Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText - Concordances

(Hapax - words occurring once)


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

      Book, Hymn
29386 10, 112| maghavan nAdhamAnAn sakhe bodhi vasupatesakhInAm ~raNaM kRdhi raNakRt satyashuSmAbhakte 29387 10, 47 | dakSiNamindra hastaM vasUyavo vasupatevasUnAm ~vidmA hi tvA gopatiM shUra 29388 4, 17 | madiSThAH | ~satrAbhavo vasupatir vasUnAM datre vishvA adhithA 29389 6, 58 | sUryamuccarantam ~tathA karad vasupatirvasUnAM devAnohAno.avasAgamiSThaH ~ 29390 7, 45 | devaH savitA sahAvA sAviSad vasupatirvasUni ~vishrayamANo amatimurUcIM 29391 1, 164| Su pra vocam ~hiN^kRNvatI vasupatnI vasUnAM vatsamichantI manasAbhyAgAt ~ 29392 8, 24 | citrashravastamam ~nireke cid yo harivo vasurdadiH ~A nirekamuta priyamindra 29393 6, 48 | yajñaM parAvatashcidachA vasurdhInAmavitA kArudhAyAH ~idaM tyat pAtramindrapAnamindrasya 29394 8, 19 | tisR^INAMsaptatInAM shyAvaH praNetA bhuvad vasurdiyAnAM patiH ~ ~ 29395 1, 60 | jIjananta ~ushik pAvako vasurmAnuSeSu vareNyo hotAdhAyi vikSu ~ 29396 6, 50 | gave ~na shAkine ~na ghA vasurni yamate dAnaM vAjasya gomataH ~ 29397 8, 34 | yadindrashca dadvahe sahasraM vasurociSaH ~ojiSThamashvyaM pashum ~ 29398 9, 110| ke cit pashyamAnAsa ApyaM vasuruco divyA abhyanUSata ~vAraM 29399 10, 91 | kaviH kAvyenAsivishvavit ~vasurvasUnAM kSayasi tvameka id dyAvA 29400 1, 94 | devAnAmasi mitro adbhuto vasurvasUnAmasi cAruradhvare ~sharman syAma 29401 8, 44 | syuS Te satyA ihAshiSaH ~vasurvasupatirhi kamasyagne vibhAvasuH ~syAma 29402 8, 2 | gavyantamapAkaccid yamavati ~ino vasusa hi voLhA ~sanitA vipro arvadbhirhantA 29403 5, 24 | varUthyaH | ~vasur agnir vasushravA achA nakSi dyumattamaM rayiM 29404 10, 55 | yacciketa satyamit tan na moghaM vasuspArhamuta jetota dAtA ~aibhirdade 29405 6, 1 | purudhA tvAyA vasUni rAjan vasutA te ashyAm ~purUNi hi tve 29406 1, 122| dashatayasya naMshe ~dyumnAni yeSu vasutAtI rAran vishve sanvantu prabhRtheSu 29407 1, 122| pUSNe dAvana AnachA voceya vasutAtimagneH ~shrutaM me mitrAvaruNA 29408 9, 57 | SIdati ~sa no vishvA divo vasUto pRthivyA adhi ~punAna indavAbhara ~ ~ 29409 8, 50 | mahaH ~udrIva vajrinnavato vasutvanA sadA pIpetha dAshuSe ~yad 29410 8, 1 | came chadayathaH samA vaso vasutvanAya rAdhase ~kveyatha kvedasi 29411 5, 75 | priyatamaM rathaM vRSaNaM vasuvAhanam | ~stotA vAm ashvinAv RSi 29412 7, 1 | Ajuhoti havyam ~sadevatA vasuvaniM dadhAti yaM sUrirarthI pRchamAna 29413 1, 46 | manotarA rayINAm ~dhiyA devA vasuvidA ~vacyante vAM kakuhAso jUrNAyAmadhi 29414 7, 41 | shucaye padAya ~arvAcInaM vasuvidaM bhagaM no rathamivAshvA 29415 9, 104| shantamaH ~asmabhyaM tvA vasuvidamabhi vANIranUSata ~gobhiS Te 29416 8, 61 | bhagaMna hi tvA yashasaM vasuvidamanu shUra carAmasi ~pauro ashvasya 29417 10, 42 | apnasvatI mama dhIrastu shakra vasuvidambhagamindrA bharA naH ~tvAM janA mamasatyeSvindra 29418 8, 23 | havyadAtibhiH ~vyashvastvA vasuvidamukSaNyuraprINAd RSiH ~maho rayetamu tvA 29419 9, 96 | samanA jigAti ~sa pUrvyo vasuvijjAyamAno mRjAno apsu duduhAno adrau ~ 29420 8, 8 | yo vAM sumnAya tuSTavad vasUyAd dAnunas patI ~A no gantaM 29421 1, 130| vishvadohasaH ~imAM te vAcaM vasUyanta Ayavo rathaM na dhIraH svapAatakSiSuH 29422 4, 16 | bibhrat || ~indraM kAmA vasUyanto agman svarmILhe na savane 29423 5, 29 | vastreva bhadrA sukRtA vasUyU rathaM na dhIraH svapA atakSam ||~ ~ 29424 2, 35 | prataraM te idaM pura upastute vasUyurvAM maho dadhe ~mA no guhyA 29425 6, 57 | AsAnebhiryajamAno miyedhairdevAnAM janma vasUyurvavanda ~apa tyaM vRjinaM ripuM 29426 1, 186| bhUyaH ~ni yA deveSu yatate vasUyurvi... ~ ~ 29427 10, 62 | ya udAjan pitaro gomayaM vasv RtenAbhindan parivatsarevalam ~ 29428 10, 49 | ahaM dAM gRNate pUrvyaM vasvahaM brahma kRNavaM mahyaMvardhanam ~ 29429 1, 51 | sasena cid vimadAyAvaho vasvAjAvadriM vAvasAnasyanartayan ~tvamapAmapidhAnAvRNor 29430 8, 100| pArAvataM yat purusambhRtaM vasvapAvRNoH sharabhAya RSibandhave ~ 29431 8, 101| te hinvire aruNaM jenyaM vasvekaM putraM tisR^INAm ~tedhAmAnyamRtA 29432 3, 14 | apsvA ~dIdivAMsamapUrvyaM vasvIbhirasya dhItibhiH ~RkvANo agnimindhate 29433 9, 81 | naH soma pavamAnaH kirA vasvindo bhava maghavA rAdhaso mahaH ~ 29434 8, 40 | vayaM tadasya sambhRtaM vasvindreNa vi bhajemahi nabhantAmanyake 29435 10, 23 | harI nvasya yA vane vide vasvindro maghairmaghavAvRtrahA bhuvat ~ 29436 1, 84 | sayAvarIrvRSNA madanti shobhase vasvIranu svarAjyam ~tA asya pRshanAyuvaH 29437 10, 22 | sayAvabhiH ~mAkudhryagindra shUra vasvIrasme bhUvannabhiSTayaH ~vayaM\- 29438 1, 27 | vAjeSu madhyameSu ~shikSA vasvoantamasya ~vibhaktAsi citrabhAno sindhorUrmA 29439 10, 172| vartaniM yadUdhabhiH ~A yAhi vasvyA dhiyA maMhiSTho jArayanmakhaHsudAnubhiH ~ 29440 8, 48 | vratAni sa no mRLa suSakhAdeva vasyaH ~RdUdareNa sAkhyA saceya 29441 1, 176| HYMN 176~~matsi no vasyaiSTaya indramindo vRSA visha ~RghAyamANainvasi 29442 1, 25 | hi me vimanyavaH patanti vasyaiSTaye ~vayo na vasatIrupa ~kadA 29443 6, 45 | sutaH somo asutAdindra vasyAnayaM shreyAñcikituSe raNAya ~ 29444 8, 1 | vajrivo na shatAya shatAmagha ~vasyAnindrAsi me pituruta bhrAturabhuñjataH ~ 29445 8, 20 | mILhuSashcaranti ye ~atashcidA na upa vasyasA hRdA yuvAna A vavRdhvam ~ 29446 5, 61 | shashIyasI puMso bhavati vasyasI | ~adevatrAd arAdhasaH || ~ 