Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText - Concordances

(Hapax - words occurring once)


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

      Book, Hymn
30390 1, 79 | 79~~hiraNyakesho rajaso visAre.ahirdhunirvAta iva dhrajImAn ~ 30391 7, 100| prAvRSyAgatAyAM taptA gharmA ashnuvate visargam ~gomAyuradAdajamAyuradAt 30392 10, 129| iyaMvisRSTiH ~arvAg devA asya visarjanenAthA ko veda yataAbabhUva ~iyaM 30393 5, 42 | subhagAs teSu rAyaH || ~visarmANaM kRNuhi vittam eSAM ye bhuñjate 30394 10, 166| mA samAnAnAM sapatnAnAM viSAsahim ~hantAraMshatrUNAM kRdhi 30395 10, 85 | tRSTametat kaTukametadapASThavad viSavan naitadattave ~sUryAM yo 30396 10, 23 | shmashru dodhuvadUrdhvathA bhUd visenAbhirdayamAno vi rAdhasA ~harI nvasya 30397 7, 33 | janmotaikaM vasiSThAgastyo yat tvA vishaAjabhAra ~utAsi maitrAvaruNo vasiSThorvashyA 30398 7, 7 | mAnuSAso vicetaso ya eSAm ~vishAmadhAyi vishpatirduroNe.agnirmandro 30399 6, 17 | shishuM jAtaM na bibhrati ~vishAmagniM svadhvaram ~pra devaM devavItaye 30400 8, 23 | subhAsaM shukrashociSam ~vishAmagnimajaraM pratnamIDyam ~yo asmai havyadAtibhirAhutiM 30401 2, 4 | vaH sudyotmAnaM suvRktiM vishAmagnimatithiM suprayasam ~mitra iva yo 30402 3, 11 | devAakRNvata ~adAbhyaH puraetA vishAmagnirmAnuSINAm ~tUrNI rathaH sadA navaH ~ ~ 30403 10, 46 | yajñaM netAramadhvarANAm ~vishAmakRNvannaratiM pAvakaM havyavAhandadhato 30404 7, 39 | vishpatIva bIriTa iyAte ~vishAmaktoruSasaH pUrvahUtau vAyuH pUSA svastaye 30405 1, 121| dhavamaruNIH pUrvyaM rAT turo vishAmaN^girasAmanu dyUn ~takSad vajraM niyutaM 30406 10, 92 | tadashvinA suhavA yAmani shrutam ~vishAmAsAmabhayAnAmadhikSitaM gIrbhiru svayashasaMgRNImasi ~ 30407 3, 2 | agnirajarashcanohito dULabho vishAmatithirvibhAvasuH ~kratvA dakSasya taruSo 30408 2, 2 | hotrAbhiragnirmanuSaH svadhvaro rAjA vishAmatithishcArurAyave ~evA no agne amRteSu pUrvya 30409 10, 173| vishvamidaM jagad dhruvo rAjA vishAmayam ~dhruvaM te rAjA varuNo 30410 1, 65 | na sIdan kratvA cetiSTho vishAmuSarbhut ~somo na vedhA RtaprajAtaH 30411 10, 37 | ketunA pra cerate ni ca vishanteaktubhiH ~anAgAstvena harikesha sUryAhnAhnA 30412 9, 85 | abhyarSanti suSTutimendraM vishantimadirAsa indavaH ~pavamAno abhyarSA 30413 4, 50 | mandasAnA vRSaNvasU | ~A vAM vishantv indavaH svAbhuvo 'sme rayiM 30414 1, 5 | jyaiSThyAya sukrato ~A tvA vishantvAshavaH somAsa indra girvaNaH ~shaM 30415 10, 98 | A no drapsA madhumanto vishantvindra dehyadhirathaMsahasram ~ 30416 9, 95 | namasyantIrupa ca yanti saM cA ca vishantyushatIrushantam ~taM marmRjAnaM mahiSaM 30417 10, 85 | vAdhUyamarhati ~AshasanaM vishasanamatho adhivikartanam ~sUryAyaH 30418 10, 143| divo narA puna stomo na vishase ~cite tad vAM surAdhasA 30419 5, 3 | kAvyaiH paro asti svadhAvaH | ~vishash ca yasyA atithir bhavAsi 30420 1, 162| shasta ~ekastvaSturashvasyA vishastA dvA yantArA bhavatastathaRtuH ~ 30421 7, 7 | vAraM naryA atakSan ~pra ye vishastiranta shroSamANA A ye me asya 30422 10, 173| dhruvastiSThAvicAcaliH ~vishastvA sarvA vAñchantu mA tvad 30423 2, 1 | tvamagne dama A vishpatiM vishastvAM rAjAnaM suvidatraM Rñjate ~ 30424 3, 37 | dAsamarkairvidadvasurdayamAno vishatrUn ~brahmajUtastanvA vAvRdhAno 30425 9, 70 | ubhe nRcakSAanu pashyate vishau ~sa marmRjAna indriyAya 30426 9, 97 | kratubhiryatAna A pavasva visheasyA ajItim ~pra te dhArA madhumatIrasRgran 30427 8, 96 | gIrbhirupo namobhirvRSabhaM vishema ~vRtrasya tvA shvasathAdISamANA 30428 8, 63 | viduH ~yat pAñcajanyayA vishendre ghoSA asRkSata ~astRNAd 30429 10, 40 | prAtaryAvANaM vibhvaM vishe\-vishevastor\ vastorvahamAnaM dhiyA shami ~ 30430 6, 84 | bANAH sampatanti kumArA vishikhA iva ~tatrA no brahmaNas 30431 2, 1 | bhAsyanu dakSi dAvane tvaM vishikSurasiyajñamAtaniH ~tvamagne aditirdeva dAshuSe 30432 5, 45 | vrajaM goH | ~yayA manur vishishipraM jigAya yayA vaNig vaN^kur 30433 1, 117| agastye