAyopastRNISaNi ~ 27675 10, 45 | bhaja saushravaseSvagna ukthauktha A bhaja shasyamAne ~priyaH 27676 6, 66 | vishvAyupoSasam ~indrAgnI ukthavAhasA stomebhirhavanashrutA ~vishvAbhirgIrbhirA 27677 8, 96 | tanve kuvidaN^ga vedat ~ukthavAhase vibhve manISAM druNA na 27678 8, 12 | sunvate mimIta it ~yaM viprA ukthavAhaso.abhipramandurAyavaH ~ghRtaM 27679 5, 45 | sumitA dRMhata dyauH || ~asmA ukthAya parvatasya garbho mahInAM 27680 5, 45 | agnI avase huvadhyai | ~ukthebhir hi SmA kavayaH suyajñA AvivAsanto 27681 1, 47 | madhvaH somasya pItaye ~ukthebhirarvAgavase purUvasU arkaishca ni hvayAmahe ~ 27682 10, 64 | draviNasyurdraviNasashcakAnaH ~ukthebhiratra matibhishca vipro.apIpayad 27683 1, 2 | pAhi shrudhI havam ~vAya ukthebhirjarante tvAmachA jaritAraH ~sutasomA 27684 8, 51 | RSistvoto dasyave vRkaH ~ya ukthebhirna vindhate cikid ya RSicodanaH ~ 27685 7, 94 | saptIvantA saparyavaH ~ukthebhirvRtrahantamA yA mandAnA cidA girA ~AN^gUSairAvivAsataH ~ 27686 10, 72 | jAnA pra vocAma vipanyayA ~uktheSushasyamAneSu yaH pashyAduttare yuge ~ 27687 4, 30 | parAvRktaM shatakratuH | ~uktheSv indra Abhajat || ~uta tyA 27688 2, 11 | manyamAnamavAbhinadukthairvAvRdhAnaH ~uktheSvin nu shUra yeSu cAkan stomeSvindra 27689 3, 45 | Na eSu stomeSu vRtrahan ~uktheSvindra girvaNaH ~matayaH somapAmuruM 27690 4, 42 | yan mA somAso mamadan yad ukthobhe bhayete rajasI apAre || ~ 27691 10, 142| vRNakSi bapsad bahoragna ulapasya svadhAvaH ~uta khilyA urvarANAM 27692 6, 67 | nUnamapaH svaruSaso agna ULhaH ~dishaH svaruSasa indra 27693 4, 4 | asaMdito vi sRja viSvag ulkAH || ~prati spasho vi sRja 27694 10, 68 | Rtasya yonimavakSipannarka ulkAmivadyoH ~bRhaspatiruddharannashmano 27695 5, 1 | yajIyAn upasthe mAtuH surabhA uloke | ~yuvA kaviH puruniSTha 27696 7, 101| bhindan sata eti rakSasaH ~ulUkayAtuM shushulUkayAtuM jahi shvayAtumuta 27697 1, 28 | yaccid dhi tvaM gRhegRha ulUkhalaka yujyase ~iha dyumattamaM 27698 1, 28 | pRthubudhna Urdhvo bhavati sotave ~ulUkhalasutAnAmaved vindra jalgulaH ~yatra dvAviva 27699 1, 166| svatavaso haviSkRtam ~yasmA UmAso amRtA arAsata rAyas poSaM 27700 5, 51 | sutasya pItaye vishvair Umebhir A gahi | ~devebhir havyadAtaye || ~ 27701 10, 71 | guhAviH ~saktumiva\-tita\-unA punanto yatra dhIrA manasA 27702 5, 42 | Iraya kavitamaM kavInAm unattainam abhi madhvA ghRtena | ~sa 27703 5, 54 | utsaM yad inAso asvaran vy undanti pRthivIm madhvo andhasA || ~ 27704 5, 83 | ghRtena dyAvApRthivI vy undhi suprapANam bhavatv aghnyAbhyaH || ~ 27705 10, 136| yanti yad devAso avikSata ~unmaditA mauneyana vAtAnA tasthimA 27706 3, 8 | vasAnAH svaravo naAguH ~unnIyamAnAH kavibhiH purastAd devA devAnAmapi 27707 10, 126| varuNo mitro aryamA ~nayiSthA uno neSaNi parSiSThA u naH parSaNyati 27708 5, 31 | vAjayantam | ~yUtheva pashvo vy unoti gopA aRiSTo yAti prathamaH 27709 10, 85 | gAthayaiti pariSkRtam ~cittirA upabarhaNaM cakSurA abhyañjanam ~dyaurbhUmiHkosha 27710 7, 101| grAvANo ghnantu rakSasa upabdaiH ~vi tiSThadhvaM maruto vikSvichata 27711 10, 61 | makSU na vahniH prajAyA upabdiragniM na nagna upasIdadUdhaH ~ 27712 9, 88 | nadISu ~jano na yudhvA mahata upabdiriyarti somaH pavamAnaUrmim ~ete 27713 7, 21 | bhriyante yashaso gRbhAdA dUra upabdo vRSaNonRSAcaH ~tvamindra 27714 1, 40 | dhi sahasas putra martya upabrUte dhane hite ~suvIryaM maruta 27715 10, 159| mamedanukratuM patiH sehAnAyA upAcaret ~mama putrAH shatruhaNo. 27716 2, 43 | pArayataM yugeva nabhyeva na upadhIva pradhIva ~shvAneva no ariSaNyA 27717 8, 7 | sumnAyanto havAmahe ~A tU na upagantana ~yUyaM hi SThA sudAnavo 27718 1, 151| kavirhotA yajati manmasAdhanaH ~upAha taM gachatho vItho adhvaramachA 27719 10, 15 | naH shaM yorarapodadhAta ~upahUtAH pitaraH somyAso barhiSyeSu 27720 1, 87 | ke cidusrA iva stRbhiH ~upahvareSu yadacidhvaM yayiM vaya iva 27721 7, 33 | bibhrat pra vadAtyagre ~upainamAdhvaM sumanasyamAnA A vo gachAti 27722 10, 19 | indra eNA niyachatvagnirenA upAjatu ~punaretA ni vartantAmasmin 27723 1, 25 | dvAdasha prajAvataH ~vedA ya upajAyate ~veda vAtasya vartanimurorRSvasya 27724 3, 38 | indra svAhA rarimAte madAya ~upAjirA puruhUtAya saptI harI rathasya 27725 8, 6 | abhi vrajaM na tatniSe sUra upAkacakSasam ~yadindra mRLayAsi naH ~ 27726 10, 71 | manojaveSvasamAbabhUvuH ~AdaghnAsa upakakSAsa u tve hradA iva snAtvA utve 27727 1, 81 | vAvRdhe shavaH ~shriyaRSva upAkayorni shiprI harivAn dadhe hastayorvajramAyasam ~ 27728 7, 15 | viprAso yanti dhItibhiH ~upAkSarAsahasriNI ~agnI rakSAMsi sedhati shukrashociramartyaH ~ 27729 3, 1 | ca no damyebhiranIkaiH ~upakSetArastava supraNIte.agne vishvAni 27730 1, 73 | yaH pRthivIM vishvadhAyA upakSeti hitamitro na rAjA ~puraHsadaH 27731 8, 19 | yasya te agne anye agnaya upakSito vayA iva ~vipo na dyumnA 27732 10, 136| svAdurmadintamaH ~vAyurasmA upAmanthat pinaSTi smA kunannamA ~keshIviSasya 27733 10, 33 | stavaisahasradakSiNe ~yasya prasvAdaso gira upamashravasaH pituH ~kSetraM naraNvamUcuSe ~ 27734 5, 58 | mahobhiH | ~pRshneH putrA upamAso rabhiSThAH svayA matyA marutaH 27735 4, 23 | asya veda | ~kA asya pUrvIr upamAtayo ha kathainam AhuH papuriM 27736 8, 60 | pAvaka shaMsyam ~rAsvA ca na upamAte puruspRhaM sunItI svayashastaram ~ 27737 4, 43 | shaciSThA || ~kA vAm bhUd upamAtiH kayA na AshvinA gamatho 27738 10, 61 | sthiraMshevRdhaM sUta mAtA ~adhA gAva upamAtiM kanAyA anu shvAntasya kasya 27739 5, 41 | budhnyo riSe dhAd asmAkam bhUd upamAtivaniH || ~iti cin nu prajAyai 27740 8, 82 | gahi nyukthAni ca hUyase ~upame rocane divaH ~tubhyAyamadribhiH 27741 1, 