29447 10, 37 | harikesha sUryAhnAhnA novasyasA\-vasyasodihi ~shaM no bhava cakSasA shaM 29448 10, 68 | antarikSAdudnaH shIpAlamiva vAtaAjat ~bRhaspatiranumRshyA valasyAbhramiva 29449 2, 1 | mArutaM pRkSa IshiSe ~tvaM vAtairaruNairyAsi shaMgayastvaM pUSA vidhataH 29450 10, 95 | punarastaM parehi durApanA vAtaivAhamasmi ~iSurna shriya iSudherasanA 29451 4, 33 | shvaitarIM dhenum ILe | ~ye vAtajUtAs taraNibhir evaiH pari dyAM 29452 6, 6 | pRthUnyagniranuyAti bharvan ~vi te viSvag vAtajUtAso agne bhAmAsaH shuce shucayashcaranti ~ 29453 10, 92 | napAdavatuvAyuriSTaye ~AtmAnaM vasyo abhi vAtamarcata tadashvinA suhavA yAmani 29454 10, 16 | devAnAMvashanIrbhavAti ~sUryaM cakSurgachatu vAtamAtmA dyAM ca gachapRthivIM ca 29455 2, 14 | tasmA etamantarikSe na vAtamindraM somairorNuta jUrna vastraiH ~ 29456 10, 141| bRhaspatimindraM dAnAya codaya ~vAtaMviSNuM sarasvatIM savitAraM ca 29457 10, 136| avikSata ~unmaditA mauneyana vAtAnA tasthimA vayam ~sharIredasmAkaM 29458 7, 60 | dakSaiH ~api kratuM sucetasaM vatantastirashcidaMhaH supathAnayanti ~ime divo 29459 10, 66 | dhartAro diva RbhavaH suhastA vAtAparjanyA mahiSasyatanyatoH ~Apa oSadhIH 29460 4, 58 | iva prAdhvane shUghanAso vAtapramiyaH patayanti yahvAH | ~ghRtasya 29461 9, 93 | rayimupa mAsva nRvantaM punAno vAtApyaM vishvashcandram ~pra vanditurindo 29462 10, 26 | mAhinaH ~yasya tyan mahitvaM vatApyamayaM janaH ~vipra A vaMsaddhItibhishciketa 29463 10, 105| rudhad vAH ~dIrghaM sutaM vAtApyAya ~harI yasya suyujA vivratA 29464 5, 77 | vAm | ~manojavA ashvinA vAtaraMhA yenAtiyAtho duritAni vishvA || ~ 29465 1, 118| javIyAn trivandhuro vRSaNA vAtaraMhAH ~trivandhureNa trivRtA rathena 29466 10, 136| keshIdaM jyotirucyate ~munayo vAtarashanAH pishaN^gA vasate malA ~vAtasyAnudhrAjiM 29467 4, 19 | chavasA kSAma budhnaM vAr Na vAtas taviSIbhir indraH | ~dRLhAny 29468 8, 102| agniM samudravAsasam ~huve vAtasvanaM kaviM parjanyakrandyaM sahaH ~ 29469 7, 56 | abhi svapUbhirmitho vapanta vAtasvanasaH shyenA aspRdhran ~etAni 29470 10, 168| pRthivyAreNumasyan ~saM prerate anu vAtasy viSThA ainaM gachanti samanaM 29471 10, 136| vAtarashanAH pishaN^gA vasate malA ~vAtasyAnudhrAjiM yanti yad devAso avikSata ~ 29472 1, 174| yasmiñcAkan syUmanyU RjrA vAtasyAshvA ~pra sUrashcakraM vRhatAdabhIke. 29473 10, 22 | stoSyadhvanaH ~tvaM tyA cid vAtasyAshvAgA RjrA tmanA vahadhyai ~yayordevo 29474 1, 175| vaha shuSNAyavadhaM kutsaM vAtasyAshvaiH ~shuSmintamo hi te mado 29475 10, 136| saukRtyAya sakhA hitaH ~vAtasyAshvo vAyoH sakhAtho deveSito 29476 7, 33 | samudrasyeva mahimA gabhIraH ~vAtasyeva prajavo nAnyena stomo vasiSThA 29477 10, 137| jIvayathA punaH ~dvAvimau vAtau vAta A sindhorA parAvataH ~ 29478 10, 168| shRNvire na rUpaM tasmai vAtAyahaviSA vidhema ~ ~ 29479 1, 128| pade ~taM yajñasAdhamapi vAtayAmasy Rtasya pathA namasA haviSmatA 29480 4, 17 | janidAm akSitotim A cyAvayAmo 'vate na kosham || ~trAtA no bodhi 29481 7, 3 | didIhyapi kratuM sucetasaM vatema ~vishvA stotRbhyo gRNate 29482 2, 43 | khRgaleva visrasaH pAtamasmAn ~vAtevAjuryA nadyeva rItirakSI iva cakSuSA 29483 4, 36 | vidatheSu pravAcyo yaM devAso 'vathA sa vicarSaNiH || ~sa vAjy 29484 10, 91 | ntarvatIshca suvate ca vishvahA ~vAtopadhUta iSito vashAnanu tRSu yadannA 29485 2, 31 | RtAvo.anu mA gRbhAya ~dAmeva vatsAd vi mumugdhyaMho nahi tvadAre 29486 10, 8 | vRSabhaH kakudmAnasremA vatsaH shimIvAnarAvIt ~sa devatAtyudyatAni 29487 5, 30 | gAvo 'bhito 'navanteheha vatsair viyutA yad Asan | ~saM tA 29488 1, 146| rihantyUdho aruSAso asya ~samAnaM vatsamabhi saMcarantI viSvag dhenU 29489 1, 164| hiN^kRNvatI vasupatnI vasUnAM vatsamichantI manasAbhyAgAt ~duhAmashvibhyAM 29490 3, 36 | vipAshamurvIM subhagAmaganma ~vatsamiva mAtarA saMrihANe samAnaM 29491 6, 50 | pra NonuvurgiraH ~indra vatsaMna mAtaraH ~dUNAshaM sakhyaM 29492 10, 149| yUyudhirivAshvAn vAshreva vatsaMsumanA duhAnA ~patiriva jAyAmabhi 29493 1, 95 | carataH svarthe anyAnyA vatsamupa dhApayete ~hariranyasyAM 29494 8, 70 | ittham ekam-ekam ic chara vatsAn parAdadaH || ~karNagRhyA 29495 6, 27 | gavAmiva srutayaH saMcaraNIH ~vatsAnAM na tantayasta indra dAmanvanto 29496 8, 9 | 9~~A nUnamashvinA yuvaM vatsasya gantamavase ~prAsmai yachatamavRkaM 29497 10, 123| pUrvIrabhi vAvashAnAstiSThan vatsasyamAtaraH sanILAH ~Rtasya sAnAvadhi 29498 1, 164| devAnAmenA nihitA padAni ~vatse baSkaye.adhi sapta tantUn 29499 1, 110| Rbhavo gAmapiMshata saM vatsenAsRjatA mAtaraM punaH ~saudhanvanAsaH 29500 1, 133| shIrSA yAtumatInAm ~chindhi vaTUriNA padA mahAvaTUriNA padA ~ 29501 10, 169| HYMN 169~~mayobhUrvAto abhi vAtUsrA UrjasvatIroSadhIrArishantAm ~ 29502 5, 87 | vRddhashavasas tveSaM shavo 'vatv evayAmarut | ~sthAtAro hi 29503 8, 18 | nastapatu sUryaH ~shaM vAto vAtvarapA apa sridhaH ~apAmIvAmapa 29504 1, 28 | sma te vanaspate vAto vi vAtyagramit ~atho indrAya pAtave sunu 29505 10, 32 | yeSvamRteSu dAvane pari vaUmebhyaH siñcatA madhu ~nidhIyamAnamapagULamapsu 29506 7, 20 | mimikSan samandhasA madeSu vAuvoca ~vRSA jajAna vRSaNaM raNAya 29507 10, 86 | saMhotraM sma purA nArI samanaM vAva gachati ~vedhARtasya vIriNIndrapatnI 29508 1, 67 | sapanta Adid vasUni pra vavAcAsmai ~vi yo vIrutsu rodhan mahitvota 29509 6, 66 | padvatIbhyaH ~hitvI shiro jihvayA vAvadaccarat triMshat padA nyakramIt ~ 29510 10, 68 | udapruto na vayo rakSamANA