Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText - Concordances

(Hapax - words occurring once)


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

      Book, Hymn
29889 1, 190| bRhaspatiH sa hyañjo varAMsi vibhvAbhavat saM Rte mAtarishvA ~upastutiM 29890 7, 48 | uparatAti vanvan ~indro vibhvAn RbhukSA vAjo aryaH shatrormithatyA 29891 10, 76 | divashcidA vo.amavattarebhyo vibhvanA cidAshvapastarebhyaH ~vAyoshcida 29892 6, 68 | apasAmapastamA ~ratha iva bRhatI vibhvane kRtopastutyA cikituSA sarasvatI ~ 29893 5, 46 | rAye no ashvinota tvaSTota vibhvAnu maMsate || ~uta tyan no 29894 1, 165| kRNuhipravRddha ~ekasya cin me vibhvastvojo yA nu dadhRSvAn kRNavai 29895 5, 42 | suhastA vRSNaH patnIr nadyo vibhvataSTAH | ~sarasvatI bRhaddivota 29896 4, 36 | vAjashrutAso yam ajIjanan naraH | ~vibhvataSTo vidatheSu pravAcyo yaM devAso ' 29897 8, 96 | kuvidaN^ga vedat ~ukthavAhase vibhve manISAM druNA na pAramIrayA 29898 5, 38 | 38~~uroS Ta indra rAdhaso vibhvI rAtiH shatakrato | ~adhA 29899 1, 188| virAjatha ~virAT samrAD vibhvIH prabhvIrbahvIshca bhUyasIshcayAH ~ 29900 6, 38 | indra pUrvIrvi ca tvad yanti vibhvomanISAH ~pUrA nUnaM ca stutaya RSINAM 29901 8, 3 | sudhuraM kakSyaprAm ~adAd rAyo vibodhanam ~yasmA anye dasha prati 29902 1, 24 | adabdhAni varuNasya vratAni vicAkashaccandramA naktameti ~tat tvA yAmi 29903 8, 52 | yasmai viSNustrINi padA vicakrama upa mitrasya dharmabhiH ~ 29904 1, 154| askabhAyaduttaraM sadhasthaM vicakramANastredhorugAyaH ~pra tad viSNu stavate vIryeNa 29905 8, 12 | te viSNurojasA trINi padA vicakrame ~Adit te . .. ~yadA te haryatA 29906 10, 92 | abhicakSuradhvaram ~yebhirvihAyA abhavad vicakSaNaHpAthaH sumekaM svadhitirvananvati ~ ~ 29907 1, 112| yAbhistrimanturabhavad vicakSaNastAbhir.. . ~yAbhI rebhaM nivRtaM 29908 2, 25 | tvaM no gopAH pathikRd vicakSaNastava vratAya matibhirjarAmahe ~ 29909 9, 45 | pavasva dhArayA yayA pIto vicakSase ~indo stotre suvIryam ~ ~ 29910 8, 13 | prayatyadhvare ~mimIte yajñamAnuSag vicakSya ~vRSAyamindra te ratha uto 29911 9, 68 | vivevidadabhivrajannakSitaM pAja A dade ~sa mAtarA vicaran vAjayannapaH pra medhiraH 29912 10, 140| udiyarSi bhAnunA ~putro mAtarA vicarannupAvasi pRNakSi rodasI ubhe ~Urjo 29913 10, 92 | budhnyohavImani ~sUryAmAsA vicarantA divikSitA dhiyAshamInahuSI 29914 8, 55 | stha kANvAyanA vayo\-vayo vicarantaH ~ashvAso nacaN^kramata ~ 29915 10, 71 | jahurvedyAbhirohabrahmANo vicarantyu tve ~ime ye nArvAM na parashcaranti 29916 5, 84 | mahini || ~stomAsas tvA vicAriNi prati STobhanty aktubhiH | ~ 29917 9, 41 | vAjavat sutaH ~sa pavasva vicarSaNa A mahI rodasI pRNa ~uSAH 29918 5, 63 | patI pRthivyA mitrAvaruNA vicarSaNI | ~citrebhir abhrair upa 29919 1, 35 | hiraNyapANiH savitA vicarSaNir ubhe dyAvApRthivI antar 29920 1, 79 | vRdhe bhava ~sahasrAkSo vicarSaNiragnI rakSAMsi sedhati ~hotA gRNIta 29921 3, 2 | jAtavedasam ~rathIrRtasya bRhato vicarSaNiragnirdevAnAmabhavat purohitaH ~tisro yahvasya 29922 9, 84 | HYMN 84~~pavasva devamAdano vicarSaNirapsA indrAya varuNAya vAyave ~ 29923 8, 13 | svarvidam ~stotA yat te vicarSaNiratiprashardhayad giraH ~vayA ivAnu rohate 29924 9, 62 | varivovid ghRtaM payaH ~ayaM vicarSaNirhitaH pavamAnaH sa cetati ~hinvAna 29925 6, 51 | na jigyuSe ~yaH satrAhA vicarSaNirindraM taM hUmahe vayam ~sahasramuSka 29926 2, 45 | abhayaM karat ~jetA shatrUn vicarshaNiH ~vishve devAsa A gata shRNutA 29927 4, 20 | cid RSvaH | ~puru dAshuSe vicayiSTho aMho 'thA dadhAti draviNaM 29928 5, 74 | astu carkRtiH | ~arvAcInA vicetasA vibhiH shyeneva dIyatam || ~ 29929 10, 42 | jayAti kRtaM yacchvaghnI vicinotikAle ~yo devakAmo na dhanA ruNaddhi 29930 9, 84 | tAnyarSati ~kRNvan saMcRtaM vicRtamabhiSTaya induH siSaktyuSasaM na sUryaH ~ 29931 2, 29 | yajatrAH pAshA AdityA ripave vicRttAH ~ashvIva tAnati yeSaM rathenAriSTA 29932 2, 17 | ratheSThena haryashvena vicyutAH pra jIrayaH sisrate sadhryak 29933 1, 84 | parvateSvapashritam ~tad vidaccharyaNAvati ~atrAha goramanvata nAma 29934 6, 52 | dAdhArorvantarikSam ~ayaM vidaccitradRshIkamarNaH shukrasadmanAmuSasAmanIke ~ 29935 6, 69 | dadhAta ~ya IM rAjAnAv RtuthA vidadhad rajaso mitro varuNashciketat ~ 29936 1, 95 | pArthivAnAM RtUn prashAsad vidadhAvanuSThu ~ka imaM vo niNyamA ciketa 29937 4, 51 | katamA purANI yayA vidhAnA vidadhur RbhUNAm | ~shubhaM yac chubhrA 29938 2, 47 | vadhIn mA suparNo mA tvA vidadiSumAnvIro astA ~pitryAmanu pradishaM 29939 2, 23 | bhuvad vishvamabhyAdevamojasA vidAdUrjaM shatakraturvidAdiSam ~ ~ 29940 5, 39 | adrivaH | ~rAdhas tan no vidadvasa ubhayAhasty A bhara || ~ 29941 1, 6 | devayanto yathA matimachA vidadvasuM giraH ~mahAmanUSata shrutam ~ 29942 8, 66 | HYMN 66~~tarobhirvo vidadvasumindraM sabAdha Utaye ~bRhad gAyantaH 29943 2, 29 | varuNa priyasya bhUridAvna A vidaM shUnamApeH ~mA rAyo rAjan 29944 10, 49 | vi tirAmi sukraturyudhA vidammanave gAtumiSTaye ~ahaM tadAsu 29945 1, 111| 111~~takSan rathaM suvRtaM vidamnApasastakSan harI indravAhA vRSaNvasU ~ 29946 2, 9 | HYMN 9~~ni hotA hotRSadane vidAnastveSo dIdivAnasadat sudakSaH ~ 29947 8, 28 | paro devAso barhirAsadan ~vidannahadvitAsanan ~varuNo mitro aryamA smadrAtiSAco 29948 5, 80 | eSA shubhrA na tanvo vidAnordhveva snAtI dRshaye no asthAt | ~ 29949 4, 1 | pashvayantrAso abhi kAram arcan vidanta jyotish cakRpanta dhIbhiH || ~ 