ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy
Book, Hymn
27877 6, 50 | varSiSThe mUrdhannasthAt ~uruH kakSo na gAN^gyaH ~yasya
27878 5, 8 | cakrire havyavAhanam | ~urujrayasaM ghRtayonim AhutaM tveSaM
27879 8, 6 | haviSmatIrvisha upa bruvata Utaye ~urujrayasamindubhiH ~upahvare girINAM saMgathe
27880 1, 154| yatra devayavo madanti ~urukramasya sa hi bandhuritthA viSNoH
27881 8, 75 | gaviSTaye.agne saMveSiSo rayim ~urukRduru Nas kRdhi ~mA no asmin mahAdhane
27882 1, 2 | no mitrAvaruNA tuvijAtA urukSayA ~dakSaM dadhAte apasam ~ ~
27883 10, 118| pratIkena pratyoSa yAtudhAnyaH ~urukSayeSudIdyat ~taM tvA gIrbhirurukSayA
27884 7, 98 | dhruvAso asya kIrayo janAsa urukSitiM sujanimA cakAra || ~pra
27885 6, 27 | bhavatigAdhamasmai ~gambhIreNa na uruNAmatrin preSo yandhi sutapAvan vAjAn ~
27886 10, 14 | cAsmAanamIvaM ca dhehi ~urUNasAvasutRpA udumbalau yamasya dUtau
27887 8, 31 | rayirbhagaH svasti sarvadhAtamaH ~ururadhvA svastaye ~aramatiranarvaNo
27888 8, 1 | dadRshe purastAdanastha UruravarambamANaH ~shashvatI nAryabhicakSyAha
27889 2, 13 | yashcAsamA ajano didyuto diva ururUrvAnabhitaH s. u. ~yo nArmaraM sahavasuM
27890 5, 44 | sidhrayApsv A | ~mahIm asmabhyam uruSAm uru jrayo bRhat suvIram
27891 1, 31 | manasAvanoSi tam ~tvamagna urushaMsAya vAghate spArhaM yad rekNaH
27892 3, 5 | iva pravatA shumbhamAnA urushyadagniH pitrorupasthe ~udu STutaH
27893 10, 80 | niradahajjarUtham ~agniratriM gharma uruSyadantaragnirnRmedhampra jayAsRjat sam ~agnirdAd
27894 1, 58 | maghavan maghavadbhyaHsharma ~uruSyAgne aMhaso gRNantaM prAtarmakSU
27895 8, 25 | devyaditiruruSyatAM nAsatyA ~uruSyantu maruto vRddhashavasaH ~te
27896 7, 1 | nipAti sameddhAramaMhasa uruSyAt ~sujAtAsaH pari caranti
27897 5, 87 | prasitau saMdRshi sthana te na uruSyatA nidaH shushukvAMso nAgnayaH || ~
27898 2, 28 | nayati brahmaNas patiH ~uruSyatImaMhaso rakSatI riSo.aMhoshcidasmA
27899 8, 47 | suUtayo va UtayaH ~aditirna uruSyatvaditiH sharma yachatu ~mAtA mitrasya
27900 8, 48 | somatArIH ~ime mA pItA yashasa uruSyavo rathaM na gAvaH samanAhaparvasu ~
27901 4, 55 | no mitro mitriyAd uta na uruSyet || ~nU rodasI ahinA budhnyena
27902 1, 58 | yacha ~agne gRNantamaMhasa uruSyorjo napAt pUrbhirAyasIbhiH ~
27903 10, 90 | mukhamAsId bAhU rAjanyaH kRtaH ~UrUtadasya yad vaishyaH padbhyAM shUdro
27904 8, 67 | mAkistokasya no riSat ~aneho na uruvraja urUci vi prasartave ~kRdhi
27905 1, 160| dharmaNA sUryaH shuciH ~uruvyacasA mahinI asashcatA pitA mAtA
27906 7, 31 | pUrvIH pra carA carSaNiprAH ~uruvyacase mahine suvRktimindrAya brahma
27907 5, 1 | stomam agnau divñva rukmam uruvyañcam ashret ||~ ~
27908 8, 98 | iSirasya gAthayorau ratha uruyuge ~indravAhA vacoyujA ~tvaM
27909 3, 32 | deSNasya dhImahi prareke ~Urva iva paprathe kAmo asme tamA
27910 4, 12 | mahash cid agna enaso abhIka UrvAd devAnAm uta martyAnAm | ~
27911 10, 27 | yavasAdo janAnAmahaM yavAda urvajreantaH ~atrA yukto.avasAtAramichAdatho
27912 8, 91 | ma upodare ~asau ca yA na urvarAdimAM tanvaM mama ~atho tatasya
27913 2, 22 | svarjite satrAjite nRjita urvarAjite ~ashvajite gojite abjite
27914 10, 142| ulapasya svadhAvaH ~uta khilyA urvarANAM bhavanti mA te hetiM taviSIMcukrudhAma ~
27915 8, 21 | indavo.ashvapate gopata urvarApate ~somaM somapate piba ~vayaM
27916 4, 38 | nitoshe | ~kSetrAsAM dadathur urvarAsAM ghanaM dasyubhyo abhibhUtim
27917 7, 59 | sugandhiM puSTivardhanam ~urvArukamivabandhanAn mRtyormukSIya mAmRtAt ~ ~
27918 4, 2 | janimAnty ugra | ~martAnAM cid urvashIr akRpran vRdhe cid arya uparasyAyoH || ~
27919 2, 29 | vayaM cakRmA kaccidAgaH ~urvashyAmabhayaM jyotirindra mA no dIrghA
27920 8, 66 | yo vA kIjo hiraNyayaH ~sa Urvasya rejayatyapAvRtimindro gavyasya
27921 3, 36 | supANistasya vayaM prasave yAma urvIH ~pravAcyaM shashvadhA vIryaM
27922 6, 52 | manISAmushatImajIgaH ~ayaM SaL urvIramimIta dhIro na yAbhyo bhuvanaM
27923 1, 8 | somapAtamaH samudra iva pinvate ~urvIrApo na kAkudaH ~evA hyasya sUnRtA
27924 10, 14 | trikadrukebhiH patati SaL urvIrekamid bRhat ~triSTubgAyatrI chandAMsi
27925 10, 128| adhivocatA naH ~devIH SaL urvIruru naH kRNota vishve devAsa
27926 10, 113| duritA tarema vido Su Na urviyAgAdhamadya ~ ~
27927 1, 141| yAsvA shucirahiMsyamAna urviyAvi vAvRdhe ~anu yat pUrvA aruhat
27928 1, 146| ajarastasthAvitaUtirRSvaH ~urvyAH pado ni dadhAti sAnau rihantyUdho
27929 6, 27 | vicetAH shrotA havaM gRNata urvyUtiH ~vasuH shaMso narAM kArudhAyA
27930 4, 22 | shacIvAn | ~shriye paruSNIm uSamANa UrNAM yasyAH parvANi sakhyAya
27931 4, 16 | mRgo na hastI taviSIm uSANaH siMho na bhIma AyudhAni
27932 1, 44 | adhvarANAm agne dUto vishAm asi ~uSarbudha Avaha somapItaye devAnadya
27933 4, 6 | agnim mAnuSISu vikSu | ~uSarbudham atharyo na dantaM shukraM
27934 1, 127| vo mahe sahasA sahasvata uSarbudhe pashuSe nAgnaye stomo babhUtvagnaye |
27935 1, 92 | mayobhuvA dasrA hiraNyavartanI ~uSarbudho vahantu somapItaye ~ ~
27936 5, 79 | ashvasUnRte || ~etAvad ved uSas tvam bhUyo vA dAtum arhasi | ~
27937 7, 8 | havyebhirILate sabAdha Agniragra uSasAmashoci ~ayamu Sya sumahAnavedi
27938 10, 45 | sahaso apsu rAjAvi bhAtyagra uSasAmidhAnaH ~vishvasya keturbhuvanasya
27939 3, 67 | bhikSamANaH ~Rtasya budhna uSasAmiSaNyan vRSA mahI rodasI A vivesha ~
27940 10, 91 | ghRtavantamAsadaH ~A te cikitra uSasAmivetayo.arepasaH sUryasyevarashmayaH ~
27941 10, 91 | vidyutashcitrAshcikitra uSasAMna ketavaH ~yadoSadhIrabhisRSTo
27942 10, 65 | Rbhavo ya ohate daivyA hotArA uSasaMsvastaye ~bRhaspatiM vRtrakhAdaM
27943 6, 80 | nidashca ~indrAsomA vAsayatha uSAsamut sUryaM nayatho jyotiSA saha ~
27944 4, 40 | duvanyasac chravasyAd iSa uSasas turaNyasat | ~satyo dravo
27945 6, 43 | ketumadadhurnU cidahnAM shucijanmana uSasashcakAra ~ayaM rocayadaruco rucAno.
