Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText - Concordances

(Hapax - words occurring once)


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

      Book, Hymn
28377 8, 24 | dAshuSe ~evA nUnamupa stuhi vaiyashva dashamaM navam ~suvidvAMsaM 28378 8, 23 | stomebhiH sthUrayUpavat ~RSe vaiyashvadamyAyAgnaye ~atithiM mAnuSANAM sUnuM 28379 8, 26 | nedIyasaH kULayAtaH paNInruta ~vaiyashvasya shrutaM naroto me asya vedathaH ~ 28380 8, 68 | svabhIshuH kashAvatI || ~na yuSme vAjabandhavo ninitsush cana martyaH | ~ 28381 8, 19 | tavotibhiH suvIrAbhistirate vAjabharmabhiH ~yasya tvaM sakhyamAvaraH ~ 28382 8, 2 | cakArendro vishvA yo.ati shRNve ~vAjadAvA maghonAm ~prabhartA rathaM 28383 1, 17 | yuvAku sumatInAm ~bhUyAma vAjadAvnAm ~indraH sahasradAvnAM varuNaH 28384 8, 84 | vishvA asmabhyaM sukSitIH ~vAjadraviNaso giraH ~kasya nUnaM parINaso 28385 9, 98 | vayaM ca sUrayaH ~ashyAma vAjagandhyaM sanema vAjapastyam ~ ~ 28386 6, 28 | vRtrahatye.avIrna ebhishca vAjairmahAnna ugra ~Abhi spRdho mithatIrariSaNyannamitrasya 28387 1, 181| harI anyasya pIpayanta vAjairmathrA rajAMsyashvinA vi ghoSaiH ~ 28388 8, 102| shriyo.agnirdeveSu patyate ~A vAjairupa no gamat ~vishveSAmiha stuhi 28389 1, 48 | dyumnena vishvaturoSo mahi saM vAjairvAjinIvati ~ ~ 28390 1, 181| evairanyasya pIpayanta vAjairveSantIrUrdhvA nadyo na AguH ~asarji vAM 28391 1, 116| vahantA ~A jahnAvIM samanasopa vAjaistrirahno bhAgaM dadhatImayAtam ~pariviSTaM 28392 5, 19 | jAmyoH sacA | ~gharmo na vAjajaTharo 'dabdhaH shashvato dabhaH || ~ 28393 10, 50 | mAvatenare ~vishvAsu dhUrSu vAjakRtyeSu satpate vRtre vApsvabhi 28394 6, 5 | rayivaH suvIram ~ashyAma vAjamabhi vAjayanto.ashyAma dyumnamajarAjaraM 28395 2, 11 | pastyAvat tvotA idindra vAjamagman ~ugreSvin nu shUra mandasAnastrikadrukeSu 28396 6, 8 | shatinaM sahasriNaM vaishvAnara vAjamagne tavotibhiH ~adabdhebhistava 28397 3, 26 | sanoti vIryANi vidvAn sanoti vAjamamRtAya bhUSan ~sa no devAneha vahA 28398 2, 6 | vRStiM divas pari sa no vAjamanarvANam ~sa naH sahasriNIriSaH ~ 28399 9, 82 | mAhinamatyo na mRSTo abhi vAjamarSasi ~apasedhan duritA soma mRLaya 28400 9, 56 | rakSAMsi devayuH ~yat somo vAjamarSati shataM dhArA apasyuvaH ~ 28401 9, 70 | vipRchate ~hito na saptirabhi vAjamarSendrasyendo jaTharamA pavasva ~nAvA 28402 9, 83 | yAsyadhvaram ~rAjA pavitraratho vAjamAruhaH sahasrabhRSTirjayasi shravo 28403 1, 110| piturasya sashcira Rbhavo vAjamaruhan divo rajaH ~Rbhurna indraH 28404 9, 86 | gAhate ~rAjA pavitraratho vAjamAruhat sahasrabhRSTirjayati shravo 28405 8, 103| sa dRLhe cidabhi tRNatti vAjamarvatA sa dhatte akSiti shravaH ~ 28406 10, 67 | bhare anumadema jiSNum ~yadA vAjamasanad vishvarUpamA dyAmarukSaduttarANisadma ~ 28407 3, 23 | jaThare vAvashAnaH ~sahasriNaM vAjamatyaM na saptiM sasavAn san stUyase 28408 10, 147| maghavan dAshvadhvaro makSU sa vAjambharate dhanA nRbhiH ~tvaM shardhAya 28409 4, 11 | dAshuSe martyAya || ~tvad vAjI vAjambharo vihAyA abhiSTikRj jAyate 28410 9, 82 | amRdhraH sahasrasAH paryayA vAjamindo ~evA pavasva suvitAya navyase 28411 6, 67 | shnathad vRtramuta sanoti vAjamindrA yo agnI sahurI saparyAt ~ 28412 1, 5 | giraH ~akSitotiH sanedimaM vAjamindraH sahasriNam ~yasmin vishvAni 28413 9, 35 | kSarA No abhi vAryam ~pra vAjaminduriSyati siSAsan vAjasA RSiH ~vratA 28414 6, 72 | bAdhantetama UrmyAyAH ~shravo vAjamiSamUrjaM vahantIrni dAshuSa uSaso 28415 3, 2 | vareNyaM vRNImahe ahrayaM vAjamRgmiyam ~rAtiM bhRgUNAmushijaM kavikratumagniM 28416 10, 11 | vA yacchashamAna ukthyaM vAjaMsasavAnupayAsi bhUribhiH ~udIraya pitarA 28417 10, 140| vibhAvaso ~bRhadbhAno shavasA vAjamukthyaM dadhAsi dAshuSe kave ~pAvakavarcAH 28418 10, 75 | yAtave pathaH sindho yad vAjAnabhyadravastvam ~bhUmyA adhi pravatA yAsi 28419 3, 16 | pra pIpaya vRSabha jinva vAjAnagne tvaM rodasI naH sudoghe ~ 28420 6, 40 | adha ye pArthivAsaH ~satrA vAjAnAmabhavo vibhaktA yad deveSu dhArayathA 28421 10, 61 | devAsa Utaye sajoSAH ~ye vAjAnanayatA viyanto ye sthA nicetAro 28422 8, 26 | vAyo mandAno agriyaH ~kRdhi vAjAnapo dhiyaH ~ ~ 28423 9, 54 | nasUryaH ~pari No devavItaye vAjAnarSasi gomataH ~punAna indavindrayuH ~ ~ 28424 7, 81 | sUribhyo amRtaM vasutvanaM vAjAnasmabhyaM gomataH ~codayitrI maghonaH 28425 6, 50 | dhIbhirarvadbhirarvato vAjAnindra shravAyyAn ~tvayA jeSma 28426 10, 25 | vardhayadvivakSase ~ayaM vipraya dashuSe vajaniyarti gomataH ~ayaMsaptabhya A 28427 9, 98 | ashyAma vAjagandhyaM sanema vAjapastyam ~ ~ 28428 6, 65 | pUSanniharAtirastu ~ajAshvaH pashupA vAjapastyo dhiyaMjinvo bhuvane vishve 28429 4, 15 | deveSu prayo dadhat || ~pari vAjapatiH kavir agnir havyAny akramIt | ~ 28430 7, 76 | tuSTuvAMsaH ~gavAM netrI vAjapatnI na uchoSaH sujAte prathamA 28431 2, 38 | dhenumUdhani kartA dhiyaM jaritre vAjapeshasam ~taM no dAta maruto vAjinaM 28432 1, 121| te asmat sumatirvi dasad vAjapramahaH samiSo varanta ~A no bhaja 28433 10, 42 | gomadindra kRdhI dhiyaMjaritre vAjaratnAm ~pra yamantarvRSasavAso 28434 6, 59 | no goSaNiM dhiyamashvasAM vAjasAmuta ~nRvat kRNuhi vItaye ~ ~ 28435 9, 110| RtAvendrAyenduH pavate svAdurUrmiH ~vAjasanirvarivovid vayodhAH ~sa pavasva sahamAnaH 28436 9, 100| mitrAya varuNAya ca ~pavasva vAjasAtamaH pavitre dhArayA sutaH ~indrAya 28437 1, 78 | duvasyati ~dyumnair... ~tamu tvA vAjasAtamamaN^girasvad dhavAmahe ~dyumnair... ~ 28438 8, 5 | kaNvAsoashvinA ~maMhiSThA vAjasAtameSayantA shubhas patI ~gantArA dAshuSo 28439 6, 15 | yajadhyai ~avA no maghavan vAjasAtAvagne vishvAni duritA tarema tA 28440 1, 110| pitarAkRNotana ~vAjebhirno vAjasAtAvaviDDhy RbhumAnindra citramA darSi 28441 7, 48 | shavAMsi ~vAjo asmAnavatu vAjasAtAvindreNa yujA taruSemavRtram ~te 28442 8, 13 | sushravastamaH samapsujit ~tamahve vAjasAtaya indraM bharAya shuSmiNam ~ 28443 3, 2 | pari NIyate kaviratyo na vAjasAtayecanohitaH ~namasyata havyadAtiM svadhvaraM 28444 8, 40 | naH kadA cidarvatA gamadA vAjasAtayegamadA medhasAtaye nabhantAmanyake 28445 8, 20 | gatha ~abhi Sa dyumnairuta vAjasAtibhiH sumnA vo dhUtayo nashat ~ 28446 3, 2 | sumnAya dadhire puro janA vAjashravasamiha vRktabarhiSaH ~yatasrucaH 28447 6, 39 | gomaghA jaritre ashvashcandrA vAjashravaso adhi dhehi pRkSaH ~pIpihISaH 28448 4, 36 | rayiH prathamashravastamo vAjashrutAso yam ajIjanan naraH | ~vibhvataSTo 28449 9, 43 | sahasravarcasam ~induratyo na vAjasRt kanikranti pavitra A ~yadakSArati 28450 3, 27 | ratnamamRteSu jAgRviH ~pra yantu vAjAstaviSIbhiragnayaH shubhe sammiSlAH pRSatIrayukSata ~ 28451 1, 9 | yashasvataH ~saM gomadindra vAjavadasme pRthu shravo bRhat ~vishvAyurdhehyakSitam ~ 28452 8, 35 | cAdityair... ~RbhumantA vRSaNA vAjavantA marutvantA jariturgachatho 28453 1, 34 | madhunA mimikSatam | ~trir vAjavatIr iSo ashvinA yuvaM doSA asmabhyam 28454 6, 67 | dyumnAya sutarA apaH ~tA no vAjavatIriSa AshUn pipRtamarvataH ~indramagniM 28455 6, 56 | HYMN 56~~te no rAyo dyumato vAjavato dAtAro bhUta nRvataH purukSoH ~ 28456 1, 31 | asmAn saM naH sRja sumatyA vAjavatyA ~ ~ 28457 1, 120| yuvAku rAye ca no mimItaM vAjavatyai ~iSe ca no mimItaM dhenumatyai ~ 28458 5, 60 | rathair iva pra bhare vAjayadbhiH pradakSiNin marutAM stomam 28459 4, 29 | shrAvayed asya karNA vAjayadhyai juSTAm anu pra disham mandayadhyai | ~ 28460 3, 10 | yato jAyata ukthyaH ~mahe vAjAyadraviNAya darshataH ~agne yajiSTho 28461 1, 4 | taM tvA vAjeSu vAjinaM vAjayAmaH shatakrato ~dhanAnAmindra 28462 9, 87 | abhi gavyA sahasrA mahe vAjAyAmRtAya shravAMsi ~pavitrebhiH pavamAnA 28463 7, 24 | ugrAya vAhe dhurIvAtyo na vAjayannadhAyi ~indra tvAyamarka ITTe vasUnAM 28464 10, 97 | kiM ca tanvo rapaH ~yadimA vAjayannahamoSadhIrhasta Adadhe ~AtmAyakSmasya nashyati 28465 9, 68 | dade ~sa mAtarA vicaran vAjayannapaH pra medhiraH svadhayA pinvate 28466 1, 106| narAshaMsaM vAjinaM vAjayanniha kSayadvIraM pUSaNaM sumnairImahe ~ 28467 7, 32 | gomati vraje ~gamad vAjaM vAjayannindra martyo yasya tvamavitA bhuvaH ~ 28468 2, 8 | HYMN 8~~vAjayanniva nU rathAn yogAnagnerupa 28469 8, 98 | sumnamImahe ~tvAM shuSmin puruhUta vAjayantamupa bruve shatakrato ~sa norAsva 28470 3, 15 | yajatra ~dravatAM ta uSasA vAjayantI agne vAtasya pathyAbhiracha ~ 28471 1, 109| pramatirasti mahyaM sa vAM dhiyaM vAjayantImatakSam ~ashravaM hi bhUridAvattarA 28472 3, 69 | tAM juSasva giraM mama vAjayantImavA dhiyam ~vadhUyuriva yoSaNAm ~ 28473 4, 41 | shambhU || ~tA vAM dhiyo 'vase vAjayantIr AjiM na jagmur yuvayUH sudAnU | ~ 28474 5, 1 | agniH | ~Ad dakSiNA yujyate vAjayanty uttAnAm Urdhvo adhayaj juhUbhiH || ~ 28475 10, 50 | sadhanyamiyakSAn ~ke te vAjAyAsuryAya hinvire ke apsu svAsUrvarAsupauMsye ~ 28476 4, 7 | sacate nijUrvann AshuM na vAjayate hinve arvA ||~ ~ 28477 1, 130| samudramasRjo rathAniva vAjayato rathAniva | ita UtIrayuñjata 28478 1, 180| vAM vishvagUrtI bharAti vAjAyeTTe madhupAviSe ca ~yuvaM paya 28479 8, 80 | no rathaM kRdhi ~upamaM vAjayu shravaH ~avA no vAjayuM 28480 9, 63 | gomantamA bhara ~pari vAje na vAjayumavyo vAreSu siñcata ~indrAya 28481 8, 53 | ahaM hi te harivo brahma vAjayurAjiM yAmi sadotibhiH ~tvAmideva 28482 9, 96 | shatadhAraH pavasva sahasrasA vAjayurdevavItau ~saM sindhubhiH kalashe 28483 9, 103| vAghadbhiramartyaH ~pari saptirna vAjayurdevo devebhyaH sutaH ~vyAnashiH 28484 2, 21 | viddhi Su NaH pra bharAmahe vAjayurna ratham ~vipanyavo dIdhyato 28485 2, 39 | HYMN 39~~upemasRkSi vAjayurvacasyAM cano dadhIta nAdyo giro 28486 9, 44 | vicarSaNiH ~sa naH pavasva vAjayushcakrANashcArumadhvaram ~barhiSmAnA vivAsati ~sa 28487 7, 31 | satyarAdhase ~tvaM na indra vAjayustvaM gavyuH shatakrato ~tvaM 28488 1, 53 | rAyA samiSA rabhemahi saM vAjebhiH purushcandrairabhidyubhiH ~ 28489 1, 5 | rAye sa purandhyAm ~gamad vAjebhirA sa naH ~yasya saMsthe na 28490 8, 103| asya sumatirnavIyasyachA vAjebhirAgamat ~preSThamu priyANAM stuhyAsAvAtithim ~ 28491 9, 18 | pari yo rodasI ubhe sadyo vAjebhirarSati ~madeSu ... ~sa shuSmI kalasheSvA 28492 6, 50 | no niyudbhirA pRNa kAmaM vAjebhirashvibhiH ~gomadbhirgopate dhRSat ~ 28493 8, 46 | maghavan nU cidadrivo dhiyo vAjebhirAvitha ~ya RSvaH shrAvayatsakhA 28494 8, 16 | dviSaH ~sa tvaM na indra vAjebhirdashasyA ca gAtuyA ca ~achA canaH 28495 1, 30 | aruSi ~tvaM tyebhirA gahi vAjebhirduhitardivaH ~asme rayiM nidhAraya ~ ~ 28496 8, 19 | sotuM cakrire divi ~taid vAjebhirjigyurmahad dhanaM ye tve kAmaM nyerire ~ 28497 8, 2 | pramAdamatandrAH ~o Su pra yAhi vAjebhirmA hRNIthA abhyasmAn ~mahAniva 28498 6, 36 | nIvyAbhirjaritAramachA maho vAjebhirmahadbhishca shuSmaiH ~puruvIrAbhirvRSabha 28499 1, 110| jivrI yuvAnA pitarAkRNotana ~vAjebhirno vAjasAtAvaviDDhy RbhumAnindra 28500 1, 30 | shravat sahasriNIbhirUtibhiH ~vAjebhirupa no havam ~anu pratnasyaukaso 28501 6, 50 | purUNAM stotR^INAM vivAci ~vAjebhirvAjayatAm ~asmAkamindra bhUtu te