29950 1, 67 | devAn dhAd guhA niSIdan ~vidantImatra naro dhiyandhA hRdA yat 29951 1, 103| ojaH puro vibhindannacarad vidAsIH ~vidvAn vajrin dasyave hetimasyAryaM 29952 6, 41 | vaheyurnU cin nu vAyoramRtaM vidasyet ~variSTho asya dakSiNAmiyartIndro 29953 1, 151| dadhire svAbhuvaH ~adha kratuM vidataM gatumarcata uta shrutaM 29954 6, 60 | pUSApi mRSyate ~prathamo vidate vasu ~pUSA gA anvetu naH 29955 1, 164| amRtasya bhAgamanimeSaM vidathAbhisvaranti ~ino vishvasya bhuvanasya 29956 6, 8 | aruSasya nU sahaH pra nu vocaM vidathAjAtavedasaH ~vaishvAnarAya matirnavyasI 29957 7, 93 | sthavirasya ghRSveH ~upo ha yad vidathaM vAjino gurdhIbhirviprAH 29958 8, 48 | vishvaha priyAsaH suvIrAso vidathamAvadema ~tvaM naH soma vishvato 29959 1, 130| yAhyupa naH parAvato nAyamachA vidathAnIva satpatirastaM rAjeva satpatiH | 29960 3, 15 | HYMN 15~~A hotA mandro vidathAnyasthAt satyo yajvA kavitamaH savedhAH ~ 29961 6, 57 | uditAvyadyaut ~veda yastrINi vidathAnyeSAM devAnAM janma sanutarA ca 29962 10, 92 | akRNvata dharmANamagniM vidathasyasAdhanam ~aktuM na yahvamuSasaH purohitaM 29963 10, 11 | yadImushantamushatAmanu kratumagniMhotAraM vidathAya jIjanan ~adha tyaM drapsaM 29964 1, 89 | pRshnimAtaraH shubhaMyAvAno vidatheSujagmayaH ~agnijihvA manavaH sUracakSaso 29965 1, 167| yuvAnaH shubhe nimiSlAM vidatheSupajrAm ~arko yad vo maruto haviSmAn 29966 9, 86 | indo atriNo bRhad vadema vidathesuvIrAH ~ ~ 29967 1, 92 | kRSNamabhvam ~svaruM na pesho vidatheSvañjañcitraM divo duhitA bhAnumashret ~ 29968 9, 97 | bhuvanasya rAjA ~drapsAnIrayan vidatheSvindurvi vAramavyaM samayAti yAti ~ 29969 1, 182| rAyataH shuno hataM mRdho vidathustAnyashvinA ~vAcaM\-vAcaM jaritU ratninIM 29970 7, 43 | barhiSaHsadantu ~A vishvAcI vidathyAmanaktvagne mA no devatAtA mRdhas kaH ~ 29971 3, 59 | HYMN 59~~imaM mahe vidathyAya shUSaM shashvat kRtva IDyaya 29972 1, 167| manuSo na yoSA sabhAvatI vidathyeva saM vAk ~parA shubhrA ayAso 29973 4, 21 | tuvirAdhaso nR^In | ~yasya kratur vidathyo na samrAT sAhvAn tarutro 29974 10, 61 | shuSNasya saMgrathitamanarvA vidatpuruprajAtasya guhA yat ~bhargo ha nAmota 29975 10, 43 | praiSAmanIkaM shavasA davidyutad vidatsvarmanave jyotirAryam ~kRtaM na shvaghnI 29976 1, 84 | svashva Anashe ~ya eka id vidayate vasu martAya dAshuSe ~IshAno 29977 10, 28 | parashUnrabibhran vanA vRshcanto abhi viDbhirAyan ~ni sudrvaM dadhato vakSaNAsu 29978 10, 61 | sUnRtAbhiH ~adha tvamindra viddhyasmAn maho rAye nRpate vajrabAhuH ~ 29979 4, 51 | AsAM katamA purANI yayA vidhAnA vidadhur RbhUNAm | ~shubhaM 29980 10, 138| ekamakRNorayajñam ~mAsAM vidhAnamadadhA adhi dyavi tvayA vibhinnambharati 29981 10, 67 | sakhibhiH shucadbhirgodhAyasaM vidhanasairadardaH ~brahmaNas patirvRSabhirvarAhairgharmasvedebhirdraviNaM 29982 1, 149| A ~upa dhrajantamadrayo vidhannit ~sa yo vRSA narAM na rodasyoH 29983 3, 3 | vaishvAnarAya pRthupAjase vipo ratnA vidhanta dharuNeSu gAtave ~agnirhi 29984 10, 40 | yuvamashvinA shayuM yuvaM vidhantaMvidhavAmuruSyathaH ~yuvaM sanibhya stanayantamashvinApavrajamUrNuthaH 29985 9, 110| ajIjano hi pavamAna sUryaM vidhAre shakmanA payaH ~gojIrayA 29986 9, 97 | akrAn samudraH prathame vidharmañ janayan prajA bhuvanasyarAjA ~ 29987 10, 46 | saMgRbhyA vishAM damUnA vidharmaNAyantrairIyatenR^In ~asyAjarAso damAmaritrA 29988 8, 7 | yAmAya vo girirni sindhavo vidharmaNe ~mahe shuSmAya yemire ~yuSmAnu 29989 2, 1 | rayivid brahmaNas pate tvaM vidhartaHsacase purandhyA ~tvamagne rAjA 29990 2, 30 | devAH ~pra sImAdityo asRjad vidhartAn RtaM sindhavo varuNasya 29991 8, 70 | puruhanmann avase yasya dvitA vidhartari | ~hastAya vajraH prati 29992 4, 55 | uchAn viyotAro amUrAH | ~vidhAtAro vi te dadhur ajasrA RtadhItayo 29993 10, 46 | te vayAMsi yantA vasUni vidhatetanUpAH ~imaM vidhanto apAM sadhasthe 29994 1, 120| vAM joSa ubhayoH ~kathA vidhAtyapracetAH ~vidvAMsAvid duraH pRchedavidvAnitthAparo 29995 4, 18 | kramasva || ~kas te mAtaraM vidhavAm acakrac chayuM kas tvAm 29996 1, 88 | hiraNyacakrAnayodaMSTrAn vidhAvato varAhUn ~eSA syA vo maruto. 29997 10, 40 | karataHkuhoSatuH ~ko vAM shayutrA vidhaveva devaraM maryaM nayoSA kRNute 29998 8, 19 | shavasA gAtuvittamA indratvotA vidhemahi ~te ghedagne svAdhyo ye 29999 1, 114| kRdhi kSayadvIrAya namasA vidhemate ~yacchaM ca yoshca manurAyeje 30000 2, 6 | shrudhI giraH ~ayA te agne vidhemorjo napAdashvamiSTe ~enA sUktena 30001 10, 55 | mahan mahatyAasuratvamekam ~vidhuM dadrANaM samane bahUnAM 30002 1, 61 | muSAyad viSNuH pacataM sahIyAn vidhyad varAhantiro adrimastA ~asmA 30003 4, 4 | shuSkam || ~Urdhvo bhava prati vidhyAdhy asmad AviS kRNuSva daivyAny 30004 10, 87 | sharavyA jAyate yA tayA vidhyahRdaye yAtudhAnAn ~parA shRNIhi 30005 1, 86 | satyashavasa AviS karta mahitvanA ~vidhyatA vidyutA rakSaH ~gUhatA guhyaM 30006 6, 17 | garbhe mAtuH pituS pitA vididyutAno akSare ~sIdannRtasya yonimA ~ 30007 1, 31 | sakhA ~tava vrate kavayo vidmanApaso.ajAyanta maruto bhrAjadRSTayaH ~ 30008 1, 164| acikitvAñcikituSashcidatra kavIn pRchAmi vidmane na vidvAn ~vi yastastambha 30009 4, 32 | shishrathaH || ~kanInakeva vidradhe nave drupade arbhake | ~ 30010 5, 44 | anyam-anyam arthayanty etave vidur viSANam paripAnam anti te || ~ 30011 10, 108| bhrAtRtvaM no svasRtvamindro viduraN^girasashca ghorAH ~gokAmA me achadayan 30012 3, 61 | svashvyaM