Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText - Concordances

(Hapax - words occurring once)


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

      Book, Hymn
28880 8, 17 | indra sarpatu ~tuvigrIvo vapodaraH subAhurandhaso made ~indro 28881 1, 181| me ~uta syA vAM rushato vapsaso gIstribarhiSi sadasi pinvatenR^In ~ 28882 10, 50 | vAjakRtyeSu satpate vRtre vApsvabhi shUra mandase ~ke te nara 28883 3, 61 | padyA vaste pururUpA vapUMSyUrdhvA tasthau tryaviM rerihANA ~ 28884 7, 66 | sUrayaH ~udu tyad darshataM vapurdiva eti pratihvare ~yadImAshurvahati 28885 7, 88 | svaryadashmannadhipA u andho.abhi mA vapurdRshaye ninIyAt ~A yad ruhAva varuNashca 28886 6, 73 | HYMN 73~~vapurnu taccikituSe cidastu samAnaM 28887 1, 183| tiSThathaH kratumantAnu pRkSe ~vapurvapuSyA sacatAmiyaM gIrdivo duhitroSasA 28888 1, 118| duhitAsUryasya ~pari vAmashvA vapuSaH pataMgA vayo vahantvaruSA 28889 3, 2 | vishvacarSaNim ~rathaM na citraM vapuSAya darshataM manurhitaM sadamid 28890 5, 73 | bhuje || ~IrmAnyad vapuSe vapush cakraM rathasya yemathuH | ~ 28891 6, 54 | kavimiyakSasi prayajyo ~sa me vapushchadayadashvinoryo ratho virukmAn manasA yujAnaH ~ 28892 8, 46 | sukRttarAya sukratuH ~ucathye vapuSi yaH svarAL uta vAyo ghRtasnAH ~ 28893 9, 77 | madhumAnacikradadindrasya vajro vapuSo vapuSTaraH ~abhIM Rtasya sudughA ghRtashcuto 28894 10, 32 | tadin me chantsat vapuSo vapuSTaraM putro yajjAnampitroradhIyati ~ 28895 3, 1 | jAtamabhyArurashvA devAso agniMjaniman vapuSyan ~shukrebhiraN^gai raja AtatanvAn 28896 8, 62 | indrasya rAtayaH ~samaneva vapuSyataH kRNavan mAnuSA yugA ~vide 28897 1, 160| bhuvanAni rakSataH ~sudhRSTame vapuSye na rodasI pitA yat sImabhi 28898 4, 2 | yoSan nainam aMhaH pari varad aghAyoH || ~yasya tvam agne 28899 10, 85 | opashaH ~sUryAyAashvinA varAgnirAsIt purogavaH ~somo vadhUyurabhavadashvinAstAmubhA 28900 1, 114| vayamasyA vRNImahe ~divo varAhamaruSaM kapardinaM tveSaM rUpaM 28901 8, 77 | mahiSAn kSIrapAkamodanaM varAhamindra emuSam ~tuvikSaM te sukRtaM 28902 1, 61 | pacataM sahIyAn vidhyad varAhantiro adrimastA ~asmA idu gnAshcid 28903 10, 86 | nvasya jambhis"adapi karNe varahayurvishvasmadindra uttaraH ~priyA taSTAni me 28904 9, 97 | shucibandhuH pAvakaH padA varAho abhyeti rebhan ~pra haMsAsastRpalaM 28905 1, 88 | hiraNyacakrAnayodaMSTrAn vidhAvato varAhUn ~eSA syA vo maruto.anubhartrI 28906 8, 2 | nRbhirdhUtaH suto ashnairavyo vAraiH paripUtaH ~ashvona nikto 28907 6, 13 | vedyAnaT ~vishvaM sa deva prati vAramagne dhatte dhAnyaM patyate vasavyaiH ~ 28908 1, 132| shushukvanaM yasmin yajñe vAramakRNvata kSayaM Rtasya vArasi kSayam | 28909 9, 60 | sahasracakSasamatho sahasrabharNasam ~ati vAramapAviSuH ~ati vArAn pavamAno asiSyadat 28910 9, 85 | gobhirajyase vyavyayaM samayA vAramarSasi ~marmRjyamAno atyo na sAnasirindrasya 28911 1, 140| yavyaM yanto dIrghAheSaM varamaruNyo varanta ~ ~ 28912 10, 116| prasthitasyendra somasya varamAsutashya ~svastidA manasA mAdayasvArvAcIno 28913 9, 97 | drapsAnIrayan vidatheSvindurvi vAramavyaM samayAti yAti ~induM rihanti 28914 9, 97 | dhanAya ~svAduH pavAte ati vAramavyamA sIdAti kalashaM devayurnaH ~ 28915 9, 61 | mado rAjannaduchunaH ~vi vAramavyamarSati ~pavamAna rasastava dakSo 28916 9, 13 | hetRbhirasRgraM vAjasAtaye ~vi vAramavyamAshavaH ~vAshrA arSantIndavo.abhi 28917 9, 69 | niSkRtam ~atyakramIdarjunaM vAramavyayamatkaM na niktampari somo avyata ~ 28918 10, 133| tAM shikSa yA dohate prati varaMjaritre ~achidrodhnI pIpayad yathA 28919 6, 69 | bhAnuM rurucUrajobhiH ~purU varAMsyamitA mimAnApo dhanvAnyati yAtho 28920 10, 89 | mahitvA ~sa sUryaH paryurU varAMsyendro vavRtyAd rathyevacakrA ~ 28921 9, 1 | bAkuraM dRtim ~tridhAtu vAraNaM madhu ~abhImamaghnyA uta 28922 6, 4 | jeravRke kSeSyantaH ~nitikti yo vAraNamannamatti vAyurna rASTryatyetyaktUn ~ 28923 10, 185| nahi teSAmamA cana nAdhvasu vAraNeSu ~Ishe ripuraghashaMsaH ~ 28924 10, 132| vA yat puSyati rekNaH saM vArannakirasya maghAni ~asAvanyo asura 28925 9, 96 | mahobhiH kanikradat pari vArANyarSa ~krILañcamvorA visha pUyamAna 28926 9, 88 | pavamAnaUrmim ~ete somA ati vArANyavyA divyA na koshAso abhravarSAH ~ 28927 4, 40 | atithir duroNasat | ~nRSad varasad Rtasad vyomasad abjA gojA 28928 6, 31 | paramodadAra ~vadhIdindro varashikhasya sheSo.abhyAvartine cAyamAnAya 28929 1, 132| vAramakRNvata kSayaM Rtasya vArasi kSayam | vi tad voceradha 28930 6, 54 | yajñiyAso maruto ganta gRNato varasyAm ~acitraM cid dhi jinvathA 28931 6, 50 | dasyuhA gamat ~shacIbhirapa no varat ~imA u tvA shatakrato.abhi 28932 5, 32 | ko asya shuSmaM taviSIM varAta eko dhanA bharate apratItaH | ~ 28933 5, 31 | SadhasthAn maghono hRdo varathas tamAMsi || ~vAtasya yuktAn 28934 10, 60 | subandhavehi nirihi ~yathA yugaM varatrayA nahyanti dharuNAya kam ~ 28935 10, 102| shunamaStrAvyacarat kapardI varatrAyAM dArvAnahyamAnaH ~nRmNAni 28936 1, 27 | HYMN 27~~ashvaM na tvA vAravantaM vandadhyA agniM namobhiH ~ 28937 8, 91 | HYMN 91~~kanyA vAravAyatI somamapi srutAvidat ~astaM 28938 9, 65 | soma saho juvo rUpaM na varcase bhara ~suSvANo devavItaye ~ 28939 10, 18 | dhanurhastAdAdadAno mRtasyAsme kSatrAya varcasebalAya ~atraiva tvamiha vayaM suvIrA 28940 6, 52 | vRSabho vasnayantodavraje varcinaM shambaraM ca ~prastoka in 28941 7, 68 | uSasAM sumanmA ~iSA taM vardhadaghnyA payobhiryUyaM pAta ... ~ ~ 28942 6, 42 | samasmin mahAMshca stomo adhi vardhadindre ~vardhAd yaM yajña uta soma 28943 10, 61 | subandhurnamasA sUktaiH ~vardhadukthairvacobhirA hi nUnaM vyadhvaiti payasausriyAyAH ~ 28944 6, 42 | brahma gira ukthA ca manma ~vardhAhainamuSaso yAmannaktorvardhAn mAsAH 28945 3, 32 | piNak kuNArum ~abhi vRtraM vardhamAnaM piyArumapAdamindra tavasA 28946 1, 1 | rAjantamadhvarANAM gopAM Rtasya dIdivim ~vardhamAnaMsve dame ~sa naH piteva sUnave. 