stomo 28502 7, 57 | avata sumatibhiryajatrAH pra vAjebhistirata puSyase naH ~uta stutAso 28503 3, 67 | HYMN 67~~uSo vAjena vAjini pracetA stomaM juSasva 28504 8, 70 | gAdheSu ya AraNeSu havyo vAjeSv asti havyaH || ~ud U Su 28505 9, 47 | dhiyaH ~siSAsatU rayINAM vAjeSvarvatAmiva ~bhareSu jigyuSAmasi ~ ~ 28506 8, 46 | duSTaro vishvavAra shravAyyo vAjeSvasti tarutA ~sanaH shaviSTha 28507 10, 106| mitreva RtA shatarAshAtapantA ~vAjevoccA vayasA gharmyeSThA meSeveSAsaparyA 28508 6, 17 | tvAmILe adha dvitA bharato vAjibhiH shunam ~Ije yajñeayat divi ~ 28509 9, 64 | indrasya yAhi niSkRtam ~dyutAno vAjibhiryataH ~pra hinvAnAsa indavo.achA 28510 3, 32 | tapuSiM hetimasya ~svastaye vAjibhishca praNetaH saM yan mahIriSa 28511 10, 87 | HYMN 87~~rakSohaNaM vAjinamA jigharmi mitraM prathiSThamupayAmi 28512 10, 147| tanaye pariSTiSu medhasAtA vAjinamahraye dhane ~sa in nu rAyaH subhRtasya 28513 1, 117| UhathurAshumashvam ~sahasrasAM vAjinamapratItamahihanaM shravasyaM tarutram ~etAni 28514 10, 143| navam ~tyaM cidashvaM na vAjinamareNavo yamatnata ~dRLaMgranthiM 28515 1, 135| vavRtyuradhvarAnupemaminduM marmRjanta vAjinamAshumatyaM na vAjinam | teSAM pibatamasmayU 28516 9, 26 | HYMN 26~~tamamRkSanta vAjinamupasthe aditeradhi ~viprAso aNvyAdhiyA ~ 28517 9, 89 | jAmayo marjayanti sanAbhayo vAjinamUrjayanti ~catasra IM ghRtaduhaH sacante 28518 1, 64 | atyaM na mihe vi nayanti vAjinamutsaM duhanti stanayantamakSitam ~ 28519 10, 103| mAmakAnAmmanAMsi ~ud vRtrahan vAjinAM vAjinAnyud rathAnAMjayatAM yantu ghoSAH ~ 28520 6, 18 | vasUnyAbhRtA tRLhA rakSAMsi vAjinASu yajñiyam ~ ~ 28521 5, 36 | bhare dhAH || ~yo rohitau vAjinau vAjinIvAn tribhiH shataiH 28522 8, 25 | viprA naviSThayA matI ~maho vAjinAvarvantA sacAsanam ~ ~ 28523 1, 120| ashvinorasanaM rathamanashvaM vAjinAvatoH ~tenAhaM bhUri cAkana ~ayaM 28524 8, 52 | tvamindra stomeSu cAkano vAje vAjiñchatakrato ~taM tvA vayaM sudughAmiva 28525 10, 56 | divIvajyotiH svamA mimIyAH ~vAjyasi vAjinenA suvenIH suvita stomaM suvito 28526 6, 30 | ahan dAH ~tvAM vAjI havate vAjineyo maho vAjasya gadhyasya sAtau ~ 28527 9, 94 | HYMN 94~~adhi yadasmin vAjinIva shubha spardhante dhiyaH 28528 5, 36 | dhAH || ~yo rohitau vAjinau vAjinIvAn tribhiH shataiH sacamAnAv 28529 1, 122| suvIrAH ~jano yaH pajrebhyo vAjinIvAnashvAvato rathino mahyaM sUriH ~jano 28530 3, 46 | dadhiSva shatakrato ~jaThare vAjinIvaso ~vidmA hi tvA dhanaMjayaM 28531 1, 92 | vyucha sUnRtAvati ~yukSvA hi vAjinIvatyashvAnadyAruNAnuSaH ~athA novishvA saubhagAnyA 28532 9, 80 | savanAni vivyacuH ~yaM tvA vAjinnaghnyA abhyanUSatAyohataM yonimA 28533 1, 163| paramaM janitram ~imA te vAjinnavamArjanAnImA shaphAnAM saniturnidhAnA ~ 28534 9, 6 | madamindavindra iti kSara ~abhi vAjinoarvataH ~abhi tyaM pUrvyaM madaM 28535 3, 58 | bRhato nidhAnaM vimocanaM vAjinodakSiNAvat ~ime bhojA aN^giraso virUpA 28536 10, 64 | havanashruto havaM vishve shRNvantu vAjinomitadravaH ~sahasrasA medhasAtAviva 28537 4, 37 | Rbhum RbhukSaNo rayiM vAje vAjintamaM yujam | ~indrasvantaM havAmahe 28538 10, 115| sUrInagnirdadAtuteSAmavo naH ~vAjintamAya sahyase supitrya tRSu cyavAno 28539 9, 36 | pavitre camvoH sutaH ~kArSman vAjInyakramIt ~sa vahniH soma jAgRviH 28540 8, 19 | sudakSamAvivAsati ~girA vAjirashociSam ~samidhA yo nishitI dAshadaditiM 28541 1, 116| mahi kIrtenyaM bhUt paidvo vAjIsadamid dhavyo aryaH ~yuvaM narA 28542 9, 100| raMhamANAvyavyayaM vAraM vAjIva sAnasiH ~kratve dakSAya 28543 6, 53 | sIM kRNuhyagne.avase rAsva vAjota vaMsva ~yamApo adrayo vanA 28544 2, 36 | shriyAsi tavastamastavasAM vajrabAho ~parSi NaH pAramaMhasaH 28545 1, 109| bhuvanAtyanyA ~A bharataM shikSataM vajrabAhU asmAnindrAgnI avataM shacIbhiH ~ 28546 10, 44 | vRSNyAni ~endravAho nRpatiM vajrabAhumugramugrAsastaviSAsa enam ~pratvakSasaM vRSabhaM 28547 3, 36 | sUnuH ~indro asmAnaradad vajrabAhurapAhan vRtraM paridhiM nadInAm ~ 28548 2, 12 | saptasindhUn ~yo rauhiNamasphurad vajrabAhurdyAmArohantaMs. j. i. ~dyAvA cidasmai pRthivI 28549 2, 12 | bhayante ~yaH somapA nicito vajrabAhuryo vajrahastaH s. j. i. ~yaH 28550 6, 19 | adha dyaushcit te apa sA nu vajrAd dvitAnamad bhiyasA svasya 28551 10, 138| tujyAni tejate ~indrasya vajrAdabibhedabhishnathaH prAkrAmacchundhyurajahaduSa 28552 8, 7 | sakhitva ohate ~saho Su No vajrahastaiH kaNvAso agniM marudbhiH ~ 28553 1, 109| Asan ~purandarA shikSataM vajrahastAsmAnindrAgnI avataM bhareSu ~tan no ... ~ ~ 28554 1, 52 | yujyaM vAvRdhe shavastatakSa vajramabhibhUtyojasam ~jaghanvAnu haribhiH sambhRtakratavindra 28555 1, 32 | apAdahasto apRtanyadindramAsya vajramadhi sAnau jaghAna ~vRSNo vadhriH 28556 1, 32 | sutasya ~AsAyakaM maghavAdatta vajramahannenaM prathamajAmahInAm ~yadindrAhan 28557 3, 35 | yajñamava yajñiyaH san yajñaste vajramahihatya Avat ~yajñenendramavasA 28558 2, 16 | parvatairindra te rathaH ~na te vajramanvashnoti kashcana yadAshubhiH patasi 28559 10, 48 | mAtarishvane ~mahyaM tvaSTA vajramatakSadAyasaM mayi devAso.avRjannapi kratum ~ 28560 10, 113| dyAvApRthivIabAdhata ~avAbharad dhRSito vajramAyasaM shevaM mitrAyavaruNAya dAshuSe ~ 28561 6, 26 | maghavan haribhyAM bibhrad vajrambAhvorindra yAsi ~yad vA divi pArye 28562 9, 106| grAbhaM gRbhNIta sAnasim ~vajraMca vRSaNaM bharat samapsujit ~ 28563 8, 29 | AyasImantardeveSu nidhruviH ~vajrameko bibharti hasta AhitaM tena 28564 10, 102| vyacedindrasenA ~antaryacha jighAMsato vajramindrAbhidAsataH ~dAsasyavA maghavannAryasya 28565 1, 61 | pra bharA tUtujAno vRtrAya vajramIshAnaH kiyedhAH ~gorna parva vi 28566 10, 92 | nvasyArhaNA tatakSire yujaM vajraMnRSadaneSu kAravaH ~sUrashcidA harito 28567 10, 153| sajoSasamarkaM bibharSi bAhvoH ~vajraMshishAna ojasA ~tvamindrAbhibhUrasi 28568 9, 111| pauMsyendraM jaitrAya harSayan ~vajrashca yad bhavatho anapacyutAsamatsvanapacyutA ~ ~ 28569 1, 51 | somapIthAya harSate ~tava vajrashcikite bAhvorhito vRshcA shatrorava 28570 1, 80 | mAyayAvadhIrarcann... ~vi te vajrAso asthiran navatiM nAvyA anu ~ 28571 2, 11 | bhiyAne kanikradato vRSNo asya vajrAt ~aroravId vRSNo asya vajro. 