janAsaH pra nu vocAma vidurasya devAH ~SoLhA yuktAH pañca\- 30013 1, 164| vAk parimitA padAni tAni vidurbrAhmaNA ye manISiNaH ~guhA trINi 30014 10, 114| divas payo didhiSANA aveSan vidurdevAH sahasAmAnamarkam ~tisro 30015 10, 85 | sampiMSantyoSadhim ~somaM yambrahmANo vidurna tasyAshnAti kashcana ~AchadvidhAnairgupito 30016 1, 166| arcantyarkaM madirasya pItaye vidurvIrasya prathamAni pauMsyA ~shatabhujibhistamabhihruteraghAt 30017 1, 19 | paraH ~ma... ~ye maho rajaso vidurvishve devAso adruhaH ~ma... ~ya 30018 10, 2 | vayaM praminAma vratAni viduSaM devAaviduSTarAsaH ~agniS 30019 10, 95 | purUravo maojaH ~ashAsaM tvA viduSI sasminnahan na ma AshRNoHkimabhug 30020 5, 41 | citayadbhir arkaiH | ~uSAsAnaktA viduSIva vishvam A hA vahato martyAya 30021 3, 15 | sahasvaH ~vidvAnA vakSi viduSo ni Satsi madhya A barhirUtaye 30022 1, 164| RcA kariSyati ya it tad vidusta ime samAsate ~sUyavasAd 30023 2, 3 | daivyA hotArA prathamA viduSTara Rju yakSataH saM RcAvapuSTarA ~ 30024 10, 70 | purohitAv RtvijA yajñe asmin viduSTarAdraviNamA yajethAm ~tisro devIrbarhiridaM 30025 6, 15 | sudRshaM svañcamavidvAMso viduSTaraM sapema ~sa yakSad vishvA 30026 8, 41 | varuNAya marudbhyo.arcA viduSTarebhyaH ~yo dhItA mAnuSANAM pashvo 30027 1, 164| jagajjagatyAhitaM padaM ya it tad viduste amRtatvamAnashuH ~gAyatreNa 30028 4, 3 | prati Sphura vi ruja vIDv aMho jahi rakSo mahi cid 30029 8, 77 | varSiSThAni parINasA ~hRdA vIDvadhArayaH ~vishvet tA viSNurAbharadurukramastveSitaH ~ 30030 1, 164| asurasRgAtmA kva svit ko vidvAMsamupa gAt praSTumetat ~pAkaH pRchAmi 30031 1, 120| kathA vidhAtyapracetAH ~vidvAMsAvid duraH pRchedavidvAnitthAparo 30032 3, 48 | sUryaM haryannarocayaH ~vidvAMScikitvAn haryashva vardhasa indra 30033 4, 36 | asmabhyaM dhiSaNAbhyas pari vidvAMso vishvA naryANi bhojanA | ~ 30034 10, 1 | viSNuritthA paramamasya vidvAñ jAto bRhannabhi pAtitRtIyam ~ 30035 10, 27 | yasyAnakSA duhitA jAtvAsa kastAM vidvAnabhimanyAte andhAm ~kataro meniM prati 30036 1, 24 | avainaM rAjA varuNaH sasRjyAd vidvAnadabdho vi mumoktu pAshAn ~ava te 30037 1, 72 | sthAtR^IñcarathaM ca pAhi ~vidvAnagne vayunAni kSitInAM vyAnuSak 30038 10, 17 | pUSA tvetashcyAvayatu pra vidvAnanaSTapashurbhuvanasya gopAH ~sa tvaitebhyaH pari 30039 10, 32 | devAnAM vratapAuvAca ~indro vidvAnanu hi tvA cacakSa tenAhamagneanushiSTa 30040 8, 63 | ukthA brahmaca shaMsyA ~sa vidvAnaN^girobhya indro gA avRNodapa ~stuSe 30041 2, 15 | javinIbhirvivRshcan so... ~sa vidvAnapagohaM kanInAmAvirbhavannudatiSThat 30042 2, 5 | vanemA rarimA vayam ~yatha vidvAnaraM karad vishvebhyo yajatebhyaH 30043 1, 94 | januSA purohitaH ~vishvA vidvAnArtvijyA dhIra puSyasyagne .. . ~ 30044 7, 28 | brahmA Na indropa yAhi vidvAnarvAñcaste harayaH santu yuktAH ~vishve 30045 1, 152| pitvo bhikSeta vayunAni vidvAnAsAvivAsannaditimuruSyet ~A vAM mitrAvaruNA havyajuSTiM 30046 9, 81 | devAnAmubhayasya janmano vidvAnashnotyamuta itashca yat ~A naH soma 30047 1, 94 | tvamagne saubhagatvasya vidvAnasmAkamAyuH pra tirehadeva ~tan no mitro 30048 2, 5 | shuciH prashAstA kratunAjani ~vidvAnasya vratA dhruvA vayA ivAnu 30049 8, 72 | gamadadhvaryurvanate punaH ~vidvAnasyaprashAsanam ~ni tigmamabhyaMshuM sIdad 30050 3, 18 | tAbhirdevAnAmavo yakSi vidvAnathA bhava yajamAnAya shaM yoH ~ 30051 2, 32 | varuNa mitra devA bhadrasya vidvAnavase huvevaH ~yUyaM devAH pramatiryUyamojo 30052 9, 70 | nAvA na sindhumati parSi vidvAñchUro na yudhyannava no nida spaH ~ ~ 30053 9, 96 | tiSThati rathamindrasya sakhA vidvAnenA sumatiM yAtyacha ~sa no 30054 10, 8 | veti ~sa pitryANyAyudhani vidvanindreSita Aptyo abhyayudhyat ~trishIrSANaM 30055 6, 48 | asya made puru varpAMsi vidvAnindro vRtrANyapratI jaghAna ~tamu 30056 10, 53 | manasA so.ayamAgAd yajñasya vidvAnparuSashcikitvAn ~sa no yakSad devatAtA yajIyAn 30057 1, 190| sravato rodhacakrAH ~sa vidvAnubhayaM caSTe antarbRhaspatistara 30058 10, 102| uta pradhimudahannasya vidvAnupAyunag vaMsagamatrashikSan ~indra 30059 10, 70 | sa devAnAM pAtha upa pra vidvAnushan yakSi draviNodaH suratnaH ~ 30060 10, 2 | agniS Tad vishvamA pRNAti vidvAnyebhirdevAn RtubhiH kalpayAti ~yat pAkatrA 30061 1, 118| abhibhUtimugraM sahasrasAM vRSaNaM vIDvaN^gam ~tA vAM narA svavase sujAtA 30062 8, 85 | yuñjAthAM rAsabhaM rathe vIDvaN^ge vRSaNvasU ~madhvaH somasya 30063 6, 52 | sArñjayo abhyayaSTa ~vanaspate vIDvaN^go hi bhUyA asmatsakhA prataraNaH 30064 8, 1 | yathAjuraM gAM na carSaNIsaham ~vidveSaNaM saMvananobhayaMkaraM maMhiSThamubhayAvinam ~ 30065 8, 22 | sacanAvantaM sumatibhiH sobhare vidveSasamanehasam ~iha tyA purubhUtamA devA 30066 2, 29 | RtAvAnashcayamAnA RNAni ~vidyAmAdityA avaso vo asya yadaryaman 30067 10, 22 | satyAhiMsantIrupaspRshaH ~vidyAmayAsAM bhujo dhenUnAM na vajrivaH ~ 30068 8, 5 | rayim ~tA me ashvinA sanInAM vidyAtaM navAnAm ~yathA ciccaidyaH 30069 1, 164| cittibhirni hi cakAra martyaM vidyud bhavantI prati vavrimauhata ~ 30070 9, 76 | jaThareSvAvisha ~pra NaH pinva vidyudabhreva rodasI dhiyA na vAjAnupa 30071 8, 7 | kratum ~anvindraM vRtratUrye ~vidyuddhastA abhidyavaH shiprAH shIrSan 30072 3, 59 | mAdayadhvamUrdhvagrAvANo adhvaramataSTa ~vidyudrathA maruta RSTimanto divo maryA 30073 3, 15 | yajvA kavitamaH savedhAH ~vidyudrathaH sahasas putro agniH shociSkeshaH 30074 1, 88 | HYMN 88~~A vidyunmadbhirmarutaH