28947 10, 44 | rAjan supathA yAhyarvAM vardhAmate papuSo vRSNyAni ~endravAho 28948 9, 97 | pra yaMsat ~sa vardhitA vardhanaH pUyamAnaH somo mIDhvAnabhi 28949 8, 103| vratAnyAdadhuH ~upo Su jAtamAryasya vardhanamagniM nakSanta no giraH ~pra daivodAso 28950 2, 13 | yo bhojanaM ca dayase ca vardhanamArdrAdA shuSkaM madhumad dudohitha ~ 28951 5, 73 | mRLayattamA || ~imA brahmANi vardhanAshvibhyAM santu shaMtamA | ~yA takSAma 28952 3, 39 | chashvadUtibhiryAdamAnaH ~sute\-sute vAvRdhe vardhanebhiryaH karmabhirmahadbhiH sushruto 28953 10, 91 | jAtavedase vRddhAsu cid vardhanoyAsu cAkanat ~imAM pratnAya suSTutiM 28954 5, 19 | shvaitreyasya jantavo dyumad vardhanta kRSTayaH | ~niSkagrIvo bRhaduktha 28955 10, 20 | vAma A syuH ~agniMhaviSA vardhantaH ~kRSNaH shveto.aruSo yAmo 28956 1, 65 | gurbhuvat pariSTirdyaurna bhUma ~vardhantImApaH panvA sushishviM Rtasya 28957 8, 8 | vAM stomAH suvRktayo giro vardhantvashvinA ~purutrA vRtrahantamA tA 28958 3, 48 | vidvAMScikitvAn haryashva vardhasa indra vishvA abhi shriyaH ~ 28959 5, 44 | girAshuM jayantam anu yAsu vardhase || ~shriye sudRshIr uparasya 28960 2, 1 | dAshuSe tvaM hotrA bhAratI vardhasegirA ~tvamiLA SatahimAsi dakSase 28961 10, 50 | omAtrAMkRSTayo viduH ~aso nu kamajaro vardhAshca vishvedetAsavanA tUtumA 28962 8, 44 | agne stomaM juSasva me vardhasvAnena manmanA ~prati sUktAni harya 28963 6, 27 | indramavakarshayanti ~vRddhasya cid vardhatAmasya tanU stomebhirukthaishcashasyamAnA ~ 28964 10, 94 | papivAn somyaM madhvindro vardhateprathate vRSAyate ~vRSA vo aMshurna 28965 8, 15 | dyaurindra pauMsyaM pRthivI vardhati shravaH ~tvAmApaH parvatAsashca 28966 1, 51 | shnathayannanAbhuvaH ~vRddhasya cid vardhato dyAminakSata stavAno vamro 28967 10, 25 | vi vo made matiM viprasya vardhayadvivakSase ~ayaM vipraya dashuSe vajaniyarti 28968 1, 125| pratigRhyAni dhatte ~tena prajAM vardhayamAna AyU rAyas poSeNa sacate 28969 1, 91 | soma gIrbhiS TvA vayaM vardhayAmo vacovidaH ~sumRLIkona A 28970 6, 32 | bhUyo\-bhUyo rayimidasya vardhayannabhinne khilye nidadhAti devayum ~ 28971 2, 11 | mAtRbhirvAvashAno akrAn ~dUre pAre vANIM vardhayanta indreSitAM dhamaniM paprathan 28972 10, 49 | vRtreva dAsaMvRtrahArujam ~yad vardhayantaM prathayantamAnuSag dUrepAre 28973 6, 48 | maMhiSThaM vishvacarSaNim ~yaM vardhayantId giraH patiM turasya rAdhasaH ~ 28974 2, 11 | sutAsaH ~pRNantaste kukSI vardhayantvitthA sutaH paura indramAva ~tve 28975 8, 100| mahnA ~Rtasya mA pradisho vardhayantyAdardiro bhuvanA dardarImi ~A yan 28976 10, 12 | yadenIdivyaM ghRtaM vAH ~arcAmi vAM vardhAyApo ghRtasnU dyAvAbhUmI shRNutaMrodasI 28977 10, 59 | sandRshi ghRtena tvantanvaM vardhayasva ~asunIte punarasmAsu cakSuH 28978 5, 62 | mitrarAjAnA varuNA mahobhiH | ~vardhayatam oSadhIH pinvataM gA ava 28979 1, 118| pinvataM gA jinvatamarvato no vardhayatamashvinA vIramasme ~pravadyAmanA 28980 6, 10 | gadhyasya sAtau ~vi dveSAMsInuhi vardhayeLAM madema shatahimAH suvIrAH ~ ~ 28981 5, 68 | dakSam AshAte | ~adruhA devau vardhete || ~vRSTidyAvA rItyRpeSas 28982 3, 57 | vItaM havyAnyadhvareSu devA vardhethAM gIrbhIriLayA madantA ~tiSThA 28983 9, 97 | kAriNena pra yaMsat ~sa vardhitA vardhanaH pUyamAnaH somo 28984 1, 71 | vA dAshAdushato anu dyUn ~vardho agne vayo asya dvibarhA 28985 9, 64 | RtAyubhirmRjyamAnA gabhastyoH ~pavante vAreavyaye ~te vishvA dAshuSe vasu 28986 10, 74 | yatra suvitAya devA dyaurna vArebhiHkRNavanta svaiH ~iyameSAmamRtAnAM 28987 9, 68 | RSibhirmatibhirdhItibhirhitam ~avyo vArebhiruta devahUtibhirnRbhiryatovAjamA 28988 10, 32 | gmantA dhiyasAnasya sakSaNi varebhirvarAnabhiSu prasIdataH ~asmAkamindra 28989 5, 25 | rAyo didIhi naH suvRktibhir vareNya || ~agnir deveSu rAjaty 28990 9, 65 | pAntamApuruspRham ~A mandramA vareNyamA vipramA manISiNam ~pAntamA 28991 6, 17 | sharma yacha sahantya ~agne vareNyaMvasu ~agnirvRtrANi jaN^ghanad 28992 9, 61 | jyotirvishvaM svardRshe ~yaste mado vareNyastenA pavasvAndhasA ~devAvIraghashaMsahA ~ 28993 5, 22 | tvA devam martAsa Utaye | ~vareNyasya te 'vasa iyAnAso amanmahi || ~ 28994 9, 63 | pari vAje na vAjayumavyo vAreSu siñcata ~indrAya madhumattamam ~ 28995 9, 63 | gira indrAya matsaram ~avyo vAreSusiñcata ~pavamAna vidA rayimasmabhyaM 28996 9, 6 | vRSA pavasva devayuH ~avyo vAreSvasmayuH ~abhi tyaM madyaM madamindavindra 28997 8, 73 | yuvamashvinA ~anti Sad ... ~varethe agnimAtapo vadate valgvatraye ~ 28998 10, 85 | yadayAtaM shubhas patI vareyaM sUryAmupa ~kvaikaMcakraM 28999 10, 27 | mucAte ya IMvahAte ya IM vA vareyAt ~kiyatI yoSA maryato vadhUyoH 29000 10, 78 | jigIvAMso na shUrAabhidyavaH ~vareyavo na maryA ghRtapruSo.abhisvartAroarkaM 29001 8, 75 | no asmin mahAdhane parA varg bhArabhRd yathA ~saMvargaM 29002 1, 63 | barhirna yat sudAse vRthA vargaMho rAjan varivaH pUrave kaH ~ 29003 1, 63 | vyasmadA kASThA arvate varghaneva vajriñchnathihyamitrAn ~ 29004 3, 58 | bhavatAM vILurakSo meSA vi varhi mA yugaM vi shAri ~indraH 29005 1, 55 | HYMN 55~~divashcidasya varimA vi papratha indraM na mahnA 29006 1, 131| anamnatendrAya