27946 1, 151| uparatAti sUryamA nimruca uSasastakvavIriva ~A vaM RtAya keshinIranuSata
27947 1, 188| supeshasAdhi shriyA virAjataH ~uSAsAvehasIdatAm ~prathamA hi suvAcasA hotArA
27948 1, 48 | udIraya prati mA sUnRtA uSashcoda rAdho maghonAm ~uvAsoSA
27949 1, 123| vitaraM vyucha na tat te anyA uSasonashanta ~ashvAvatIrgomatIrvishvavArA
27950 10, 35 | indravanto agnayo jyotirbharanta uSasovyuSTiSu ~mahI dyAvApRthivI cetatAmapo.
27951 10, 73 | dhvasayo nyasmA avAhannindra uSasoyathAnaH RSvairagachaH sakhibhirnikAmaiH
27952 1, 92 | ceti rashmibhirdRshAnA ~uSastaccitramA bharAsmabhyaM vAjinIvati ~
27953 1, 92 | ashvabudhyAnuSo goagrAnupa mAsi vAjAn ~uSastamashyAM yashasaM suvIraM dAsapravargaM
27954 1, 49 | sukhaM rathaM yamadhyasthA uSastvam ~tenA sushravasaM janaM
27955 3, 6 | bhAsi pUrvIH ~apo yadagna ushadhag vaneSu hoturmandrasya panayanta
27956 4, 19 | indraH | ~dRLhAny aubhnAd ushamAna ojo 'vAbhinat kakubhaH parvatAnAm || ~
27957 5, 31 | ha kutsaM saM ha yad vAm ushanAranta devAH || ~indrAkutsA vahamAnA
27958 4, 16 | mandadhyai | ~shaMsAty uktham ushaneva vedhAsh cikituSe asuryAya
27959 10, 16 | dhImahyushantaH samidhImahi ~ushannushata A vaha pitR^In haviSe attave ~
27960 4, 23 | abhi somam UdhaH | ~pibann ushAno juSamANo andho vavakSa RSvaH
27961 4, 22 | dadhAno vajram bAhvor ushantaM dyAm amena rejayat pra bhUma || ~
27962 9, 68 | marjayanta suvRdhaM nadISvA ushantamaMshuM pariyantaM Rgmiyam ~tvAM
27963 10, 16 | devebhyashca pitRbhya A ~ushantastvA ni dhImahyushantaH samidhImahi ~
27964 10, 10 | dhartAraurviyA pari khyan ~ushanti ghA te amRtAsa etadekasya
27965 8, 93 | dAshuSe ~patnIvantaH sutA ima ushanto yanti vItaye ~apAM jagmirnicumpuNaH ~
27966 10, 167| dharmaNi bRhaspateranumatyA usharmaNi ~tavAhamadya maghavannupastutau
27967 10, 160| vishvasyavidvAniha pAhi somam ~ya ushatA manasA somamasmai sarvahRdA
27968 7, 93 | johavImi tA vAjaM sadya ushatedheSThA ~tA sAnasI shavasAnA hi
27969 10, 91 | suSTutiM navIyasIM voceyamasmA ushateshRNotu naH ~bhUyA antarA hRdyasya
27970 5, 46 | havam || ~devAnAm patnIr ushatIr avantu naH prAvantu nas
27971 7, 10 | bhAti bhAsA dhiyo hinvAna ushatIrajIgaH ~svarNa vastoruSasAmaroci
27972 10, 30 | naptrAsaMvidAnAsa enAH ~AgmannApa ushatIrbarhiredaM nyadhvare asadandevayantIH ~
27973 10, 70 | vA mAtrayA vishrayadhvam ~ushatIrdvAro mahinA mahadbhirdevaM rathaMrathayurdhArayadhvam ~
27974 10, 9 | rasastasya bhajayateha naH ~ushatIrivamAtaraH ~tasmA araM gamAma vo yasya
27975 7, 17 | barhirurviyA vi stRNItAm ~uta dvAra ushatIrvi shrayantAmuta devAnushata
27976 5, 32 | svadhitir jihIta indrAya gAtur ushatIva yeme | ~saM yad ojo yuvate
27977 1, 189| manave shAsyo bhUrmarmRjenya ushigbhirnAkraH ~avocAma nivacanAnyasmin
27978 10, 104| shacIvastava vIryeNa vayo dadhAnA ushija RtajñAH ~prajAvadindra manuSo
27979 1, 128| dharImaNi hotA yajiSTha ushijAmanuvratamagniH svamanu vratam | vishvashruSTiH
27980 10, 92 | viSNurarhire ~uta sya na ushijAmurviyA kavirahiH shRNotu budhnyohavImani ~
27981 8, 45 | rarabhmA shavasas pate ~ushmasi tvA sadhastha A ~stotramindrAya
27982 1, 162| pAtrANi yUSNaAsecanAni ~USmaNyApidhAnA carUNAmaN^kAH sUnAHpari
27983 10, 4 | janAso abhi saMcaranti gAva uSNamiva vrajaMyaviSTha ~dUto devAnAmasi
27984 10, 163| vRhAmi te ~grIvAbhyasta uSNihAbhyaH kIkasAbhyo anUkyAt ~yakSmaM
27985 8, 41 | yo dhartA bhuvanAnAM ya usrANAmapIcyA veda nAmAniguhyA ~sa kaviH
27986 7, 15 | suvIramagna Ahuta ~kSapa usrashca dIdihi svagnayastvayA vayam ~
27987 8, 46 | yo ashvebhirvahate vasta usrAstriH sapta saptatInAm ~ebhiH
27988 4, 32 | yAmeSu shobhete || ~aram ma usrayAmNe 'ram anusrayAmNe | ~babhrU
27989 1, 92 | vapate nRtUrivAporNute vakSa usreva barjaham ~jyotirvishvasmai
27990 5, 53 | arAtIH | ~vRSTvI shaM yor Apa usri bheSajaM syAma marutaH saha || ~
27991 9, 93 | yan saM gachate kalasha usriyAbhiH ~uta pra pipya UdharaghnyAyA
27992 6, 19 | shacyA ni dIdhaH ~aurNordura usriyAbhyo vi dRLhodUrvAd gA asRjo
27993 5, 85 | tatAna vAjam arvatsu paya usriyAsu | ~hRtsu kratuM varuNo apsv
27994 1, 153| patirdan vItaM pAtaM payasa usriyAyAH ~ ~
27995 1, 180| madhupAviSe ca ~yuvaM paya usriyAyAmadhattaM pakvamAmAyAmava pUrvyaMgoH ~
27996 10, 87 | vRshca ~saMvatsarINaM paya usriyAyAstasya mAshId yAtudhAnonRcakSaH ~
27997 10, 106| sudinevapRkSa A taMsayethe ~uSTAreva pharvareSu shrayethe prAyogeva
27998 1, 138| kRNva RNavo yathA mRdha uSTro na pIparo mRdhaH | ~huve
27999 3, 32 | vratAya nimiteva tasthuH ~utAbhaye puruhUta shravobhireko dRLhamavado
28000 6, 63 | indro vRtrANi jighnate ~utAdaH paruSe gavi sUrashcakraM
28001 2, 7 | martyasya ca ~parSi tasyA utadviSaH ~vishvA uta tvayA vayaM
28002 10, 137| avahitaM devA un nayathA punaH ~utAgashcakruSaM devA devA jIvayathA punaH ~
28003 9, 107| mAmava paridhInrati tAnihi ~utAhaM naktamuta soma te divA sakhyAya
28004 10, 86 | sAkaM pacanti viMshatim ~utAhamadmi pIva idubhA kukSI pRNanti
28005 10, 159| shatruhaNo.atho me duhitA virAT ~utAhamasmi saMjayA patyau me shloka
28006 10, 86 | mAmayaM sharArurabhi manyate ~utAhamasmivIriNIndrapatnI marutsakhA vishvasmAdindra
28007 4, 38 | kRSTipro abhibhUtim AshoH | ~utainam AhuH samithe viyantaH parA
28008 10, 87 | tamastAvidhya sharvA shishAnaH ~utAlabdhaM spRNuhi jAtaveda AlebhAnAd