svarkai rathebhiryAta RSTimadbhirashvaparNaiH ~ 30075 5, 54 | Apo 'vanA parijrayaH || ~vidyunmahaso naro ashmadidyavo vAtatviSo 30076 1, 23 | sRja saM prajayA samAyuSA ~vidyurmeasya devA indro vidyAt saha RSibhiH ~ ~ 30077 9, 87 | satIrUrve gA viveda ~divo na vidyut stanayantyabhraiH somasya 30078 1, 23 | yAthanA naraH ~haskArAd vidyutas paryato jAtA avantu naH ~ 30079 10, 91 | tava shriyo varSyasyeva vidyutashcitrAshcikitra uSasAMna ketavaH ~yadoSadhIrabhisRSTo 30080 1, 64 | dhunayo rishAdaso vAtAn vidyutastaviSIbhirakrata ~duhantyUdhardivyAni dhUtayo 30081 10, 116| balaM dadAmi pratItyAshatrUn vigadeSu vRshca ~vyarya indra tanuhi 30082 3, 3 | vaishvAnaramapsuSadaM svarvidam ~vigAhaM tUrNiM taviSIbhirAvRtaM 30083 1, 155| yaH pArthivAni tribhirid vigAmabhiruru kramiSTorugAyAya jIvase ~ 30084 6, 67 | indrAgnI namardhataH ~ugrA vighaninA mRdha indrAgnI havAmahe ~ 30085 9, 97 | ghaneva viSvag duritAni vighnannadhi SNunA dhanva sAno avye ~ 30086 9, 62 | pavitramAshavaH ~vishvAnyabhisaubhagA ~vighnanto duritA puru sugA tokAya 30087 3, 59 | abhi SImacaSTa Rtasya yonA vighRte madantI ~nAnA cakrAte sadanaM 30088 6, 75 | bhUmimAtAn dyAM dhAsinAyoH ~tA vigraM dhaithe jaTharaM pRNadhyA 30089 1, 4 | no ati khya Agahi ~parehi vigramastRtamindraM pRchA vipashcitam ~yaste 30090 7, 101| striyaM mAyayA shAshadAnAm ~vigrIvAso mUradevA Rdantu mA te dRshaM 30091 1, 173| vRSaNvAn vavavruSashcit tamaso vihantA ~pra yaditthA mahinA nRbhyo 30092 4, 13 | vahanti || ~vahiSThebhir viharan yAsi tantum avavyayann asitaM 30093 7, 101| indra vaktA ~ye pAkashaMsaM viharanta evairye vA bhadraM dUSayanti 30094 10, 162| tamito nAshayAmasi ~yasta UrU viharatyantarA dampatI shaye ~yoniM yoantarAreLi 30095 5, 4 | vishvA agne abhiyujo vihatyA shatrUyatAm A bharA bhojanAni || ~ 30096 7, 28 | yuktAH ~vishve cid dhi tvA vihavanta martA asmAkamicchRNuhi vishvaminva ~ 30097 10, 128| HYMN 128~~mamAgne varco vihaveSvastu vayaM tvendhAnAstanvampuSema ~ 30098 1, 108| vRNAno.ayaM somo asurairno vihavyaH ~tAM satyAM shraddhAmabhyA 30099 2, 19 | dhiSvA rathasya ~purutrA hi vihavyo babhUthAsmiñchUra savane 30100 3, 39 | vidAnA RbhuryebhirvRSaparvA vihAyAH ~prayamyamAnAn prati SU 30101 8, 23 | martyaH ~pAvakaMkRSNavartaniM vihAyasam ~taM huvema yatasrucaH subhAsaM 30102 9, 75 | vAsayAshiram ~ye te madA Ahanaso vihAyasastebhirindraM codaya dAtave magham ~ ~ 30103 8, 23 | shukrashociSe ~nUnamarca vihAyase stomebhiH sthUrayUpavat ~ 30104 1, 123| asthuH ~kRSNAdudasthAdaryA vihAyAshcikitsantI mAnuSAyakSayAya ~pUrvA vishvasmAd 30105 1, 164| devajA iti ~teSAmiSTAni vihitAni dhAmasha sthAtre rejante 30106 1, 134| sutAnAM pItimarhasi | uto vihutmatInAM vishAM vavarjuSINAm ~vishvA 30107 4, 36 | cakruH suvRtaM sucetaso 'vihvarantam manasas pari dhyayA | ~tAM 30108 2, 12 | i. ~yaM krandasI saMyatI vihvayete pare.avara ubhayA amitrAH ~ 30109 7, 50 | rapasA vidat tsaruH ~yad vijAman paruSi vandanaM bhuvadaSThIvantau 30110 1, 109| ashravaM hi bhUridAvattarA vAM vijAmAturuta vA ghA syAlAt ~athA somasya 30111 10, 69 | preddhonamasopavAkyaH ~sa no ajAmInruta vA vijAmInabhitiSTha shardhato vAdhryashva ~ ~ 30112 10, 107| AtmAdakSiNAM varma kRNute vijAnan ~na bhojA mamrurna nyarthamIyurna 30113 5, 49 | duvasya | ~upa bruvIta namasA vijAnañ jyeSThaM ca ratnaM vibhajantam 30114 3, 43 | dakSiNAvAn ~jyotirvRNIta tamaso vijAnannAre syAma duritAdabhIke ~imA 30115 10, 2 | agniS Tad dhotA kratuvid vijAnanyajiSTho devAn Rtusho yajAti ~vishveSAM 30116 1, 164| putraH sa ImA ciketa yastA vijAnAt sa pituS pitAsat ~avaH pareNa 30117 1, 28 | AyajI vAjasAtamA tA hyuccA vijarbhRtaH ~harI ivAndhAMsi bapsatA ~ 30118 10, 80 | mAnuSIryA agniM manuSo nahuSo vijAtAH ~agnirgAndharvIM pathyAM 30119 3, 1 | havamAnAyasAdha ~syAn naH sUnustanayo vijAvAgne sA te sumatirbhutvasme ~ ~ 30120 2, 12 | s. j. i. ~yasmAn na Rte vijayante janAso yaM yudhyamAnA avase 30121 6, 3 | bhasadashvo na yamasAna AsA ~vijehamAnaH parashurna jihvAM dravirna 30122 1, 119| A ~yAsiSTaM vartirvRSaNA vijenyaM divodAsAya mahi ceti vAmavaH ~ 30123 10, 84 | ghoSaMvijayAya kRNmahe ~vijeSakRdindra ivAnavabravo.asmAkaM manyo 30124 8, 22 | yAbhiradhriguM yAbhirbabhruM vijoSasam ~tAbhirno makSU tUyamashvinA 30125 1, 117| tridhA ha shyAvamashvinA vikastamujjIvasa airayataMsudAnU ~etAni vAmashvinA 30126 10, 155| HYMN 155~~arAyi kANe vikaTe giriM gacha sadAnve ~shirimbiThasyasatvabhistebhiS 30127 10, 38 | abhIke varivovinnRSAhye ~taM vikhAde sasnimadya shrutaM naramarvAñcamindramavase 30128 9, 108| pate didIhi deva devayuH ~vikoshaM madhyamaM yuva ~A vacyasva 30129 10, 15 | suvidatrAnavitsi napAtaM ca vikramaNaM caviSNoH ~barhiSado ye svadhayA 30130 1, 154| giriSThAH ~yasyoruSu triSu vikramaNeSvadhikSiyanti bhuvanAni vishvA ~pra viSNave 30131 4, 24 | bhUyasA vasnam acarat kanIyo 'vikrIto akAniSam punar yan | ~sa 30132 2, 42 | kAmashcaratAmamAbhUt ~shashvAnapo vikRtaM hitvyAgAdanu vrataM saviturdaivyasya ~ 30133 1, 164| dhAmasha sthAtre rejante vikRtAni rUpashaH ~striyaH satIstAnu 30134 10, 68 | vRkSAdbRhaspatirviraveNA vikRtya ~soSAmavindat sa svaH so 30135 10, 1 | pratyeSi punaranyarUpA asi tvaM vikSumAnuSISu hotA ~hotAraM citrarathamadhvarasya 30136 8, 6 | yadindra nAhuSISvA ~agre vikSupradIdayat ~abhi vrajaM na tatniSe 30137 7, 34 | vishvAyu ~aviSTo asmAn vishvAsu vikSvadyuM