vAvadato abhriyasyeva ghoSAH ~giribhrajo 29511 9, 9 | amartyaH sapta pashyati vAvahiH | ~krivir devIr atarpayat || ~ 29512 7, 21 | ahinA shUra pUrvIH ~tvad vAvakre rathyo na dhenA rejante 29513 8, 12 | puraH ~Adit te haryatA harI vavakSatuH ~yadA vRtraM nadIvRtaM shavasA 29514 8, 45 | maghavañchRNu yaste vaSTi vavakSi tat ~yad vILayAsi vILu tat ~ 29515 2, 37 | pRkSe tA vishvA bhuvanA vavakSire mitrAya vA sadamA jIradAnavaH ~ 29516 1, 102| atIdaM vishvaM bhuvanaM vavakSithAshatrurindrajanuSA sanAdasi ~tvAM deveSu prathamaM 29517 3, 9 | sannihAbhavaH ~ati tRSTaM vavakSithAthaiva sumanA asi ~pra\-prAnye 29518 1, 64 | yuvAno rudrA ajarA abhogghano vavakSuradhrigAvaH parvatA iva ~dRLhA cid vishvA 29519 8, 12 | vRSTiM prathayan vavakSitha ~vavakSurasya ketavo uta vajro gabhastyoH ~ 29520 4, 11 | stavAnaH | ~vishvebhir yad vAvanaH shukra devais tan no rAsva 29521 5, 31 | amRta mo te aMha Aran | ~vAvandhi yajyUMr uta teSu dhehy ojo 29522 5, 25 | agniM vasUyavaH sahasAnaM vavandima | ~sa no vishvA ati dviSaH 29523 3, 59 | narashcid vAM samithe shUrasAtau vavandire pRthivi vevidAnAH ~ko addhA 29524 7, 37 | yAbhirviveSo haryashva dhIbhiH ~vavanmA nu te yujyAbhirUtI kadA 29525 10, 61 | me yajñamA gataM me annaM vavanvAMsAneSamasmRtadhrU ~prathiSTa yasya vIrakarmamiSNadanuSThitaM 29526 1, 32 | yadAsId vRtraM jaghanvAnapatad vavAra ~ashvyo vAro abhavastadindra 29527 5, 2 | pUrvIr hi garbhaH sharado vavardhApashyaM jAtaM yad asUta mAtA || ~ 29528 3, 1 | pAhi ~urau mahAnanibAdhe vavardhApo agniM yashasaH saM hi pUrvIH ~ 29529 2, 25 | abhidipsvo mRdho bRhaspatirvi vavarhA rathAM iva ~tejiSthayA tapani 29530 1, 134| uto vihutmatInAM vishAM vavarjuSINAm ~vishvA it te dhenavo duhra 29531 8, 97 | maMhiSTho gIrbhirA ca yajñiyo vavartad rAye no vishvA supathA kRNotu 29532 1, 51 | vimadAyAvaho vasvAjAvadriM vAvasAnasyanartayan ~tvamapAmapidhAnAvRNor apAdhArayaH 29533 10, 5 | pradivaHsacante ~adhIvAsaM rodasI vAvasAne ghRtairannairvAvRdhAte madhUnAm ~ 29534 8, 4 | yadum ~savyAmanu sphigyaM vAvase vRSA na dAno asya roSati ~ 29535 9, 95 | duhantyukSaNaM giriSThAm ~taM vAvashAnaM matayaH sacante trito bibharti 29536 10, 123| vrAH ~samAnaM pUrvIrabhi vAvashAnAstiSThan vatsasyamAtaraH sanILAH ~ 29537 10, 89 | parvatAsaH ~anvindraM rodasI vAvashAne anvApo ajihatajAyamAnam ~ 29538 3, 38 | gaNaste ~tebhiretaM sajoSA vAvashAno.agneH piba jihvayAsomamindra ~ 29539 7, 75 | dadadusriyANAM prati gAva uSasaM vAvashanta ~nU no gomad vIravad dhehi 29540 4, 50 | usriyA havyasUdaH kanikradad vAvashatIr ud Ajat || ~evA pitre vishvadevAya 29541 2, 14 | nayadhvam ~juSANo hastyamabhi vAvashe va indrAya somaM madiraM 29542 2, 2 | dhUrSadam ~abhi tvA naktIruSaso vavAshire.agne vatsaM na svasareSudhenavaH ~ 29543 9, 94 | svasare na gAva RtAyantIrabhi vAvashra indum ~pari yat kaviH kAvyA 29544 6, 57 | soma no hi kaM sakhitvanAya vAvashuH ~jahI nyatriNaM paNiM vRko 29545 8, 3 | RSvebhirA gahi ~ime hi te kAravo vAvashurdhiyA viprAso medhasAtaye ~satvaM 29546 8, 1 | tugryAvRdhaH ~A tvadya sadhastutiM vAvAtuH sakhyurA gahi ~upastutirmaghonAM 29547 8, 1 | prAsmai gAyatramarcata vAvAturyaH purandaraH ~yAbhiHkANvasyopa 29548 1, 173| pratIcashcid yodhIyAn vRSaNvAn vavavruSashcit tamaso vihantA ~pra yaditthA 29549 1, 52 | andhasA ~sa hi dvaro dvariSu vavra Udhani candrabudhno madavRddho 29550 3, 1 | shriyo mimIte bRhatIranUnAH ~vavrAjA sImanadatIradabdhA divo 29551 5, 32 | madhupaM shayAnam asinvaM vavram mahy Adad ugraH | ~apAdam 29552 7, 101| naktamapa druhA tanvaM gUhamAnA ~vavrAnanantAnava sA padISTa grAvANo ghnantu 29553 1, 168| vavRtyAmavase suvRktibhiH ~vavrAso na ye svajAH svatavasa iSaM 29554 8, 40 | nabhantAmanyake same nahi vAM vavrayAmahe.athendramid yajAmahe shaviSThaM 29555 1, 167| cyavante acyutA dhruvANi vAvRdha IM maruto dAtivAraH ~nahI 29556 1, 122| rodasyoH ~patnIva pUrvahUtiM vAvRdhadhyA uSAsAnaktA purudhA vidAne ~ 29557 1, 61 | maMhiSThamachoktibhirmatInAM suvRktibhiH sUriM vAvRdhadhyai ~asmA idu stomaM saM hinomi 29558 6, 77 | rajAMsi ~indrAviSNU haviSA vAvRdhAnAgrAdvAnA namasA rAtahavyA ~ghRtAsutI 29559 3, 51 | marudbhiH ~marutvantaM vRSabhaM vAvRdhAnamakavAriM divyaM shAsamindram ~vishvAsAhamavase 29560 5, 42 | ukthaiH | ~apavratAn prasave vAvRdhAnAn brahmadviSaH sUryAd yAvayasva || ~ 29561 4, 21 | sadhamAd astu shUraH | ~vAvRdhAnas taviSIr yasya pUrvIr dyaur 29562 8, 14 | vyavartayat ~cakrANa opashaM divi ~vAvRdhAnasya te vayaM vishvA dhanAni 29563 5, 69 | mitra dhArayatho rajAMsi | ~vAvRdhAnAv amatiM kSatriyasyAnu vrataM 29564 9, 42 | pari ~dhArayA pavate sutaH ~vAvRdhAnAya tUrvaye pavante vAjasAtaye ~ 29565 1, 93 | shyenoadreH ~agnISomA brahmaNA vAvRdhAnoruM yajñAya cakrathuru lokam ~ 29566 10, 93 | tanA na sUrye dyutadyAmAnaM vAvRdhantanRNAm ~saMvananaM nAshvyaM taSTevAnapacyutam ~ 29567 6, 19 | mandatu tvA shrudhi brahma vAvRdhasvotagIrbhiH ~AviH sUryaM kRNuhi pIpihISo 29568 1, 33 | indramasmAkaM su pramatiM vAvRdhAti ~anAmRNaH kuvidAdasya rAyo 29569 7, 97 | rodasI janitrI bRhaspatiM vAvRdhatur mahitvA | ~dakSAyyAya dakSatA 29570 1, 130| divodAsebhirindra stavAno vAvRdhIthA ahobhiriva dyauH ~ ~ 29571 5, 14 | dhavam || ~agniM ghRtena vAvRdhu stomebhir vishvacarSaNim | ~ 29572 10, 122| ayajantamAnuSAH ~tvAM devA mahayAyyAya vAvRdhurAjyamagnenimRjanto adhvare ~ni tvA vasiSThA 29573 