28572 6, 48 | atyAH ~asmatrAñco vRSaNo vajravAho vRSNe madAya suyujovahantu ~ 28573 8, 100| kramasva dyaurdehi lokaM vajrAya viSkabhe ~hanAva vRtraM 28574 1, 132| pRtanyAdapa taM\-tamid dhataM vajre?a taM\-tamid dhatam | dUre 28575 1, 103| vIryaM cakartha yat sasantaM vajreNAbodhayo.ahim ~anu tvA patnIrhRSitaM 28576 2, 15 | sodañcaM sindhumariNAn mahitvA vajreNAna uSasaH saM pipeSa ~ajavaso 28577 6, 76 | sumnebhirindrAvaruNA cakAnA ~vajreNAnyaH shavasA hanti vRtraM siSaktyanyo 28578 1, 33 | vRSabheNa puro.abhet ~saM vajreNAsRjad vRtramindraH pra svAM matimatiracchAshadAnaH ~ 28579 1, 7 | sammishla A vacoyujA ~indro vajrIhiraNyayaH ~indro dIrghAya cakSasa 28580 9, 86 | dhenurna vatsaM payasAbhi vajriNamindramindavo madhumanta UrmayaH ~atyo 28581 6, 23 | piprorahimAyasya dRLhAH puro vajriñchavasA na dardaH ~sudAman tad rekNo 28582 1, 63 | kASThA arvate varghaneva vajriñchnathihyamitrAn ~tvAM ha tyadindrArNasAtau 28583 1, 131| yadindra hantave mRdho vRSA vajriñciketasi ~A me asya vedhaso navIyaso 28584 8, 13 | havaH ~vRSA tvA vRSaNaM huve vajriñcitrAbhirutibhiH ~vAvantha hi pratiSTutiM 28585 4, 19 | HYMN 19~~evA tvAm indra vajrinn atra vishve devAsaH suhavAsa 28586 10, 83 | sahure vishvadhAyaH ~manyo vajrinnabhi mAmA vavRtsva hanAva dasyUnrutabodhyApeH ~ 28587 8, 49 | ya indra girvaNaH ~Apo na vajrinnanvokyaM saraH pRNanti shUra rAdhase ~ 28588 8, 2 | kaNvAukthebhirjarante ~na ghemanyadA papana vajrinnapaso naviSTau ~tavedu stomaM 28589 8, 92 | martyatvanAnukAmA shatakrato ~aganma vajrinnAshasaH ~tve su putra shavaso.avRtran 28590 8, 12 | vRtraM nadIvRtaM shavasA vajrinnavadhIH ~Adit te ... ~yadA te viSNurojasA 28591 8, 21 | sakhitvamuta shUra bhojyamA te tA vajrinnImahe ~uto samasminnA shishIhi 28592 1, 80 | yenAvRtraM niradbhyo jaghantha vajrinnojasArcann... ~prehyabhIhi dhRSNuhi 28593 3, 50 | sthavirasya ghRSveH ~ajUryato vajriNo vIryANIndra shrutasya mahato 28594 6, 45 | te adhvaryurasthAt saM te vajrovartatAmindra gavyuH ~eSa drapso vRSabho 28595 10, 22 | shruta indro asme adya stave vajry RcISamaH ~mitro nayo janeSvA 28596 8, 6 | vAvRdhAna upa dyavi vRSA vajryaroravIt ~vRtrahA somapAtamaH ~RSirhi 28597 7, 4 | cidokaH punarit sa etyA no vAjyabhISAL etu navyaH ~tvamagne vanuSyato ... ~ 28598 6, 7 | devAH ~tvad vipro jAyate vAjyagne tvad vIrAso abhimAtiSAhaH ~ 28599 1, 74 | yadagneyAsi dUtyam ~tvoto vAjyahrayo.abhi pUrvasmAdaparaH ~pra 28600 9, 74 | ava cakradad vane svaryad vAjyaruSaH siSAsati ~divo retasA sacate 28601 3, 31 | bAhubhirvi rocate.ashvo na vAjyaruSo vaneSvA ~citro na yAmannashvinoranivRtaH 28602 1, 163| caranti ~upa prAgAcchasanaM vAjyarvA devadrIcA manasA dIdhyAnaH ~ 28603 7, 44 | yAvayantu ~dadhikrAvA prathamo vAjyarvAgre rathAnAM bhavati prajAnan ~ 28604 10, 56 | divIvajyotiH svamA mimIyAH ~vAjyasi vAjinenA suvenIH suvita 28605 9, 87 | bhUridAvA shashvattamaM barhirA vAjyasthAt ~ete somA abhi gavyA sahasrA 28606 7, 90 | prashastaM jAto\-jAto jAyate vAjyasya ~rAye nu yaM jajñatU rodasIme 28607 8, 63 | pratnathA kavivRdha indro vAkasya vakSaNiH ~shivo arkasya 28608 1, 164| sAma traiSTubhena vAkam ~vAkena vAkaM dvipadA catuSpadAkSareNa 28609 1, 132| svarjeSe bhara Aprasya vakmanyuSarbudhaH svasminnañjasikrANasya svasminnañjasi | 28610 6, 57 | mitro agnir{R}tadhItayo vakmarAjasatyAH ~te na indraH pRthivI kSAma 28611 1, 167| duvasyan ~prataM vivakmi vakmyo ya eSAM marutAM mahimA satyo 28612 1, 92 | peshAMsi vapate nRtUrivAporNute vakSa usreva barjaham ~jyotirvishvasmai 28613 6, 25 | paritaMsayadhyai ~sa no vakSadanimAnaH suvahmendro vishvAnyatidurgahANi ~ 28614 1, 135| ayaMsata ~A vAM ratho niyutvAn vakSadavase.abhi prayAMsi sudhitAni 28615 8, 34 | tvA hotA manurhito devatrA vakSadIDyaH ~divo amuSya ... ~A tvA 28616 1, 134| vasUni dohate ~ajanayo maruto vakSaNAbhyodiva A vakSaNAbhyaH ~tubhyaM 28617 3, 36 | pinvadhvamiSayantIH surAdhA A vakSaNAH pRNadhvaM yAta shIbham ~ 28618 6, 26 | shantamAni rAndryA kriyAsma vakSaNAni yajñaiH ~sa no bodhi puroLAshaM 28619 3, 32 | sukRtApurUNi ~mahi jyotirnihitaM vakSaNAsvAmA pakvaM carati bibhratI gauH ~ 28620 10, 27 | kratavepAryAya ~garbhaM mAtA sudhitaM vakSaNAsvavenantantuSayantI bibharti ~pIvAnaM meSamapacanta 28621 5, 19 | tigmAH susaMshitA vakSyo vakSaNesthAH ||~ ~ 28622 8, 63 | kavivRdha indro vAkasya vakSaNiH ~shivo arkasya homanyasmatrA 28623 10, 20 | napAdamRtebhiHsajoSAH ~gira A vakSat sumatIriyAna iSamUrjaMsukSitiM 28624 10, 99 | abhivarpasA bhUt ~evA maho asura vakSathAya vamrakaH paDbhirupa sarpadindram ~ 28625 4, 5 | bRhad bhAH | ~anUnena bRhatA vakSathenopa stabhAyad upamin na rodhaH || ~ 28626 10, 49 | navavrAdhato navatiM ca vakSayam ~ahaM sapta sravato dhArayaM 28627 6, 52 | shatAvannashvayorA ~iSamA vakSISAM varSiSThAM mA nastArIn maghavan 28628 10, 70 | niyUyA devAnAM pAtha upa vakSividvAn ~svadAti devaH kRNavad dhavIMSyavatAndyAvApRthivI 28629 5, 9 | tvA jAtavedasaM sa havyA vakSy AnuSak || ~agnir hotA dAsvataH 28630 3, 1 | HYMN 1~~somasya mA tavasaM vakSyagne vahniM cakartha vidathe 28631 6, 9 | manashcarati dUraAdhIH kiM svid vakSyAmikimu nU maniSye ~vishve devA 28632 6, 16 | sarvatAtA svastaye ~A devAn vakSyamRtAn RtAvRdho yajñaM deveSu pispRshaH ~ 28633 6, 83 | sarvAH pradisho jayema ~vakSyantIvedA ganIganti karNaM priyaM 28634 5, 19 | dhRSajo na tigmAH susaMshitA vakSyo vakSaNesthAH ||~ ~ 28635 10, 61 | viyutA budhanteti bravIti vaktarIrarANaH ~vasorvasutvA kAravo.anehA 28636 7, 31 | tvasya no vaso ~mA no nide ca vaktave.aryo randhIrarAvNe ~tve 28637 3, 27 | shatadhAramutsamakSIyamANaM vipashcitaM pitaraM vaktvAnAm ~meLiM madantaM pitrorupasthe 28638 6, 9 | tamAnAH ~kasya svit putra iha vaktvAni paro vadAtyavareNa pitrA ~ 28639 6, 9 | tantuM sa vi jAnAtyotuM sa vaktvAny RtuthA vadAti ~ya IM ciketadamRtasya 28640 10, 148| ghRtavantamasvArUrmirna nimnairdravayanta vakvAH ~ ~ 28641 1, 144| bRhatI abhishriyA hiraNyayI vakvarI barhirAshAte ~agne juSasva 28642 6, 25 | vajrahastaM ratheSThAmindraM vepI vakvarIyasya nU gIH ~tuvigrAbhaM tuvikUrmiM 28643 3, 32 | antarikSamarSantvApastvayeha prasUtAH ~alAtRNo vala indra vrajo goH purA hantorbhayamAno 28644 2, 26 | gA Ajadabhinad brahmaNA valamagUhat tamo vyacakSayat svaH ~ashmAsyamavataM 28645 2, 15 | vyanagacaSTa so... ~bhinad valamaN^girobhirgRNAno vi parvatasya dRMhitAnyairat ~ 28646 2, 11 | avartayat sUryo na cakraM bhinad valamindro aN^girasvAn ~nUnaM sA te 28647 3, 49 | dhanveva tAnihi ~vRtrakhAdo valaMrujaH purAM darmo apAmajaH ~sthAtA 28648 10, 68 | vAtaAjat ~bRhaspatiranumRshyA valasyAbhramiva vAta A cakraA gAH ~yadA 28649 4, 50 | bRhaspatiM yaH subhRtam bibharti valgUyati vandate pUrvabhAjam || ~ 28650 8, 73 | varethe agnimAtapo vadate valgvatraye ~a=nti Sad ... ~pra saptavadhrirAshasA 28651 10, 68 | vanAni bRhaspatinAkRpayad valo gAH ~anAnukRtyamapunashcakAra 28652 1, 135| vAyo shukrA ayaMsata | ete vAmabhyasRkSata tiraH pavitramAshavaH ~yuvAyavo. 28653 7, 73 | juSethAm ~shruSTIveva preSito vAmabodhi prati stomairjaramANo vasiSThaH ~ 28654 8, 59 | tAbhirdAshvAMsamavataM shubhas patI yo vAmadabdho abhi pAti cittibhiH ~ghRtapruSaH 28655 4, 16 | bodhi gopAH || ~bhuvo 'vitA vAmadevasya dhInAm bhuvaH sakhAvRko 28656 7, 90 | pra vIrayA shucayo dadrire vAmadhvaryubhirmadhumantaH sutAsaH ~vaha vAyo niyuto 28657 8, 22 | kSatrAya jinvathaH ~ayaM vAmadribhiH sutaH somo nara vRSaNvasu ~ 28658 10, 40 | gRhaMgamemAshvinA tadushmasi ~A vAmagan sumatirvAjinIvasU nyashvinA 28659 6, 70 | nakSanto adraya Añjan ~Urdhvo vAmagniradhvareSvasthAt pra rAtireti jUrNinIghRtAcI ~ 28660 1, 17 | prarecanam ~indrAvaruNa vAmahaM huve citrAya rAdhase ~asmAn 28661 10, 85 | vahatuMsUryAyAH ~vishve devA anu tad vAmajAnan putraHpitarAvavRNIta pUSA ~ 28662 10, 140| dadhurbhUrivarpasashcitrotayo vAmajAtAH ~irajyannagne prathayasva 28663 1, 180| sacate mAhinA vAM jUrNo vAmakSuraMhaso yajatrA ~ni yad yuvethe 28664 6, 79 | arIramat patayat kaccidabhvam ~vAmamadya savitarvAmamu shvo dive\- 28665 7, 71 | dAshuSe martyAya rathena vAmamashvinA vahantA ~yuyutamasmadanirAmamIvAM 28666 10, 124| rASTrasyAdhipatyamehi ~idaM svaridamidAsa vAmamayaM prakAsha urvantarikSam ~ 28667 3, 67 | AyatImagna uSasaM vibhAtIM vAmameSi draviNaM bhikSamANaH ~Rtasya 28668 10, 180| nudasva ~indra kSatramabhi vAmamojo.ajAyathA vRSabhacarSaNInAm ~ 28669 1, 124| vyuSTau ~amA sate vahasi bhUri vAmamuSo devi dAshuSe martyAya ~astoDhvaM 28670 6, 76 | somasya vRSaNA vRSethAm ~idaM vAmandhaH pariSiktamasme AsadyAsmin 28671 6, 70 | nAntarastuturyAt ~akAri vAmandhaso varImannastAri barhiH suprAyaNatamam ~ 28672 6, 52 | atipArayo no bhavA sunItiruta vAmanItiH ~uruM no lokamanu neSi vidvAn 28673 6, 77 | yAtaM draviNo dadhAnA ~saM vAmañjantvaktubhirmatInAM saM stomAsaH shasyamAnAsa 28674 8, 5 | svadhvaraM janam ~rathaM vAmanugAyasaM ya iSA vartate saha ~na 28675 7, 36 | kRNve asurA navIyaH ~ino vAmanyaH padavIradabdho janaM ca 28676 3, 36 | UrmibhiH pinvamAne anyA vAmanyAmapyeti shubhre ~achA sindhuM mAtRtamAmayAsaM 28677 7, 69 | hi vAM matibhirhavante mA vAmanye ni yaman devayantaH ~yuvaM 28678 7, 65 | Rtasya mitrAvaruNA pathA vAmapo na nAvA duritA tarema ~A 28679 3, 13 | indrAgnI vAjasAtamA ~pra vAmarcantyukthino nIthAvido jaritAraH ~indrAgnI 28680 6, 53 | praNItirastu sUnRtA ~devasya vAmaruto martyasya vejAnasya prayajyavaH ~ 28681 1, 17 | asmabhyaM sharma yachatam ~pra vAmashnotu suSTutirindrAvaruNa yAM 28682 1, 118| narA duhitAsUryasya ~pari vAmashvA vapuSaH pataMgA vayo vahantvaruSA 28683 1, 181| vasudhitI avitArA janAnAm ~A vAmashvAsaH shucayaH payaspA vAtaraMhaso 28684 6, 77 | shasyamAnAsa ukthaiH ~A vAmashvAso abhimAtiSAha indrAviSNU 28685 1, 116| dadhyaM ha yan madhvAtharvaNo vAmashvasya shIrSNA pra yadImuvAca ~ 28686 7, 94 | gomad dhiraNyavad vasu yad vAmashvAvadImahe ~indrAgnItad vanemahi ~yat 28687 1, 119| vivAsatho.athA shiraH prati vAmashvyaM vadat ~yuvaM pedave puruvAramashvinA 28688 10, 85 | sUryAmupa ~kvaikaMcakraM vAmAsIt kva deSTrAya tasthathuH ~ 28689 1, 153| ghRtairghRtasnU adha yad vAmasme adhvaryavo na dhItibhirbharanti ~ 28690 1, 117| ajohavIdashvinA vartikA vAmAsno