kRNota shaMsaM ninitsoH ~ 30138 6, 1 | mAnuSANAm ~saparyeNyaH sa priyo vikSvagnirhotA mandro ni SasAdA yajIyAn ~ 30139 3, 5 | viroke ~adhAyyagnirmAnuSISu vikSvapAM garbho mitra Rtena sAdhan ~ 30140 2, 4 | sadhasthe dvitAdadhurbhRgavo vikSvAyoH ~eSa vishvAnyabhyastu bhUmA 30141 7, 101| upabdaiH ~vi tiSThadhvaM maruto vikSvichata gRbhAyata rakSasaH saM pinaSTana ~ 30142 6, 2 | kRpA pAvaka rocase ~adhA hi vikSvIDyo.asi priyo no atithiH ~raNvaH 30143 1, 162| dhUmagandhirmokhA bhrAjantyabhi vikta jaghriH ~iSTaM vItamabhigUrtaM 30144 3, 33 | patirgavAmabhavadeka indraH ~vILau satIrabhi dhIrA atRndan 30145 8, 88 | bRhanto adrayo varanta indra vILavaH ~yad ditsasi stuvate mAvate 30146 8, 45 | vasuspArhaM tadA bhara ~yad vILAvindra yat sthire yat parshAne 30147 8, 45 | yaste vaSTi vavakSi tat ~yad vILayAsi vILu tat ~yadAjiM yAtyAjikRdindraH 30148 6, 52 | suvIraH ~gobhiH saMnaddho asi vILayasvAsthAtA te jayatu jetvAni ~divas 30149 2, 22 | asamaSTakAvyaH ~radhracodaH shnathano vILitas pRthurindraH suyajña uSasaH 30150 3, 58 | spandane shiMshapAyAm ~akSa vILo vILita vILayasva mA yAmAdasmAdava 30151 1, 101| karmaNi\ karmaNi sthiraH ~vILoshcidindro yo asunvato vadho ma... ~ 30152 2, 26 | vipro bharate matI dhanA ~vILudveSA anu vasha RNamAdadiH sa 30153 10, 109| akUpAraH salilomAtarishvA ~vILuharAstapa ugro mayobhUrApo devIHprathamajA 30154 2, 25 | pata ugrasya cid damitA vILuharSiNaH ~adevena manasA yo rishaNyati 30155 3, 31 | martyAso.asremANaM taraNiM vILujambham ~dasha svasAro agruvaH samIcIH 30156 10, 45 | rodasI apRNAjjAyamAnaH ~vILuM cidadrimabhinat parAyañ 30157 7, 73 | vishaM no rakSohaNA sambhRtA vILupANI ~samandhAMsyagmata matsarANi 30158 1, 38 | arejanta pra mAnuSAH || ~maruto vILupANibhish citrA rodhasvatIr anu | ~ 30159 7, 1 | sedagniragnInratyastvanyAn yatra vAjI tanayo vILupANiH ~sahasrapAthA akSarA sameti ~ 30160 1, 116| senAjuvA nyUhatUrathena ~vILupatmabhirAshuhemabhirvA devAnAM vA jUtibhiH shAshadAnA ~ 30161 5, 58 | prAyAsiSTa pRSatIbhir ashvair vILupavibhir maruto rathebhiH | ~kSodanta 30162 8, 20 | sthirA cin namayiSNavaH ~vILupavibhirmaruta RbhukSaNa A rudrAsaH sudItibhiH ~ 30163 3, 58 | sthirau gAvau bhavatAM vILurakSo meSA vi varhi mA yugaM vi 30164 10, 89 | manyuradhinIyamAnaH sRNAti vILurujati sthirANi ~jaghAna vRtraM 30165 10, 23 | shavaH ~stomaM ta indra vimadA ajIjanannapUrvyaM purutamaMsudAnave ~ 30166 10, 23 | sakhyA vi yaushustava cendra vimadasya caRsheH ~vidmA hi te pramatiM 30167 1, 51 | shatadureSu gAtuvit ~sasena cid vimadAyAvaho vasvAjAvadriM vAvasAnasyanartayan ~ 30168 10, 65 | putraMvadhrimatyA ajinvatam ~kamadyuvaM vimadAyohathuryuvaMviSNApvaM vishvakAyAva sRjathaH ~pAvIravI 30169 10, 24 | mAyAvinA samIcI nIramanthatam ~vimadenayadiLita nasatya niramanthatam ~vishve 30170 4, 51 | sasantv abudhyamAnAs tamaso vimadhye || ~kuvit sa devIH sanayo 30171 10, 20 | janitA jajAna ~evA te agne vimado manISAmUrjo napAdamRtebhiHsajoSAH ~ 30172 1, 86 | yasya hi kSaye pAthA divo vimahasaH ~sa sugopAtamo janaH ~yajñairvA 30173 5, 87 | adhi SNubhir viSpardhaso vimahaso jigAti shevRdho nRbhiH || ~ 30174 8, 6 | ukthena vAvRdhuH ~indramid vimahInAM medhe vRNIta martyaH ~indraM 30175 4, 2 | suhaviSe janAya || ~gomAM agne 'vimAM ashvI yajño nRvatsakhA sadam 30176 1, 154| pra vocaM yaH pArthivAni vimamerajAMsi ~yo askabhAyaduttaraM sadhasthaM 30177 2, 44 | janadusriyAsu ~somApUSaNA rajaso vimAnaM saptacakraM rathamavishvaminvam ~ 30178 3, 3 | yajñAnAmasuro vipashcitAM vimAnamagnirvayunaM ca vAghatAm ~A vivesha rodasI 30179 10, 95 | carAmi ~antarikSaprAM rajaso vimAnImupa shikSAmyurvashIMvasiSThaH ~ 30180 1, 25 | gIrbhirvaruNa sImahi ~parA hi me vimanyavaH patanti vasyaiSTaye ~vayo 30181 10, 114| cadadhata AdvAdasham ~yajñaM vimAya kavayo manISaRksAmAbhyAM 30182 1, 155| vyatInravIvipat ~bRhaccharIro vimimAna RkvabhiryuvAkumAraH pratyetyAhavam ~ ~ 30183 1, 186| sudugheva dhenuH ~samAne ahan vimimAno arkaM viSurUpe payasi sasminnUdhan ~ 30184 4, 56 | yat sIM variSThe bRhatI viminvan ruvad dhokSA paprathAnebhir 30185 6, 7 | vayuneSvahnAm ~vaishvAnarasya vimitAni cakSasA sAnUni divo amRtasya 30186 2, 32 | aghAni devA mA mAdhi putre vimiva grabhISTa ~arvAñco adyA 30187 3, 58 | svastyAgRhebhya AvasA A vimocanAt ~indrotibhirbahulAbhirno 30188 6, 59 | dAnAya codaya ~paNeshcid vimradA manaH ~vi patho vAjasAtaye 30189 10, 152| svastida vishas patirvRtrahA vimRdho vashI ~vRSendraHpura etu 30190 10, 65 | agnijihvA RtAvRdha Rtasya yoniM vimRshanta Asate ~dyAM skabhitvyapa 30191 10, 86 | nAma mAnavi sAkaM sasUva viMsha tim ~bhadrambhala tyasyA 30192 1, 80 | sAkamarcata pari STobhata viMshatiH ~shatainamanvanonavurindrAya 30193 8, 46 | sahasrAshvyasyAyutAsanamuSTrAnAM viMshatiMshatA ~dasha shyAvInAM shatA dasha 30194 1, 164| mithunAso atra sapta shatAni viMshatishca tasthuH ~pañcapAdaM pitaraM 30195 2, 19 | sutaHsumakha mA mRdhas kaH ~A viMshatyA triMshatA yAhyarvAM A catvAriMshatA 30196 5, 46 | avasyuvam | ~nAsyA vashmi vimucaM nAvRtam punar vidvAn pathaH 30197 5, 62 | dhruvaM vAM sUryasya yatra vimucanty ashvAn | ~dasha shatA saha 30198 7, 91 | madhvo agramadha prINAnA vimumuktamasme ~yA vAM shataM niyuto yAH 30199 1, 25 | dhRtavratAya dAshuSe ~vedA yo vInAM padamantarikSeNa patatAm ~ 30200 9, 72 | ravam ~anvasmai joSamabharad vinaMgRsaH saM dvayIbhiH svasRbhiH 30201 2, 26 | karNayonayaH ~sa saMnayaH sa vinayaH purohitaH sa suSTutaH sa 30202 1, 39 | pra vepayanti parvatAn vi viñcanti vanaspatIn | ~pro Arata 30203 6, 49 | tridhAtu divi rocaneSu triteSu vindadamRtaM nigULham ~ayaM dyAvApRthivI 30204 10, 104| sravantIrdevebhyo gAtummanuSe ca vindaH ~apo mahIrabhishasteramuñco. 