28009 8, 18 | yuyotA sharumasmadAnAdityAsa utAmatim ~Rdhag dveSaHkRNuta vishvavedasaH ~
28010 10, 90 | yad bhUtaM yacca bhavyam ~utAmRtatvasyeshAno yadannenAtirohati ~etAvAnasya
28011 5, 83 | bibhAya bhuvanam mahAvadhAt | ~utAnAgA ISate vRSNyAvato yat parjanya
28012 3, 32 | paprau pRthivImuta dyAm ~utAntarikSAdabhi naH samIka iSo rathIH sayujaH
28013 5, 55 | mahAnta urviyA vi rAjatha | ~utAntarikSam mamire vy ojasA shubhaM
28014 10, 87 | shishAno.avaramparaM ca ~utAntarikSe pari yAhi rAjañ jambhaiH
28015 9, 79 | svasyA arAtyA arirhi Sa utAnyasyA arAtyA vRko hi SaH ~dhanvan
28016 5, 77 | sAyam asti devayA ajuSTam | ~utAnyo asmad yajate vi cAvaH pUrvaH-
28017 10, 136| ubhausamudrAvA kSeti yashca pUrva utAparaH ~apsarasAM gandharvANAM
28018 1, 36 | haviH ~satvaM no adya sumanA utAparaM yakSi devAn suvIryA ~taM
28019 10, 117| aramasmai bhavati yAmahUtA utAparISu kRNute sakhAyam ~na sa sakhA
28020 10, 60 | mahiSAnivAtitasthau pavIravAn ~utApavIravAnyudhA ~yasyekSvAkurupa vrate revAn
28021 1, 85 | adriM maruto raMhayantaH ~utAruSasya vi Syanti dhArAshcarmevodabhirvyundanti
28022 9, 82 | dadhe ~svasAra Apo abhi gA utAsaran saM grAvabhirnasate vIte
28023 2, 26 | annaM yujeva vAjinA jigAtam ~utAshiSThA anu shRNvanti vahnayaH sabheyo
28024 10, 17 | savarNAmadadurvivasvate ~utAshvinAvabharad yat tadasIdajahAdu dvAmithunA
28025 6, 52 | vishvAhA dviSataH pakSa Asata utAsIneSu sUriSu ~agavyUti kSetramAgamna
28026 7, 15 | amAtyamagnI rakSatu vishvataH ~utAsmAn pAtvaMhasaH ~navaM nu stomamagnaye
28027 10, 89 | vastoravasA gRNanto vishvAmitrA utata indra nUnam ~shunaM huvema
28028 10, 88 | yo mahimnA paribabhUvorvI utAvastAdutadevaH parastAt ~dve srutI ashRNavaM
28029 1, 34 | yuvaM trir devatAtA trir utAvataM dhiyaH | ~triH saubhagatvaM
28030 8, 32 | svadhainavAnAmuta yastugrye sacA ~utAyamindra yastava ~atIhi manyuSAviNaM
28031 5, 81 | bhavasi deva yAmabhiH | ~utedaM vishvam bhuvanaM vi rAjasi
28032 9, 22 | rodasorviprayanto vyAnashuH ~utedamuttamaM rajaH ~tantuM tanvAnamuttamamanu
28033 9, 22 | tanvAnamuttamamanu pravata Ashata ~utedamuttamAyyam ~tvaM soma paNibhya A vasu
28034 7, 41 | pra nRbhirnRvantaH syAma ~utedAnIM bhagavantaH syAmota prapitva
28035 6, 50 | vRtrahannavitA dvayorasi ~utedRshe yathA vayam ~nayasId vati
28036 1, 161| yadabravItanAshvaH kartvo ratha uteha kartvaH ~dhenuH kartvA yuvashA
28037 7, 40 | martyaM pRSadashvA avAtha ~utemagniH sarasvatI junanti na tasya
28038 10, 95 | samasmiñ jAyamAna Asata gnA utemavardhan nadyaHsvagUrtAH ~mahe yat
28039 3, 39 | sutAsa indra somAsaH prathamA uteme ~yathApibaH pUrvyAnindra
28040 8, 6 | indavaH ~mandasvA su svarNara utendra sharyaNAvati ~matsvA vivasvato
28041 5, 58 | AshvashvA amavad vahanta uteshire amRtasya svarAjaH || ~tveSaM
28042 5, 81 | bhavasi deva dharmabhiH || ~uteshiSe prasavasya tvam eka id uta
28043 1, 163| trINyapsu trINyantaH samudre ~uteva me varuNashcantsyarvan yatrA
28044 1, 112| kAramaMshAya jinvathastAbhirU Su UtibhirashvinA gatam ~yuvordAnAya subharA
28045 1, 39 | pracetasaH ~asAmibhirmaruta A na UtibhirgantA vRStiM na vidyutaH ~asAmyojo
28046 1, 79 | daha prati ~avA no agna UtibhirgAyatrasya prabharmaNi ~vishvAsu dhISu
28047 8, 19 | pra No haviH ~tavAhamagna UtibhirnediSThAbhiH saceya joSamA vaso ~sadA
28048 8, 67 | dhi vaH sudAnava AdityA Utibhirvayam ~purA nUnaM bubhujmahe ~
28049 8, 61 | maghavañchagdhitava tan na Utibhirvi dviSo vi mRdho jahi ~tvaM
28050 4, 16 | svarSAtA maghavan nAdhamAnam | ~Utibhis tam iSaNo dyumnahUtau ni
28051 2, 11 | dasyurindra ~sanema ye ta Utibhistaranto vishvA spRdha AryeNa dasyUn ~
28052 7, 59 | pibata kAminaH ~nahi va UtiH pRtanAsu mardhati yasmA
28053 1, 10 | havanashrutam ~vRSantamasya hUmaha UtiM sahasrasAtamAm ~A tU na
28054 8, 14 | vishvA dhanAni jigyuSaH ~UtimindrA vRNImahe ~vyantarikSamatiran
28055 6, 50 | bhare vitantasAyyaH ~yA ta Utiramitrahan makSUjavastamAsati ~tayA
28056 6, 28 | HYMN 28~~yA ta UtiravamA yA paramA yA madhyamendra
28057 1, 130| vAjayato rathAniva | ita UtIrayuñjata samAnamarthamakSitam ~dhenUriva
28058 10, 6 | nAshvAHsaptIvanta evaiH ~asme UtIrindravAtatamA arvAcInAagna A kRNuSva ~
28059 2, 38 | arvAcI sA maruto yA va Utiro Su vAshreva sumatirjigAtu ~ ~
28060 1, 63 | tava svadhAva iyamA samarya UtirvAjeSvatasAyyA bhUt ~tvaM ha tyadindra
28061 1, 119| nibAdhitam ~svarvatIrita UtIryuvoraha citrA abhIke abhavannabhiSTayaH ~
28062 8, 20 | tadeSAm ~subhagaH sa va UtiSvAsa pUrvAsu maruto vyuSTiSu ~
28063 7, 41 | prapitva uta madhye ahnAm ~utoditA maghavan sUryasya vayaM
28064 8, 61 | tamojase dhiSaNe niSTatakSatuH ~utopamAnAM prathamo ni SIdasi somakAmaM
28065 4, 52 | ashvinor uta mAtA gavAm asi | ~utoSo vasva IshiSe || ~yAvayaddveSasaM
28066 10, 5 | siSaktyUdharniNyorupastha utsasya madhyenihitaM padaM veH ~
28067 1, 100| ma... ~tamapsanta shavasa utsaveSu naro naramavase taM dhanAya ~
28068 2, 15 | asnAtR^InapArayat svasti ~ta utsnAya rayimabhi pra tasthuH so... ~
28069 9, 89 | kSitayo haste asya ~asat ta utso gRNate niyutvAn madhvo aMshuH
28070 5, 28 | saubhagAya tava dyumnAny uttamAni santu | ~saM jAspatyaM suyamam
28071 6, 70 | varImannastAri barhiH suprAyaNatamam ~uttAnahasto yuvayurvavandA vAM nakSanto
28072 5, 1 | dakSiNA yujyate vAjayanty uttAnAm Urdhvo adhayaj juhUbhiH || ~