7, 60 | varuNo hi santi ~ima Rtasya vAvRdhurduroNe shagmAsaH putrA aditeradabdhAH ~ 29574 6, 38 | dhanvannabhi saM yadApaH satrA vAvRdhurhavanAni yajñaiH ~asmA etan mahyAN^gUSamasmA 29575 8, 62 | tava kratum ~bhUrigo bhUri vAvRdhurmaghavan tava sharmaNi bhadrA indrasya 29576 8, 12 | somapAtamam ~hotrAbhirindraM vAvRdhurvyAnashuH ~mahIrasya praNItayaH pUrvIruta 29577 10, 14 | kvabhirvAvRdhAnaH ~yAMshca devA vAvRdhurye ca devA.nsvAhAnye svadhayAnye 29578 10, 73 | pRshanI cidevaiH purU shaMsena vAvRdhuSTa indram ~abhIvRteva tA mahApadena 29579 8, 22 | purubhUtamA narA yAbhiH kriviM vavRdhustAbhirA gatam ~tAvidA cidahAnAM 29580 8, 20 | upa vasyasA hRdA yuvAna A vavRdhvam ~yUna U Su naviSThayA vRSNaH 29581 8, 98 | yavyAbhirvardhanti shUra brahmANi ~vAvRdhvAMsaM cidadrivo dive\-dive ~yuñjanti 29582 5, 19 | avasthAH pra jAyante pra vavrer vavrish ciketa | ~upasthe 29583 1, 164| martyaM vidyud bhavantI prati vavrimauhata ~anacchaye turagAtu jIvamejad 29584 10, 5 | antaryeme antarikSe purAjA ichan vavrimavidatpUSaNasya ~sapta maryAdAH kavayastatakSustAsAmekAmidabhyaMhuro 29585 1, 54 | jaThareSuparvataH ~abhImindro nadyo vavriNA hitA vishvA anuSThAH pravaNeSu 29586 5, 19 | avasthAH pra jAyante pra vavrer vavrish ciketa | ~upasthe mAtur 29587 10, 4 | mahitvamagne tvamaN^ga vitse ~shaye vavrishcarati jihvayAdan rerihyate yuvatiMvishpatiH 29588 7, 39 | hotA na iSito yajAti ~pra vAvRje suprayA barhireSAmA vishpatIva 29589 1, 33 | pretimIyuH ~parA cicchIrSA vavRjusta indrAyajvAno yajvabhiH spardhamAnAH ~ 29590 8, 79 | cedarthaM gachAnid daduSo rAtim ~vavRjyustRSyataH kAmam ~vidad yat pUrvyaM 29591 9, 88 | tvaM ha yaM cakRSe tvaM vavRSa induM madAya yujyAya somam ~ 29592 6, 30 | hvayAmasi tvA maho vAjasya sAtau vAvRSANAH ~saM yad visho.ayanta shUrasAtA 29593 8, 61 | vidA bhagaM vasuttaye ~ud vAvRSasva maghavan gaviSTaya udindrAshvamiSTaye ~ 29594 1, 164| sanemi cakramajaraM vi vAvRta uttAnAyAM dasha yuktA vahanti ~ 29595 6, 19 | ugra vajraM sahasrabhRSTiM vavRtacchatAshrim ~nikAmamaramaNasaM yena 29596 1, 138| shravasyatAm ajAshva | ~o Su tvA vavRtImahi stomebhir dasma sAdhubhiH | ~ 29597 7, 68 | yuvabhyAm ~A valgU vipro vavRtIta havyaiH ~citraM ha yad vAM 29598 1, 180| yanti madhvaH ~A vAM dAnAya vavRtIya dasrA goroheNa taugryo na 29599 1, 186| viSNurvAta RbhukSA achA sumnAya vavRtIyadevAn ~iyaM sA vo asme dIdhitiryajatrA 29600 4, 24 | arNasAtau | ~saM yad visho 'vavRtranta yudhmA Ad in nema indrayante 29601 6, 21 | pashupA damUnA asmAnindrAbhyA vavRtsvAjau ~taM va indraM catinamasya 29602 4, 1 | sakhe sakhAyam abhy A vavRtsvAshuM na cakraM rathyeva raMhyAsmabhyaM 29603 5, 61 | rishAdasaH | ~A yajñiyAso vavRttana || ~etam me stomam Urmye 29604 1, 105| pravAcyaM sadhrIcInA ni vAvRturvi... ~suparNA eta Asate madhya 29605 10, 89 | sUryaH paryurU varAMsyendro vavRtyAd rathyevacakrA ~atiSThantamapasyaM 29606 7, 27 | varivas kRdhI na A te mano vavRtyAma maghAya ~gomadashvAvad rathavad 29607 6, 19 | suvajramA brahma navyamavase vavRtyAt ~sa no vAjAya shravasa iSe 29608 1, 135| rAdhasA gatam ~A vAM dhiyo vavRtyuradhvarAnupemaminduM marmRjanta vAjinamAshumatyaM 29609 7, 90 | gavyaM cidUrvamushijo vi vavrusteSAmanu pradivaH sasrurApaH ~te 29610 10, 28 | bRhantaM cid Rhate randhayAni vayad vatso vRSabhaMshUshuvAnaH ~ 29611 10, 40 | katamasya jagmaturviprasya vAyajamAnasya vA gRham ~ ~ 29612 1, 108| duroNe yad brahmaNi rAjani vAyajatrA ~ataH pari vRSaNAvA hi yAtamathA 29613 5, 44 | saMjarbhurANas tarubhiH sutegRbhaM vayAkinaM cittagarbhAsu susvaruH | ~ 29614 1, 24 | madhyamaM shrathAya ~athA vayamAditya vrate tavAnAgaso aditaye 29615 1, 180| rayiSAcaH syAma ~taM vAM rathaM vayamadyA huvema stomairashvinA suvitAyanavyam ~ 29616 1, 167| dveSo dhRSatA pari SThuH ~vayamadyendrasya preSThA vayaM shvo vocemahi 29617 6, 53 | girA ca dakSase ~pra\-pra vayamamRtaM jAtavedasaM priyaM mitraM 29618 1, 165| harI vahatastA no acha ~ato vayamantamebhiryujAnAH svakSatrebhistanvaH shumbhamAnAH ~ 29619 8, 25 | sacemahi ~aghnate viSNave vayamariSyantaH sudAnave ~shrudhi svayAvan 29620 10, 26 | pruSAyati ~maMsImahi tvA vayamasmAkaM deva pUSan ~matmAM casAdhanaM 29621 1, 114| te sumatirmRLayattamAthA vayamava itte vRNImahe ~Are te goghnamuta 29622 8, 66 | deSThaH sunvate bhuvaH ~vayamenamidA hyo.apIpemeha vajriNam ~ 29623 8, 83 | nemAdityA aghasya yat ~vayamid vaH sudAnavaH kSiyanto yAnto 29624 8, 62 | rAtayaH ~satyamid vA u taM vayamindraM stavAma nAnRtam ~mahAnasunvato 29625 1, 101| marutstotrasya vRjanasya gopA vayamindreNa sanuyAma vAjam ~tan no ... ~ ~ 29626 6, 61 | gahi ~shRNvantaM pUSaNaM vayamiryamanaSTavedasam ~IshAnaMrAya Imahe ~pUSan 29627 8, 26 | vRNImahe ~tvaSTurjAmAtaraM vayamIshAnaM rAya Imahe ~sutAvanto vayuM 29628 6, 64 | sumatiM vayaM vRkSasya pra vayAmiva ~indrasya cA rabhAmahe ~ 29629 9, 66 | gobhirvAsayiSyase ~asya te sakhye vayamiyakSantastvotayaH ~indo sakhitvamushmasi ~ 29630 10, 37 | ArohantaM bRhataH pAjasas pari vayaMjIvAH prati pashyema sUrya ~yasya 29631 1, 24 | hastayordadhe ~bhagabhaktasya te vayamudashema tavAvasA ~mUrdhAnaM rAya 29632 3, 3 | tasya vratAni bhUripoSiNo vayamupa bhUSemadama A suvRktibhiH ~ 29633 10, 38 | jayataH shakra medino yathA vayamushmasi tad vaso kRdhi ~yo no dAsa 29634 8, 21 | dhiyaH ~nUtnA idindra te vayamUtI abhUma nahi nU te adrivaH ~ 29635 