84 | canA dabhan ~vishvA ca na upamimIhi mAnuSa vasUni carSaNibhya 27742 4, 5 | bRhatA vakSathenopa stabhAyad upamin na rodhaH || ~mA nindata 27743 9, 86 | madaH suto divo viSTambha upamo vicakSaNaH ~sapta svasAro 27744 4, 58 | samudrAd Urmir madhumAM ud Arad upAMshunA sam amRtatvam AnaT | ~ghRtasya 27745 10, 83 | dharuNaM madhvo agramubhA upAMshuprathamA pibAva ~ ~ 27746 5, 47 | putrAya mAtaro vayanti | ~upaprakSe vRSaNo modamAnA divas pathA 27747 1, 103| kIrtenyaM maghavA nAma bibhrat ~upaprayan dasyuhatyAya vajrI yad dha 27748 4, 39 | hvayanta udIrANA yajñam upaprayantaH | ~dadhikrAm u sUdanam martyAya 27749 1, 74 | HYMN 74~~upaprayanto adhvaraM mantraM vocemAgnaye ~ 27750 1, 32 | kulishenA vivRkNAhiH shayata upapRk pRthivyAH ~ayoddheva durmada 27751 5, 31 | paritakmyAyAm pUrvaM karad uparaM jUjuvAMsam | ~bharac cakram 27752 1, 62 | aprathaya indra sAnu divo raja uparamastabhAyaH ~tadu prayakSatamamasya 27753 2, 4 | gRtsamadAso agne guhA vanvanta uparAnabhi SyuH ~suvIrAso abhimAtiSAhaH 27754 4, 37 | dade vaH | ~juhve manuSvad uparAsu vikSu yuSme sacA bRhaddiveSu 27755 5, 44 | vardhase || ~shriye sudRshIr uparasya yAH svar virocamAnaH kakubhAm 27756 4, 2 | urvashIr akRpran vRdhe cid arya uparasyAyoH || ~akarma te svapaso abhUma 27757 7, 87 | guhyA na vocad yugAya vipra uparAya shikSan ~tisro dyAvo nihitA 27758 1, 128| vaneSu turvaNiH ~sado dadhAna upareSu sAnuSvagniH pareSu sAnuSu ~ 27759 10, 175| kartanabheSajam ~grAvANa upareSvA mahIyante sajoSasaH ~vRSNedadhato 27760 10, 128| bAdhAmahetAn ~vasavo rudrA AdityA uparispRshaM mograM cettAramadhirAjamakran ~ ~ 27761 6, 64 | huvema vAjasAtaye ~somamanya upAsadat pAtave camvoH sutam ~karambhamanya 27762 7, 15 | HYMN 15~~upasadyAya mILhuSa Asye juhutA haviH ~ 27763 7, 98 | sasrur ApaH | ~trayaH koshAsa upasecanAso madhva shcotanty abhito 27764 7, 56 | khAdayo vo vakSassu rukmA upashishriyANAH ~vi vidyuto na vRSTibhI 27765 7, 86 | varuNa svadhAvo hRdi stoma upashritashcidastu ~shaM naH kSeme shamu yoge 27766 5, 43 | tapantaH | ~pitur na putra upasi preSTha A gharmo agnim Rtayann 27767 10, 61 | prajAyA upabdiragniM na nagna upasIdadUdhaH ~sanitedhmaM sanitota vAjaM 27768 9, 11 | HYMN 11~~upAsmai gAyatA naraH pavamAnAyendave | ~ 27769 10, 97 | tvamuttamAsyoSadhe tava vRkSA upastayaH ~upastirastuso.asmAkaM yo 27770 3, 36 | 36~~pra parvatAnAmushatI upasthAdashve iva viSite hAsamAne ~gAveva 27771 1, 35 | tisro dyAvaH savitur dvA upasthAM ekA yamasya bhuvane virASAT | ~ 27772 10, 156| keturvishAmasi preSThaH shreSTha upasthasat ~bodhA stotre vayo dadhat ~ ~ 27773 3, 52 | mahaH piturdama Asiñcadagre ~upasthAya mAtaramannamaiTTa tigmamapashyadabhi 27774 1, 145| shishurAdatta saM rabhaH ~upasthAyaM carati yat samArata sadyo 27775 10, 97 | tvamuttamAsyoSadhe tava vRkSA upastayaH ~upastirastuso.asmAkaM yo asmAnabhidAsati ~ ~ 27776 1, 162| gRbhNantyashvam ~yadashvAya vAsa upastRNantyadhIvAsaM yA hiraNyAnyasmai ~sandAnamarvantaM 27777 9, 87 | bRhatIrjIradAno shikSA shacIvastava tA upaSTut ~ ~ 27778 10, 96 | dharimbharaH ~tvaM\-tvamaharyathA upastutaH pUrvebhirindra harikeshayajvabhiH ~ 27779 1, 36 | mitrota medhyAtithimagniH sAtA upastutam ~agninA turvashaM yaduM 27780 10, 115| tvAgne vRSTihavyasya putrA upastutAsa RSayo.avocan ~tAMshca pAhi 27781 7, 27 | dAshuSe vasUni codad rAdha upastutashcidarvAk ~nU cin na indro maghavA 27782 8, 103| RtAvne bRhate shukrashociSe ~upastutAso agnaye ~A vaMsate maghavA 27783 1, 181| ashvinA tredhA kSarantI ~upastutAvavataM nAdhamAnaM yAmannayAmañchRNutaM 27784 2, 35 | yayorAyaH prataraM te idaM pura upastute vasUyurvAM maho dadhe ~mA 27785 8, 27 | sumnAya navyase ~idA hi va upastutimidA vAmasya bhaktaye ~upa vo 27786 8, 27 | shaMsAmyadruhaH saMstha upastutInAm ~na taM dhUrtirvaruNa mitra 27787 1, 158| nAjma patayadbhirevaiH ~upastutiraucathyamuruSyen mA mAmime patatriNI vi dugdhAm ~ 27788 8, 1 | sadhastutiM vAvAtuH sakhyurA gahi ~upastutirmaghonAM pra tvAvatvadhA te vashmi 27789 1, 163| shyenasya pakSA hariNasya bAhU upastutyaM mahi jAtaM te arvan ~yamena 27790 1, 11 | pratyAyaM sindhumAvadan ~upAtiSThanta girvaNo viduS Te tasya kAravaH ~ 27791 4, 54 | vandyo nu na idAnIm ahna upavAcyo nRbhiH | ~vi yo ratnA bhajati 27792 4, 9 | veSi hy adhvarIyatAm upavaktA janAnAm | ~havyA ca mAnuSANAm || ~ 27793 10, 110| tvaSTAramiha yakSi vidvAn ~upAvasRja tmanyA samañjan devAnAM 27794 10, 97 | vo anyAmavatvanyAnyasyA upAvata ~tAH sarvAHsaMvidAnA idaM 27795 8, 72 | avatasya visarjane ~gAva upAvatAvataM mahI yajñasya rapsudA ~ubhA 27796 1, 161| kiM svit putrebhyaH pitarA upAvatuH ~udvatsvasmA akRNotana tRNaM 27797 8, 23 | iSaH pRkSashca nigrabhe ~upavidAvahnirvindate vasu ~udasya shocirasthAd 27798 1, 127| kIstAso abhidyavo namasyanta upavocanta bhRgavo mathnanto dAsA bhRgavaH | 27799 2, 30 | svAdhyo varuNa tuSTuvAMsaH ~upAyana uSasAM gomatInAmagnayo na 27800 7, 71 | naktaM sharumasmad yuyotam ~upAyAtaM dAshuSe martyAya rathena 27801 4, 4 | svashvaH suhiraNyo agna upayAti vasumatA rathena | ~tasya 27802 1, 33 | ketaM paramAvarjate naH ~upedahaM dhanadAmapratItaM juSTaM 27803 1, 21 | somapItaye ~ugrA santA havAmaha upedaM savanaM sutam ~indrAgnI 27804 6, 32 | vo hetI rudrasya vRjyAH ~upedamupaparcanamAsu goSUpa pRcyatAm ~upa RSabhasya 27805 4, 41 | upa draviNam ichamAnAH | ~upem asthur joSTAra iva vasvo 27806 1, 171| taSTo manasA dhAyi devAH ~upemA yAta manasA juSANA yUyaM 27807 2, 39 | HYMN 39~~upemasRkSi vAjayurvacasyAM cano dadhIta 27808 1, 129| svayaM sA riSayadhyai yA na upeSe atraiH ~hatemasan