mahI pRthivI varImabhirdyumnasAtA varImabhiH | indraM vishve 29007 6, 70 | purudaMsasA syuH ~A vAM sumne variman sUribhiH SyAm ~ ~ 29008 4, 54 | dhArayiSyati | ~yat pRthivyA varimann A svaN^gurir varSman divaH 29009 10, 28 | vRSabhastigmashRngo varSman tasthAu varimannApRthivyAH ~vishveSvenaM vRjaneSu pAmi 29010 6, 70 | nAntarastuturyAt ~akAri vAmandhaso varImannastAri barhiH suprAyaNatamam ~uttAnahasto 29011 1, 108| bhuvanaM vishvamastyuruvyacA varimatA gabhIram ~tAvAnayaM pAtave 29012 9, 112| shepo romaNvantau bhedau vArin maNDUka ichatIndrAyendo 29013 6, 45 | yajñiyAnAm ~yA te kAkut sukRtA yA variSThA yayA shashvat pibasi madhva 29014 5, 25 | vibhAvasum || ~sa no dhItI variSThayA shreSThayA ca sumatyA | ~ 29015 6, 41 | nu vAyoramRtaM vidasyet ~variSTho asya dakSiNAmiyartIndro 29016 10, 145| vatsaM gauriva dhAvatu pathA vAriva dhAvatu ~ ~ 29017 10, 52 | yakSyamRtatvaM suvIraM yathA vo devA varivaHkarANi ~A bAhvorvajramindrasya 29018 9, 97 | supathA sugAnyurau pavasva varivAMsi kRNvan ~ghaneva viSvag duritAni 29019 1, 164| sadhrIcIH sa vishUcIrvasAna A varIvarti bhuvaneSvantaH ~ya IM cakAra 29020 10, 177| sadhrIcIH sa viSUcIrvasAna A varIvartibhuvaneSvantaH ~ ~ 29021 7, 97 | antarikSaM yudhA devebhyo varivash cakartha || ~yad yodhayA 29022 3, 37 | mAyAbhirdasyUnrabhibhUtyojAH ~yudhendro mahnA varivashcakAra devebhyaH satpatishcarSaNiprAH ~ 29023 8, 16 | kRtebhishcarSaNayaH ~eSaindro varivaskRt ~indro brahmendra RSirindraH 29024 7, 56 | dashasyanto no maruto mRLantu varivasyanto rodasI sumeke ~Are gohA 29025 1, 119| shatadvasuM shruSTIvAnaM varivodhAmabhi prayaH ~UrdhvA dhItiH pratyasya 29026 9, 1 | druNA sadhasthamAsadat ~varivodhAtamo bhava maMhiSTho vRtrahantamaH ~ 29027 1, 175| dyumnintama uta kratuH ~vRtraghnA varivovidA maMsISThA ashvasAtamaH ~ 29028 9, 37 | saha ~sa vRtrahA vRSA suto varivovidadAbhyaH ~somo vAjamivAsarat ~sa 29029 10, 38 | yashca bhUribhiryo abhIke varivovinnRSAhye ~taM vikhAde sasnimadya 29030 9, 61 | yajyave varuNAya marudbhyaH ~varivovit parisrava ~upo Su jAtamapturaM 29031 1, 107| sumatirvavRtyAdaMhoshcid yA varivovittarAsat ~upa no devA avasA gamantvaN^girasAM 29032 8, 48 | vayasaH sumedhAH svAdhyo varivovittarasya ~vishve yaM devA uta martyAso 29033 7, 24 | brahma juSANo haryashvayAhi ~varIvRjat sthavirebhiH sushiprAsme 29034 3, 40 | jagmuH ~atashcidindraH sadaso varIyAn yadIM somaH pRNati dugdho 29035 1, 136| cidAdhRSe ~adrashi gAtururave varIyasI panthA Rtasya samayaMsta 29036 8, 1 | yoSadA gamad dhavaM na pari varjati ~tvaM puraM cariSNvaM vadhaiH 29037 4, 44 | rAtahavya Utaye vA sutapeyAya vArkaiH | ~Rtasya vA vanuSe pUrvyAya 29038 1, 88 | paryA va AgurimAM dhiyaM vArkAryAMca devIm ~brahma kRNvanto gotamAso 29039 6, 66 | no asmin mahAdhane parA varktaM gaviSTiSu ~indrAgnI tapanti 29040 1, 183| vRkIrA dadharSIn mA pari varktamutamAti dhaktam ~ayaM vAM bhAgo 29041 10, 93 | vishveSAmirajyavo devAnAM vArmahaH ~vishve hivishvamahaso vishve 29042 6, 84 | sharma yachatu ~marmANi te varmaNA chAdayAmi somastvA rAjAmRtenAnu 29043 6, 83 | anAviddhayA tanvA jaya tvaM sa tvA varmaNo mahimA pipartu ~dhanvanA 29044 10, 78 | agnInAM na jihvAvirokiNaH ~varmaNvanto na yodhAH shimIvantaH pitR^INAMna 29045 7, 31 | tve api kraturmama ~tvaM varmAsi saprathaH puroyodhashca 29046 8, 47 | api Smasi yudhyanta iva varmasu ~yUyaM maho na enaso yUyamarbhAduruSyatAnehaso 29047 9, 98 | suvAno: avyayaM rathe na varmAvyata ~indurabhidruNA hito hiyAno 29048 1, 31 | tvamagne prayatadakSiNaM naraM varmeva syUtaM pari pAsi vishvataH ~ 29049 6, 83 | jImUtasyeva bhavati pratIkaM yad varmI yAti samadAmupasthe ~anAviddhayA 29050 6, 31 | bhiyasAparo dart ~triMshacchataM varmiNa indra sAkaM yavyAvatyAM 29051 9, 108| abhivrajaM tatniSe gavyamashvyaM varmIva dhRSNavA ruja ~A sotA pari 29052 2, 12 | cyavanA kRtAni yo dAsaM varNamadharaMguhAkaH ~shvaghnIva yo jigIvAn lakSamAdadaryaH 29053 9, 105| sudakSa dhanva ~shuciM te varNamadhi goSu dIdharam ~sa no harINAM 29054 1, 96 | rodasyordevA ... ~naktoSAsA varNamAmemyAne dhApayete shishumekaM samIcI ~ 29055 1, 73 | cakruruSasA virUpe kRSNaM ca varNamaruNaM ca saM dhuH ~yAn rAye martAn 29056 3, 37 | dhiya imA jaritre premaM varNamatiracchukramAsAm ~maho mahAni panayantyasyendrasya 29057 2, 5 | vayA ivAnu rohate ~tA asya varNamAyuvo neSTuH sacanta dhenavaH ~ 29058 2, 38 | atyena pAjasA sushcandraM varNandadhire supeshasam ~tAniyAno mahi 29059 1, 179| prajamapatyaM balamichamAnaH ~ubhau varNAv RSirugraH pupoSa satyA deveSvashiSo 29060 4, 5 | devIr amRtasya patnIH sUro varNena tatanann uSAsaH || ~anireNa 29061 9, 71 | rAjati ~tveSaM rUpaM kRNute varNo asya sa yatrAshayat samRtA 29062 10, 89 | A yaH paprau carSaNIdhRd varobhiH prasindhubhyo riricAno mahitvA ~ 29063 7, 68 | pratItyaM havirde ~adhi yad varpa itaUti dhatthaH ~uta tyaM 29064 1, 140| vRtherate kRSNamabhvaM mahi varpaHkarikrataH ~yat sIM mahImavaniM prAbhi 29065 1, 117| nArSadAyashravo adhyadhattam ~purU varpAMsyashvinA dadhAnA ni pedava UhathurAshumashvam ~ 29066 3, 37 | vRtramavRNocchardhanItiH pra mAyinAmaminAd varpaNItiH ~ahan vyaMsamushadhag vaneSvAvirdhenA 29067 1, 100| tyat ta indra vRSNa ukthaM vArSAgirA abhi gRNanti rAdhaH ~RjrAshvaH 29068 3, 27 | vayam ~te svAnino rudriyA varSanirNijaH siMhA na heSakratavaH sudAnavaH ~ 29069 5, 57 | ayugdhvam || ~vAtatviSo maruto varSanirNijo yamA iva susadRshaH supeshasaH | ~ 29070 5, 84 | te abhrasya