yat sImamuñcataM vRkasya ~ 28691 1, 22 | yajñaM mimikSatam ~nahi vAmasti dUrake yatrA rathena gachathaH ~ 28692 8, 42 | nabhantAmanyake same ~yathA vAmatrirashvinA gIrbhirvipro ajohavIt ~nAsatyAsomapItaye 28693 8, 9 | nUnamashvinor{R}SiH stomaM ciketa vAmayA ~A somaM madhumattamaM gharmaM 28694 8, 5 | havante ashvinA ~asmAkamadya vAmayaM stomo vAhiSTho antamaH ~ 28695 8, 22 | vAryamanAdhRSTaM rakSasvinA ~asminnA vAmAyAne vAjinIvasU vishvA vAmAni 28696 3, 13 | pari vAjeSu bhUSathaH ~tad vAMceti pra vIryam ~ ~ 28697 1, 48 | HYMN 48~~saha vAmena na uSo vyuchA duhitardivaH ~ 28698 10, 178| pRthvI bahule gabhIre mA vAmetau mA paretauriSAma ~sadyashcid 28699 4, 58 | chasyamAnaM catuHshRN^go 'vamId gaura etat || ~catvAri shRN^gA 28700 8, 8 | paryAntarikSAdadhapriyA ~putraH kaNvasya vAmiha suSAva somyaM madhu ~A no 28701 8, 59 | svasAraH sadana Rtasya ~yA ha vAmindrAvaruNA ghRtashcutastAbhirdhattaM 28702 3, 57 | indrAparvatA bRhatA rathena vAmIriSa A vahataM suvIrAH ~vItaM 28703 3, 64 | pibatamasridhA sudAnU ~ashvinA pari vAmiSaH purUcIrIyurgIrbhiryatamAnA 28704 8, 22 | pari cakramIyata IrmAnyad vAmiSaNyati ~asmAnachA sumatirvAM shubhas 28705 7, 90 | indravAyU vIravAhaM rathaM vAmIshAnayorabhi pRkSaH sacante ~IshAnAso 28706 6, 82 | somArudrA dhArayethAmasuryaM pra vAmiSTayo.aramashnuvantu ~dame\-dame 28707 4, 1 | asmat || ~sa tvaM no agne 'vamo bhavotI nediSTho asyA uSaso 28708 7, 82 | devAsaH parame vyomani saM vAmojovRSaNA saM balaM dadhuH ~anvapAM 28709 7, 68 | mahiSvantaM yuyotam ~yo vAmomAnaM dadhate priyaH san ~uta 28710 10, 99 | evA maho asura vakSathAya vamrakaH paDbhirupa sarpadindram ~ 28711 10, 99 | hitvI gayamAreavadyaAgAt ~vamrasya manye mithunA vivavrI annamabhItyArodayanmuSAyan ~ 28712 1, 46 | jUrNAyAmadhi viSTapi ~yad vAMratho vibhiS patAt ~haviSA jAro 28713 4, 19 | indraH sravitave pRthivyA || ~vamrIbhiH putram agruvo adAnaM niveshanAd 28714 6, 76 | iSA sa dviSastared dAsvAn vaMsad rayiM rayivatashca janAn ~ 28715 10, 26 | vatApyamayaM janaH ~vipra A vaMsaddhItibhishciketa suSTutInAm ~sa veda suSTutInAmindurna 28716 10, 102| pradhimudahannasya vidvAnupAyunag vaMsagamatrashikSan ~indra udAvat patimaghnyAnAmaraMhatapadyAbhiH 28717 5, 36 | rayINAm | ~dhanvacaro na vaMsagas tRSANash cakamAnaH pibatu 28718 10, 106| shruSTIvAneva havamAgamiSTam ~vaMsageva pUSaryA shimbAtA mitreva 28719 8, 103| shukrashociSe ~upastutAso agnaye ~A vaMsate maghavA vIravad yashaH samiddho 28720 1, 10 | brahmANastvA shatakrata ud vaMshamiva yemire ~yat sAnoH sAnumAruhad 28721 6, 21 | nRvat ta indra nRtamAbhirUtI vaMsImahi vAmaM shromatebhiH ~IkSe 28722 7, 74 | mardhiSTamA gatam ~ashvAso ye vAmupa dAshuSo gRhaM yuvAM dIyanti 28723 2, 46 | yajNandeveSu yachatAm ~A vAmupasthamadruhA devAH sIdantu yajñiyAH ~ 28724 1, 119| gharmaM prati yantyUtaya A vAmUrjAnI rathamashvinAruhat ~saM 28725 1, 155| shimIvatorindrAviSNU sutapA vAmuruSyati ~yA martyAya pratidhIyamAnamit 28726 8, 26 | shubhe cakrAte ashvinA ~yo vAmuruvyacastamaM ciketati nRpAyyam ~vartirashvinA 28727 1, 2 | prayobhirA gatam ~indavo vAmushanti hi ~vAyavindrashca cetathaH 28728 1, 117| shatamekaMca meSAn ~mahI vAmUtirashvinA mayobhUruta srAmaM dhiSNyA 28729 10, 125| spRshAmi ~ahameva vAta iva pra vAmyArabhamANA bhuvanAni vishvA ~paro divA 28730 1, 29 | patAti kuNDRNAcyA dUraM vAto vanAdadhi ~A ... ~sarvaM parikroshaM 28731 2, 4 | dodhavIti vArAn ~A yan me abhvaM vanadaH panantoshigbhyo nAmimIta 28732 1, 121| jaraNAbhi dhAma ~svidhmA yad vanadhitirapasyAt sUro adhvare pari rodhanA 28733 5, 9 | hvAryANAm | ~purU yo dagdhAsi vanAgne pashur na yavase || ~adha 28734 8, 45 | dabhan ~mAkIM brahmadviSo vanaH ~iha tvA goparINasA mahe 28735 9, 101| pañcacarSaNIrabhi rayiM yena vanAmahai ~somAH pavanta indavo.asmabhyaM 28736 6, 20 | purudatra mAyAH ~agnirna shuSkaM vanamindra hetI rakSo ni dhakSyashanirna 28737 10, 163| bhaMsaso vi vRhAmi te ~mehanAd vanaMkaraNAl lomabhyaste nakhebhyaH ~ 28738 1, 70 | janma ~garbho yo apAM garbho vanAnAM garbhashca sthAtAM garbhashcarathAm ~ 28739 6, 6 | tuvimrakSAso divyA navagvA vanA vananti dhRSatA rujantaH ~ye te 28740 3, 60 | purutrA shaye shayAsu prayuto vanAnu ~anyA vatsaM bharati kSeti 28741 8, 1 | medhyAtithe ~A yadashvAn vananvataH shraddhayAhaM rathe ruham ~ 28742 5, 58 | rathebhiH | ~kSodanta Apo riNate vanAny avosriyo vRSabhaH krandatu 28743 1, 171| UrdhvA naH santu komyA vanAnyahAni vishvA maruto jigISA ~asmAdahaM 28744 10, 89 | heSasAdroghamitrAn ~anvaha mAsA anvid vanAnyanvoSadhIranu parvatAsaH ~anvindraM rodasI 28745 1, 65 | bhrAteva svasrAmibhyAn na rAjA vanAnyatti ~yad vAtajUto vanA vyasthAdagnirha 28746 10, 4 | parNayantamartAH ~tanUtyajeva taskarA vanargu rashanAbhirdashabhirabhyadhItAm ~ 28747 1, 145| gachantyushatIrapiSThitam ~sa IM mRgo apyo vanargurupa tvacyupamasyAM ni dhAyi ~ 28748 9, 108| stomamapturaM rajasturam ~vanaRkSamudaprutam ~sahasradhAraM vRSabhaM 28749 2, 34 | pari shravasyavohRSIvanto vanarSadaH ~adha smA na udavatA sajoSaso 28750 10, 132| tiSThad rathaM nadhUrSadaM vanarSadam ~tA naH kaNUkayantIrnRmedhastatre 28751 10, 46 | shvitIcayaH shvAtrAso bhuraNyavo vanarSado vAyavo nasomAH ~pra jihvayA 28752 10, 172| HYMN 172~~A yAhi vanasA saha gAvaH sacanta vartaniM 28753 8, 9 | ciketathaH ~yadapsu yad vanaspatau yadoSadhISu purudaMsasA 28754 7, 34 | rAtiSAca oSadhIruta dyauH ~vanaspatibhiH pRthivI sajoSA ubhe rodasI 28755 6, 52 | pRthivyAH paryoja udbhRtaM vanaspatibhyaH paryAbhRtaM sahaH ~apAmojmAnaM 28756 6, 53 | arAtayaH ~mA kAkambIramud vRho vanaspatimashastIrvi hi nInashaH ~mota sUro aha 28757 8, 23 | atithiM mAnuSANAM sUnuM vanaspatInAm ~viprA agnimavase pratnamILate ~ 28758 3, 37 | indra oSadhIrasanodahAni vanaspatInrasanodantarikSam ~bibheda valaM nunude vivAco. 