2, 25 | jambhayA tA anapnasaH ~tvayA vayamuttamaM dhImahe vayo bRhaspate papriNA 29636 10, 53 | jahAma ye asannashevAH shivAn vayamuttaremAbhi vAjAn ~tvaSTA mAyA vedapasAmapastamo 29637 7, 33 | saMcaranti ~yamena tataM paridhiM vayanto.apsarasa upa sedurvasiSThAH ~ 29638 10, 130| vayanti pitaro ya AyayuH pra vayApa vayetyAsate tate ~pumAnenaM 29639 8, 48 | HYMN 48~~svAdorabhakSi vayasaH sumedhAH svAdhyo varivovittarasya ~ 29640 1, 164| jinvantyagnayaH ~divyaM suparNaM vAyasaM bRhantamapAM garbhaM darshatamoSadhInAm ~ 29641 1, 155| tRtIyamasya nakirA dadharSati vayashcana patayantaH patatriNaH ~caturbhiH 29642 1, 24 | kSatraM na saho na manyuM vayashcanAmI patayanta ApuH ~nemA Apo 29643 1, 124| gRhamupa tiSThAte agniH ~ut te vayashcid vasaterapaptan narashca 29644 1, 49 | janaM prAvAdya duhitardivaH ~vayashcit te patatriNo dvipaccatuSpadarjuni ~ 29645 10, 7 | agne.avitota gopA bhavA vayaskRduta novayodhAH ~rAsvA ca naH 29646 1, 31 | pramatistvaM pitAsi nastvaM vayaskRt tava jAmayo vayam ~saM tvA 29647 1, 111| takSan pitRbhyAM Rbhavo yuvad vayastakSanvatsAya mAtaraM sacAbhuvam ~A no 29648 2, 1 | tvamagne subhRta uttamaM vayastava spArhe varNa A sandRshi 29649 9, 19 | soma vRSNyaM ni shuSmaM ni vayastira ~dUrevA sato anti vA ~ ~ 29650 2, 34 | navyasA vaca sthAtushca vayastrivayA upastire ~uta vaH shaMsamushijAmiva 29651 10, 53 | pathorakSa dhiyA kRtAn ~anulbaNaM vayata joguvAmapo manurbhava janayA 29652 8, 31 | barhirAshAte ~na tA vAjeSu vAyataH ~na devAnAmapi hnutaH sumatiM 29653 7, 33 | pAntamugram ~pAshadyumnasya vAyatasya somAt sutAdindro.avRNItAvasiSThAn ~ 29654 2, 30 | Rtasya ~mA tantushchedi vayato dhiyaM me mA mAtrA shAryapasaH 29655 1, 136| athA dadhAte bRhaduktyhaM vayaupastutyaM bRhad vayaH ~jyotiSmatImaditiM 29656 2, 11 | sajoSaso ye ca mandasAnAH pra vAyavaH pAntyagraNItim ~vyantvin 29657 6, 2 | nishitiM martyo nashat ~vayAvantaMsa puSyati kSayamagne shatAyuSam ~ 29658 1, 134| dharmaNAsuryAt pAsi dharmaNa ~tvaM no vAyaveSAmapUrvyaH somAnAM prathamaH pItimarhasi 29659 8, 46 | viprastarukSa A dade ~te te vAyavime janA madantIndragopA madanti 29660 1, 134| dAvane ~mandantu tvA mandino vAyavindavo.asmat krANAsaH sukRtA abhidyavo 29661 10, 46 | shvAtrAso bhuraNyavo vanarSado vAyavo nasomAH ~pra jihvayA bharate 29662 10, 90 | pRSadAjyam ~pashUntAMshcakre vAyavyAnAraNyAn grAmyAshca ye ~tasmAd yajñAt 29663 10, 124| pashyannanyasyA atithiM vayAyA Rtasya dhAma vi mimepurUNi ~ 29664 10, 130| pitaro ya AyayuH pra vayApa vayetyAsate tate ~pumAnenaM tanuta ut 29665 7, 33 | sadAnaH ~yamena tataM paridhiM vayiSyannapsarasaH pari jajñe vasiSThaH ~satre 29666 10, 45 | shriyerucAnaH ~agniramRto abhavad vayobhiryadenaM dyaurjanayat suretAH ~yaste 29667 1, 66 | prashasto vAjI na prIto vayodadhati ~durokashociH kraturna nityo 29668 10, 96 | dhiSaNAharyadojasA bRhad vayodadhiSe haryatashcidA ~A rodasI 29669 10, 67 | jyotirAsA ~satyAmAshiSaM kRNutA vayodhai kIriM cid dhyavathasvebhirevaiH ~ 29670 9, 90 | abhi tripRSThaM vRSaNaM vayodhAmAN^gUSANAmavAvashanta vANIH ~vanA vasAno varuNo 29671 8, 48 | tvaM naH soma vishvato vayodhAstvaM svarvidA vishA nRcakSAH ~ 29672 9, 81 | maghavA rAdhaso mahaH ~shikSA vayodho vasave su cetunA mA no gayamAre 29673 9, 65 | goradhitvaci ~pra shukrAso vayojuvo hinvAnAso na saptayaH ~shrINAnAapsu 29674 5, 43 | namaüktiM turasyAham pUSNa uta vAyor adikSi | ~yA rAdhasA coditArA 29675 9, 97 | shravase sAtimachendrasya vAyorabhi vItimarSa ~sa naH sahasrA 29676 6, 41 | Rjyanto vaheyurnU cin nu vAyoramRtaM vidasyet ~variSTho asya 29677 8, 102| giro dedishatIrhaviSkRtaH ~vAyoranIkeasthiran ~yasya tridhAtvavRtaM barhistasthAvasandinam ~ 29678 9, 13 | arSati sahasradhAro atyaviH ~vAyorindrasyaniSkRtam ~pavamAnamavasyavo vipramabhi 29679 7, 62 | mA heLe bhUma varuNasya vAyormA mitrasya priyatamasya nRNAm ~ 29680 10, 76 | vibhvanA cidAshvapastarebhyaH ~vAyoshcida somarabhastarebhyo.agneshcidarcapitukRttarebhyaH ~ 29681 10, 43 | tasyedime pravaNe sapta sindhavo vayovardhanti vRSabhasya shuSmiNaH ~vayo 29682 5, 5 | yajñam pRNItana || ~supratIke vayovRdhA yahvI Rtasya mAtarA | ~doSAm 29683 8, 60 | nakSAmahe vRdhe ~A no agne vayovRdhaM rayiM pAvaka shaMsyam ~rAsvA 29684 5, 54 | marutas taviSA udanyavo vayovRdho ashvayujaH parijrayaH | ~ 29685 1, 134| vAyuryuN^kte rohitA vAyuraruNA vAyU rathe ajirA dhuri voLhave 29686 9, 84 | induH samudramudiyarti vAyubhirendrasya hArdikalasheSu sIdati ~abhi 29687 8, 7 | parvatA ahAsata ~udIrayanta vAyubhirvAshrAsaH pRshnimAtaraH ~dhukSantapipyushImiSam ~ 29688 10, 151| shraddhAM devA yajamAnA vAyugopA upAsate ~shraddhAMhRdayyayAkUtyA 29689 10, 85 | prapibanti tata A pyAyase punaH ~vAyuHsomasya rakSitA samAnAM mAsa AkRtiH ~ 29690 3, 42 | jaganvAn vrate gandharvAnapi vAyukeshAn ~tadin nvasya vRSabhasya 29691 9, 96 | vAjaM saptiriva shravasyAbhi vAyumabhi gA devasoma ~shishuM jajñAnaM 29692 6, 54 | shrutaM nakSata RcyamAne ~pra vAyumachA bRhatI manISA bRhadrayiM 29693 10, 107| avadyabhiyAbahavaH pRNanti ~shatadhAraM vAyumarkaM svarvidaM nRcakSasaste abhicakSate 29694 9, 67 | sutAso madintamAH shukrA vAyumasRkSata ~grAvNA tunno abhiSTutaH 29695 9, 97 | sUrye jyotirinduH ~matsi vAyumiSTaye rAdhase ca matsi mitrAvaruNA 29696 9, 97 | vicinvan bandhUnrimAnavarAnindo vAyUn ~granthiM na vi Sya grathitaM 29697 10, 49 | shrutarvaNe yan mAjihIta vayunAcanAnuSak ~ahaM veshaM namramAyave. 