na vakSati 27809 3, 19 | 19~~bhavA no agne sumanA upetau sakheva sakhye pitareva 27810 10, 69 | sandRsho vAmI praNItiHsuraNA upetayaH ~yadIM sumitrA visho agra 27811 1, 76 | HYMN 76~~kA ta upetirmanaso varAya bhuvadagne shantamA 27812 8, 91 | shirastatasyorvarAmAdidaM ma upodare ~asau ca yA na urvarAdimAM 27813 1, 126| yAduri yAshUnAM bhojyA shatA ~upopa me parA mRsha mA me dabhrANi 27814 8, 51 | nendra sashcasi dAshuSe ~upopen nu maghavan bhUya in nu 27815 8, 66 | shrute ~vRkashcidasya vAraNa urAmathirA vayuneSu bhUSati ~semaM 27816 2, 14 | vastraiH ~adhvaryavo ya uraNaM jaghAna nava cakhvAMsaM 27817 5, 52 | ye vAvRdhanta pArthivA ya urAv antarikSa A | ~vRjane vA 27818 2, 29 | tAnati yeSaM rathenAriSTA urAvA sharman syAma ~mAhaM maghono 27819 7, 39 | jmayA atra vasavo ranta devA urAvantarikSe marjayanta shubhrAH ~arvAk 27820 8, 16 | yasyAnUnA gabhIrA madA uravastarutrAH ~harSumantaHshUrasAtau ~ 27821 2, 42 | vishvasya hi shruSTaye deva UrdhvaH pra bAhavA pRthupANiH sisarti ~ 27822 10, 27 | prati dadhauvarUtham ~AsIna UrdhvAmupasi kSiNAti nyaMM uttAnAmanveti 27823 1, 172| pari vRN^kta sudAnavaH ~UrdhvAn naH karta jIvase ~ ~ 27824 1, 36 | samatriNaM daha ~kRdhI na UrdhvAñcarathAya jIvase vidA deveSu no duvaH ~ 27825 10, 99 | han ~sa druhvaNe manuSa UrdhvasAna A sAviSadarshasAnAyasharum ~ 27826 7, 31 | nakSamANA saha dyubhiH ~UrdhvAsastvAnvindavo bhuvan dasmamupa dyavi ~ 27827 1, 164| mAtR^IstrIn pitR^In bibhradeka Urdhvastasthau nemava glApayanti ~mantrayante 27828 1, 140| keshinIH saM hi rebhira UrdhvAstasthurmamruSIH prAyave punaH ~tAsAM jarAM 27829 1, 30 | te ~vibhUtirastusUnRtA ~UrdhvastiSThA na Utaye.asmin vAje shatakrato ~ 27830 1, 127| vipraM na jAtavedasam | ya UrdhvayA svadhvaro devo devAcyA kRpA ~ 27831 1, 36 | Utaye tiSThA devo na savitA ~UrdhvovAjasya sanitA yadañjibhirvAghadbhirvihvayAmahe ~ 27832 10, 53 | yenAsurAnabhi devAasAma ~UrjAda uta yajñiyasaH pañca janA 27833 1, 96 | visha ArIrAhutaM RñjasAnam ~UrjaH putraM bharataM sRpradAnuM 27834 8, 39 | yathA\-yathA kRpaNyati ~UrjAhutirvasUnAM shaM ca yoshca mayo dadhe 27835 8, 54 | gIrbhirgRNanti kAravaH ~te stobhanta UrjamAvan ghRtashcutaM paurAso nakSan 27836 10, 109| kRtvI devairnikilbiSam ~UrjampRthivyA bhaktvAyorugAyamupAsate ~ ~ 27837 1, 128| devatAtA haviSmatA | sa na UrjAmupAbhRtyayA kRpA na jUryati ~yaM mAtarishvA 27838 6, 4 | agnirjanuSAjmAnnam ~sa tvaM na Urjasana UrjaM dhA rAjeva jeravRke 27839 10, 51 | prayAjA anuyAjAshca kevala Urjasvanto haviSaH santubhAgAH ~tavAgne 27840 10, 169| mayobhUrvAto abhi vAtUsrA UrjasvatIroSadhIrArishantAm ~pIvasvatIrjIvadhanyAH pibantvavasAya 27841 5, 41 | prabhRthasyAyoH || ~siSaktu na Urjavyasya puSTeH |~ ~ 27842 5, 41 | tAM vo devAH sumatim UrjayantIm iSam ashyAma