brahmaNA vAvRdhAnA saM vishpalAM nAsatyAriNItam ~kuha yAntA 30434 10, 39 | RshyadAdudUpathuryuvaMsadyo vishpalAmetave kRthaH ~yuvaM ha rebhaM 30435 1, 182| manISiNaH ~dhiyaMjinvA dhiSNyA vishpalAvasU divo napAta sukRte shucivratA ~ 30436 1, 118| vartikAmaMhaso niH prati jaN^ghAM vishpalAyA adhattam ~yuvaM shvetaM 30437 1, 116| paritakmyAyAm ~sadyo jaN^ghAmAyasIM vishpalAyai dhane hite sartavepratyadhattam ~ 30438 1, 27 | vAjAya hinvatu ~sa revAniva vishpatirdaivyaH ketuH shRNotu naH ~ukthairagnirbRhadbhAnuH ~ 30439 7, 7 | vicetaso ya eSAm ~vishAmadhAyi vishpatirduroNe.agnirmandro madhuvacA RtAvA ~ 30440 1, 26 | iddhUyate haviH ~priyo no astu vishpatirhotA mandro vareNyaH ~priyAH 30441 1, 60 | pUrvo nyasAdi hotApRchyo vishpatirvikSuvedhAH ~taM navyasI hRda A jAyamAnamasmat 30442 7, 39 | vAvRje suprayA barhireSAmA vishpatIva bIriTa iyAte ~vishAmaktoruSasaH 30443 3, 31 | astIdamadhimanthanamasti prajananaM kRtam ~etAM vishpatnImA bharAgniM manthAma pUrvathA ~ 30444 2, 35 | suSUmA bahusUvarI ~tasyai vishpatnyai haviH sinIvAlyai juhotana ~ 30445 10, 93 | yuktvAya pañca shatAsmayu pathA vishrAvyeSAm ~adhIn nvatra saptatiM ca 30446 10, 70 | varIyaH pRthivyA vA mAtrayA vishrayadhvam ~ushatIrdvAro mahinA mahadbhirdevaM 30447 7, 45 | sAviSad vasupatirvasUni ~vishrayamANo amatimurUcIM martabhojanamadha 30448 10, 85 | manuSyAvapanti ~yA na UrU ushatI vishrayAte yasyAmushantaHpraharAma 30449 1, 55 | samudriyaH prati gRbhNAti vishritA varImabhiH ~indraH somasya 30450 1, 52 | tatanantakRSTayaH ~atrAha te maghavan vishrutaM saho dyAmanu shavasA barhaNA 30451 1, 62 | stuvata RgmiyAyArcAmArkaM nare vishrutAya ~pra vo mahe mahi namo bharadhvamAN^gUSyaM 30452 1, 164| pathibhishcarantam ~sa sadhrIcIH sa vishUcIrvasAna A varIvarti bhuvaneSvantaH ~ 30453 9, 20 | avyo vArebhirarSati ~sAhvAn vishvAabhi spRdhaH ~sa hi SmA jaritRbhya 30454 10, 127| vyakhyadAyatI purutrA devyakSabhiH ~vishvAadhi shriyo.adhita ~orvaprA amartyA 30455 10, 120| kSayati svarAjo durashca vishvAavRNodapa svAH ~evA mahAn bRhaddivo 30456 4, 1 | shushucAnam agniM hotAraM vishvabharasaM yajiSTham | ~shucy Udho 30457 1, 23 | vishvashambhuvamApashca vishvabheSajIH ~ApaH pRNIta bheSajaM varUthaM 30458 1, 100| sanitA sa rathebhirvide vishvAbhiH kRSTibhirnvadya ~sa pauMsyebhirabhibhUrashastIrma... ~ 30459 4, 31 | vishvahendra rAyA parINasA | ~asmAn vishvAbhir UtibhiH || ~asmabhyaM tAM 30460 1, 12 | vIravatImiSam ~agne shukreNa shociSA vishvAbhirdevahUtibhiH ~imaM stomaM juSasva naH ~ ~ 30461 8, 35 | ca somaM pibatamashvinA ~vishvAbhirdhIbhirbhuvanena vAjinA divA pRthivyAdribhiH 30462 8, 101| vacovidaM vAcamudIrayantIM vishvAbhirdhIbhirupatiSThamAnAm ~devIM devebhyaH paryeyuSIM 30463 6, 66 | ukthavAhasA stomebhirhavanashrutA ~vishvAbhirgIrbhirA gatamasya somasya pItaye ~ ~ 30464 6, 13 | tokaM tanayaM vAji no dAH ~vishvAbhirgIrbhirabhi pUrtimashyAM madema shatahimAH 30465 2, 10 | agnishcitrabhAnurhavaM me vishvAbhirgIrbhiramRto vicetAH ~shyAvA rathaM vahato 30466 3, 41 | vAghataH ~nAmAni te shatakrato vishvAbhirgIrbhirImahe ~indrAbhimAtiSAhye ~puruSTutasya 30467 9, 86 | suparNa Abharad divas parIndo vishvAbhirmatibhiH pariSkRtam ~avye punAnaM 30468 8, 8 | HYMN 8~~A no vishvAbhirUtibhirashvinA gachataM yuvam ~dasrA hiraNyavartanI 30469 10, 134| shacIbhiHshakra dhUnuhIndra vishvAbhirUtibhirdevI janitry ... ~ava yat tvaM 30470 8, 12 | samudra iva pinvate ~indra vishvAbhirUtibhirvavakSitha ~yo no devaH parAvataH sakhitvanAya 30471 5, 41 | pUSA bhagaH prabhRthe vishvabhojA AjiM na jagmur AshvashvatamAH || ~ 30472 7, 16 | dUtamamRtam ~sa yojate aruSA vishvabhojasA sa dudravat svAhutaH ~subrahmA 30473 6, 53 | ca vishvadohasamiSaM ca vishvabhojasam ~taM va indraM na sukratuM 30474 10, 170| vishvajiddhanajiducyate bRhat ~vishvabhrAD bhrAjo mahi sUryo dRshauru 30475 10, 174| somo avIvRtat ~abhi tvA vishvAbhUtAnyabhIvarto yathAsasi ~yenendro haviSA 30476 10, 153| tvamindrAbhibhUrasi vishvA jAtAnyojasA ~sa vishvAbhuva AbhavaH ~ ~ 30477 9, 86 | vedhasaH ~vishvA dhAmAni vishvacakSa RbhvasaH prabhoste sataH 30478 1, 50 | nakSatrA yantyaktubhiH ~sUrAya vishvacakSase ~adRshramasya ketavo vi 30479 5, 23 | vAryA puru || ~sa hi SmA vishvacarSaNir abhimAti saho dadhe | ~agna 30480 9, 1 | indrAya pAtave sutaH ~rakSohA vishvacarSanirabhi yonimayohatam ~druNA sadhasthamAsadat ~ 30481 1, 27 | asti shravAyyaH ~sa vAjaM vishvacarSaNirarvadbhirastu tarutA ~viprebhirastu sanitA ~ 30482 2, 34 | pANibhiH ~uta sya na indro vishvacarSaNirdivaH shardhena mArutena sukratuH ~ 30483 10, 93 | dhAtaM mahadasme vIreSu vishvacarSaNishravaH ~pRkSaM vAjasya sAtaye pRkSaM 30484 7, 43 | devAso barhiSaHsadantu ~A vishvAcI vidathyAmanaktvagne mA no 30485 10, 139| ApaprivAn rodasIantarikSam ~sa vishvAcIrabhi caSTe ghRtAcIrantarApUrvamaparaM 30486 9, 101| duroSamabhI naraH somaM vishvAcyA dhiyA ~yajñaM hinvantyadribhiH ~ 30487 6, 35 | tvad bhiyendra pArthivAni vishvAcyutA ciccyAvayante rajAMsi ~dyAvAkSAmA 30488 1, 189| gRNAno agne tanve varUtham ~vishvAd ririkSoruta vA ninitsorabhihrutAmasi 30489 10, 16 | uta vAshvApadaH ~agniS Tad vishvAdagadaM kRNotu somashca yobrAhmaNAnAvivesha ~ 30490 8, 44 | yuvAnaM vishpatiM kaviM vishvAdaM puruvepasam ~agniM shumbhAmi 30491 1, 25 | kSadase priyam ~darshaM nu vishvadarSataM darshaM rathamadhi kSami ~ 30492 5, 8 | ratnadhAtamam | ~guhA santaM subhaga vishvadarshataM tuviSvaNasaM suyajaM ghRtashriyam || ~ 30493 10, 140| sAnasiMrayim ~RtAvAnaM mahiSaM vishvadarshatamagniM sumnAya dadhirepuro janAH ~ 30494 7, 35 | patirastu shambhuH ~shaM no devA vishvadevA bhavantu shaM sarasvatI 30495 5, 82 | vishvA vAmAni dhImahi || ~A vishvadevaM satpatiM sUktair adyA vRNImahe | ~ 30496 3, 68 | bRhaspate juSasva no havyAni vishvadevya ~rAsva ratnAni dAshuSe ~ 30497 10, 170| bhuvanAnyAbhRtA vishvakarmaNA vishvadevyAvatA ~ ~ 30498 10, 92 | bodhatam ~pra naH pUSA carathaM vishvadevyo.apAM napAdavatuvAyuriSTaye ~ 30499 7, 22 | kRNomi ~tvaM nRbhirhavyo vishvadhAsi ~nU cin nu te manyamAnasya 30500 8, 5 | satyaruNapsurashishvitat ~vi bhAnuM vishvadhAtanat ~nRvad dasrA manoyujA rathena 30501 10, 83 | mehyarvAM pratIcInaH sahure vishvadhAyaH ~manyo vajrinnabhi mAmA 30502 2, 17 | dRMhadojasAdharAcInamakRNodapAmapaH ~adhArayat pRthivIM vishvadhAyasamastabhnAn mAyayA dyAmavasrasaH ~ ~ 30503 10, 122| shevamatithimadviSeNyam ~sa rAsate shurudho vishvadhAyaso.agnirhotAgRhapatiH suvIryam ~ 30504 4, 19 | arNaH pra vartanIr arado vishvadhenAH || ~atRpNuvantaM viyatam 30505 4, 19 | sindhUn || ~tvam mahIm avaniM vishvadhenAM turvItaye vayyAya kSarantIm | ~ 30506 1, 130| manave vishvadohaso janAya vishvadohasaH ~imAM te vAcaM vasUyanta 30507 6, 53 | dhukSata dvitA ~dhenuM ca vishvadohasamiSaM ca vishvabhojasam ~taM va 30508 1, 130| samAnamarthamakSitam ~dhenUriva manave vishvadohaso janAya vishvadohasaH ~imAM 30509 1, 191| pradoSaM taskarA iva ~adRSTA vishvadRSTAH pratibuddhA abhUtana ~dyaurvaH 30510 1, 191| bhrAtAditiH svasA ~adRSTA vishvadRSTAstiSThatelayatA su kam ~ye aMsyA ye aN^gyAH 30511 1, 61 | paryantarikSAt ~svarAL indro dama A vishvagUrtaH svariramatro vavakSe raNAya ~ 30512 8, 70 | sadAvRdham | ~indraM na yajñair vishvagUrtam Rbhvasam adhRSTaM dhRSNvïjasam || ~ 30513 1, 180| prayajyoH ~svasA yad vAM vishvagUrtI bharAti vAjAyeTTe madhupAviSe 30514 8, 1 | sunvate castuvate ca rAsate vishvagUrto ariSTutaH ~endra yAhi matsva 30515 10, 18 | gRhAso ghRtashcuto bhavantu vishvAhAsmaisharaNAH santvatra ~ut te stabhnAmi 30516 6, 52 | yajAte yadugramin maghavA vishvahAvet ~pAdAviva praharannanyam\- 30517 7, 97 | gaurAd vedIyAM avapAnam indro vishvAhed yAti sutasomam ichan || ~ 30518 4, 31 | divitmate || ~asmAM aviDDhi vishvahendra rAyA parINasA | ~asmAn vishvAbhir 30519 10, 37 | vishate yadejativishvAhApo vishvAhodeti