vidyuto divo varSanti vRSTayaH ||~ ~ 29071 8, 5 | sindhUnraharvidA ~apa dvAreva varSathaH ~kadA vAM taugryo vidhat 29072 9, 96 | psarasa indrapAnaH ~kRNvannapo varSayan dyAmutemAmurorA no varivasyA 29073 5, 63 | vasata marutaH su mAyayA dyAM varSayatam aruNAm arepasam || ~dharmaNA 29074 5, 55 | marutaH samudrato yUyaM vRSTiM varSayathA purISiNaH | ~na vo dasrA 29075 5, 63 | upa tiSThatho ravaM dyAM varSayatho asurasya mAyayA || ~mAyA 29076 8, 101| mitrAvaruNAvabhiSTaya Acakre havyadAtaye ~varSiSThakSatrA urucakSasA narA rAjAnA dIrghashruttamA ~ 29077 8, 46 | dadan maMhiSTaH sUrirabhUd varSiSThamakRta shravaH ~A no vAyo mahe 29078 3, 14 | vasu ~dyumadagne suvIryaM varSiSthamanupakSitam ~ ~ 29079 3, 62 | bhArAneko acaran bibharty RtaM varSiSThamupa gAva AguH tisro mahIruparAstasthuratyA 29080 1, 8 | rayiM sajitvAnaM sadAsaham ~varSiSThamUtaye bhara ~ni yena muSTihatyayA 29081 8, 77 | jAtaRbhuSThira ~etA cyautnAni te kRtA varSiSThAni parINasA ~hRdA vIDvadhArayaH ~ 29082 3, 17 | agne suviryasya ~tuvidyumna varSiSThasya prajAvato.anamIvasya shuSmiNaH ~ 29083 6, 48 | sedhA janAnAM pUrvIrarAtIH ~varSIyo vayaH kRNuhi shacIbhirdhanasya 29084 10, 63 | jyotIrathA ahimAyA anAgaso divo varSmANaMvasate svastaye ~samrAjo ye suvRdho 29085 5, 83 | Irate yat parjanyaH kRNute varSyaM nabhaH || ~pra vAtA vAnti 29086 10, 91 | sUryasyevarashmayaH ~tava shriyo varSyasyeva vidyutashcitrAshcikitra 29087 5, 83 | abhikSipann Avir dUtAn kRNute varSyRM aha | ~dUrAt siMhasya stanathA 29088 10, 19 | HYMN 19~~ni vartadhvaM mAnu gAtAsmAn siSakta revatIH ~ 29089 6, 69 | gomato vi vrajasya duro vartaM gRNate citrarAtI ~ ~ 29090 5, 40 | yad indra mAyA avo divo vartamAnA avAhan | ~gULhaM sUryaM 29091 1, 35 | Utaye || ~A kRSNena rajasA vartamAno niveshayann amRtam martyaM 29092 10, 5 | manasA viyantaH ~Rtasya hi vartanayaH sujAtamiSo vAjAya pradivaHsacante ~ 29093 7, 69 | yAdamAno.antAn divo bAdhate vartanibhyAm ~yuvoH shriyaM pari yoSAvRNIta 29094 10, 144| Abharat ~shatacakraM yo.ahyo vartaniH ~yaM te shyenashcArumavRkaM 29095 7, 18 | manyumyo mimAya bheje patho vartanimpatyamAnaH ~AdhreNa cit tad vekaM cakAra 29096 1, 25 | upajAyate ~veda vAtasya vartanimurorRSvasya bRhataH ~vedA ye adhyAsate ~ 29097 4, 19 | ahim parishayAnam arNaH pra vartanIr arado vishvadhenAH || ~atRpNuvantaM 29098 10, 94 | muñcA suSuvuSo manISAM vi vartantAmadrayashcAyamAnAH ~ ~ 29099 10, 19 | niyachatvagnirenA upAjatu ~punaretA ni vartantAmasmin puSyantu gopatau ~ihaivAgneni 29100 10, 117| drAghIyAMsamanupashyeta panthAm ~o hi vartante rathyeva cakrAnyam\-anyamupa 29101 8, 14 | gAmashvaM pipyuSI duhe ~na te vartAsti rAdhasa indra devo na martyaH ~ 29102 10, 95 | rAtiH sukRtasya tiSThAn ni vartasvahRdayaM tapyate me ~iti tvA devA 29103 10, 89 | uSaso na keturasinvA te vartatAmindrahetiH ~ashmeva vidhya diva A sRjAnastapiSThena 29104 10, 107| suSThuvAho vahanti suvRd ratho vartatedakSiNAyAH ~bhojaM devAso.avatA bhareSu 29105 8, 45 | shaMsiSam ~RbhukSaNaM na vartava uktheSu tugryAvRdham ~indraM 29106 5, 43 | johavIti || ~A suSTutI namasA vartayadhyai dyAvA vAjAya pRthivI amRdhre | ~ 29107 10, 95 | jAta ichAccakran nAshru vartayadvijAnan ~ko dampatI samanasA vi 29108 5, 48 | dame saMvartayanto vi ca vartayann ahA || ~tAm asya rItim parashor 29109 2, 38 | ripurdadhe vasavo rakSatA riSaH ~vartayata tapuSA cakriyAbhi tamava 29110 1, 39 | ha yat sthiraM hatha naro vartayathA guru | ~vi yAthana vaninaH 29111 10, 172| uSA apa svasustamaH saM vartayati vartaniM sujAtatA ~ ~ 29112 1, 121| gorabhasamadribhirvAtApyam ~tvamAyasaM prati vartayo gordivo ashmAnamupanItaM 29113 2, 45 | nAsatyAshvAvad yAtamashvinA ~vartI rudrA nRpAyyam ~na yat paro 29114 1, 117| vRSaNAsvasti ~ajohavIdashvinA vartikA vAmAsno yat sImamuñcataM 29115 1, 116| hiraNyahastamashvinAvadattam ~Asno vRkasya vartikAmabhIke yuvaM narA nAsatyAmumuktam ~ 29116 1, 118| nAdhitAyApinvatamashvinA pUrvyAya ~amuñcataM vartikAmaMhaso niH prati jaN^ghAM vishpalAyA 29117 10, 39 | shayavedhenumashvinA ~vRkasya cid vartikAmantarAsyAd yuvaMshacIbhirgrasitAmamuñcatam ~ 29118 8, 26 | vAmuruvyacastamaM ciketati nRpAyyam ~vartirashvinA pari yAtamasmayU ~asmabhyaM 29119 1, 117| sukRto duroNaM tena narA vartirasmabhyaM yAtam ~RSiM narAvaMhasaH 29120 1, 92 | saubhagAnyA vaha ~ashvinA vartirasmadA gomad dasrA hiraNyavat ~ 29121 1, 116| sacethe ~yadayAtaM divodAsAya vartirbharadvAjAyAshvinA hayantA ~revaduvAha sacano 29122 6, 69 | antaraishcakraistanayAya vartirdyumatA yAtaM nRvatA rathena ~sanutyena 29123 8, 26 | asmabhyaM su vRSaNvasU yAtaM vartirnRpayyam ~viSudruheva yajñamUhathurgirA ~ 29124 1, 119| svayuktibhirnivahantA pitRbhya A ~yAsiSTaM vartirvRSaNA vijenyaM divodAsAya mahi 29125 6, 69 | yAtho ajrAn ~tA ha tyad vartiryadaradhramugretthA dhiya UhathuH shashvadashvaiH ~ 29126 8, 22 | purubhojasA ~A no ashvAvadashvinA vartiryAsiSTaM madhupAtamA narA ~gomad 29127 10, 39 | ahanIsudine vivasvataH ~tA vartiryAtaM jayuSA vi parvatamapinvataM 29128 8, 87 | vishvAbhirUtibhiH priyamedhA ahUSata ~tA vartiryAtamupa vRktabarhiSo juSTaM yajñaM 29129 6, 54 | yena narA nAsatyeSayadhyai vartiryAthastanayAya tmane ca ~parjanyavAtA vRSabhA 29130 1, 183| yena narA nAsatyeSayadhyai vartiryAthastanayAyatmane ca ~mA vAM vRko mA vRkIrA 29131 6, 70 | pibAtho andhaH ~pari ha tyad vartiryAtho riSo na yat paro nAntarastuturyAt ~ 29132 8, 9 | rocase ~A hAyamashvino ratho vartiryAti nRpAyyam ~yadApItAso aMshavo 29133 1, 184| mAnebhirmaghavAnA suvRkti ~yAtaM vartistanayAya tmane cAgastye nAsatyA madantA ~ 29134 8, 9 | bhUtaM jagatpA uta nastanUpA ~vartistokAya tanayAya yAtam ~yadindreNa 29135 1, 85 | bAdhante vishvamabhimAtinamapa vartmAnyeSAmanu rIyate ghRtam ~vi ye bhrAjante 29136 3, 41 | HYMN 41~~vArtrahatyAya shavase pRtanASAhyAya ca ~ 29137 1, 165| kArurasmAñcakre mAnyasya medhA ~o Su vartta maruto vipramachemA brahmANi 29138 8, 6 | tvA rodasI ubhe cakraM na vartyetasham ~anu suvAnAsa indavaH ~mandasvA 29139 7, 60 | hotrAbhiryajeta ripaH kAshcid varuNadhrutaH saH ~pari dveSobhiraryamA 29140 10, 93 | amRtasya mandrA aryamA mitro varuNaHparijmA ~kad rudro nRNAM stuto marutaH 29141 7, 60 | adhvano radanti mitro aryamA varuNaHsajoSAH ~ime cetAro anRtasya bhUrermitro 29142 1, 164| manuSyA vadanti ~indraM mitraM varuNamagnimAhuratho divyaH sa suparNo garutmAn ~ 29143 1, 106| HYMN 106~~indraM mitraM varuNamagnimUtaye mArutaM shardho aditiMhavAmahe ~ 29144 7, 93 | namasA samiddho.achA mitraM varuNamindraM voceH ~yat sImAgashcakRmA 29145 7, 39 | diva A pRthivyA mitraM vaha varuNamindramagnim ~AryamaNamaditiM viSNumeSAM 29146 10, 70 | dhavIMSyavatAndyAvApRthivI havaM me ~Agne vaha varuNamiSTaye na indraM divo marutoantarikSAt ~ 29147 6, 53 | taM va indraM na sukratuM varuNamiva mAyinam ~aryamaNaM na mandraM 29148 2, 31 | dipsati no vRko vA tvaM tasmAd varuNapAhyasmAn ~mAhaM maghono ... ~ ~ 29149 10, 66 | RtAvRdhaH ~indraprasUtA varuNaprashiSTA ye sUryasya jyotiSo bhAgamAnashuH ~ 29150 5, 85 | bhrAtaraM vA | ~veshaM vA nityaM varuNAraNaM vA yat sIm Agash cakRmA 29151 4, 42 | upamasya vavreH || ~aham indro varuNas te mahitvorvI gabhIre rajasI 29152 1, 24 | antarnihitAHketavaH syuH ~uruM hi rAjA varuNashcakAra sUryAya panthAmanvetavA 29153 7, 87 | SaDvidhAnAH ~gRtso rAjA varuNashcakra etaM divi preN^khaMhiraNyayaM 29154 1, 163| trINyantaH samudre ~uteva me varuNashcantsyarvan yatrA ta AhuH paramaM janitram ~ 29155 6, 69 | RtuthA vidadhad rajaso mitro varuNashciketat ~gambhIrAya rakSase hetimasya 29156 5, 65 | anehasas tvotayaH satrA varuNasheSasaH || ~yuvam mitremaM janaM 29157 2, 29 | martyAya ~tvaM vishveSAM varuNAsi rAjA ye ca devA asura ye 29158 10, 132| sUyata dyaustvaM vishveSAM varuNAsirAjA ~mUrdhA rathasya cAkan naitAvatainasAntakadhruk ~ 29159 1, 107| yaMsat ~tan na indrastad varuNastadagnistadaryamA tat savitAcano dhAt ~tan 29160 1, 156| bhajAmahe ~tamasya rAjA varuNastamashvinA kratuM sacanta mArutasya 29161 9, 73 | rakSati vratam ~mahaH samudraM varuNastiro dadhe dhIrA icchekurdharuNeSvArabham ~ 29162 8, 27 | prayAthana ~Abarhirindro varuNasturA nara AdityAso sadantu naH ~ 29163 1, 115| vAsastanute simasmai ~tan mitrasya varuNasyAbhicakSe sUryo rUpaM kRNute dyorupasthe ~ 29164 10, 36 | satyasavasya vishve mitrasya vrate varuNasyadevAH ~te saubhagaM vIravad gomadapno 29165 1, 123| sadRshIridu shvo dIrghaM sacante varuNasyadhAma ~anavadyAstriMshataM yojanAnyekaikA 29166 1, 115| devAnAmudagAdanIkaM cakSurmitrasya varuNasyAgneH ~AprA dyAvApRthivI antarikSaM 29167 10, 36 | pAtvaMhaso mAtA mitrasya varuNasyarevataH ~svarvajjyotiravRkaM nashImahi 29168 1, 136| RtAvAnA yadImahe ~yo mitrAya varuNAyAvidhajjano.anarvANaM taM pari pAtoaMhaso 29169 6, 57 | tyaccakSurmahi mitrayorAneti priyaM varuNayoradabdham ~Rtasya shuci darshatamanIkaM 29170 1, 152| jujuSuryuvAnaH pra mitre dhAma varuNegRNantaH ~A dhenavo mAmateyamavantIrbrahmapriyaM 29171 1, 24 | yajamAno havirbhiH ~aheLamAno varuNeha bodhyurushaMsa mA na AyuHpra 29172 10, 36 | samidhAnasya sharmaNyanAgA mitre varuNesvastaye ~shreSThe syAma savituH 29173 10, 83 | manyurevAsa devo manyurhotA varuNojAtavedAH ~manyuM visha ILate mAnuSIryAH 29174 7, 88 | kSiyanto vyasmat pAshaM varuNomumocat ~avo vanvAnA aditerupasthAd 29175 10, 97 | muñcantu mA shapathyAdatho varuNyAduta ~atho yamasyapaDbIshAt sarvasmAd 29176 1, 62 | gRNAno aN^girobhirdasma vi varuSasA sUryeNa gobhirandhaH ~vi 29177 8, 97 | sajUstatakSurindraMjajanushca rAjase ~kratvA varuSThaM vara AmurimutogramojiSThaM 29178 2, 21 | abhiSTipAsi janAn ~tvamino dAshuSo varUtetthAdhIrabhi yo nakSati tvA ~sa no yuvendro 29179 8, 27 | dUrAd vasavo nU cidantito varUthamAdadharSati ~asti hi vaH sajAtyaM rishAdaso 29180 2, 38 | supeshasam ~tAniyAno mahi varUthamUtaya upa ghedenA namasA gRNImasi ~ 29181 8, 47 | yantana ~vishvAni vishvavedaso varUthyA manAmahe.anehaso va UtayaH 29182 5, 24 | antama uta trAtA shivo bhavA varUthyaH | ~vasur agnir vasushravA 29183 7, 34 | rodasI varuNAnI shRNotu ~varUtrIbhiH susharaNo no astu tvaSTA 29184 3, 68 | rayirmarutaH sarvavIraH ~asmAn varUtrIH sharaNairavantvasmAn hotrA 29185 1, 22 | hotrAM yaviSTha bhAratIm ~varUtrIM dhiSaNAM vaha ~abhI no devIravasA 29186 7, 38 | ahirbudhnya uta naH shRNotu varUtryekadhenubhirni pAtu ~anu tan no jAspatirmaMsISTa 29187 1, 164| dvAdashAraM nahi tajjarAya varvarti cakraM pari dyAM Rtasya ~ 29188 10, 34 | mAdayanti pravAtejA iriNe varvRtAnAH ~somasyeva maujavatasya 29189 6, 51 | kloshamanu SvaNi ~A ye vayo na varvRtatyAmiSi gRbhItA bAhvorgavi ~ ~ 29190 9, 42 | devAnajIjanat ~abhi vishvAni vAryAbhi devAn RtAvRdhaH ~somaH punAnoarSati ~ 29191 9, 108| pibAd yasya maruto yasya vAryamaNA bhagaH ~A yena mitrAvaruNA 29192 8, 22 | suprAvargaM suvIryaM suSThu vAryamanAdhRSTaM rakSasvinA ~asminnA vAmAyAne 29193 7, 42 | sudhito dama A sa vishe dAti vAryamiyatyai ~imaM no agne adhvaraM