28073 10, 142| yadagne anumarmRjAno nyaMM uttAnAmanveSibhUmim ~ut te shuSmA jihatAmut
28074 10, 27 | UrdhvAmupasi kSiNAti nyaMM uttAnAmanveti bhUmim ~bRhannachAyo apalAsho
28075 10, 72 | taduttAnapadas pari ~bhUrjajña uttAnapado bhuva AshA ajAyanta ~aditerdakSoajAyata
28076 10, 145| bAdhate yayA saMvindate patim ~uttAnaparNe subhage devajUte sahasvati ~
28077 1, 164| sanemi cakramajaraM vi vAvRta uttAnAyAM dasha yuktA vahanti ~sUryasya
28078 2, 10 | votAruSAha cakre vibhRtraH ~uttAnAyAmajanayan suSUtaM bhuvadagniH purupeshAsu
28079 3, 31 | jAgRvadbhirhaviSmadbhirmanuSyebhiragniH ~uttAnAyAmava bharA cikitvAn sadyaH pravItA
28080 1, 164| bandhurme mAtA pRthivImahIyam ~uttAnayoshcamvoryonirantaratrA pitA duhiturgarbhamAdhAt ~
28081 10, 145| parAdhama patiM me kevalaM kuru ~uttarAhamuttara uttareduttarAbhyaH ~athA
28082 10, 98 | devApirdevasumatiMcikitvAn ~sa uttarasmAdadharaM samudramapo divyA asRjadvarSyA
28083 10, 145| kevalaM kuru ~uttarAhamuttara uttareduttarAbhyaH ~athA sapatnI yAmamAdharA
28084 10, 149| tasyaveda ~ato bhUrata A utthitaM rajo.ato dyAvApRthivIaprathetAm ~
28085 7, 33 | dhiyaMjinvAso abhi hi pramanduH ~uttiSThan voce pari barhiSo nR^In
28086 8, 76 | vajraM shishAna ojasA ~uttiSThannojasA saha pItvI shipre avepayaH ~
28087 10, 71 | upakakSAsa u tve hradA iva snAtvA utve dadRshre ~hRdA taSTeSu manaso
28088 6, 53 | ca dadati ~tvaM nashcitra UtyA vaso rAdhAMsi codaya ~asya
28089 8, 93 | shakraAshiSam ~kayA tvaM na UtyAbhi pra mandase vRSan ~kayA
28090 10, 15 | pitvastaihAgamiSThAH ~barhiSadaH pitara UtyarvAgimA vo havyA cakRmA juSadhvam ~
28091 10, 11 | bhadrA kSumatI yashasvatyuSA uvAsa manavesvarvatI ~yadImushantamushatAmanu
28092 1, 48 | uSashcoda rAdho maghonAm ~uvAsoSA uchAcca nu devI jIrA rathAnAm ~
28093 10, 86 | vishvasmAdindrauttaraH ~uve amba sulAbhike yathevAN^ga
28094 7, 37 | rAdhAMsi matibhirdayadhvam ~uvocitha hi maghavan deSNaM maho
28095 1, 61 | devapatnIrindrAyArkamahihatya UvuH ~pari dyAvApRthivI jabhra
28096 1, 161| paryasarpata kva svit tAtyA pitara vaasatuH ~ashapata yaH karasnaM va
28097 4, 19 | dRLhAny aubhnAd ushamAna ojo 'vAbhinat kakubhaH parvatAnAm || ~
28098 8, 27 | vA madhyandine divaH ~yad vAbhipitve asurA RtaM yate chardiryema
28099 8, 9 | abhutsyu pra devyA sAkaM vAcAhamashvinoH ~vyAvardevyA matiM vi rAtiM
28100 1, 164| ashvasya reto brahmAyaM vAcaHparamaM vyoma ~saptArdhagarbhA bhuvanasya
28101 9, 106| UrmiNAvyo vAraM vi dhAvati ~agre vAcaHpavamAnaH kanikradat ~dhIbhirhinvanti
28102 10, 71 | brAhmaNAso nasutekarAsaH ~ta ete vAcamabhipadya pApayA sirIstantraM tanvate
28103 8, 100| svidasyAH paramaM jagAma ~devIM vAcamajanayanta devAstAM vishvarUpAH pashavo
28104 10, 34 | hIyesakhibhyaH ~nyuptAshca babhravo vAcamakratanemIdeSAM niSkRtaM jAriNIva ~sabhAmeti
28105 10, 94 | pRthivImupabdibhiH ~suparNA vAcamakratopa dyavyAkhare kRSNA iSirAanartiSuH ~
28106 3, 37 | taviSasya pra jUtimiyarmi vAcamamRtAya bhUSan ~indra kSitInAmasi
28107 1, 130| vRhajjAta ojasA prapitve vAcamaruNo muSAyatIshAna A muSAyati |
28108 10, 42 | bharAstomamasmai ~vAcA viprAstarata vAcamaryo ni rAmayajaritaH soma indram ~
28109 10, 98 | dyumatIMvAcamAsan ~asme dhehi dyumatIM vAcamAsan bRhaspate anamIvAmiSirAm ~
28110 9, 73 | tanvamavIvRdhan ~pavitravantaH pari vAcamAsate pitaiSAM pratno abhi rakSati
28111 10, 18 | dadhuH ~pratIcIM jagrabhA vAcamashvaM rashanayA yathA ~ ~
28112 1, 112| tAbhir... ~apnasvatImashvinA vAcamasme kRtaM no dasrA vRSaNA manISAm ~
28113 8, 76 | indra yad dasyuhAbhavaH ~vAcamaSTApadImahaM navasraktiM RtaspRsham ~
28114 10, 130| ukthairmahasvAn bRhaspaterbRhatI vAcamAvat ~virAN mitrAvaruNayorabhishrIrindrasya
28115 1, 92 | carase bodhayantI vishvasya vAcamavidan manAyoH ~punaH\-punarjAyamAnA
28116 1, 164| amuSya pRSThe vishvavidaM vAcamavishvaminvAm ~dvAdashAraM nahi tajjarAya
28117 6, 52 | han ~ayaM me pIta udiyarti vacamayaM manISAmushatImajIgaH ~ayaM
28118 9, 12 | taminduH pari Sasvaje ~pra vAcaminduriSyati samudrasyAdhi viSTapi ~jinvan
28119 9, 107| mRjyamAnaH suhastya samudre vAcaminvasi ~rayiM pishangaM bahulaM
28120 9, 101| sahasradhAraH pavate samudro vAcamIN^khayaH ~somaH patI rayINAM sakhendrasya
28121 10, 187| HYMN 187~~prAgnaye vAcamIraya vRSabhAya kSitInAm ~sa naHparSadati
28122 9, 72 | kalashe somo ajyate ~ud vAcamIrayati hinvate matI puruSTutasya
28123 9, 84 | pavate sahasrajid dhinvAno vAcamiSirAmuSarbudham ~induH samudramudiyarti
28124 9, 30 | pavitre akSaran ~punAno vAcamiSyati ~indurhiyAnaH sotRbhirmRjyamAnaH
28125 10, 108| tigmA ~asenyA vaH paNayo vacAMsyaniSavyAstanvaH santu pApIH ~adhRSTo va
28126 6, 36 | virapshine vajriNe shantamAni vacAMsyAsA sthavirAya takSam ~sa mAtarA
28127 8, 101| martyAnAmadabdhA abhi cakSate ~A me vacAMsyudyatA dyumattamAni kartvA ~ubhA
28128 1, 168| sindhavaH pavibhyo yadabhriyAM vAcamudIrayanti ~ava smayanta vidyutaH pRthivyAM
28129 8, 101| gAmanAgAmaditiM vadhiSTa ~vacovidaM vAcamudIrayantIM vishvAbhirdhIbhirupatiSThamAnAm ~
28130 6, 24 | amRta tvadasti ~nU ma A vAcamupa yAhi vidvAn vishvebhiH sUno
28131 9, 95 | bibharti varuNaM samudre ~iSyan vAcamupavakteva hotuH punAna indo vi SyA
28132 10, 71 | tvaH pashyan na dadarsha vAcamuta tvaH shRNvan nashRNotyenAm ~
28133 6, 43 | kaverdivyasya vahnervipramanmano vacanasya madhvaH ~apA nastasya sacanasya