vasavaH shasA 27843 2, 13 | ca dAsaveshAya cAvahaH ~UrjayantyA apariviSTamAsyamutaivAdya 27844 6, 19 | nadInAM pariSThitamasRja UrmimapAm ~tAsAmanu pravata indra 27845 4, 19 | atarpayo visRta ubja UrmIn tvaM vRtAM ariNA indra sindhUn || ~ 27846 9, 106| svarvidaH ~somaH punAna UrmiNAvyo vAraM vi dhAvati ~agre vAcaHpavamAnaH 27847 4, 58 | HYMN 58~~samudrAd Urmir madhumAM ud Arad upAMshunA 27848 8, 75 | dUDhyaH paridveSaso aMhatiH ~Urmirna nAvamA vadhIt ~namaste agna 27849 9, 86 | girema Asate ~un madhva UrmirvananA atiSThipadapo vasAno mahiSo 27850 2, 16 | vRSNaH koshaH pavate madhva UrmirvRSabhAnnAya vRSabhAya pAtave ~vRSaNAdhvaryU 27851 9, 64 | sRjadashvaM rathIriva ~Urmiryaste pavitra A devAvIH paryakSarat ~ 27852 6, 53 | divi ~tirastamo dadRsha UrmyAsvA shyAvAsvaruSo vRSA shyAvA 27853 6, 72 | nayantIrvi tA bAdhantetama UrmyAyAH ~shravo vAjamiSamUrjaM vahantIrni 27854 6, 10 | kRSNAdhvA ~adha bahu cit tama UrmyAyAstiraH shociSA dadRshe pAvakaH ~ 27855 5, 61 | vavRttana || ~etam me stomam Urmye dArbhyAya parA vaha | ~giro 27856 5, 52 | uta sma te paruSNyAm UrNA vasata shundhyavaH | ~uta 27857 4, 22 | shriye paruSNIm uSamANa UrNAM yasyAH parvANi sakhyAya 27858 10, 75 | hiraNyayI sukRtAvAjinIvatI ~UrNAvatI yuvatiH sIlamAvatyutAdhi 27859 10, 88 | yastatAnoSaso vibhAtIrapo UrNoti tamoarciSA yan ~vaishvAnaraM 27860 9, 91 | rakSasaH sadAMsi punAna inda UrNuhi vivAjAn ~vRshcopariSTAt 27861 1, 158| traitano vitakSat svayaM dAsa uro aMsAvapi gdha ~dIrghatamA 27862 6, 84 | somastvA rAjAmRtenAnu vastAm ~urorvarIyo varuNaste kRNotu jayantaM 27863 5, 38 | HYMN 38~~uroS Ta indra rAdhaso vibhvI 27864 10, 7 | dasma praketairuruSyA Na urubhirdevashaMsaiH ~imA agne matayastubhyaM 27865 10, 163| plAshibhyo vi vRhAmi te ~UrubhyAM te aSThIvadbhyAM pArSNibhyAM 27866 5, 67 | sunIthAsaH sudAnavo 'Mhosh cid urucakrayaH || ~ko nu vAm mitrAstuto 27867 2, 28 | rakSatI riSo.aMhoshcidasmA urucakriradbhutaH ~ ~ 27868 8, 101| havyadAtaye ~varSiSThakSatrA urucakSasA narA rAjAnA dIrghashruttamA ~ 27869 3, 33 | havyairudusriyA asRjadindro arkaiH ~urUcyasmai ghRtavad bharantI madhu 27870 9, 90 | sAhvAnpRtanAsu shatrUn ~urugavyUtirabhayAni kRNvan samIcIne A pavasvA 27871 10, 29 | kan naAgan ~mitro na satya urugAya bhRtyA anne samasya yadasanmanISAH ~ 27872 9, 62 | Sicyate marmRjyamAna AyubhiH ~urugAyaH kavikratuH ~sahasrotiH shatAmagho 27873 6, 32 | saMskRtatramupa yanti tA abhi ~urugAyamabhayaM tasya tA anu gAvo martasya 27874 9, 97 | pravadanti vANam ~sa raMhata urugAyasya jUtiM vRthA krILantaM mimate 27875 3, 6 | ajare amRkte sabardughe urugAyasyadhenU ~vratA te agne mahato mahAni 27876 8, 29 | veda nidhInAm ~trINyeka urugAyo vi cakrame yatra devAso


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License