29698 5, 48 | vitanoti mAyinI || ~tA atnata vayunaM vIravakSaNaM samAnyA vRtayA 29699 1, 182| HYMN 182~~abhUdidaM vayunamo Su bhUSatA ratho vRSaNvAn 29700 10, 122| me vaco vishvAni vidvAn vayunAnisukrato ~ghRtanirNig brahmaNe gAtumeraya 29701 6, 24 | avayunaM tatanvat sUryeNa vayunavaccakAra ~kadA te martA amRtasya 29702 4, 51 | purutamam purastAj jyotis tamaso vayunAvad asthAt | ~nUnaM divo duhitaro 29703 5, 81 | vipashcitaH | ~vi hotrA dadhe vayunAvid eka in mahI devasya savituH 29704 3, 31 | rushadasya pAja iLAyAs putro vayune.ajaniSTa ~iLAyAstvA pade 29705 6, 7 | pitrorupasthe.avindaH ketuM vayuneSvahnAm ~vaishvAnarasya vimitAni 29706 10, 90 | mukhAdindrashcAgnishca prANAd vAyurajAyata ~nAbhyA AsIdantarikSaM shIrSNo 29707 1, 134| dhiyaH ~vAyuryuN^kte rohitA vAyuraruNA vAyU rathe ajirA dhuri voLhave 29708 9, 81 | sajoSasaH ~bRhaspatirmaruto vAyurashvinA tvaSTA savitA suyamA sarasvatI ~ 29709 10, 136| sakhA svAdurmadintamaH ~vAyurasmA upAmanthat pinaSTi smA kunannamA ~ 29710 9, 5 | svAhAkRtiM pavamAnasyA gata ~vAyurbRhaspatiH sUryo.agnirindraH sajoSasaH ~ ~ 29711 3, 53 | rajasas pRSTa Urdhvo ratho na vAyurvasubhirniyutvAn ~kSapAM vastA janitA sUryasya 29712 1, 134| dhiya upa bruvata IM dhiyaH ~vAyuryuN^kte rohitA vAyuraruNA vAyU rathe 29713 7, 40 | dideSTu devyaditI rekNo vAyushca yan niyuvaite bhagashca ~ 29714 7, 101| yadi yAtudhAno asmi yadi vAyustatapa pUruSasya ~adhA sa vIrairdashabhirvi 29715 1, 54 | turvashaM yaduM tvaM turvItiM vayyaMshatakrato ~tvaM rathametashaM kRtvye 29716 2, 3 | sanatA na ukSite uSAsAnaktA vayyeva raNvite ~tantuM tataM saMvayantI 29717 5, 30 | bravAma yAni no jujoSaH | ~vedad avidvAñ chRNavac ca vidvAn 29718 2, 14 | somebhirIM pRNatA bhojamindram ~vedAhamasya nibhRtaM ma etad ditsantaM 29719 1, 33 | akrañchatrUyatAm adharA vedanAkaH ||~ ~ 29720 10, 34 | mRshantyasya yasyAgRdhad vedane vAjyakSaH ~pitA matA bhrAtara 29721 10, 53 | vayamuttaremAbhi vAjAn ~tvaSTA mAyA vedapasAmapastamo bibhrat pAtrAdevapAnAni 29722 1, 105| me nAbhirAtatA ~tritastad vedAptyaH sa jAmitvAya rebhati vi... ~ 29723 1, 89 | hUmahe vayam ~pUSA no yathA vedasAmasad vRdhe rakSitA pAyuradabdhaH 29724 2, 18 | pitAkRNod vishvasmAdA januSo vedasas pari ~yenA pRthivyAM ni 29725 1, 164| iha bravItu ya ImaN^ga vedAsya vAmasya nihitaM padaM veH ~ 29726 10, 93 | sadA pAhyabhiSTaye ~medatAM vedatA vaso ~etaM me stomaM tanA 29727 8, 26 | vaiyashvasya shrutaM naroto me asya vedathaH ~sajoSasA varuNo mitro aryamA ~ 29728 8, 45 | vishvamAnuSo bhUrerdattasya vedati ~vasu spArhaM tadA bhara ~ ~ 29729 8, 19 | yaH samidhA ya AhutI yo vedena dadAsha marto agnaye ~yo 29730 9, 26 | induM dhartAramA divaH ~taM vedhAM medhayAhyan pavamAnamadhi 29731 9, 102| sukratuH ~jajñAnaM sapta mAtaro vedhAmashAsata shriye ~ayaM dhruvo rayINAM 29732 10, 86 | nArI samanaM vAva gachati ~vedhARtasya vIriNIndrapatnI mahIyate 29733 1, 181| AguH ~asarji vAM sthavirA vedhasA gIrbALhe ashvinA tredhA 29734 1, 129| sAsmAkamanavadya tUtujAna vedhasAmimAM vAcaM na vedhasAm ~sa shrudhi 29735 4, 6 | vishvam abhy asi manma pra vedhasash cit tirasi manISAm || ~amUro 29736 7, 37 | A dashasyeH ~vAsayasIva vedhasastvaM naH kadA na indra vacaso 29737 10, 91 | AhutAH ~kIlAlape somapRSThAya vedhasehRdA matiM janaye cArumagnaye ~ 29738 4, 16 | shaMsAty uktham ushaneva vedhAsh cikituSe asuryAya manma || ~ 29739 1, 75 | athA te aN^girastamAgne vedhastama priyam ~vocema brahma sAnasi ~ 29740 4, 40 | vasur antarikSasad dhotA vediSad atithir duroNasat | ~nRSad 29741 1, 140| HYMN 140~~vediSade priyadhAmAya sudyute dhAsim 29742 8, 2 | bharA piban naryAya ~yo vediSTho avyathiSvashvAvantaM jaritRbhyaH ~ 29743 8, 103| rathAnAM yamam ~uditA yo niditA veditA vasvA yajñiyo vavartati ~ 29744 7, 97 | vRSabhAya kSitInAm | ~gaurAd vedIyAM avapAnam indro vishvAhed 29745 1, 70 | saparyan piturna jivrervi vedobharanta ~sAdhurna gRdhnurasteva 29746 3, 62 | dhruvANi ~na rodasI adruhA vedyAbhirna parvatA niname tasthivAMsaH ~ 29747 1, 171| turANAm ~rarANatA maruto vedyAbhirni heLo dhatta vi mucadhvamashvAn ~ 29748 8, 19 | atithirna mitriyo.agnI ratho na vedyaH ~tve kSemAso api santi sAdhavastvaM 29749 6, 13 | gIrbhirukthairyajñairmarto nishitiM vedyAnaT ~vishvaM sa deva prati vAramagne 29750 6, 4 | cakSaNirna vastoragnirvandAru vedyashcano dhAt ~vishvAyuryo amRto 29751 2, 3 | suvIraM stIrNaM rAye subharaM vedyasyAm ~ghRtenAktaM vasavaH sIdatedaM 29752 5, 15 | HYMN 15~~pra vedhase kavaye vedyAya giram bhare yashase pUrvyAya | ~ 29753 6, 53 | devasya vAmaruto martyasya vejAnasya prayajyavaH ~sadyashcid 29754 7, 18 | vartanimpatyamAnaH ~AdhreNa cit tad vekaM cakAra siMhyaM cit petvenA 29755 8, 10 | yadantarikSe patathaH purubhujA yad veme rodasI anu ~yadvA svadhAbhiradhitiSThatho 29756 8, 4 | stotava AghRNe ~na tasya vemyaraNaM hi tad vaso stuSe pajrAya 29757 4, 58 | indra ekaM sUrya ekaM jajAna venAd ekaM svadhayA niS TatakSuH || ~ 29758 1, 34 | madhuvAhane rathe somasya venAm anu vishva id viduH | ~traya 29759 9, 21 | pishaN^gamindavo dadhAtA venamAdishe ~yo asmabhyamarAvA ~Rbhurna 29760 10, 61 | nAbhAnediSTho rapatipra venan ~sA no nAbhiH paramAsya 29761 9, 85 | suparNamupapaptivAMsaM giro venAnAmakRpanta pUrvIH ~shishuM rihanti 29762 1, 25 | mRLIkAyorucakSasam ~tadit