28134 6, 54 | shrutasya stRbhirna nAkaM vacanasyavipaH ~yo rajAMsi vimame pArthivAni
28135 9, 68 | A na dhenavaH ~barhiSado vacanAvanta UdhabhiH parisrutamusriyAnirNijaM
28136 10, 87 | jAtavedastiSThantamagna uta vAcarantam ~yad vAntarikSe pathibhiH
28137 4, 4 | anv iyAya | ~tvaM no asya vacasash cikiddhi hotar yaviSTha
28138 7, 101| cikituSe janAya saccAsacca vacasI paspRdhAte ~tayoryat satyaM
28139 1, 30 | samatasi kapota iva garbhadhim ~vacastaccin na ohase ~stotraM rAdhAnAM
28140 8, 39 | nabhantAmanyake same ~nyagne navyasA vacastanUSu shaMsameSAm ~nyarAtI rarAvNAM
28141 10, 87 | pratyagenaM shapathA yantutRSTAH ~vAcAstenaM sharava Rchantu marman vishvasyaituprasitiM
28142 10, 87 | adya mithunA shapAto yad vAcastRSTaM janayantarebhAH ~manyormanasaH
28143 4, 36 | sa vAjy arvA sa RSir vacasyayA sa shUro astA pRtanAsu duSTaraH | ~
28144 5, 14 | vishvacarSaNim | ~svAdhIbhir vacasyubhiH ||~ ~
28145 2, 16 | pra te nAvaM na samane vacasyuvaM brahmaNA yAmi savaneSudAdhRSiH ~
28146 2, 48 | RtuthA shakuntayaH ~ubhe vAcau vadati sAmagA iva gAyatraM
28147 10, 120| yudhenyAnibhUri ~codayAmi ta AyudhA vacobhiH saM te shishAmibrahmaNA
28148 10, 114| suparNaM viprAH kavayo vacobhirekaM santaM bahudhAkalpayanti ~
28149 1, 187| taM tvA vayaM pito vacobhirgAvo na havyA suSUdima ~devebhyastvA
28150 6, 48 | akran ~dadhAno nAma maho vacobhirvapurdRshaye venyo vyAvaH ~dyumattamaM
28151 4, 4 | maho rujAmi bandhutA vacobhis tan mA pitur gotamAd anv
28152 6, 5 | yacchasyase dyubhirakto vacobhistajjuSasva jariturghoSi manma ~ashyAma
28153 8, 101| gAmanAgAmaditiM vadhiSTa ~vacovidaM vAcamudIrayantIM vishvAbhirdhIbhirupatiSThamAnAm ~
28154 3, 43 | HYMN 43~~indraM matirhRda A vacyamAnAchA patiM stomataSTA jigAti ~
28155 3, 6 | divashcidagne mahinA pRthivyA vacyantAM te vahnayaH saptajihvAH ~
28156 10, 71 | sacividaM sakhAyaM na tasya vAcyapi bhAgoasti ~yadIM shRNotyalakaM
28157 1, 142| tvA matirmamAchA sujihva vacyate ~stRNAnAso yatasruco barhiryajñe
28158 8, 45 | shRNvire ~prati tvA shavasI vadad girAvapso na yodhiSat ~yaste
28159 6, 20 | sakhyamastu yuSme itthA vadadbhirvalamaN^girobhiH ~hannacyutacyud dasmeSayantaM
28160 10, 191| bhara ~saM gachadhvaM saM vadadhvaM saM vo manAMsi jAnatAm ~
28161 9, 65 | ye arvAvati sunvire ~ye vAdaH sharyaNAvati ~ya ArjIkeSu
28162 10, 94 | praite vadantu pra vayaM vadAma grAvabhyo vAcaM vadatAvadadbhyaH ~
28163 10, 88 | mantrairagniM kavimachA vadAmaH ~yo mahimnA paribabhUvorvI
28164 10, 48 | AhvayamAnAnava hanmanAhanaM dRLA vadannanamasyurnamasvinaH ~abhIdamekameko asmi niSSAL
28165 10, 36 | nashImahi tad devAnAM ... ~grAvA vadannapa rakSAMsi sedhatu duSvapnyaM
28166 8, 34 | yaya divAvaso ~A tvA grAvA vadanniha somI ghoSeNa yachatu ~divo
28167 9, 113| rasamAdadhurindrAyendopari srava ~RtaM vadannRtadyumna satyaM vadan satyakarman ~
28168 10, 28 | tanvaH somaukthaiH ~nRvad vadannupa no mAhi vAjAn divi shravodadhiSe
28169 7, 100| some saro na pUrNamabhito vadantaH ~saMvatsarasya tadahaH pari
28170 7, 100| pitaraM na putro anyo anyamupa vadantameti ~anyo anyamanu gRbhNAtyenorapAM
28171 7, 101| dhArayantam ~hanti rakSo hantyAsad vadantamubhAvindrasya prasitau shayAte ~yadi vAhamanRtadeva
28172 1, 161| bahubhyaH praiko abravId RtA vadantashcamasAnapiMshata ~shroNAmeka udakaM gAmavajati
28173 10, 97 | datta vIryam ~oSadhayaH saM vadante somena saha rAjñA ~yasmai
28174 10, 10 | cakRmA kad dha nUnaM RtA vadanto anRtaMrapema ~gandharvo
28175 10, 94 | HYMN 94~~praite vadantu pra vayaM vadAma grAvabhyo
28176 10, 94 | raveNapRthivImashushravuH ~tadid vadantyadrayo vimocane yAmannañjaspA iva
28177 1, 164| ekaM sad viprA bahudhA vadantyagniM yamaM mAtarishvAnamAhuH ~
28178 8, 100| puraHprasravaNA balim ~yad vAg vadantyavicetanAni rASTrI devAnAM niSasAdamandrA ~
28179 10, 94 | pUrve haviradyamAshata ~ete vadantyavidannanA madhu nyUN^khayante adhi
28180 10, 73 | oSadhISu ~ashvAdiyAyeti yad vadantyojaso jAtamuta manya enam ~manyoriyAya
28181 1, 170| indra tvaM marudbhiH saM vadasvAdha prAshAna RtuthA havIMSi ~ ~
28182 1, 119| shiraH prati vAmashvyaM vadat ~yuvaM pedave puruvAramashvinA
28183 6, 66 | teSv RtAvRdhA ~joSavAkaM vadataH pajrahoSiNA na devA bhasathashcana ~
28184 10, 94 | vayaM vadAma grAvabhyo vAcaM vadatAvadadbhyaH ~yadadrayaH parvatAH sAkamAshavaH
28185 10, 85 | sRjasvAdhA jivrI vidathamA vadAthaH ~nIlalohitaM bhavati kRtyAsaktirvyajyate ~
28186 7, 100| samRdheva parva yat suvAco vadathanAdhyapsu ~gomAyureko ajamAyurekaH
28187 7, 33 | bibharti grAvANaM bibhrat pra vadAtyagre ~upainamAdhvaM sumanasyamAnA
28188 6, 9 | putra iha vaktvAni paro vadAtyavareNa pitrA ~sa it tantuM sa vi
28189 1, 40 | nUnaM brahmaNas patirmantraM vadatyukthyam ~yasminnindro varuNo mitro
28190 7, 86 | bhUma ~uta svayA tanvA saM vade tat kadA nvantarvaruNe bhuvAni ~
28191 10, 31 | namasAvivAset ~ata svena kratunA saM vadeta shreyAMsandakSaM manasA
28192 10, 88 | tasthAvaprayuchantaraNirbhrAjamAnaH ~yatrA vadete avaraH parashca yajñanyoH
28193 10, 117| apracetAH satyaM bravImi vadha it satasya ~nAryamaNaM puSyati
28194 10, 25 | vo made mRLa no abhi cid vadhAd vivakSase ~samu pra yanti
28195 2, 38 | tamava rudrA ashaso hantanA vadhaH ~citraM tad vo maruto yAma
28196 1, 129| svayaM so asmadA nido vadhairajeta durmatim ~ava sravedaghashaMso.