sUryaH ~na te adevaH pradivo 30520 1, 91 | parvateSvoSadhISvapsu ~tebhirno vishvaiH sumanA aheLan rAjan soma 30521 5, 51 | 51~~agne sutasya pItaye vishvair Umebhir A gahi | ~devebhir 30522 10, 169| prajApatirmahyametA rarANo vishvairdevaiH pitRbhiHsaMvidAnaH ~shivAH 30523 8, 35 | sacAbhuvA ~sajoSasA uSasA ... ~vishvairdevaistribhirekAdashairihAdbhirmarudbhirbhRgubhiH sacAbhuvA ~sajoSasA uSasA ... ~ 30524 3, 59 | yuvatayojanitrIH ~indro vishvairvIryaiH patyamAna ubhe A paprau 30525 1, 169| sargaiH ~tvaM mAnebhya indra vishvajanyA radA marudbhiH shurudho 30526 6, 40 | HYMN 40~~satrA madAsastava vishvajanyAH satrA rAyo.adha ye pArthivAsaH ~ 30527 3, 26 | purukSo ~agnirdyAvApRthivI vishvajanye A bhAti devI amRte amUraH ~ 30528 10, 67 | bRhatImavindat ~turIyaM svijjanayad vishvajanyo.ayAsya ukthamindrAya shaMsan ~ 30529 10, 170| shreSThaM jyotiSAM jyotiruttamaM vishvajiddhanajiducyate bRhat ~vishvabhrAD bhrAjo 30530 8, 79 | 79~~ayaM kRtnuragRbhIto vishvajidudbhidit somaH ~RSirvipraH kAvyena ~ 30531 6, 75 | yuvatayo.avAtA vi yat payo vishvajinvA bharante ~tA jihvayA sadamedaM 30532 9, 59 | 59~~pavasva gojidashvajid vishvajit soma raNyajit ~prajAvad 30533 2, 22 | HYMN 22~~vishvajite dhanajite svarjite satrAjite 30534 4, 33 | suvRtaM nareSThAM ye dhenuM vishvajuvaM vishvarUpAm | ~ta A takSantv 30535 10, 81 | yajasva tanvaM vRdhAnaH ~vishvakarman haviSA vAvRdhAnaH svayaM 30536 10, 170| yenemAvishvA bhuvanAnyAbhRtA vishvakarmaNA vishvadevyAvatA ~ ~ 30537 10, 81 | maghavAsUrirastu ~vAcas patiM vishvakarmANamUtaye manojuvaM vAje adyAhuvema ~ 30538 10, 166| vadAn ~abhibhUrahamAgamaM vishvakarmeNa dhAmnA ~A vashcittamA vo 30539 10, 65 | vimadAyohathuryuvaMviSNApvaM vishvakAyAva sRjathaH ~pAvIravI tanyaturekapAdajo 30540 3, 27 | vepayantiparvatAnadAbhyAH ~agnishriyo maruto vishvakRSTaya A tveSamugramava Imahe vayam ~ 30541 10, 92 | vishvamukSate ~krANA rudrA maruto vishvakRSTayo divaH shyenAsoasurasya nILayaH ~ 30542 4, 38 | puruniSSidhvAnaM dadhikrAm u dadathur vishvakRSTim | ~RjipyaM shyenam pruSitapsum 30543 1, 59 | bhet ~vaishvAnaro mahimnA vishvakRSTirbharadvAjeSu yajato vibhAvA ~shAtavaneye 30544 1, 169| preSThA ~ayujran ta indra vishvakRSTIrvidAnAso niSSidho martyatrA ~marutAM 30545 8, 89 | tadarka uta haskRtiH ~tad vishvamabhibhUrasi yajjAtaM yacca jantvam ~ 30546 1, 85 | dadhire virukmataH ~bAdhante vishvamabhimAtinamapa vartmAnyeSAmanu rIyate ghRtam ~ 30547 2, 36 | vishvarUpam ~arhannidaM dayase vishvamabhvaM na vA ojIyo rudra tvadasti ~ 30548 2, 23 | asuM riNannapaH ~bhuvad vishvamabhyAdevamojasA vidAdUrjaM shatakraturvidAdiSam ~ ~ 30549 8, 24 | rAdhaH paryetave ~jyotirna vishvamabhyasti dakSiNA ~stuhIndraM vyashvavadanUrmiM 30550 6, 8 | dhiSaNe avartayad vaishvAnaro vishvamadhatta vRSNyam ~apAmupasthe mahiSA 30551 10, 63 | devAavase svastaye ~apAmIvAmapa vishvAmanAhutimapArAtiM durvidatrAmaghAyataH ~Are 30552 8, 24 | jariturA manaH pRNa ~vishvani vishvamanaso dhiyA no vRtrahantama ~ugra 30553 10, 55 | janayan vishvaujA ashastithA vishvamanAsturASAT ~pItvI somasya diva A vRdhAnaH 30554 10, 37 | vishvamudiyarSibhAnunA ~tenAsmad vishvAmanirAmanAhutimapAmIvAmapa duSvapnyaM suva ~vishvasya 30555 8, 23 | dAmAnaM vishvacarSaNe.agniM vishvamano girA ~uta stuSe viSpardhaso 30556 8, 26 | parSatho ati dviSaH ~dasrA hi vishvamAnuSaM makSUbhiH paridIyathaH ~ 30557 8, 45 | vasuspArhaM tadA bhara ~yasya te vishvamAnuSo bhUrerdattasya vedati ~vasu 30558 10, 37 | ca yatratatanannahAni ca ~vishvamanyan ni vishate yadejativishvAhApo 30559 2, 44 | vishvAnyanyo bhuvanA jajAna vishvamanyo abhicakSANa eti ~somApUSaNAvavataM 30560 1, 52 | RSvavIrasya bRhataH patirbhUH ~vishvamAprA antarikSaM mahitvA satyamaddhA 30561 8, 47 | asti duSkRtam ~trite tad vishvamAptya Are asmad dadhAtanAnehaso 30562 9, 63 | vardhanto apturaH kRNvanto vishvamAryam ~apaghnanto arAvNaH ~sutA 30563 10, 64 | pitRbhishca siñcataH ~vi SA hotrA vishvamashnoti vAryaM bRhaspatiraramatiHpanIyasI ~ 30564 10, 35 | vishve no devA avasA gamantu vishvamastudraviNaM vAjo asme ~yaM devAso.avatha 30565 1, 108| sutasya ~yAvadidaM bhuvanaM vishvamastyuruvyacA varimatA gabhIram ~tAvAnayaM 30566 1, 48 | iyaM vi yAtyabhi mAnuSAn ~vishvamasyA nAnAma cakSase jagajjyotiS 30567 1, 86 | gUhatA guhyaM tamo vi yAta vishvamatriNam ~jyotiS kartA yadushmasi ~ ~ 30568 3, 33 | prAcAhinvan manasA saptaviprAH ~vishvAmavindan pathyAM Rtasya prajAnannit 30569 3, 60 | antamasya pratIcInaM dadRshe vishvamAyat ~antarmatishcarati niSSidhaM 30570 7, 90 | gobhirashvebhirvasubhirhiraNyaiH ~indravAyU sUrayo vishvamAyurarvadbhirvIraiH pRtanAsu sahyuH ~arvanto 30571 2, 42 | deva AgAt ~nAnaukAMsi duryo vishvamAyurvi tiSThate prabhavaH shoko 30572 1, 93 | dhaviSkRtim ~sa prajayA suvIryaM vishvamAyurvyashnavat ~agnISomA ceti tad vIryaM 30573 8, 31 | vivAsataH ~putriNA tA kumAriNA vishvamAyurvyashnutaH ~ubhA hiraNyapeshasA ~vItihotrA 30574 10, 85 | ihaiva staM mA vi yauSTaM vishvamAyurvyashnutam ~kR^ILantau putrairnaptRbhirmodamAnau 30575 10, 114| samudramA viveSa sa idaM vishvambhuvanaM vi caSTe ~taM pAkena manasApashyamantitastammAtA 30576 10, 88 | devAnAmutamartyAnAm ~tAbhyAmidaM vishvamejat sameti yadantarApitaraM 30577 3, 59 | vyathete ~ejad dhruvaM patyate vishvamekaM carat patatri viSuNaM vi 30578 1, 164| saMvatsare vapata eka eSAm ~vishvameko abhi caSTe shacIbhirdhrAjirekasya 30579 1, 61 | girvAhase suvRktIndrAya vishvaminvaM medhirAya ~asmA idu saptimiva 30580 5, 60 | gaNashribhiH | ~pAvakebhir vishvaminvebhir Ayubhir vaishvAnara pradivA 30581 2, 44 | jayema ~dhiyaM pUSA jinvatu vishvaminvo rayiM somo rayipatirdadhAtu ~ 30582 5, 80 | agre | ~bRhadrathA bRhatI vishvaminvoSA jyotir yachaty agre ahnAm || ~ 30583 1, 16 | shantamaH ~athA somaMsutaM piba ~vishvamit savanaM sutamindro madAya 30584 3, 58 | ubhe ahamindramatuSTavam ~vishvAmitrasyarakSati brahmedaM bhArataM janam ~ 30585 3, 58 | putrAso asurasya vIrAH ~vishvAmitrAya dadato maghAni sahasrasAve 30586 3, 1 | janman nihito jAtavedA vishvAmitrebhiridhyate ajasraH ~tasya vayaM sumatau 30587 3, 19 | shashamAneSu dhehi ~revadagne vishvAmitreSu shaM yormarmRjmA te tanvaM 30588 3, 58 | sindhumarNavaM nRcakSAH ~vishvAmitro yadavahat sudAsamapriyAyata 30589 1, 31 | kArave tvaM kalyANa vasu vishvamopiSe ~tvamagne pramatistvaM pitAsi 30590 7, 20 | indraH pRtanAH svojA adhA vishvaMshatrUyantaM jaghAna ~ubhe cidindra rodasI 30591 10, 37 | jyotiSA bAdhase tamo jagacca vishvamudiyarSibhAnunA ~tenAsmad vishvAmanirAmanAhutimapAmIvAmapa 30592 10, 92 | jrayo vi roruvajjaThare vishvamukSate ~krANA rudrA maruto vishvakRSTayo 30593 10, 96 | harikeshayajvabhiH ~tvaM haryasi tava vishvamukthyamasAmi rAdhoharijAta haryatam ~ 30594 1, 164| tataH kSaratyakSaraM tad vishvamupa jIvati ~shakamayaM dhUmamArAdapashyaM 30595 8, 23 | agnimavase pratnamILate ~maho vishvAnabhi Sato.abhi havyAni mAnuSA ~ 30596 9, 59 | jAyamAno.abhavo mahAn ~indo vishvAnabhIdasi ~ ~ 30597 3, 59 | didIhyasmadryak saM mimIhi shravAMsi ~vishvAnagne pRtsu tañ jeSi shatrUnahA 30598 10, 131| HYMN 131~~apa prAca indra vishvAnamitrAnapApAco abhibhUte nudasva ~apodIco 30599 8, 68 | hastA vajraM hiraNyayam || ~vishvAnarasya vas patim anAnatasya shavasaH | ~ 30600 10, 50 | mahe mandamAnAyAndhaso.arcA vishvAnarAyavishvAbhuve ~indrasya yasya sumakhaM 30601 10, 89 | imAmAghoSannavasA sahUtiM tiro vishvAnarcato yAhyarvAM ~evA te vayamindra 30602 7, 48 | dhi pUrvIrabhi santi shAsA vishvAnarya uparatAti vanvan ~indro 30603 8, 65 | juSANa indra tat piba ~vishvAnaryo vipashcito.ati khyastUyamA 30604 3, 63 | deveSUcyata urUcI ~tayeha vishvAnavase yajatrAnA sAdaya pAyayA 30605 9, 80 | pracyuto grAvabhiH suto vishvAndevAnA pavasvA sahasrajit ~taM 30606 10, 126| varuNo mitro aryamA ~ati vishvAniduritA rAjAnashcarSaNInAmati