juSasva 29194 8, 24 | ya RkSAdaMhaso mucad yo vAryAt sapta sindhuSu ~vadhardAsasya 29195 10, 115| tAMshca pAhi gRNatashca sUrIn vaSaD vaSaL ityUrdhvAso anakSan 29196 6, 73 | mahnA nU cit sudAnurava vAsadugrAn ~ta idugrAH shavasA dhRSNuSeNA 29197 5, 76 | ashvinopastuteha | ~divAbhipitve 'vasAgamiSThA praty avartiM dAshuSe shambhaviSThA || ~ 29198 7, 8 | kRSNapaviroSadhIbhirvavakSe ~kayA no agne vi vasaH suvRktiM kAmu svadhAM RNavaH 29199 10, 154| shUrAso ye tanUtyajaH ~ye vAsahasradakSiNAstAMshcidevApi gachatAt ~ye cit pUrva RtasApa 29200 10, 115| pAhi gRNatashca sUrIn vaSaD vaSaL ityUrdhvAso anakSan namo 29201 5, 2 | pashva upa nash cikitvAn || ~vasAM rAjAnaM vasatiM janAnAm 29202 10, 26 | shucasya ca ~vAsovayo.avInAmA vAsAMsi marmRjat ~ino vAjAnAM patirinaH 29203 9, 16 | kratvA dakSasya rathyamapo vasAnamandhasA ~goSAmaNveSu sashcima ~anaptamapsu 29204 3, 42 | pari vishve abhUSañchriyo vasAnashcarati svarociH ~mahat tad vRSNo 29205 10, 146| dArvaN^gaiSo apAvadhIt ~vasannaraNyAnyAM sAyamakrukSaditi manyate ~ 29206 10, 90 | haviSA devA yajñamatanvata ~vasantoasyAsIdAjyaM grISma idhmaH sharad dhaviH ~ 29207 8, 6 | retaso jyotiS pashyanti vAsaram ~paro yadidhyate divA ~kaNvAsa 29208 8, 48 | AyUMSi tArIrahAnIva sUryo vAsarANi ~soma rAjan mRLayA naH svasti 29209 1, 122| hiraNyaiH ~mamattu naH parijmA vasarhA mamattu vAto apAM vRSaNvAn ~ 29210 1, 137| pItaye || ~tAM vAM dhenuM na vAsarIm aMshuM duhanty adribhiH 29211 1, 34 | yuvor hi yantraM himyeva vAsaso 'bhyAyaMsenyA bhavatam manISibhiH || ~ 29212 1, 115| haritaH sadhasthAdAd rAtrI vAsastanute simasmai ~tan mitrasya varuNasyAbhicakSe 29213 8, 29 | ekayA saha pra pravAseva vasataH ~sado dvA cakrAte upamA 29214 1, 31 | vishvataH ~svAdukSadmA yo vasatau syonakRjjIvayAjaM yajate 29215 9, 62 | indurindrAya dhIyate ~viryonA vasatAviva ~pavamAnaH suto nRbhiH somo 29216 10, 88 | yAvanmAtramuSaso na pratIkaM suparNyo vasatemAtarishvaH ~tAvad dadhAtyupa yajñamAyan 29217 1, 124| tiSThAte agniH ~ut te vayashcid vasaterapaptan narashca ye pitubhAjo vyuSTau ~ 29218 1, 152| 152~~yuvaM vastraNi puvasA vasAthe yuvorachidrA mantavo ha 29219 2, 10 | cidaktunA mahobhiraparIvRto vasati pracetAH ~jigharmyagniM 29220 1, 33 | dhanadAmapratItaM juSTaM na shyeno vasatimpatAmi ~indraM namasyannupamebhirarkairyaH 29221 1, 25 | patanti vasyaiSTaye ~vayo na vasatIrupa ~kadA kSatrashriyaM naramA 29222 6, 3 | nAyamaktoH kutrA cid raNvo vasatirvanejAH ~tigmaM cidema mahi varpo 29223 10, 97 | ashvatthe vo niSadanaM parNe vo vasatiS kRtA ~gobhAja itkilAsatha 29224 8, 28 | smadrAtiSAco agnayaH ~patnIvanto vaSaTkRtAH ~te no gopA apAcyAsta udak 29225 1, 120| vi pRchAmi pAkyA na devAn vaSaTkRtasyAdbhutasya dasrA ~pAtaM ca sahyaso 29226 1, 14 | pibantu jihvayA ~madhoragne vaSaTkRti ~AkIM sUryasya rocanAd vishvAn 29227 7, 14 | devebhirupa devahUtimagne yAhi vaSaTkRtiM juSANaH ~tubhyaM devAya 29228 7, 15 | yajñasya shocataH ~semAM vetu vaSaTkRtimagnirjuSata no giraH ~yajiSTho havyavAhanaH ~ 29229 1, 31 | shravAyyaH ~ya AhutiM pari vedA vaSaTkRtimekAyuragre visha AvivAsasi ~tvamagne 29230 6, 42 | vanate sudAnuH ~dUrAccidA vasato asya karNA ghoSAdindrasya 29231 1, 66 | patirjanInAm ~taM vashcarAthA vayaM vasatyAstaM na gAvo nakSanta iddham ~ 29232 10, 22 | pibedindra shUra somaM mA riSaNyo vasavAna vasuHsan ~uta trAyasva gRNato 29233 1, 174| satpatirmaghavA nastarutrastvaM satyo vasavAnaH sahodAH ~dano visha indra 29234 8, 99 | samAnamindramavase havAmahe vasavAnaM vasUjuvam ~ ~ 29235 1, 90 | devaiH sajoSAH ~te hi vasvo vasavAnAste apramUrA mahobhiH ~vratA 29236 5, 33 | nRtamAno amartaH | ~sa na enIM vasavAno rayiM dAH prArya stuSe tuvimaghasya 29237 10, 100| bhUri duSkRtaM nAviSTyaM vasavodevaheLanam ~mAkirno devA anRtasya varpasa 29238 7, 37 | gabhastI na sUnRtA ni yamate vasavyA ~tvamindra svayashA RbhukSA 29239 6, 13 | vAramagne dhatte dhAnyaM patyate vasavyaiH ~tA nRbhya A saushravasA 29240 10, 74 | ca sAdhantaste no dhAntu vasavyamasAmi ~A tat ta indrAyavaH panantabhi 29241 10, 73 | yajñamA nAsatyA sakhyAyavakSi ~vasAvyAmindra dhArayaH sahasrAshvinA shUra 29242 6, 67 | sahurI saparyAt ~irajyantA vasavyasya bhUreH sahastamA sahasA 29243 4, 55 | sAnv agneH || ~agnir Ishe vasavyasyAgnir mahaH saubhagasya | ~tAny 29244 7, 56 | vibhAge ~A na spArhe bhajatanA vasavye yadIM sujAtaM vRSaNo vo 29245 1, 140| yonim agnaye | ~vastreNeva vAsayA manmanA shuciM jyotIrathaM 29246 6, 43 | rocayadaruco rucAno.ayaM vAsayad vy Rtena pUrvIH ~ayamIyata 29247 8, 1 | dhAvata ~gavyA vastreva vAsayanta in naro nirdhukSan vakSaNAbhyaH ~ 29248 9, 75 | svastaye nRbhiH punAno abhi vAsayAshiram ~ye te madA Ahanaso vihAyasastebhirindraM 29249 7, 37 | indra rAya A dashasyeH ~vAsayasIva vedhasastvaM naH kadA na 29250 6, 80 | tamAMsyahataM nidashca ~indrAsomA vAsayatha uSAsamut sUryaM nayatho 29251 6, 39 | sahasrapoSyandAH ~kadA stomaM vAsayo.asya rAyA kadA dhiyaH karasi 29252 2, 7 | tvaM no asi bhAratAgne vashAbhirukSabhiH ~aSTApadIbhirAhutaH ~drvannaH 29253 8, 81 | asmabhyaM vishvashcandrAH ~vashaishca makSU jarante ~ ~ 29254 1, 116| ekasyA vastorAvataM raNAya vashamashvinA sanaye sahasrA ~nirahataM 29255 8, 46 | syA yoSaNA mahI pratIcI vashamashvyam ~adhirukmA vi nIyate ~ ~ 29256 10, 84 | pAjo nanvA rurudhre vashI vashaMnayasa ekaja tvam ~eko bahUnAmasi 29257 3, 66 | sarathaM sute sacAnatho vashAnAM bhavathAsaha shriyA ~na 29258 8, 43 | niMsAnaM juhvo mukhe ~ukSAnnAya vashAnnAya somapRSThAya vedhase ~stomairvidhemAgnaye ~ 29259 8, 28 | purastAt sarvayA vishA ~yathA vashanti devAstathedasat tadeSAM 29260 8, 20 | yathA rudrasya sUnavo divo vashantyasurasya vedhasaH ~yuvAnastathedasat ~ 29261 1, 129| sadyashcit tamabhiSTaye karo vashashca vAjinam ~sAsmAkamanavadya 29262 6, 70 | dhiraNinaH smaddiSTIn dasha vashAso abhiSAca RSvAn ~saM vAM 29263 6, 27 | atra varuNashca pUSAryo vashasya paryetAsti ~vi tvadApo na 29264 8, 66 | karadindraH kratvA yathA vashat ~yad vAvantha puruSTuta 29265 5, 54 | parijrayaH | ~saM vidyutA dadhati vAshati tritaH svaranty Apo 'vanA 29266 1, 166| prapatheSu khAdayo.akSo vashcakrA samayA vi vAvRte ~bhUrINi 29267 7, 59 | vo varAya dAshati ~nahi vashcaramaM cana vasiSThaH parimaMsate ~ 29268 8, 25 | viSpatiH ~tasya vratAnyanu vashcaramasi ~anu pUrvANyokyA sAmrAjyasya 29269 1, 66 | kanInAM patirjanInAm ~taM vashcarAthA vayaM vasatyAstaM na gAvo 29270 10, 166| vishvakarmeNa dhAmnA ~A vashcittamA vo vratamA vo.ahaM samitiM 29271 1, 37 | pRSatIbhirRSTibhiH sAkaM vAshIbhirañjibhiH ~ajAyanta svabhAnavaH ~iheva 29272 10, 53 | nUnaM kavayaH saM shishIta vAshIbhiryAbhiramRtAya takSatha ~vidvAMsaH padA 29273 10, 101| Siñca harimIM drorupasthe vAshIbhistakSatAshmanmayIbhiH ~pari SvajadhvaM dasha kakSyAbhirubhe 29274 8, 19 | suvIryamagnirghRtebhirAhutaH ~yadI ghRtebhirAhuto vAshImagnirbharata uccAva ca ~asura iva nirNijam ~ 29275 10, 20 | shruSTIdasya gAtureti ~agniM devA vAshImantam ~yajñAsAhaM duva iSe.agniM 29276 8, 29 | dyotano.antardeveSu medhiraH ~vAshImeko bibharti hasta AyasImantardeveSu 29277 10, 85 | gacha gRhapatnI yathAso vashinI tvaMvidathamA vadAsi ~iha 29278 1, 88 | shriye kaM vo adhi tanUSu vAshIrmedhA vanA na kRNavanta UrdhvA ~ 29279 5, 53 | iti STuhi || ~ye añjiSu ye vAshISu svabhAnavaH srakSu rukmeSu 29280 8, 12 | indraH somasya pItaye ~prAcI vAshIva sunvate mimIta it ~yaM viprA 29281 2, 34 | napAdAshuhemA dhiyA shami ~etA vo vashmyudyatA yajatrA atakSannAyavo navyase 29282 10, 99 | nashcitramiSaNyasi cikitvAn pRthugmAnaM vAshraMvAvRdhadhyai ~kat tasya dAtu shavaso 29283 8, 44 | samudrAyeva sindhavaH ~giro vAshrAsaIrate ~yuvAnaM vishpatiM kaviM 29284 8, 43 | me ~uta tvAgne mama stuto vAshrAya pratiharyate ~goSThaM gAva 29285 10, 16 | Atutoda pipIlaH sarpa uta vAshvApadaH ~agniS Tad vishvAdagadaM 29286 9, 72 | rayiM pishaN^gaM bahulaM vasImahi ~A tU na indo shatadAtvashvyaM 29287 10, 98 | devatAmihi mitro vA yad varuNo vAsipUSA ~AdityairvA yad vasubhirmarutvAn 29288 7, 33 | tvA ~tat te janmotaikaM vasiSThAgastyo yat tvA vishaAjabhAra ~utAsi 29289 7, 76 | sUnRtAnAmuSA uchantI ribhyate vasiSThaiH ~dIrghashrutaM rayimasme 29290 7, 39 | devaiH ~nU rodasI abhiSTute vasiSThair{R}tAvAno varuNo mitro agniH ~ 29291 7, 70 | bhavAti ~upa pra yAtaM varamA vasiSThamimA brahmANy Rcyante yuvabhyAm ~ 29292 10, 66 | devAnamRtAnaprayuchataH ~vasiSThAsaH pitRvad vAcamakrata devAnILAnA 29293 7, 23 | evedindraM vRSaNaM vajrabAhuM vasiSThAso abhyarcantyarkaiH ~sa na 29294 7, 33 | adIdhayurdAsharAjñe vRtAsaH ~vasiSThasya stuvata indro ashroduruM 29295 7, 96 | jamadagnivat stuvAnA ca vasiSThavat ~janIyanto nvagravaH putrIyantaH 29296 7, 33 | vishaAjabhAra ~utAsi maitrAvaruNo vasiSThorvashyA brahman manaso.adhi jAtaH ~ 29297 4, 25 | madhyamAsa indraM yAnto 'vasitAsa indram | ~indraM kSiyanta 29298 4, 13 | tantum avavyayann asitaM deva vasma | ~davidhvato rashmayaH 29299 2, 34 | pra yad vayo na paptan vasmanas pari shravasyavohRSIvanto 29300 4, 24 | somasudbhiH || ~bhUyasA vasnam acarat kanIyo 'vikrIto akAniSam 29301 6, 52 | sadmanojAH ~ahan dAsA vRSabho vasnayantodavraje varcinaM shambaraM ca ~prastoka 29302 10, 34 | vindatemarDitAram ~ashvasyeva jarato vasnyasya nAhaM vindAmikitavasya bhogam ~ 29303 10, 107| hiraNyadA amRtatvaM bhajante vAsodAH soma pratiranta AyuH ~daivI 29304 4, 5 | shriye samidhAnasya vRSNo vasor anIkaM dama A ruroca | ~ 29305 1, 9 | indra tA rathinIriSaH ~vasorindraM vasupatiM gIrbhirgRNanta 29306 3, 55 | dhAmasAcamabhiSAcaM svarvidam ~Akare vasorjaritA panasyate.anehasa stubha 29307 8, 88 | taM vo dasmaM RtISahaM vasormandAnamandhasaH ~abhi vatsaM na svasareSu 29308 8, 81 | savyena pra mRsha ~indra mA no vasornirbhAk ~upa kramasvA bhara dhRSatA 29309 10, 61 | bravIti vaktarIrarANaH ~vasorvasutvA kAravo.anehA vishvaM viveSTidraviNamupa 29310 1, 10 | gRNIhyA ruva ~brahma ca no vasosacendra yajñaM ca vardhaya ~ukthamindrAya 29311 1, 22 | vratAnyushmasi ~vibhaktAraM havAmahe vasoshcitrasya rAdhasaH ~savitAraMnRcakSasam ~ 29312 10, 26 | shucAyAshca shucasya ca ~vAsovayo.avInAmA vAsAMsi marmRjat ~ 29313 6, 84 | chAdayAmi somastvA rAjAmRtenAnu vastAm ~urorvarIyo varuNaste kRNotu 29314 7, 57 | AgaH puruSatA karAma ~mA vastasyAmapi bhUmA yajatrA asme vo astu 29315 1, 48 | ashvAvatIrgomatIrvishvasuvido bhUri cyavanta vastave ~udIraya prati mA sUnRtA 29316 5, 79 | chadayanti maghattaye | ~pari cid vaSTayo dadhur dadato rAdho ahrayaM 29317 10, 75 | yuvatiH sIlamAvatyutAdhi vastesubhagA madhuvRdham ~sukhaM rathaM 29318 10, 102| dadarsha yaM yuñjanti taM vAsthApayanti ~nAsmai tRNaM nodakamA bharantyuttaro 29319 6, 4 | sa no vibhAvA cakSaNirna vastoragnirvandAru vedyashcano dhAt ~vishvAyuryo 29320 10, 40 | shami ~kuha svid doSA kuha vastorashvinA kuhAbhipitvaM karataHkuhoSatuH ~ 29321 10, 110| barhiH pradishA pRthivyA vastorasyA vRjyateagre ahnAm ~vyu prathate 29322 1, 116| parvatAnajarayU