28197 1, 94 | jAnItota puSyatA vaco.agne ... ~vadhairduHshaMsAnapa dUDhyo jahi dUre vA ye anti
28198 9, 52 | yastamIN^khayendo na dAnamIN^khaya ~vadhairvadhasnavIN^khaya ~ni shuSmamindaveSAM puruhUta
28199 2, 31 | tvadAre nimiSashcaneshe ~mA no vadhairvaruNa ye ta iSTAvenaH kRNvantamasura
28200 7, 101| soma jAgRtam ~rakSobhyo vadhamasyatamashaniM yAtumadbhyaH~ ~
28201 10, 89 | pravaruNaM minanti ~nyamitreSu vadhamindra tumraM vRSanvRSANamaruSaM
28202 2, 33 | hyasthAdadhyantarikSe.adhA vRtrAya pra vadhaMjabhAra ~mihaM vasAna upa hImadudrot
28203 7, 83 | havanashrutA gatam ~indrAvaruNA vadhanAbhiraprati bhedaM vanvantA pra sudAsamAvatam ~
28204 1, 32 | RjISam ~nAtArIdasya samRtiM vadhAnAM saM rujAnAH pipiSaindrashatruH ~
28205 1, 32 | vRtraputrendro asyA ava vadharjabhAra ~uttarA sUradharaH putra
28206 7, 25 | shaMsA uta rAtirastu ~jahi vadharvanuSo martyasyAsme dyumnamadhi
28207 10, 49 | ahaM shuSNasya shnathitA vadharyamaMna yo rara AryaM nAma dasyave ~
28208 1, 161| abravIdagnirbhUyiSTha ityanyo abravIt ~vadharyantIM bahubhyaH praiko abravId
28209 7, 6 | pRtanyUn ~yo dehyo anamayad vadhasnairyo aryapatnIruSasashcakAra ~
28210 4, 28 | shatrUn avindethAm apacitiM vadhatraiH || ~evA satyam maghavAnA
28211 8, 96 | jaghantha ~tvaM shuSNasyAvAtiro vadhatraistvaM gA indra shacyedavindaH ~
28212 9, 97 | mA.nshcatve vA pRshane vA vadhatre ~asvApayan nigutaH snehayaccApAmitrAnapAcito
28213 7, 46 | nastokeSutanayeSu rIriSah ~mA no vadhI rudra mA parA dA mA te bhUma
28214 6, 31 | svanAccidindra paramodadAra ~vadhIdindro varashikhasya sheSo.abhyAvartine
28215 8, 32 | sRbindamanarshaniM pipruM dAsamahIshuvam ~vadhIdugro riNannapaH ~nyarbudasya
28216 2, 47 | vidat ~mA tvA shyena ud vadhIn mA suparNo mA tvA vidadiSumAnvIro
28217 4, 30 | striyaM yad durhaNAyuvaM vadhIr duhitaraM divaH || ~divash
28218 1, 114| vIrAn mA no rudra bhAmito vadhIrhaviSmantaHsadamit tvA havAmahe ~upa te stomAn
28219 1, 33 | paNirbhUrasmadadhi pravRddha ~vadhIrhi dasyuM dhaninaM ghanenanekashcarannupashAkebhirindra ~
28220 1, 104| kSudhyadbhyo vaya AsutiM dAH ~mA no vadhIrindra mA parA dA mA naH priyA
28221 8, 45 | ekasminnAgasi mA dvayoruta triSu ~vadhIrmA shUra bhUriSu ~bibhayA hi
28222 6, 37 | dAsA vRtrANyAryA ca shUra ~vadhIrvaneva sudhitebhiratkairA pRtsu
28223 6, 19 | gRNAnaindra ~vi yo dhRSNo vadhiSo vajrahasta vishvA vRtramamitriyA
28224 8, 101| janAya mA gAmanAgAmaditiM vadhiSTa ~vacovidaM vAcamudIrayantIM
28225 4, 41 | asminn ojiSTham ugrA ni vadhiSTaM vajram | ~yo no durevo vRkatir
28226 5, 55 | mRLata no maruto mA vadhiSTanAsmabhyaM sharma bahulaM vi yantana | ~
28227 1, 53 | tvaM karañjamuta parNayaM vadhIstejiSThayAtithigvasyavartanI ~tvaM shatA vaN^gRdasyAbhinat
28228 8, 46 | gAvo na yUthamupa yanti vadhraya upa mA yanti vadhrayaH ~
28229 8, 46 | yanti vadhraya upa mA yanti vadhrayaH ~adha yaccArathe gaNe shatamuSTrAnacikradat ~
28230 1, 33 | kSitayo navagvAH ~vRSAyudho na vadhrayo niraSTAH pravadbhirindrAccitayanta
28231 1, 32 | vajramadhi sAnau jaghAna ~vRSNo vadhriH pratimAnaM bubhUSan purutrA
28232 6, 69 | yAtamadriM shrutaM havaM vRSaNA vadhrimatyAH ~dashasyantA shayave pipyathurgAmiti
28233 10, 102| vRSaNA siSAsasi codayan vadhriNA yujA ~ ~
28234 2, 27 | shimIvAn RghAyato vRSeva vadhrInrabhi vaSTyojasA ~agneriva prasitirnAha
28235 7, 18 | sutukAnamitrAnarandhayan mAnuSe vadhrivAcaH ~IyurgAvo na yavasAdagopA
28236 10, 41 | madhupANiM suhastyamagnidhaM vAdhRtadakSaM damUnasam ~viprasya vA yat
28237 10, 69 | dhRSNushcyavanaH sumitraH pra nuvocaM vAdhryashvasya nAma ~samajryA parvatyA
28238 6, 68 | rabhasaM RNacyutaM divodAsaM vadhryashvAya dAshuSe ~yA shashvantamAcakhAdAvasaM
28239 10, 69 | rakSasvayadidaM te asme ~bhavA dyumnI vAdhryashvota gopA mA tvA tArIdabhimAtirjanAnAm ~
28240 7, 18 | napturdevavataH shate gordvA rathA vadhUmantA sudAsaH ~arhannagne paijavanasya
28241 1, 126| shyAvAH svanayena dattA vadhUmanto dasha rathAsoasthuH ~SaSTiH
28242 8, 68 | ashvAM Atithigva indrote vadhUmataH | ~sacA pUtakratau sanam || ~
28243 6, 31 | dvayAnagne rathino viMshatiM gA vadhUmato maghavA mahyaM samrAT ~abhyAvartI
28244 5, 37 | adhvaryur haviSAva sindhum || ~vadhUr iyam patim ichanty eti ya
28245 10, 27 | pariprItA panyasAvAryeNa ~bhadrA vadhUrbhavati yat supeshAH svayaM sAmitraM
28246 10, 85 | drAntvarAtayaH ~sumaN^galIriyaM vadhUrimAM sameta pashyata ~saubhAgyamasyai
28247 8, 26 | yajñebhirAvRto.adhivastra vadhUriva ~saparyanta shubhe cakrAte
28248 10, 85 | sUryAM yo brahmA vidyAt sa id vAdhUyamarhati ~AshasanaM vishasanamatho
28249 10, 27 | vareyAt ~kiyatI yoSA maryato vadhUyoH pariprItA panyasAvAryeNa ~
28250 9, 69 | drapsaH pari vAramarSati ~avye vadhUyuH pavate pari tvaci shrathnIte
28251 4, 32 | joSayAse girash ca naH | ~vadhUyur iva yoSaNAm || ~sahasraM
28252 10, 85 | varAgnirAsIt purogavaH ~somo vadhUyurabhavadashvinAstAmubhA varA ~sUryAMyat patye shaMsantIM
28253 7, 69 | madhumantaM pibAthaH ~vi vAM ratho vadhvA yAdamAno.antAn divo bAdhate
28254 5, 74 | kRthaH punar A kAmam RNve vadhvaH || ~asti hi vAm iha stotA
28255 8, 24 | madhvo madintaraM siñca vAdhvaryo andhasaH ~evA hi vIra stavate