dviSaH ~ 30607 9, 98 | punanti vAreNa ~yo devAn vishvAnit pari madena saha gachati ~ 30608 9, 63 | soma divyAni pArthivA ~indo vishvAnivAryA ~ ~ 30609 8, 93 | yadindra mRLayAsi naH ~sa no vishvAnyA bhara suvitAni shatakrato ~ 30610 8, 32 | devattaM brahma gAyata ~yo vishvAnyabhi vratA somasya made andhasaH ~ 30611 9, 62 | asRgramindavastiraH pavitramAshavaH ~vishvAnyabhisaubhagA ~vighnanto duritA puru sugA 30612 1, 25 | sAmrAjyAya sukratuH ~ato vishvAnyadbhutA cikitvAnabhi pashyati ~kRtAni 30613 1, 67 | havyavAT ~haste dadhAno nRmNA vishvAnyame devAn dhAd guhA niSIdan ~ 30614 1, 70 | hotA svarniSattaH kRNvan vishvAnyapAMsi satyA ~goSu prashastiM vaneSu 30615 2, 39 | apAM napAdasuryasya mahnA vishvAnyaryo bhuvanA jajAna ~samanyA 30616 2, 16 | yasmAdindrAd bRhataH kiM caneM Rte vishvAnyasmin sambhRtAdhi vIryA ~jaThare 30617 1, 148| mama tasya cAkan ~juSanta vishvanyasya karmopastutiM bharamANasya 30618 10, 89 | shimIvAñcharumAnRjISI ~somo vishvAnyatasA vanAni nArvAgindrampratimAnAni 30619 6, 25 | vakSadanimAnaH suvahmendro vishvAnyatidurgahANi ~A janAya druhvaNe pArthivAni 30620 9, 102| hinvannRtasya dIdhitim ~vishvApari priyA bhuvadadha dvitA ~ 30621 1, 61 | brahmANi gotamAso akran ~aiSu vishvapeshasaM dhiyaM dhAH prAtar makSU 30622 7, 75 | adRshrannuSasaM vahantaH ~yAti shubhrA vishvapishA rathena dadhAti ratnaMvidhate 30623 7, 57 | rukmairAyudhaistanUbhiH ~A rodasI vishvapishaH pishAnAH samAnamañjyañjate 30624 7, 42 | sahasyaM vasiSTho rAyaskAmo vishvapsnyasya staut ~iSaM rayiM paprathad 30625 2, 13 | yanti pari bibhratIH payo vishvapsnyAya pra bharanta bhojanam ~samAno 30626 7, 71 | nAsatyopa yAtamabhi yad vAM vishvapsnyo jigAti ~yuvaM cyavAnaM jaraso. 30627 10, 77 | vithuryati na mahIshratharyati ~vishvapsuryajño arvAgayaM su vaHprayasvanto 30628 8, 26 | upa no yAtamashvinA rAyA vishvapuSA saha ~maghavAnA suvIrAvanapacyutA ~ 30629 1, 162| svashvyaM puMsaH putrAnuta vishvApuSaM rayim ~anAgAstvaM no aditiH 30630 10, 78 | nimnairudabhirjigatnavo vishvarUpAaN^giraso na sAmabhiH ~grAvANo na 30631 10, 67 | jiSNum ~yadA vAjamasanad vishvarUpamA dyAmarukSaduttarANisadma ~ 30632 3, 69 | 69~~vRSabhaM carSaNInAM vishvarUpamadAbhyam ~bRhaspatiMvareNyam ~iyaM 30633 2, 11 | asmabhyaM tat tvASTraM vishvarUpamarandhayaH sAkhyasya tritAya ~asya 30634 1, 13 | sIdantvasridhaH ~iha tvaSTAramagriyaM vishvarUpamupa hvaye ~asmAkamastukevalaH ~ 30635 10, 8 | satpatirmanyamAnam ~tvASTrasya cid vishvarUpasya gonAmAcakraNastrINi shIrSA 30636 10, 70 | devAnAmagrayAveha yAtu narAshaMso vishvarUpebhirashvaiH ~Rtasya pathA namasA miyedho 30637 3, 42 | tad vRSNo asurasya nAmA vishvarUpo amRtAni tasthau ~asUta pUrvo 30638 1, 164| amImed vatso anu gAmapashyad vishvarUpyaM triSu yojaneSu ~tisro mAtR^IstrIn 30639 6, 48 | gRNISe shavasas patim ~indraM vishvAsAhaM naraM maMhiSThaM vishvacarSaNim ~ 30640 3, 51 | vAvRdhAnamakavAriM divyaM shAsamindram ~vishvAsAhamavase nUtanAyograM sahodAmiha 30641 8, 92 | andhasa indramabhi pra gAyata ~vishvAsAhaMshatakratuM maMhiSThaM carSaNInAm ~puruhUtaM 30642 5, 22 | HYMN 22~~pra vishvasAmann atrivad arcA pAvakashociSe | ~ 30643 9, 87 | hi SmA puruhUto janAnAM vishvAsarad bhojanA pUyamAnaH ~athA 30644 1, 42 | pitR^InacodayaH ~adhA no vishvasaubhaga hiraNyavAshImattama ~dhanAni 30645 1, 157| suSTutaH ~trivandhuro maghavA vishvasaubhagaH shaM na A vakSad dvipade 30646 10, 81 | vishvAni havanAni joSad vishvashambhUravasesAdhukarmA ~ ~ 30647 1, 23 | abravIdantarvishvAni bheSajA ~agniM ca vishvashambhuvamApashca vishvabheSajIH ~ApaH pRNIta 30648 5, 34 | saM yaj janau sudhanau vishvashardhasAv aved indro maghavA goSu 30649 10, 134| bhadrAjanitryajIjanat ~ava tyA bRhatIriSo vishvashcandrA amitrahan ~shacIbhiHshakra 30650 9, 93 | nRvantaM punAno vAtApyaM vishvashcandram ~pra vanditurindo tAryAyuH 30651 8, 2 | mahIbhiH shacibhiH ~yasmin vishvAshcarSaNaya uta cyautnA