30205 3, 61 | vasunA nyRSTe ~shRNve vIro vindamAno vasUni ma... ~imAM ca naH 30206 10, 34 | ashvasyeva jarato vasnyasya nAhaM vindAmikitavasya bhogam ~anye jAyAM pari 30207 4, 1 | triH sapta mAtuH paramANi vindan | ~taj jAnatIr abhy anUSata 30208 1, 72 | asme vatsaM pari SantaM na vindannichanto vishve amRtA amUrAH ~shramayuvaH 30209 1, 105| vo hiraNyanemayaH padaM vindanti vidyuto vittaM me asya rodasI ~ 30210 1, 176| RghAyamANainvasi shatrumanti na vindasi ~tasminnA veshayA giro ya 30211 10, 34 | jAyA ruNaddhi na nAthito vindatemarDitAram ~ashvasyeva jarato vasnyasya 30212 10, 32 | bhadramanushAsanosyotasrutiM vindatyañjasInAm ~adyedu prANIdamamannimAhApIvRto 30213 1, 7 | stomA indrasya vajriNaH ~na vindheasya suSTutim ~vRSA yUtheva vaMsagaH 30214 5, 2 | shishIte shRN^ge rakSase vinikSe || ~uta svAnAso divi Santv 30215 2, 13 | eka Iyate ~vishvA ekasya vinudastitikSate yastAkR... ~prajAbhyaH puSTiM 30216 10, 61 | na yeSu havaneSu tigmaM vipaH shacyA vanuthodravantA ~ 30217 1, 168| vo.amavatI svarvatI tveSA vipAkA marutaH pipiSvatI ~bhadrA 30218 1, 6 | yuñjantyasya kAmyA harI vipakSasA rathe ~shoNA dhRSNU nRvAhasA ~ 30219 3, 10 | vaco.agnaye bharatA bRhat ~vipAM jyotIMSi bibhrate na vedhase ~ 30220 9, 99 | shukrAMvayantyasurAya nirNijaM vipAmagre mahIyuvaH ~adha kSapA pariSkRto 30221 8, 6 | bibhedavRSNinA ~imA abhi pra Nonumo vipAmagreSu dhItayaH ~agneH shocirna 30222 8, 6 | samudramudvatashcikitvAnava pashyati ~yato vipAna ejati ~Adit pratnasya retaso 30223 9, 65 | vAjeSu vAjinam ~ayA citto vipAnayA hariH pavasva dhArayA ~yujaM 30224 4, 1 | pra shardha Arta prathamaM vipanyaM Rtasya yonA vRSabhasya nILe | ~ 30225 1, 180| dhi vAM jaritAraH satyA vipanyAmahe vi paNirhitAvAn ~adhA cid 30226 8, 8 | shambhuvA yuvam ~yo vAM vipanyU dhItibhirgIrbhirvatso avIvRdhat ~ 30227 9, 86 | pra vo dhiyo mandrayuvo vipanyuvaH panasyuvaH saMvasaneSvakramuH ~ 30228 1, 187| yasya trito vyojasA vRtraM viparvamardayat ~svAdo pito madho pito vayaM 30229 3, 36 | sindhuM mAtRtamAmayAsaM vipAshamurvIM subhagAmaganma ~vatsamiva 30230 5, 63 | dharmaNA mitrAvaruNA vipashcitA vratA rakSethe asurasya 30231 4, 36 | dhIrAso hi SThA kavayo vipashcitas tAn va enA brahmaNA vedayAmasi || ~ 30232 1, 18 | yasmAd Rte na sidhyati yajño vipashcitashcana ~sa dhInAM yogaminvati ~ 30233 4, 30 | asyA anaH shaye susampiSTaM vipAshy A | ~sasAra sIm parAvataH || ~ 30234 3, 36 | gAveva shubhre mAtarA rihANe vipAT chutudrI payasAjavete ~indreSite 30235 5, 52 | bhindanty ojasA || ~Apathayo vipathayo 'ntaspathA anupathAH | ~ 30236 1, 180| yuvamatyasyAva nakSatho yad vipatmano naryasya prayajyoH ~svasA 30237 10, 99 | asya trito nvojasA vRdhAno vipAvarAhamayoagrayA han ~sa druhvaNe manuSa 30238 7, 21 | madeSu ~pra yanti yajñaM vipayanti barhiH somamAdo vidathe 30239 10, 96 | dharI ~sruveva yasya hariNI vipetatuH shipre vAjAya hariNIdavidhvataH ~ 30240 1, 112| tAbhir... ~yAbhirvamraM vipipAnamupastutaM kaliM yAbhirvittajAniM duvasyathaH ~ 30241 10, 131| surAmamashvinA namucAvAsure sacA ~vipipAnAshubhas patI indraM karmasvAvatam ~ 30242 7, 22 | sadhamAde juSasva ~shrudhI havaM vipipAnasyAdrerbodhA viprasyArcato manISAm ~kRSvA 30243 4, 16 | vidathAni sAdhan vRSA yat sekaM vipipAno arcAt | ~diva itthA jIjanat 30244 10, 46 | pra bhUrjayantaM mahAM vipodhAM mUrA amUraM purAndarmANam ~ 30245 5, 31 | tad in nu te karaNaM dasma viprAhiM yad ghnann ojo atrAmimIthAH | ~ 30246 1, 62 | suSTubhA sa stubhA sapta vipraiH svareNAdriM svaryo navagvaiH ~ 30247 9, 3 | AviS kRNoti vagvanum ~eSa viprairabhiSTuto.apo devo vi gAhate ~dadhad 30248 1, 129| yaH shUraiH svaH sanitA yo viprairvAjaM tarutA ~tamIshAnAsa iradhanta 30249 1, 3 | pUtAsaH ~indrA yAhi dhiyeSito viprajUtaH sutAvataH ~upa brahmANi 30250 9, 65 | pAntamApuruspRham ~A mandramA vareNyamA vipramA manISiNam ~pAntamA puruspRham ~ 30251 9, 13 | vAyorindrasyaniSkRtam ~pavamAnamavasyavo vipramabhi pra gAyata ~suSvANaM devavItaye ~ 30252 1, 165| medhA ~o Su vartta maruto vipramachemA brahmANi jaritA voarcat ~ 30253 9, 66 | hinvatIH sapta jAmayaH ~vipramAjA vivasvataH ~mRjanti tvA 30254 1, 127| huvema jyeSThamaN^girasAM vipramanmabhirviprebhiH shukra manmabhiH | parijmAnamiva 30255 1, 51 | mAnuSA bhuje maMhiSThamabhi vipramarcata ~abhImavanvan svabhiSTimUtayo. 