samAnamAshAte venantA na pra yuchataH ~dhRtavratAya 29763 10, 64 | kratUyanti kratavo hRtsu dhItayo venanti venAH patayantyA dishaH ~ 29764 10, 123| suparNamupa yat patantaM hRdA venanto abhyacakSatatvA ~hiraNyapakSaM 29765 10, 123| HYMN 123~~ayaM venashcodayat pRshnigarbhA jyotirjarAyU 29766 1, 61 | bhUmA januSastujete ~upo venasya joguvAna oNiM sadyo bhuvad 29767 9, 97 | vIravantamugram ~takSad yadI manaso venato vAg jyeSThasya vA dharmaNi 29768 8, 61 | avipro vA yadavidhad vipro vendra te vacaH ~sa pra mamandattvAyA 29769 10, 93 | pra tad duHshIme pRthavAne vene pra rAme vocamasuremaghavatsu ~ 29770 8, 41 | vishvaM pari darshataH ~tasya venIranu vratamuSastisro avardhayannabhantAmanyake 29771 8, 55 | divaM na tastabhuH ~shataM veNUñchataM shunaH shataM carmANi mlAtAni ~ 29772 10, 171| tyamindra martyamAstrabudhnAya venyam ~muhuHshrathnA manasyave ~ 29773 2, 26 | suvidatrANi rAdhyA ~imA sAtAni venyasya vAjino yena janA ubhaye 29774 10, 148| shUra pRthyA uta stavase venyasyArkaiH ~A yaste yoniM ghRtavantamasvArUrmirna 29775 6, 48 | maho vacobhirvapurdRshaye venyo vyAvaH ~dyumattamaM dakSaM 29776 8, 12 | yenA dashagvamadhriguM vepayantaM svarNaram ~yenA samudramAvithA 29777 3, 27 | maruto vishvavedasaH pra vepayantiparvatAnadAbhyAH ~agnishriyo maruto vishvakRSTaya 29778 1, 80 | ime cit tava manyave vepete bhiyasA mahI ~yadindra vajrinnojasA 29779 6, 25 | vajrahastaM ratheSThAmindraM vepI vakvarIyasya nU gIH ~tuvigrAbhaM 29780 6, 11 | janma gRNate yajadhyai ~vepiSTho aN^girasAM yad dha vipro 29781 10, 46 | nasomAH ~pra jihvayA bharate vepo agniH pra vayunAni cetasApRthivyAH ~ 29782 1, 63 | yad dharI indra vivratA verA te vajraM jaritA bAhvordhAt ~ 29783 1, 173| gAyat sAma nabhanyaM yathA verarcAma tad vAvRdhAnaM svarvat ~ 29784 10, 105| harI yasya suyujA vivratA verarvantAnu shepA ~ubhArajI na keshinA 29785 1, 116| kRpamANamakRNutaM vicakSe ~caritraM hi verivAchedi parNamAjA khelasya paritakmyAyAm ~ 29786 1, 77 | namobhirA kRNudhvam ~agniryad vermartAya devAn sa cA bodhAti manasAyajAti ~ 29787 1, 130| divo nihitaM guhA nidhiM verna garbhaM parivItamashmanyanante 29788 2, 5 | yadImanu vocad brahmANi veru tat ~pari vishvAni kAvyA 29789 6, 15 | adhvarasya hotaH pAvakashoce veS TvaM hi yajvA ~RtA yajAsi 29790 1, 180| sRjathaH purandhim ~preSad veSad vAto na sUrirA mahe dade 29791 4, 33 | RbhavaH pitRbhyAm pariviSTI veSaNA daMsanAbhiH | ~Ad id devAnAm 29792 5, 7 | ajaraH || ~ava sma yasya veSaNe svedam pathiSu juhvati | ~ 29793 4, 3 | yakSaM sadam id dhuro gA mA veshasya praminato mApeH | ~mA bhrAtur 29794 1, 176| shatrumanti na vindasi ~tasminnA veshayA giro ya ekashcarSaNInAm ~ 29795 8, 60 | pAyurduroNayuH ~mA no rakSa A veshIdAghRNIvaso mA yAturyAtumAvatAm ~parogavyUtyanirAmapa 29796 10, 107| bhojasyedaM puSkariNIva veshma pariSkRtandevamAneva citram ~ 29797 10, 146| AghATibhirivadhAvayannaraNyAnirmahIyate ~uta gAva ivAdantyuta veshmeva dRshyate ~uto araNyAniHsAyaM 29798 6, 68 | Adhak ~juSasva naH sakhyA veshyA ca mA tvat kSetrANyaraNAni 29799 4, 26 | shambarasya | ~shatatamaM veshyaM sarvatAtA divodAsam atithigvaM 29800 3, 5 | sasasya carma ghRtavat padaM vestadidagnI rakSatyaprayuchan ~A yonimagnirghRtavantamasthAt 29801 10, 27 | maghavAno maAsan ~jinAmi vet kSema A santamAbhuM pra 29802 6, 30 | vRSabhaM dashadyum ~tvaM tugraM vetasave sacAhan tvaM tujiM gRNantamindra 29803 4, 58 | abhi cAkashImi hiraNyayo vetaso madhya AsAm || ~samyak sravanti 29804 6, 23 | Rjishvane dAtraM dAshuSe dAH ~sa vetasuM dashamAyaM dashoNiM tUtujimindraH 29805 10, 49 | nAma dasyave ~ahaM piteva vetasUnrabhiSTaye tugraM kutsAya smadibhaMca 29806 5, 44 | suvIram anapacyutaM sahaH || ~vety agrur janivAn vA ati spRdhaH 29807 8, 101| shrINAno.ayaM shukro ayAmi te ~vetyadhvaryuH pathibhI rajiSThaiH prati 29808 1, 48 | samanaM vyarthinaH padAM na vetyodatI ~vayo nakiS Te paptivAMsa 29809 7, 24 | pUrdhi pra te mahIM sumatiM vevidAma ~iSaM pinva maghavadbhyaH 29810 9, 77 | rajaH ~sa madhva A yuvate vevijAna it kRshAnorasturmanasAha 29811 4, 26 | bharad yadi vir ato vevijAnaH pathoruNA manojavA asarji | ~ 29812 1, 140| vaninomRSTa varaNaH ~kRSNaprutau vevije asya sakSitA ubhA tarete 29813 1, 80 | tvaSTA cit tava manyava indra vevijyate bhiyArcann... ~nahi nu yAdadhImasIndraM 29814 10, 91 | iSito vashAnanu tRSu yadannA veviSadvitiSThase ~A te yatante rathyo yathA 29815 7, 18 | kRtAni ~indreNaite tRtsavo veviSANA Apo na sRSTA adhavanta nIcIH ~ 29816 3, 2 | tejase ~sa udvato nivato yAti veviSat sa garbhameSu bhuvaneSu 29817 6, 24 | indrakatamaH sa hotA ~idA hi te veviSataH purAjAH pratnAsa AsuH purukRt 29818 10, 33 | bAdhateamatirnagnatA jasurverna vevIyate matiH ~mUSo na shishnA vyadanti 29819 10, 89 | stavA nRtamaM yasya mahnA vibabAdhe rocanA vi jmoantAn ~A yaH 29820 7, 18 | antarurvI shIrSNe\-shIrSNe vibabhAjA vibhaktA ~saptedindraM na 29821 1, 28 | shikSate ~ulU... ~yatra manthAM vibadhnate rashmIn yamitavA iva ~ulU... ~ 29822 10, 133| adhaspadaM tamIM kRdhi vibAdho asi sAsahirnabhantAmanyakeSAM 29823 2, 24 | vishveSAmijjanitA brahmaNAmasi ~A vibAdhyA parirApastamAMsi ca jyotiSmantaM 29824 4, 30 | parAvataH || ~uta sindhuM vibAlyaM vitasthAnAm adhi kSami | ~ 29825 3, 16 | pUrvIH kRSNAsvagne aruSo vibhAhi ~vaso neSi ca parSi cAtyaMhaH 29826 1, 103| paripanthIva shUro.ayajvano vibhajanneti