ayAtam ~ekasyA vastorAvataM raNAya vashamashvinA sanaye 29323 6, 5 | vasUni purvaNIka hotardoSA vastorerire yajñiyAsaH ~kSAmeva vishvA 29324 10, 40 | mRgeva vAraNA mRgaNyavo doSA vastorhaviSA nihvayAmahe ~yuvaM hotrAM 29325 7, 1 | yameti yuvatiH sudakSaM doSA vastorhaviSmatI ghRtAcI ~upa svainamaramatirvasUyuH ~ 29326 8, 25 | sUryaM rodasI ubhe doSA vastorupa bruve ~bhojeSvasmAnabhyuccarA 29327 7, 10 | hinvAna ushatIrajIgaH ~svarNa vastoruSasAmaroci yajñaM tanvAnA ushijo na 29328 1, 179| sharadaH shashramaNA doSA vastoruSaso jarayantIH ~minAti shriyaM 29329 2, 43 | jarbhurANAtarobhiH ~cakravAkeva prati vastorusrArvAñcA yAtaM rathyeva shakrA ~nAveva 29330 1, 79 | kSapo rAjannuta tmanAgne vastorutoSasaH ~sa tigmajambha rakSaso 29331 10, 40 | vibhvaM vishe\-vishevastor\ vastorvahamAnaM dhiyA shami ~kuha svid doSA 29332 1, 104| vimucya vayo.avasAyAshvAn doSA vastorvahIyasaH prapitve ~o tye nara indramUtaye 29333 10, 40 | jaraNeva kApayA vastor\-vastoryajatA gachathogRham ~kasya dhvasrA 29334 5, 42 | ashvadA uta vA santi godA ye vastradAH subhagAs teSu rAyaH || ~ 29335 6, 52 | dashAshvAn dasha koshAn dasha vastrAdhibhojanA ~dasho hiraNyapiNDAn divodAsAdasAniSam ~ 29336 2, 14 | vAtamindraM somairorNuta jUrna vastraiH ~adhvaryavo ya uraNaM jaghAna 29337 4, 38 | Apa AyoH || ~uta smainaM vastramathiM na tAyum anu kroshanti kSitayo 29338 1, 152| HYMN 152~~yuvaM vastraNi puvasA vasAthe yuvorachidrA 29339 9, 8 | punAnaH kalasheSv A vastrANy aruSo hariH | ~pari gavyAny 29340 10, 1 | tvagnimatithiM janAnAm ~sa tu vastrANyadha peshanAni vasAno agnirnAbhApRthivyAH ~ 29341 3, 43 | jAgRvirvidathe shasyamAnA ~bhadrA vastrANyarjunA vasAnA seyamasme sanajApitryA 29342 1, 26 | 26~~vasiSvA hi miyedhya vastrANyUrjAM pate ~semaM no adhvaraM 29343 1, 140| pra bharA yonim agnaye | ~vastreNeva vAsayA manmanA shuciM jyotIrathaM 29344 1, 126| pUrvAmanu prayatimA dade vastrIn yuktAnaSTAvaridhAyaso gAH ~ 29345 8, 7 | HYMN 7~~pra yad vastriSTubhamiSaM maruto vipro akSarat ~vi 29346 1, 154| parame madhva utsaH ~tA vaM vAstUnyushmasi gamadhyai yatra gAvo bhUrishRN^gAayAsaH ~ 29347 8, 71 | vikSv aviteva havyo bhuvad vastur RSUNAm || ~ ~ 29348 8, 19 | mahInAmuSasAmasi priyaH kSapo vastuSu rAjasi ~tamAganma sobharayaH 29349 8, 25 | dakSasya sukratu ~sRpradAnU iSo vAstvadhi kSitaH ~saM yA dAnUni yemathurdivyAH 29350 10, 95 | shvashurAya vaya uSo yadi vaSTyantigRhAt ~astaM nanakSe yasmiñcAkan 29351 2, 27 | RghAyato vRSeva vadhrInrabhi vaSTyojasA ~agneriva prasitirnAha vartave 29352 5, 3 | Iyase rayINAM devo martair vasubhir idhyamAnaH || ~ava spRdhi 29353 10, 3 | bhAnuM sUryasya stabhAyandivo vasubhiraratirvi bhAti ~bhadro bhadrayA sacamAna 29354 7, 35 | patirastu jiSNuH ~shaM na indro vasubhirdevo astu shamAdityebhirvaruNaH 29355 7, 76 | devayAnA adRshrannamardhanto vasubhiriSkRtAsaH ~abhUdu keturuSasaH purastAt 29356 7, 47 | napAdavatvAshuhemA ~yasminnindro vasubhirmAdayAte tamashyAma devayanto vo 29357 10, 98 | vAsipUSA ~AdityairvA yad vasubhirmarutvAn sa parjanyaMshantanave vRSAya ~ 29358 9, 93 | payasA camUSvabhi shrINanti vasubhirna niktaiH ~sa no devebhiH 29359 7, 76 | minanti vratAnyamardhanto vasubhiryAdamAnAH ~prati tvA stomairILate 29360 5, 49 | patayo vAjaratnAH || ~pra ye vasubhya Ivad A namo dur ye mitre 29361 10, 87 | cakSuSA rakSa yajñaM prAñcaM vasubhyaHpra Naya pracetaH ~hiMsraM rakSAMsyabhi 29362 8, 99 | na dIdhima ~anarsharAtiM vasudAmupa stuhi bhadrA indrasya rAtayaH ~ 29363 2, 29 | revAn yAti prathamo rathena vasudAvA vidatheSu prashastaH ~shucirapaH 29364 2, 6 | bodhi sUrirmaghavA vasupate vasudAvan ~yuyodhyasmad dveSAMsi ~ 29365 8, 66 | nikhAtaM cid yaH purusambhRtaM vasUdid vapati dAshuSe ~vajrI sushipro 29366 10, 22 | somaM mA riSaNyo vasavAna vasuHsan ~uta trAyasva gRNato maghono 29367 8, 99 | samAnamindramavase havAmahe vasavAnaM vasUjuvam ~ ~ 29368 1, 44 | bRhat ~adyA dUtaM vRNImahe vasumagniM purupriyam ~dhUmaketuM bhARjIkaM 29369 10, 11 | svadhAvo bhAgaM no atra vasumantaMvItAt ~shrudhI no agne sadane 29370 7, 71 | nRpatI asti voLhA trivandhuro vasumAnusrayAmA ~A na enA nAsatyopa yAtamabhi 29371 3, 32 | puruhUtaM dhamantIH ~eko dve vasumatI samIcI indra A paprau pRthivImuta 29372 8, 9 | pituryonA niSIdathaH yad vAsumnebhirukthyA ~ ~ 29373 6, 3 | dhrajasA patmanA yannA rodasI vasunAdaM supatnI ~dhAyobhirvA yo 29374 7, 43 | jyeSThaM vo adya maha A vasUnAmA gantana samanaso yati STha ~ 29375 8, 51 | cikradadAdijjaniSTa pauMsyam ~yo no dAtA vasUnAmindraM taM hUmahe vayam ~vidmA 29376 1, 7 | apratiSkutaH ~ya ekashcarSaNInAM vasUnAmirajyati ~indraH pañca ksitInAm ~ 29377 8, 1 | rathe ruham ~utavAmasya vasunashciketati yo asti yAdvaH pashuH ~ya 29378 10, 21 | agne prayatyadhvare ~tvaM vasUnikAmyA vi vo made vishvA dadhAsi 29379 9, 100| dvibarhasaM rayim ~tvaM vasUnipuSyasi vishvAni dAshuSo gRhe ~tvaM 29380 1, 45 | HYMN 45~~tvamagne vasUnriha rudrAnAdityAnuta ~yajA svadhvaraM 29381 9, 97 | soma ~abhI no arSa divyA vasUnyabhi vishvA pArthivA pUyamAnaH ~ 29382 6, 18 | agriyamindhate vRtrahantamam ~yenA vasUnyAbhRtA tRLhA rakSAMsi vAjinASu 29383 10, 111| AritaHpUrbhidAsAm ~astamA te pArthivA vasUnyasme jagmuHsUnRtA indra pUrvIH ~ ~ 29384 9, 65 | devo devebhyas pari ~vishvA vasUnyAvisha ~A pavamAna suSTutiM vRSTiM 29385 9, 64 | pari No yAhyasmayurvishvA vasUnyojasA ~pAhi naH sharma vIravat ~


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License