28256 10, 85 | svamaN^gamabhidhitsate ~ye vadhvashcandraM vahatuM yakSmA yanti janAdanu ~
28257 5, 47 | vRSaNo modamAnA divas pathA vadhvo yanty acha || ~tad astu
28258 10, 64 | shRNotubudhnyo havImani ~dakSasya vAdite janmani vrate rAjAnA mitrAvaruNAvivAsasi ~
28259 10, 72 | aditerdakSoajAyata dakSAd vaditiH pari ~aditirhyajaniSTa dakSa
28260 8, 10 | stho dIrghaprasadmani yad vAdo rocane divaH ~yad vA samudre
28261 9, 103| indreNa yAhi saratham ~punAno vAghad vAghadbhiramartyaH ~pari
28262 9, 103| saratham ~punAno vAghad vAghadbhiramartyaH ~pari saptirna vAjayurdevo
28263 8, 5 | narA vihvayante manISiNaH ~vAghadbhirashvinA gatam ~janAso vRktabarhiSo
28264 3, 8 | caSAlavantaH svaravaH pRthivyAm ~vAghadbhirvA vihave shroSamANA asmAnavantu
28265 7, 32 | HYMN 32~~mo Su tvA vAghatashcanAre asman ni rIraman ~ArAttAccit
28266 3, 5 | tamaso vahnirAvaH ~pred vagnirvAvRdhe stomebhirgIrbhi stotR^INAM
28267 9, 30 | sotRbhirmRjyamAnaH kanikradat ~iyarti vagnumindriyam ~A naH shuSmaM nRSAhyaM
28268 9, 14 | tirashcatA gavyA jigAtyaNvyA ~vagnumiyarti yaM vide ~abhi kSipaH samagmata
28269 10, 3 | rAmamasthAt ~asya yAmAso bRhato na vagnUnindhAnA agneH sakhyuHshivasya ~iDyasya
28270 9, 97 | pRthivImuta dyAm ~indrasyeva vagnurA shRNva Ajau pracetayannarSati
28271 7, 100| mAyurvatsinInAM maNdUkAnAM vagnuratrA sameti ~yadImenAnushato
28272 9, 3 | dashasyati ~AviS kRNoti vagvanum ~eSa viprairabhiSTuto.apo
28273 10, 32 | muhuradhvarAnupa te suvanvantu vagyanAnarAdhasaH ~tadin me chantsat vapuSo
28274 6, 17 | vahanti manyave ~achA no yAhyA vahAbhi prayAMsi vItaye ~A devAn
28275 5, 60 | maruto vishvavedaso divo vahadhva uttarAd adhi SNubhiH | ~
28276 10, 22 | vAtasyAshvAgA RjrA tmanA vahadhyai ~yayordevo na martyo yantA
28277 3, 32 | matibhistubhyaM viprA indrAya vAhaHkushikAso akran ~A no gotrA dardRhi
28278 4, 57 | shunaM kInAshA abhi yantu vAhaiH | ~shunam parjanyo madhunA
28279 10, 27 | vanavatsarpirannaH ~apashyaM grAmaM vahamAnamArAdacakrayA svadhayAvartamAnam ~siSaktyaryaH
28280 1, 123| punarA ca yanti bhadrA nAma vahamAnAuSAsaH ~Rtasya rashmimanuyachamAnA
28281 7, 101| vadantamubhAvindrasya prasitau shayAte ~yadi vAhamanRtadeva Asa moghaM vA devAnapyUhe
28282 1, 84 | RtubhirdhruvebhiH ~kasmai devA A vahAnAshu homa ko maMsate vItihotraH
28283 10, 52 | vo yena pathAhavyamA vo vahAni ~ahaM hotA nyasIdaM yajIyAn
28284 5, 77 | madhuvarNo ghRtasnuH pRkSo vahann A ratho vartate vAm | ~manojavA
28285 1, 65 | catantaM namo yujAnaM namo vahantam ~sajoSA dhIrAH padairanu
28286 9, 83 | tadAmo ashnute shRtAsa id vahantastat samAshata ~tapoS pavitraM
28287 8, 20 | tveSA amavanto vRSapsavaH ~vahante ahrutapsavaH ~gobhirvANo
28288 4, 25 | sakhA na jAmir duSprAvyo 'vahanted avAcaH || ~na revatA paNinA
28289 1, 113| vishvavAre ~yaccitramapna uSaso vahantIjAnAya shashamAnAya bhadram ~tan
28290 2, 39 | tasya jyeSThaM mahimAnaM vahantIrhiraNyavarNAH pari yanti yahvIH ~hiraNyarUpaH
28291 6, 72 | UrmyAyAH ~shravo vAjamiSamUrjaM vahantIrni dAshuSa uSaso martyAya ~
28292 1, 101| dhene ~A tvA sushipra harayo vahantUshan havyAni prati no juSasva ~
28293 1, 49 | gahi divashcid rocanAdadhi ~vahantvaruNapsava upa tvA somino gRham ~supeshasaM
28294 1, 118| vAmashvA vapuSaH pataMgA vayo vahantvaruSA abhIke ~ud vandanamairataM
28295 10, 14 | A tvA mantrAH kavishastA vahantvenA rAjanhaviSA mAdayasva ~aN^girobhirA
28296 1, 134| rArahANA abhi prayo vAyo vahantviha pUrvapItaye somasya pUrvapItaye |
28297 8, 7 | parvatAshcin ni yemire ~AkSNayAvAno vahantyantarikSeNa patataH ~dhAtAraH stuvate
28298 1, 164| tasthuH saptacakraM sapta vahantyashvAH ~sapta svasAro abhi saM
28299 5, 36 | vardhatu dyaur vRSA vRSabhyAM vahase haribhyAm | ~sa no vRSA
28300 8, 1 | vaN^kU vAtasya parNinA ~vahat kutsamArjuneyaM shatakratuH
28301 10, 53 | otapiMshata ~aSTAvandhuraM vahatAbhito rathaM yena devAsoanayannabhi
28302 10, 24 | nasatyavabruvandevaH punarA vahataditi ~madhuman me parAyaNaM madhumat
28303 10, 27 | pRthivimanUpa dva bRbUkaM vahataHpurISam ~sA te jIvAturuta tasya
28304 10, 85 | hastagRhyAshvinA tvA pra vahatAMrathena ~gRhAn gacha gRhapatnI yathAso
28305 1, 165| prati haryantyukthemA harI vahatastA no acha ~ato vayamantamebhiryujAnAH
28306 6, 72 | jarate yadukthA ni Sma mAvate vahatha pura cit ~idA hi ta uSo
28307 1, 119| cekite ratho yadashvinA vahathaH sUrimA varam ~yuvaM bhujyuM
28308 10, 42 | maghavA ni yaMsan ni sunvate vahatibhUri vAmam ~uta prahAmatidIvyA
28309 10, 96 | stomyaM mada indraM rathe vahatoharyatA harI ~purUNyasmai savanAni
28310 10, 85 | amRtasya lokaM syonaM patye vahatuMkRNuSva ~udIrSvAtaH pativatI hyeSA
28311 10, 85 | pRchamAnAvayAtaM tricakreNa vahatuMsUryAyAH ~vishve devA anu tad vAmajAnan
28312 10, 85 | tubhyamagre paryavahan sUryAM vahatunA saha ~punaHpatibhyo jAyAM
28313 10, 91 | martyaH samidhA dAshaduta vAhaviSkRti ~tasya hotA bhavasi yAsi
28314 7, 24 | shuSmamindra ~eSa stomo maha ugrAya vAhe dhurIvAtyo na vAjayannadhAyi ~
28315 7, 17 | shrayantAmuta devAnushata A vaheha ~agne vIhi haviSA vakSi
28316 7, 71 | RtayugbhirashvairAshvinA vasumantaM vahethAm ~yo vAM ratho nRpatI asti