30256 1, 86 | uta vA yasya vAjino.anu vipramatakSata ~sa gantA gomativraje ~asya 30257 10, 123| saMgame sUryasya shishuM na viprAmatibhI rihanti ~samudrAdUrmimudiyarti 30258 7, 66 | matiriyamavRkAya shavase ~iyaM viprAmedhasAtaye ~te syAma deva varuNa te 30259 3, 2 | jAgRviH ~RtAvAnaM yajñiyaM vipramukthyamA yaM dadhe mAtarishvA divi 30260 6, 19 | rAye dhehi dyumata indra viprAn ~bharadvAje nRvata indra 30261 8, 3 | mahimA gRNe shavo yajñeSu viprarAjye ~indramid devatAtaya indraM 30262 4, 8 | asme vAjAsa IratAm || ~sa viprash carSaNInAM shavasA mAnuSANAm | ~ 30263 10, 61 | saraNyurasya sUnurashvo viprashcAsi shravasashcasAtau ~yuvoryadi 30264 10, 42 | pra bharAstomamasmai ~vAcA viprAstarata vAcamaryo ni rAmayajaritaH 30265 10, 61 | rAjA vandi vedhA apash va viprastaratisvasetuH ~sa kakSIvantaM rejayat 30266 8, 46 | shatA ~shataM dAse balbUthe viprastarukSa A dade ~te te vAyavime janA 30267 9, 18 | madeSu sarvadhA asi ~tvaM viprastvaM kavirmadhu pra jAtamandhasaH ~ 30268 7, 22 | havaM vipipAnasyAdrerbodhA viprasyArcato manISAm ~kRSvA duvAMsyantamA 30269 1, 85 | gachantImavasA citrabhAnavaH kAmaM viprasyatarpayanta dhAmabhiH ~yA vaH sharma 30270 3, 33 | prathamA jAnatI gAt ~agachadu vipratamaH sakhIyannasUdayat sukRte 30271 8, 61 | maMhase ~A purandaraM cakRma vipravacasa indraM gAyanto.avase ~avipro 30272 5, 74 | vavne martyAnAm | ~ko vipro vipravAhasA ko yajñair vAjinIvasU || ~ 30273 4, 19 | pra te pUrvANi karaNAni viprAvidvAM Aha viduSe karAMsi | ~yathA- 30274 8, 26 | vyashvavat ~sumatibhirupa viprAvihA gatam ~ashvinA sv RSe stuhi 30275 10, 104| yAhitUyam ~tubhyaM giro vipravIrA iyAnA dadhanvira indrapibA 30276 9, 44 | vivAsati ~sa no bhagAya vAyave vipravIraH sadAvRdhaH ~somo deveSvA 30277 10, 188| nobarhirAsade ~asya pra jAtavedaso vipravIrasya mILuSaH ~mahImiyarmisuSTutim ~ 30278 4, 13 | yaM sIm akRNvan tamase vipRce dhruvakSemA anavasyanto 30279 7, 86 | varuNa didRkSUpo emi cikituSo vipRcham ~samAnamin me kavayashcidAhurayaM 30280 9, 70 | kSetravid dhi disha AhA vipRchate ~hito na saptirabhi vAjamarSendrasyendo 30281 1, 20 | ayaM devAya janmane stomo viprebhirAsayA ~akAri ratnadhAtamaH ~ya 30282 1, 77 | evAgnirgotamebhirRtAvA viprebhirastoSTa jAtavedAH ~sa eSu dyumnaM 30283 1, 27 | vishvacarSaNirarvadbhirastu tarutA ~viprebhirastu sanitA ~jarAbodha tad viviDDhi 30284 6, 37 | carSaNayaH shUrasAtau ~tvaM viprebhirvi paNInrashAyastvota it sanitA 30285 10, 135| kumAra prAvartayo rathaM viprebhyas pari ~taMsAmAnu prAvartata 30286 5, 32 | RtuthA yAtayantam maghA viprebhyo dadataM shRNomi | ~kiM te 30287 8, 43 | tvaM hyagne agninA vipro vipreNa san satA ~sakhA sakhyA samidhyase ~ 30288 1, 163| vratena ~asi somena samayA vipRkta Ahuste trINi divi bandhanAni ~ 30289 5, 2 | mimAnam | ~dadAno asmA amRtaM vipRkvat kim mAm anindrAH kRNavann 30290 9, 107| jAgRviravyo vAre pari priyaH ~tvaM viproabhavo.aN^girastamo madhvA yajñaM 30291 10, 11 | drapsaM vibhvaM vicakSaNaM virAbharadiSitaH shyeno adhvare ~yadI visho 30292 7, 101| vAyustatapa pUruSasya ~adhA sa vIrairdashabhirvi yUyA yo mA moghaM yAtudhAnetyAha ~ 30293 1, 122| bharadvam ~divo astoSyasurasya vIrairiSudhye=va maruto rodasyoH ~patnIva 30294 10, 166| hantAraMshatrUNAM kRdhi virAjaM gopatiM gavAm ~ahamasmi 30295 9, 96 | dhAma mahiSaH siSAsan somo virAjamanurAjati STup ~camUSacchyenaH shakuno 30296 3, 10 | devayate yaja ~hotA mandro virAjasyati sridhaH ~sa naH pAvaka dIdihi 30297 1, 188| surukme hi supeshasAdhi shriyA virAjataH ~uSAsAvehasIdatAm ~prathamA 30298 10, 36 | bRhatAmanarvaNAm ~yathA vasu vIrajAtaM nashAmahai taddevAnAM ... ~ 30299 1, 188| sahasravIramastRNan ~yatrAdityA virAjatha ~virAT samrAD vibhvIH prabhvIrbahvIshca 30300 2, 43 | purutrA ~prAtaryAvANA rathyeva vIrAjeva yamA varamA sacethe ~mene 30301 10, 90 | abhi ~tasmAd virAL ajAyata virAjo adhi pUruSaH ~sa jAtoatyaricyata 30302 10, 61 | vavanvAMsAneSamasmRtadhrU ~prathiSTa yasya vIrakarmamiSNadanuSThitaM nu naryoapauhat ~punastadA 30303 8, 91 | sunavai tvA ~asau ya eSi vIrako gRhaM\-gRhaM vicAkashad ~ 30304 10, 80 | carat samañjannagnirnArIM vIrakukSiM purandhim ~agnerapnasaH 30305 10, 90 | sAshanAnashane abhi ~tasmAd virAL ajAyata virAjo adhi pUruSaH ~ 30306 8, 46 | vRtrahA bhuvat ~abhi vo vIramandhaso madeSu gAya girA mahA vicetasam ~ 30307 3, 55 | nRtamaM gIrbhirukthairabhi pra vIramarcatA sabAdhaH ~saM sahase purumAyo 30308 1, 118| jinvatamarvato no vardhayatamashvinA vIramasme ~pravadyAmanA suvRtA rathena 30309 1, 40 | pra devyetu sUnRtA ~achA vIraMnaryaM paN^ktirAdhasaM devA yajñaM 30310 8, 50 | paure chandayase havam ~pra vIramugraM viviciM dhanaspRtaM vibhUtiM 30311 2, 36 | vRSabha mAsahUtI ~un no vIrAnarpaya bheSajebhirbhiSaktamaM tvA 30312 2, 26 | rathyo vayasvataH ~vIreSu vIrAnupa pRMdhi nastvaM yadIshAno 30313 1, 140| padvatIM rAsyagne ~asmAkaM vIrAnuta no maghono janAMshca yA] 30314 5, 50 | droNyaH pashuH | ~nRmaNA vIrapastyo 'rNA dhIreva sanitA || ~ 30315 4, 20 | tiSThAti vajrI maghavA virapshImaM yajñam anu no vAjasAtau || ~ 30316 10, 113| indrasyAtra taviSIbhyo virapshina RghAyato araMhayantamanyave ~ 30317 8, 76 | marutvantaM RjISiNamojasvantaM virapshinam ~indraM gIrbhirhavAmahe ~ 30318 10, 115| prothantampravapantamarNavam ~AsA vahniM na shociSA virapshinammahivrataM na sarajantamadhvanaH ~vi 30319 6, 36 | mahe vIrAya tavase turAya ~virapshine vajriNe shantamAni vacAMsyAsA 30320 1, 87 | pratvakSasaH pratavaso virapshino.anAnatA avithurA RjISiNaH ~ 30321 3, 39 | navIyAn ~mahAnamatro vRjane virapshyugraM shavaH patyate dhRSNvojaH ~ 30322 5, 61 | putrakRthe na janayaH || ~parA vIrAsa etana maryAso bhadrajAnayaH | ~ 30323 1, 143| kuvin no agnirucathasya vIrasad vasuS kuvid vasubhiH kAmamAvarat ~ 30324 1, 35 | upasthAM ekA yamasya bhuvane virASAT | ~ANiM na rathyam amRtAdhi 30325 1, 53 | purushcandrairabhidyubhiH ~saM devyA pramatyA vIrashuSmayA goagrayAshvAvatyA rabhemahi ~ 30326 1, 164| ukSANaM pRshnimapacanta vIrAstAni dharmANi prathamAnyAsan ~ 30327 6, 30 | tvayA yat stavante sadhavIra