vedaH ~tadindra preva vIryaM 29827 2, 13 | yastAkR... ~prajAbhyaH puSTiM vibhajanta Asate rayimiva pRSThaM prabhavantamAyate ~ 29828 1, 22 | stuhi ~tasya vratAnyushmasi ~vibhaktAraM havAmahe vasoshcitrasya 29829 1, 27 | shikSA vasvoantamasya ~vibhaktAsi citrabhAno sindhorUrmA upAka 29830 10, 55 | yaduSa auchaH prathamA vibhAnAmajanayo yena puSTasyapuSTam ~yat 29831 8, 102| devAnagne duvasyuvA ~cikid vibhAnavA vaha ~tvayA ha svid yujA 29832 4, 17 | reNum maghavA samoham | ~vibhañjanur ashanimAM iva dyaur uta 29833 5, 31 | cakartha | ~shaktIvo yad vibharA rodasI ubhe jayann apo manave 29834 1, 92 | rayimashvabudhyam ~sudaMsasA shravasA yA vibhAsi vAjaprasUtA subhage bRhantam ~ 29835 6, 53 | vRSA hyagne ajaro mahAn vibhAsyarciSA ~ajasreNa shociSA shoshucacchuce 29836 3, 6 | divashcidA te rucayante rokA uSo vibhAtIranu bhAsi pUrvIH ~apo yadagna 29837 10, 88 | ketumahnAmakRNvan ~A yastatAnoSaso vibhAtIrapo UrNoti tamoarciSA yan ~vaishvAnaraM 29838 7, 78 | ca ~tilvilAyadhvamuSaso vibhAtIryUyaM pAta ... ~ ~ 29839 10, 6 | parivItovibhAvA ~yo bhanubhirvibhAvA vibhAtyagnirdevebhir{R}tAvAjasraH ~A yo vivAya 29840 6, 76 | mahinA mahivrataH kratvA vibhAtyajaro na shociSA ~indrAvaruNA 29841 2, 8 | yaH svarNa bhAnunA citro vibhAtyarciSA ~añjAnoajarairabhi ~atrimanu 29842 6, 11 | iSTau ~adidyutat svapAko vibhAvAgne yajasva rodasI urUcI ~AyuM 29843 1, 148| vikSu svarNa citraM vapuSe vibhAvam ~dadAnamin na dadabhanta 29844 5, 79 | dAtum arhasi | ~yA stotRbhyo vibhAvary uchantI na pramIyase sujAte 29845 8, 47 | duhitardivaH ~tritAya tad vibhAvaryAptyAya parA vahAnehaso va UtayaH 29846 1, 69 | vive rapAMsi ~uSo na jAro vibhAvosraH saMjñAtarUpashciketadasmai ~ 29847 10, 34 | somasyeva maujavatasya bhakSo vibhIdako jAgRvirmahyamachAn ~na mA 29848 10, 67 | jyotirichannudusrA Akarvihi tisra AvaH ~vibhidyA puraM shayAthemapAcIM nistrINi 29849 5, 74 | carkRtiH | ~arvAcInA vicetasA vibhiH shyeneva dIyatam || ~ashvinA 29850 8, 33 | vayo dadhe ~ayaM yaHpuro vibhinattyojasA mandAnaH shipryandhasaH ~ 29851 1, 103| jAtUbharmA shraddadhAna ojaH puro vibhindannacarad vidAsIH ~vidvAn vajrin dasyave 29852 10, 138| virukmatA ~ayuddhaseno vibhvA vibhindatA dAshad vRtrahA tujyAni tejate ~ 29853 8, 2 | bhUto'bhi yannayaH ~shikSA vibhindo asmai catvAryayutA dadat ~ 29854 1, 116| sugebhirnaktamUhathU rajobhiH ~vibhindunA nAsatyA rathena vi parvatAnajarayU 29855 10, 138| vidhAnamadadhA adhi dyavi tvayA vibhinnambharati pradhiM pitA ~ ~ 29856 5, 53 | Ahur ya Ayayur upa dyubhir vibhir made | ~naro maryA arepasa 29857 6, 69 | babhUvaturgRNate citrarAtI ~tA bhujyuM vibhiradbhyaH samudrAt tugrasya sUnumUhathUrajobhiH ~ 29858 8, 29 | cakrame yatra devAso madanti ~vibhirdvA carata ekayA saha pra pravAseva 29859 1, 119| yuvaM bhujyuM bhuramANaM vibhirgataM svayuktibhirnivahantA pitRbhya 29860 1, 117| bhujyumarNaso niH samudrAd vibhirUhathurRjrebhirashvaiH ~ajohavIdashvinA taugryo 29861 5, 34 | indro vishvasya damitA vibhISaNo yathAvashaM nayati dAsam 29862 5, 75 | rathyeSirA havanashrutA | ~vibhish cyavAnam ashvinA ni yAtho 29863 7, 63 | yadetasho vahati dhUrSu yuktaH ~vibhrAjamAna uSasAmupasthAd rebhairudetyanumadyamAnaH ~ 29864 4, 33 | svadhAm Rbhavo jagmur etAm | ~vibhrAjamAnAMsh camasAM ahevAvenat tvaSTA 29865 5, 61 | yeSAM shriyAdhi rodasI vibhrAjante ratheSv A | ~divi rukma 29866 1, 127| devo devAcyA kRpA ~ghRtasya vibhrASTimanu vaSTi shociSAjuhvAnasya 29867 3, 60 | vadema ma... ~samAno rAjA vibhRtaH purutrA shaye shayAsu prayuto 29868 10, 45 | tredhA trayANi vidmA te dhAma vibhRtApurutrA ~vidmA te nAma paramaM guhA 29869 10, 79 | martyAsu vikSu ~nAnA hanU vibhRte saM bharete asinvatI bapsatI 29870 1, 95 | garbhamatandrAso yuvatayo vibhRtram ~tigmAnIkaM svayashasaM 29871 9, 96 | camUSacchyenaH shakuno vibhRtvA govindurdrapsa AyudhAnibibhrat ~ 29872 7, 48 | bhubhirabhi vaH syAma vibhvo vibhubhiH shavasA shavAMsi ~vAjo asmAnavatu 29873 5, 5 | shivas tvaSTar ihA gahi vibhuH poSa uta tmanA | ~yajñe- 29874 8, 69 | mahiSam mRgam pitre mAtre vibhukratum || ~A tU sushipra dampate 29875 6, 15 | devAsashca martAsashca jAgRviM vibhuM vishpatiM namasA ni Sedire ~ 29876 8, 96 | gULhe dyAvApRthivI anvavindo vibhumadbhyo bhuvanebhyo raNaM dhAH ~ 29877 1, 141| sImanu kratunA vishvathA vibhurarAn na nemiH paribhUrajAyathAH ~ 29878 1, 65 | RtaprajAtaH pashurna shishvA vibhurdUrebhAH ~ ~ 29879 2, 26 | yo.avare vRjane vishvathA vibhurmahAmu raNvaH shavasA vavakSitha ~ 29880 10, 91 | vishvasya hotA haviSo vareNyo vibhurvibhAvAsuSakhA sakhIyate ~sa darshatashrIratithirgRhe\- 29881 1, 31 | kavirdevAnAM pari bhUSasivratam ~vibhurvishvasmai bhuvanAya medhiro dvimAtA 29882 6, 15 | vishpatiM namasA ni Sedire ~vibhUSannagna ubhayAnanu vratA dUto devAnAM 29883 8, 33 | asti shmashruSu shritaH ~vibhUtadyumnashcyavanaH puruSTutaH kratvA gauriva 29884 8, 19 | dadhanvire ~devatrA havyamohire ~vibhUtarAtiM vipra citrashociSamagnimILiSva 29885 1, 8 | shAkhA na dAshuSe ~evA hi te vibhUtaya Utaya indra mAvate ~sadyashcit 29886 1, 166| dhire ~mahAnto mahnA vibhvo vibhUtayo dUredRsho ye divyA iva stRbhiH ~ 29887 8, 49 | na vIraM namasopa sedima vibhUtimakSitAvasum ~udrIva vajrinnavato na 29888 1, 30 | pate girvAho vIra yasya te ~vibhUtirastusUnRtA ~UrdhvastiSThA na Utaye.


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License