28759 1, 157| yuvamagniM ca vRSaNAvapashca vanaspatInrashvinAvairayethAm ~yuvaM ha stho bhiSajA bheSajebhiratho 28760 8, 27 | A pashuM gAsi pRthivIM vanaspatInuSAsA naktamoSadhIH ~vishve ca 28761 2, 3 | athA devAnAmapyetu pAthaH ~vanaspatiravasRjannupa sthAdagnirhaviH sUdayAti 28762 9, 12 | madhushcutam ~nityastotro vanaspatirdhInAmantaH sabardughaH ~hinvAnomAnuSA 28763 3, 58 | yAmAdasmAdava jIhipo naH ~ayamasmAn vanaspatirmA ca hA mA ca rIriSat ~svastyAgRhebhya 28764 1, 90 | dyaurastu naH pitA ~madhumAn no vanaspatirmadhumAnastu sUryaH ~mAdhvIrgAvo bhavantu 28765 1, 24 | praminantyabhvam ~abudhne rAjA varuNo vanasyordhvaM stUpaM dadate pUtadakSaH ~ 28766 8, 7 | stomaM RbhukSaNaH ~imaM me vanatA havam ~trINi sarAMsi pRshnayo 28767 3, 20 | devatAtA yajIyAn rAye vAjAya vanatemaghAni ~pra te agne haviSmatImiyarmyachA 28768 4, 44 | ashvinA devatA tAM divo napAtA vanathaH shacIbhiH | ~yuvor vapur 28769 7, 15 | shyenAya jIjanam ~vasvaH kuvid vanAti naH ~spArhA yasya shriyo 28770 10, 98 | yayA vRSTiM shantanave vanAva divo drapsomadhumAnA vivesha ~ 28771 6, 17 | nemAnAM vaso ~athA duvo vanavase ~AgniragAmi bhArato vRtrahA 28772 10, 27 | savitA tadAha drvanna id vanavatsarpirannaH ~apashyaM grAmaM vahamAnamArAdacakrayA 28773 10, 173| dhruvastiSThAvicAcaliH ~vishastvA sarvA vAñchantu mA tvad rASTramadhi bhrashat ~ 28774 2, 39 | bilmairdadhAmyannaiHpari vanda RgbhiH ~sa IM vRSAjanayat 28775 1, 27 | ashvaM na tvA vAravantaM vandadhyA agniM namobhiH ~samrAjantamadhvarANAm ~ 28776 4, 57 | arvAcI subhage bhava sIte vandAmahe tvA | ~yathA naH subhagAsasi 28777 10, 149| asmin ~evA tvArcannavase vandamAnaH somasyevANshuM pratijAgarAham ~ ~ 28778 2, 36 | senAH ~kumArashcit pitaraM vandamAnaM prati nAnAma rudropayantam ~ 28779 1, 24 | naktameti ~tat tvA yAmi brahmaNA vandamAnastadA shAste yajamAno havirbhiH ~ 28780 5, 3 | yAtayAse || ~bhUri nAma vandamAno dadhAti pitA vaso yadi taj 28781 7, 6 | tavasas kRtAni vande dAruM vandamAnovivakmi ~kaviM ketuM dhAsiM bhAnumadrerhinvanti 28782 7, 21 | yAtava indra jUjuvurno na vandanA shaviSTha vedyAbhiH ~sa 28783 1, 118| vahantvaruSA abhIke ~ud vandanamairataM daMsanAbhirud rebhaM dasrA 28784 1, 112| rebhaM nivRtaM sitamadbhya ud vandanamairayataM svardRshe ~yAbhiH kaNvaM 28785 3, 47 | juSANaH sakhA sakhyuH shRNavad vandanAni ~kuvin mA gopAM karase janasya 28786 1, 55 | somapAvannastu te.arvAñcA harI vandanashrudA kRdhi ~yamiSThAsaH sArathayo 28787 1, 119| pipyathurgavi pra dIrgheNa vandanastAryAyuSA ~yuvaM vandanaM nirRtaM 28788 1, 117| nikhAtamudUpathurashvinA vandanAya ~tad vAM narA shaMsyaM pajriyeNa 28789 1, 173| shaMsaiH ~asad yathA na indro vandaneSThAsturo na karma nayamAna ukthA ~ 28790 1, 147| pIyati tvo anu tvo gRNAti vandAruste tanvaM vandeagne ~ye pAyavo 28791 10, 30 | janitrIrbhuvanasya patnIrapo vandasvasavRdhaH sayonIH ~hinotA no adhvaraM 28792 1, 147| gRNAti vandAruste tanvaM vandeagne ~ye pAyavo mAmateyaM te 28793 10, 119| kuvit ... ~ahaM taSTeva vandhuraM paryacAmi hRdA matim ~kuvit ... ~ 28794 4, 44 | goH | ~yaH sUryAM vahati vandhurAyur girvAhasam purutamaM vasUyum || ~ 28795 3, 47 | HYMN 47~~A yAhyarvAM upa vandhureSThAstavedanu pradivaH somapeyam ~priyA 28796 1, 64 | shUrAH shavasAhimanyavaH ~A vandhureSvamatirna darshatA vidyun na tasthau 28797 3, 15 | sImañjanti pUrvyaM havirbhirA vandhureva tasthaturduroNe ~mitrashca 28798 1, 34 | trivRto rathasya kva trayo vandhuro ye sanILAH | ~kadA yogo 28799 10, 61 | vikSu yajyU ~ayaM stuto rAjA vandi vedhA apash va viprastaratisvasetuH ~ 28800 1, 82 | susandRshaM tvA vayaM maghavan vandiSImahi ~pra nUnaM pUrNavandhura 28801 2, 38 | pArayathAtyaMho yayA nido muñcatha vanditAram ~arvAcI sA maruto yA va 28802 9, 93 | vAtApyaM vishvashcandram ~pra vanditurindo tAryAyuH prAtarmakSU dhiyAvasurjagamyAt ~ ~ 28803 9, 7 | gAhate | ~havir haviSSu vandyaH || ~pra yujo vAco agriyo 28804 1, 90 | ciyantvindro marutaH ~pUSA bhago vandyAsaH ~uta no dhiyo goagrAH pUSan 28805 10, 110| cakRNuhyadhvaraM naH ~AjuhvAna IDyo vandyashcA yAhyagne vasubhiH sajoSAH ~ 28806 1, 168| sahasriyAso apAM normaya AsA gAvo vandyAso nokSaNaH ~somAso na ye sutAstRptAMshavo 28807 5, 41 | dhiye dhuH || ~upa va eSe vandyebhiH shUSaiH pra yahvI divash 28808 2, 1 | dyubhistvamAshushukSaNistvamadbhyastvamashmanas pari ~tvaM vanebhyastvamoSadhIbhyastvaM nRNAM nRpate jAyase shuciH ~ 28809 8, 35 | hAridraveva patatho vanedupa somaM sutaM mahiSevAva gachathaH ~ 28810 2, 6 | agne samidhamimAmupasadaM vaneH ~imA u Su shrudhI giraH ~ 28811 10, 79 | gAmivAsiH ~viSUco ashvAn yuyuje vanejA RjItibhI rashanAbhirgRbhItAn ~ 28812 7, 94 | vAmashvAvadImahe ~indrAgnItad vanemahi ~yat soma A sute nara indrAgnI 28813 10, 105| ava no vRjinA shishIhy RcA vanemAnRcaH ~nAbrahmA yajñaRdhag joSati 28814 3, 24 | praNetA ~jUryatsvagnirajaro vaneSvatrA dadhe amRtaM jAtavedAH ~ 28815 9, 86 | etyati vAramavyayaM vRSA vaneSvava cakradaddhariH ~saM dhItayo 28816 3, 37 | varpaNItiH ~ahan vyaMsamushadhag vaneSvAvirdhenA