vIrAstrivarUthena nahuSA shaviSTha ~vayaM 30328 10, 85 | pashubhyaH sumanAHsuvarcAH ~vIrasUrdevakAmA syonA shaM no bhava dvipadeshaM 30329 8, 40 | sUnohinvasya harivaH ~vasvo vIrasyApRco yA nu sAdhanta no dhiyo 30330 3, 56 | bharata tUyamasmai puroLAshaM vIratamAya nRNAm ~dive\-dive sadRshIrindra 30331 8, 24 | nahyaN^ga purA cana jajñe vIratarastvat ~nakI rAyA naivathA na bhandanA ~ 30332 9, 42 | punAnoarSati ~goman naH soma vIravadashvAvad vAjavat sutaH ~pavasva bRhatIriSaH ~ ~ 30333 7, 90 | kratunA vahanti ~indravAyU vIravAhaM rathaM vAmIshAnayorabhi 30334 7, 42 | rohitashca ~ye vA sadmannaruSA vIravAho huve devAnAM janimAnisattaH ~ 30335 5, 48 | mAyinI || ~tA atnata vayunaM vIravakSaNaM samAnyA vRtayA vishvam A 30336 9, 97 | kAmyaM bRhantaM rayiM dadAtu vIravantamugram ~takSad yadI manaso venato 30337 4, 50 | havirbhiH | ~bRhaspate suprajA vIravanto vayaM syAma patayo rayINAm || ~ 30338 7, 41 | ashvAvatIrgomatIrna uSAso vIravatIH sadamuchantu bhadrAH ~ghRtaM 30339 1, 1 | poSameva dive\-dive ~yashasaM vIravattamam ~agne yaM yajñamadhvaraM 30340 9, 35 | dhartA na ojasA ~tvayA vIreNa vIravo.abhi SyAma pRtanyataH ~kSarA 30341 10, 103| pramRNantamojasA ~imaM sajAtA anu vIrayadhvamindraM sakhAyo anusaM rabhadhvam ~ 30342 9, 64 | somAso ashvayA ~shukrAso vIrayAshavaH ~shumbhamAnA RtAyubhirmRjyamAnA 30343 5, 61 | shyAvAshvastutAya yA dor vIrAyopabarbRhat || ~uta tvA strI shashIyasI 30344 9, 36 | pRSThamashvayurgavyayuH soma rohasi ~vIrayuH shavasas pate ~ ~ 30345 8, 92 | gamAma te vayam ~evA hyasi vIrayurevA shUra uta sthiraH ~evA te 30346 9, 48 | rajasturam ~gopAM Rtasya virbharat ~adhA hinvAna indriyaM jyAyo 30347 10, 68 | hi gobhiH so ashvaiH sa vIrebhiH sanRbhirno vayo dhAt ~ ~ 30348 9, 96 | vanvannavAtaH paridhInraporNu vIrebhirashvairmaghavA bhavA naH ~yathApavathA 30349 2, 27 | yujaMkRNute brahmaNas patiH ~vIrebhirvIrAn vanavad vanuSyato gobhI 30350 9, 35 | rAyo dhartA na ojasA ~tvayA vIreNa vIravo.abhi SyAma pRtanyataH ~ 30351 10, 104| tAbhirvishvAyustanvaM pupuSyAH ~vIreNyaH kraturindraH sushastirutApi 30352 10, 86 | vAva gachati ~vedhARtasya vIriNIndrapatnI mahIyate vishvasmAdindra 30353 5, 44 | sudRshIr uparasya yAH svar virocamAnaH kakubhAm acodate | ~sugopA 30354 9, 39 | dadhAna ojasA ~vicakSANo virocayan ~ayaM sa yo divas pari raghuyAmA 30355 3, 5 | sandRshashcakAnaH saM dUto adyauduSaso viroke ~adhAyyagnirmAnuSISu vikSvapAM 30356 5, 55 | prataraM vAvRdhur naraH | ~virokiNaH sUryasyeva rashmayaH shubhaM 30357 10, 45 | stanayanniva dyauH kSAmA rerihad vIrudhaHsamañjan ~sadyo jajñAno vi hImiddho 30358 10, 79 | prataraM guhyamichan kumAro na vIrudhaHsarpadurvIH ~sasaM na pakvamavidacchucantaMririhvAMsaM 30359 2, 39 | bhuvanAnyasya pra jAyante vIrudhashca prajAbhiH ~apAM napAdA hyasthAdupasthaM 30360 10, 40 | patayat kanInako vi cAruhan vIrudhodaMsanA anu ~Asmai rIyante nivaneva 30361 1, 180| cid dhi SmAshvinAvanu dyUn virudrasya prasravaNasyasAtau ~agastyo 30362 6, 54 | vapushchadayadashvinoryo ratho virukmAn manasA yujAnaH ~yena narA 30363 1, 85 | añjibhistanUSu shubhrA dadhire virukmataH ~bAdhante vishvamabhimAtinamapa 30364 10, 95 | sAlAvRkANAMhRdayAnyetA ~yad virUpAcaraM martyeSvavasaM rAtrIH sharadashcatasraH ~ 30365 7, 100| eSAm ~samAnaM nAma bibhrato virUpAH purutrA vAcaM pipishurvadantaH ~ 30366 3, 1 | darshatamoSadhInAM vanA jajAna subhagA virUpam ~devAsashcin manasA saM 30367 10, 62 | gRbhNItamAnavaM sumedhasaH ~virUpAsa id RSayasta id gambhIravepasaH ~ 30368 10, 62 | jajñire ~ye agneH pari jajñire virUpAso divas pari ~navagvo nudashagvo 30369 1, 45 | priyamedhavadatrivajjAtavedo virUpavat ~aN^girasvan mahivrata praskaNvasya 30370 4, 7 | yam apnavAno bhRgavo virurucur vaneSu citraM vibhvaM vishe- 30371 1, 67 | vasUni pra vavAcAsmai ~vi yo vIrutsu rodhan mahitvota prajA uta 30372 4, 50 | vishvA shuSmeNa tasthAv abhi vIryäNa | ~bRhaspatiM yaH subhRtam 30373 2, 23 | vavakSitha sAkaM vRddho vIryaiH sAsahirmRdho vicarSaNiH ~ 30374 7, 22 | dasmodashnuvanti mahimAnamugra ~na vIryamindra te na rAdhaH ~ye ca pUrva 30375 3, 50 | ghRSveH ~ajUryato vajriNo vIryANIndra shrutasya mahato mahAni ~ 30376 1, 91 | yudhya ~mA tvA tanadIshiSe vIryasyobhayebhyaH pra cikitsA gaviSTau ~ ~ 30377 6, 34 | HYMN 34~~bhUya id vAvRdhe vIryAyaneko ajuryo dayate vasUni ~pra 30378 6, 21 | sahobhiH ~asmadryag vAvRdhe viryAyoruH pRthuH sukRtaH kartRbhirbhUt ~ 30379 6, 32 | RSabhasya retasyupendra tava vIrye ~ ~ 30380 9, 62 | stuta indurindrAya dhIyate ~viryonA vasatAviva ~pavamAnaH suto 30381 5, 29 | nu te pari carANi vidvAn vIryR maghavan yA cakartha | ~ 30382 1, 113| tvamarthamivatvamityai ~visadRshA jIvitAbhipracakSa uSA ... ~ 30383 7, 21 | sahAMsi ~indro maghAni dayate viSahyendraM vAjasya johuvanta sAtau ~ 30384 1, 117| vRSaNAvavobhiH ~adhenuM dasrA staryaM viSakTAmapinvataM shayave ashvinAgAm ~yuvaM 30385 1, 191| vishvadRSTo adRSTahA ~sUrye viSamA sajAmi dRtiM surAvato gRhe ~ 30386 1, 191| pravartamAnakaH ~vRshcikasyArasaM viSamarasaM vRshcika te viSam~ 30387 6, 68 | uta kSitibhyo.avanIravindo viSamebhyo asravo vAjinIvati ~pra No 30388 5, 44 | anyam arthayanty etave vidur viSANam paripAnam anti te || ~sadApRNo 30389 7, 18 | bhalAnaso bhanantAlinAso viSANinaH shivAsaH ~A yo.anayat sadhamA


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License