28317 6, 41 | ashvAH ~abhi shrava Rjyanto vaheyurnU cin nu vAyoramRtaM vidasyet ~
28318 6, 44 | soma A tvA vahantu harayo vahiSThAH ~tvAyatA manasA johavImIndrA
28319 10, 70 | haviSmanto manuSyAso agnim ~vahiSThairashvaiH suvRtA rathenA devAn vakSi
28320 5, 25 | jetAram aparAjitam || ~yad vAhiSThaM tad agnaye bRhad arca vibhAvaso | ~
28321 1, 121| nR^In tiSThA vAtasya suyujo vahiSThAn ~yaM te kAvya ushanA mandinaM
28322 6, 24 | vidAnaH ~ye ashramAsa uravo vahiSThAstebhirna indrAbhi vakSi vAjam ~ ~
28323 6, 52 | variSThe na indra vandhure dhA vahiSThayoH shatAvannashvayorA ~iSamA
28324 4, 13 | vishvasya jagato vahanti || ~vahiSThebhir viharan yAsi tantum avavyayann
28325 2, 22 | sahamAnAya vedhase ~tuvigraye vahnaye duSTarItave satrAsAhe nama
28326 9, 20 | somA viveshitha ~punAno vahne adbhuta ~sa vahnirapsu duSTaro
28327 6, 43 | mandrasya kaverdivyasya vahnervipramanmano vacanasya madhvaH ~apA nastasya
28328 1, 6 | cidArujatnubhirguhA cidindra vahnibhiH ~avinda usriyA anu ~devayanto
28329 1, 44 | arcayaH ~shrudhi shrutkarNa vahnibhirdevairagne sayAvabhiH ~A sIdantu barhiSi
28330 7, 75 | jarayantI maghonyuSA uchati vahnibhirgRNAnA ~prati dyutAnAmaruSAso ashvAshcitrA
28331 10, 93 | stuSe maghonAm ~saho naindro vahnibhirnyeSAM carSaNInAM cakraM rashmiM
28332 6, 36 | udusriyANAmasRjan nidAnam ~sa vahnibhirRkvabhirgoSu shashvan mitajñubhiH purukRtvA
28333 9, 65 | A te dakSaM mayobhuvaM vahnimadyA vRNImahe ~pAntamApuruspRham ~
28334 3, 33 | saniturnidhAnam ~yadI mAtaro janayanta vahnimanyaH kartA sukRtoranya Rndhan ~
28335 8, 43 | vAjinaM tanvAnA agne adhvaram ~vahniMhotAramILate ~purutrA hi sadRMM asi visho
28336 7, 7 | madhuvacA RtAvA ~asAdi vRto vahnirAjaganvAnagnirbrahmA nRSadane vidhartA ~dyaushca
28337 10, 101| vahniM yunakta ~ubhe dhurau vahnirApibdamAno.antaryoneva carati dvijAniH ~
28338 9, 20 | punAno vahne adbhuta ~sa vahnirapsu duSTaro mRjyamAno gabhastyoH ~
28339 6, 11 | martyeSu ~pAvakayA juhvA vahnirAsAgne yajasva tanvaM tava svAm ~
28340 2, 42 | savAya shashvattamaM tadapA vahnirasthAt ~nUnaM devebhyo vi hi dhAti
28341 2, 17 | abhyavardhata ~Ad rodasI jyotiSA vahnirAtanot sIvyan tamAMsi dudhitA samavyayat ~
28342 3, 5 | samiddho.apa dvArA tamaso vahnirAvaH ~pred vagnirvAvRdhe stomebhirgIrbhi
28343 3, 33 | HYMN 33~~shAsad vahnirduhiturnaptyaM gAd vidvAn Rtasya dIdhitiMsaparyan ~
28344 9, 64 | naH sharma vIravat ~mimAti vahniretashaH padaM yujAna RkvabhiH ~pra
28345 9, 108| sudakSa camvoH suto vishAM vahnirna vishpatiH ~vRSTiM divaH
28346 1, 129| pUrorapa parSi vahnirAsA vahnirno acha ~pra tad voceyaM bhavyAyendave
28347 1, 128| ghRtashrIratithirajAyata vahnirvedhA ajAyata ~kratvA yadasya
28348 4, 1 | yAsisISThAH | ~yajiSTho vahnitamaH shoshucAno vishvA dveSAMsi
28349 10, 29 | giro abhyugro vi dhAva ~kad vAho arvAgupa mA manISA A tvA
28350 8, 60 | shukra manmabiH ~adroghamA vahoshato yaviSThya devAnajasra vItaye ~
28351 10, 77 | vishvapsuryajño arvAgayaM su vaHprayasvanto na satrAca A gata ~yUyaM
28352 8, 7 | vRktabarhiSaH ~brahmA ko vaHsaparyati ~nahi Sma yad dha vaH purA
28353 10, 30 | sunutendrAya somamabhUdu vaHsushakA devayajyA ~ ~
28354 10, 70 | devIrbarhiridaM varIya A sIdata cakRmA vaHsyonam ~manuSvad yajñaM sudhitA
28355 7, 55 | svApayAmasi ~proSThashayA vahyeshayA nArIryAstalpashIvarIH ~striyo
28356 10, 46 | trito bhUryavindadichan vaibhUvaso mUrdhanyaghnyAyAH ~sa shevRdho
28357 5, 61 | yo me dhenUnAM shataM vaidadashvir yathA dadat | ~taranta iva
28358 7, 18 | yo viMshatiM ca shravasyA vaikarNayorjanAn rAjA nyastaH ~dasmo na sadman
28359 1, 133| jahi shardho yAtumatInAm ~vailasthAnake armake mahAvailasthe armake ~
28360 1, 133| abhivlagya yatra hatA amitrA vailasthAnaM pari tRLhA asheran ~abhivlagyA
28361 8, 9 | dIrghatamA juhAva ~pRthI yad vAM vainyaH sAdaneSvevedato ashvinA
28362 5, 61 | pumAM iti bruve paNiH | ~sa vairadeya it samaH || ~uta me 'rapad
28363 1, 191| sairyA uta ~mauñjA adRSTA vairiNAH sarve sAkaM nyalipsata ~
28364 10, 14 | aN^girobhirA gahi yajñiyebhiryama vairUpairiha mAdayasva ~vivasvantaM huve
28365 7, 33 | dUrAdindramanayannA sutena tiro vaishantamati pAntamugram ~pAshadyumnasya
28366 3, 3 | candrarathaM harivrataM vaishvAnaramapsuSadaM svarvidam ~vigAhaM tUrNiM
28367 7, 5 | kRSTInAM rathyaM rayINAM vaishvAnaramuSasAM ketumahnAm ~tve asuryaM
28368 1, 59 | sUrye na rashmayo dhruvAso vaishvAnare dadhire.agnA vasUni ~yA
28369 10, 90 | rAjanyaH kRtaH ~UrUtadasya yad vaishyaH padbhyAM shUdro ajAyata ~
28370 7, 13 | tvaM devAnabhishasteramuñco vaisvAnara jAtavedo mahitvA ~jAto yadagne
28371 10, 161| kamajñAtayakSmAdutarAjayakSmAt ~grAhirjagrAha yadi vaitadenaM tasyAindrAgnI pra mumuktamenam ~
28372 10, 95 | yasmiñcAkan divA naktaMshnathitA vaitasena ~triH sma mAhnaH shnathayo
28373 10, 95 | triH sma mAhnaH shnathayo vaitasenota sma me.avyatyaipRNAsi ~purUravo.
28374 10, 60 | ariSTatAtaye ~yamAdahaM vaivasvatAt subandhormana Abharam ~jIvAtavena
28375 10, 164| yuñjanti dakSiNam ~bhadraM vaivasvate cakSurbahutrA jIvato manaH ~
28376 9, 113| indrAyendo pari srava ~yatra rAjA vaivasvato yatrAvarodhanaM divaH ~yatrAmUryahvatIrApastatra
|