akRNod rAmyANAm ~indraH 28817 9, 107| pari gobhiruttaraH sIdan vaneSvavyata ~tavAhaM soma rAraNa sakhya 28818 8, 9 | nAsatyokthairAcucyuvImahi ~yad vA vANIbhirashvinevet kANvasya bodhatam ~yad vAM 28819 5, 75 | suSTubho vAM vRSaNvasU rathe vANIcy AhitA | ~uta vAM kakuho 28820 5, 45 | vishishipraM jigAya yayA vaNig vaN^kur ApA purISam || ~ 28821 1, 112| yAbhiH sudAnU aushijAya vaNije dIrghashravase madhu koshoakSarat ~ 28822 2, 11 | mAtRbhirvAvashAno akrAn ~dUre pAre vANIM vardhayanta indreSitAM dhamaniM 28823 3, 44 | tvAdAtamid yashaH ~abhi dyumnAni vanina indraM sacante akSitA ~pItvI 28824 1, 39 | vartayathA guru | ~vi yAthana vaninaH pRthivyA vy AshAH parvatAnAm || ~ 28825 10, 73 | shavasA madantyuparibudhnAn vaninashcakartha ~cakraM yadasyApsvA niSattamuto 28826 1, 140| jihvaya jenyo vRSA nyanyena vaninomRSTa varaNaH ~kRSNaprutau vevije 28827 7, 31 | na minanti dhIrAH ~indraM vANIranuttamanyumeva satrA rAjAnaM dadhire sahadhyai ~ 28828 6, 38 | yaM hiMsanti dhItayo na vANIrindraM nakSantIdabhi vardhayantIH ~ 28829 1, 127| priyAnapidhInrvaniSISTa medhira A vaniSISTa medhirah ~vishvAsAM tvA 28830 7, 10 | vidvAn dravad dUto devayAvA vaniSThaH ~achA giro matayo devayantIragniM 28831 10, 163| te ~Antrebhyaste gudAbhyo vaniSThorhRdayAdadhi ~yakSmammatasnAbhyAM yaknaH 28832 3, 14 | taM vo duvasyata dAtA yo vanitA magham ~sa naH sharmANi 28833 10, 47 | citraMvRSaNaM rayiM dAH ~vanIvAno mama dUtAsa indraM stomAshcaranti 28834 1, 31 | spArhaM yad rekNaH paramaM vanoSi tat ~Adhrasya cit pramatirucyase 28835 4, 23 | RtaM yemAna Rtam id vanoty Rtasya shuSmas turayA u 28836 1, 139| girA || ~hotA yakSad vanino vanta vAryam bRhaspatir yajati 28837 10, 87 | jAtavedastiSThantamagna uta vAcarantam ~yad vAntarikSe pathibhiH patantaM tamastAvidhya 28838 5, 83 | varSyaM nabhaH || ~pra vAtA vAnti patayanti vidyuta ud oSadhIr 28839 10, 74 | arvanto vA ye rayimantaH sAtau vanuM vA yesushruNaM sushruto 28840 4, 30 | ayudhya eka it | ~tvam indra vanUMr ahan || ~yatrota martyAya 28841 9, 91 | kRNuhi prAcaH ~ye duHSahAso vanuSA bRhantastAMste ashyAma purukRt 28842 7, 83 | indrAvaruNAvabhyA tapanti mAghAnyaryo vanuSAmarAtayaH ~yuvaM hi vasva ubhayasya 28843 6, 76 | indrAvaruNAvapi SyAt pra yo bhanakti vanuSAmashastIH ~uta naH sutrAtro devagopAH 28844 10, 128| mayidevahUtiH ~daivyA hotAro vanuSanta pUrve.ariSTAHsyAma tanvA 28845 4, 44 | sutapeyAya vArkaiH | ~Rtasya vA vanuSe pUrvyAya namo yemAno ashvinA 28846 10, 96 | shaMsiSaM harI pra te vanve vanuSoharyataM madam ~ghRtaM na yo haribhishcAru 28847 1, 169| vedho marutAM cikitvAn sumnA vanuSva tava hi preSThA ~ayujran 28848 6, 6 | bAdhasvApa bhayA sahobhi spRdho vanuSyan vanuSo ni jUrva ~sa citra 28849 6, 5 | abhidAsadagne yo antaro mitramaho vanuSyAt ~tamajarebhirvRSabhistava 28850 6, 69 | sanutyena tyajasA martyasya vanuSyatAmapi shIrSAvavRktam ~A paramAbhiruta 28851 9, 7 | harir vaneSu sIdati | ~rebho vanuSyate matI || ~sa vAyum indram 28852 7, 82 | yachatam ~dIrghaprayajyumati yo vanuSyati vayaM jayema pRtanAsu dUDhyaH ~ 28853 2, 33 | pra hi kratuM vRhatho yaM vanutho radhrasya stho yajamAnasya 28854 10, 61 | havaneSu tigmaM vipaH shacyA vanuthodravantA ~A yaH sharyabhistuvinRmNoasyAshrINItAdishaM 28855 7, 88 | pAshaM varuNomumocat ~avo vanvAnA aditerupasthAd yUyaM pAta ~ ~ 28856 1, 121| kutsAya yatra puruhUta vanvañchuSNamanantaiH pariyAsi vadhaiH ~purA yat 28857 10, 61 | hotR^In ~sa id dAnAya dabhyAya vanvañcyavAnaH sUdairamimItavedim ~tUrvayANo 28858 8, 31 | devajUtaH sa shUshuvat ~vishvA vanvannamitriyA ~asya prajAvatI gRhe.asashcantI 28859 7, 21 | namovRdhAso mahinA tarutra ~vanvantu smA te.avasA samIke.abhItimaryo 28860 2, 22 | abhibhuve.abhibhaN^gAya vanvate.aSALhAya sahamAnAya vedhase ~ 28861 10, 96 | vidathe shaMsiSaM harI pra te vanve vanuSoharyataM madam ~ghRtaM 28862 9, 97 | nimnamabhi vAjyakSAH ~A yoniM vanyamasadat punAnaH samindurgobhirasarat 28863 1, 53 | vadhIstejiSThayAtithigvasyavartanI ~tvaM shatA vaN^gRdasyAbhinat puro.anAnudaH pariSUtA RjishvanA ~ 28864 1, 114| vayaM rudraM yajñasAdhaM vaN^kuM kavimavase nihvayAmahe ~ 28865 5, 45 | vishishipraM jigAya yayA vaNig vaN^kur ApA purISam || ~anUnod atra 28866 1, 51 | kAvye sacAnindro vaN^kU vaN^kutarAdhi tiSThati ~ugro yayiM nirapaH 28867 8, 96 | asurA adevAshcakreNa tAnapa vapa RjISin ~maha ugrAya tavase 28868 4, 16 | randhIH | ~pañcAshat kRSNA ni vapaH sahasrAtkaM na puro jarimA 28869 10, 43 | adhi barhiSyasmin su some'vapAnamastu te ~viSUvRdindro amateruta 28870 6, 51 | nAhuSISvAnojo nRmNaM ca kRSTiSu ~yad vApañca kSitInAM dyumnamA bhara 28871 7, 56 | janitram ~abhi svapUbhirmitho vapanta vAtasvanasaH shyenA aspRdhran ~ 28872 1, 117| yoSAm ~yavaM vRkeNAshvinA vapanteSaM duhantA manuSAya dasrA ~ 28873 10, 94 | yAmannañjaspA iva ghedupabdibhiH ~vapanto bIjamiva dhAnyAkRtaH pRñcantisomaM 28874 2, 36 | stavAno.anyaM te asman ni vapantu senAH ~kumArashcit pitaraM 28875 10, 142| anuvAti shocirvapteva shmashru vapasipra bhUma ~pratyasya shreNayo 28876 1, 164| RtuthA vi cakSate saMvatsare vapata eka eSAm ~vishvameko abhi 28877 1, 92 | yajamAnAya sunvate ~adhi peshAMsi vapate nRtUrivAporNute vakSa usreva 28878 10, 101| yugA tanudhvaM kRte yonau vapateha bIjam ~girA ca shruSTiH 28879 8, 66 | yaH purusambhRtaM vasUdid vapati dAshuSe ~vajrI sushipro


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License