jrayAMsi ca ~ 30652 1, 128| ushijAmanuvratamagniH svamanu vratam | vishvashruSTiH sakhIyate rayiriva shravasyate ~ 30653 7, 13 | HYMN 13~~prAgnaye vishvashuce dhiyandhe.asuraghne manma 30654 1, 108| evendrAgnI papivAMsA sutasya vishvAsmabhyaM saM jayatandhanAni ~tan 30655 2, 18 | bAhubhyAM yaM pitAkRNod vishvasmAdA januSo vedasas pari ~yenA 30656 10, 50 | savaneSuyajñiyaH ~bhuvo nR^IMshcyautno vishvasmin bharejyeSThashca mantro 30657 10, 67 | pashcA mRdho apa bhavantu vishvAstadrodasI shRNutaM vishvaminve ~indro 30658 6, 45 | titirva upa yAhi yajñaM tena vishvAstaviSIrA pRNasva ~hvayAmasi tvendra 30659 8, 99 | kSoNI shishuM na mAtarA ~vishvAste spRdhaH shnathayanta manyave 30660 1, 91 | soma ~tvamimA oSadhIH soma vishvAstvamapo ajanayastvaM gAH ~tvamA 30661 8, 92 | adrivastvAdattaH satya somapAH ~vishvAsudasma kRSTiSu ~indrAya madvane 30662 10, 147| naro vRNate gaviSTiSu tvAM vishvAsuhavyAsviSTiSu ~aiSu cAkandhi puruhUta 30663 10, 168| sarathaM deva Iyate.asya vishvasyabhuvanasya rAjA ~antarikSe pathibhirIyamAno 30664 10, 161| yathemaM sharado nayAtIndro vishvasyaduritasya pAram ~shataM jIva sharado 30665 8, 39 | shaM ca yoshca mayo dadhe vishvasyai devahUtyai nabhantAmanyake 30666 2, 13 | shevadhiM ni dadhiSe vivasvati vishvasyaika IshiSe sAsyu. ~yaH puSpiNIshca 30667 10, 87 | vAcAstenaM sharava Rchantu marman vishvasyaituprasitiM yAtudhAnaH ~yaH pauruSeyeNa 30668 1, 11 | kaviramitaujA ajAyata ~indro vishvasyakarmaNo dhartA vajrI puruSTutaH ~ 30669 1, 44 | vyuSTiSu ~staviSyAmi tvAmahaM vishvasyAmRta bhojana ~agne trAtAramamRtaM 30670 10, 26 | pUSannajA dhuraM vavRtyuH ~vishvasyArthinaH sakhA sanojA anapacyutaH ~ 30671 9, 88 | na hi tvamahinAmnAM hantA vishvasyAsisoma dasyoH ~agnirna yo vana 30672 10, 160| indredamadya savanaM juSANo vishvasyavidvAniha pAhi somam ~ya ushatA manasA 30673 9, 32 | AdIM haMso yathA gaNaM vishvasyAvIvashan matim ~atyona gobhirajyate ~ 30674 2, 13 | sahasvato yA cakartha sendra vishvAsyukthyaH ~aramayaH sarapasastarAya 30675 7, 101| indrAsomA pari vAM bhUtu vishvata iyaM matiH kakSyAshvevavAjinA ~ 30676 10, 79 | sahasramakSabhirvi cakSe.agne vishvataHpratyaMM asi tvam ~kiM deveSu tyaja 30677 10, 81 | dyAmaurNon mahinA vishvacakSAH ~vishvatashcakSuruta vishvatomukho vishvatobAhurutavishvataspAt ~ 30678 3, 38 | dravad yathA sambhRtaM vishvatashcidupemaM yajñamAvahAta indram ~upo 30679 8, 98 | satrAjidagohyaH ~girirna vishvataspRthuH patirdivaH ~abhi hi satya 30680 10, 130| HYMN 130~~yo yajño vishvatastantubhistata ekashataM devakarmebhirAyataH ~ 30681 5, 44 | tam pratnathA pUrvathA vishvathemathA jyeSThatAtim barhiSadaM 30682 10, 81 | vishvatashcakSuruta vishvatomukho vishvatobAhurutavishvataspAt ~saM bAhubhyAM dhamati saM 30683 8, 34 | smatpurandhirna A gahi vishvatodhIrna Utaye ~divo amuSya... ~A 30684 1, 97 | bhAnavaH ~apa ... ~tvaM hi vishvatomukha vishvataH paribhUrasi ~apa ... ~ 30685 1, 97 | paribhUrasi ~apa ... ~dviSo no vishvatomukhAti nAveva pAraya ~apa ... ~ 30686 10, 81 | vishvacakSAH ~vishvatashcakSuruta vishvatomukho vishvatobAhurutavishvataspAt ~ 30687 8, 99 | spRdhaH ~ashastihA janitA vishvatUrasi tvaM tUrya taruSyataH ~anu 30688 1, 48 | samiLAbhirA ~saM dyumnena vishvaturoSo mahi saM vAjairvAjinIvati ~ ~ 30689 2, 3 | dhiyaM na iLA devI bhAratI vishvatUrtiH ~tisro devIH svadhayA barhiredamachidraM 30690 10, 55 | devAH ~yujA karmANi janayan vishvaujA ashastithA vishvamanAsturASAT ~ 30691 6, 25 | niyudbhiH puruhUta vedho vishvavArAbhirA gahi prayajyo ~na yA adevo 30692 6, 5 | invati draviNAni pracetA vishvavArANi puruvAroadhruk ~tve vasUni 30693 7, 70 | HYMN 70~~A vishvavArAshvinA gataM naH pra tat sthAnamavAci 30694 8, 19 | yasyAgnirvapurgRhe stomaM cano dadhIta vishvavAryaH ~havyA vA veviSad viSaH ~ 30695 8, 22 | vRSaNopa me havaM vishvapsuM vishvavAryam ~iSA maMhiSThA purubhUtamA 30696 10, 85 | tasya viddhi ~udIrSvAto vishvAvaso namaseLA mahe tvA ~anyAmichaprapharvyaM 30697 10, 139| suryasyaparidhinrapashyat ~vishvAvasurabhi tan no gRNAtu divyo gandharvo 30698 10, 66 | adhvarasyapracetasaH ~ye vAvRdhuH prataraM vishvavedasaindrajyeSThAso amRtA RtAvRdhaH ~indraprasUtA 30699 8, 25 | tanayA dhRtavratA ~tA mAtA vishvavedasAsuryAya pramahasA ~mahi jajAnAditir{ 30700 6, 78 | pRthivI ca pinvatAM pitA mAtA vishvavidA sudaMsasA ~saMrarANe rodasI 30701 3, 20 | vRNe miyedhe gRtsaM kaviM vishvavidamamUram ~sa no yakSad devatAtA yajIyAn 30702 3, 50 | gabhIraM januSAbhyugraM vishvavyacasamavataM matInAm ~indraM somAsaH 30703 9, 4 | rayiM nashcitramashvinamindo vishvAyamA bhara ~athA .. . ~ ~ 30704 7, 50 | mitrAvaruNeha rakSataM kulAyayad vishvayan mA na A gan ~ajakAvaM durdRshIkaM 30705 10, 22 | shuSNaM pari pradakSiNid vishvAyave ni shishnathaH ~pibA\-pibedindra 30706 4, 42 | dvitA rASTraM kSatriyasya vishvAyor vishve amRtA yathA naH | ~ 30707 1, 67 | priyA padAni pashvo ni pAhi vishvAyuragne guhA guhaM gAH ~ya IM ciketa 30708 1, 73 | ni dadhurbhUryasmin bhavA vishvAyurdharuNo rayINAm ~vi pRkSo agne maghavAno 30709 10, 7 | svasti no divo agne pRthivyA vishvAyurdhehi yajathAya deva ~sacemahi 30710 1, 9 | vAjavadasme pRthu shravo bRhat ~vishvAyurdhehyakSitam ~asme dhehi shravo bRhad 30711 10, 6 | vishvasyA devavIterIshe vishvAyuruSasovyuSTau ~A yasmin manA havIMSyagnAvariSTarathaskabhnAti 30712 10, 144| induratyo na patyate ~dakSo vishvAyurvedhase ~ayamasmAsu kAvya Rbhurvajro 30713 3, 33 | vRtrahan sUnRtAnAM girAM vishvAyurvRSabho vayodhAH ~A no gahi sakhyebhiH 30714 6, 4 | vastoragnirvandAru vedyashcano dhAt ~vishvAyuryo amRto martyeSUSarbhud bhUdatithirjAtavedAH ~ 30715 1, 57 | pravaNe yasya durdharaM rAdho vishvAyushavase apAvRtam ~adha te vishvamanu 30716 8, 43 | agnimILe sa u shravat ~agniM vishvAyuvepasaM maryaM na vAjinaM hitam ~ 30717 3, 25 | barhiH sado ~mama ~agne vishvebhiragnibhirdevebhirmahayA giraH ~yajñeSu yau cAyavaH ~ 30718 1, 189| punarasmabhyaM suvitAya deva kSAM vishvebhiramRtebhiryajatra ~pAhi no agne pAyubhirajasrairuta 30719 10, 98 | ArSTiSeNo manuSyaHsamIdhe ~vishvebhirdevairanumadyamAnaH pra parjanyamIrayA vRSTimantam ~ 30720 10, 113| tamasya dyAvApRthivI sacetasA vishvebhirdevairanushuSmamAvatAm ~yadait kRNvAno mahimAnamindriyampItvI 30721 3, 44 | pra No dhitAvAnaM yajñaM vishvebhirdevebhiH ~tira stavAna vishpate ~ 30722 8, 92 | manaH ~evA rAtistuvImagha vishvebhirdhAyi dhAtRbhiH ~adhA cidindra 30723 7, 57 | uta stutAso maruto vyantu vishvebhirnAmabhirnaro havIMSi ~dadAta no amRtasya 30724 2, 41 | brahma janyaM joSisuSTutim ~vishvebhirvishvAn RtunA vaso maha ushan devAnushataH 30725 10, 31 | no devAnAmupa vetu shaMso vishvebhisturairavaseyajatraH ~tebhirvayaM suSakhAyo bhavema 30726 8, 23 | shitaH suprIto manuSo visi ~vishvedagniH prati rakSAMsi sedhati ~ 30727 1, 92 | vahantIH sukRte sudAnave vishvedaha yajamAnAya sunvate ~adhi 30728 7, 25 | tvAvato.avituH shUra rAtau ~vishvedahAni taviSIva ugranokaH kRNuSva 30729 2, 13 | dabhItaye suprAvyoabhavaH s. u. ~vishvedanu rodhanA asya pauMsyaM dadurasmai 30730 10, 50 | aso nu kamajaro vardhAshca vishvedetAsavanA tUtumA kRSe ~etA vishvA 30731 3, 59 | bruvAte mithunAni nAma ~vishvedete janimA saM vivikto maho 30732 2, 26 | devAn prati paprathe pRthu vishvedu tAparibhUrbrahmaNas patiH ~ 30733 1, 50 | dadhmasi ~udagAdayamAdityo vishvena sahasA saha ~dviSantaM mahyaM 30734 7, 5 | divo arataye pRthivyAH ~yo vishveSAmamRtAnAmupasthe vaishvAnaro vAvRdhe jAgRvadbhiH ~ 30735 1, 58 | vRNate adhvareSu ~agniM vishveSAmaratiM vasUnAM saparyAmi prayasA 30736 8, 102| patyate ~A vAjairupa no gamat ~vishveSAmiha stuhi hotR^INAM yashastamam ~ 30737 2, 24 | usrA iva sUryo jyotiSA maho vishveSAmijjanitA brahmaNAmasi ~A vibAdhyA 30738 8, 46 | puruhUta vAjinam ~nUnamatha ~vishveSAmirajyantaM vasUnAM sAsahvAMsaM cidasya 30739 10, 93 | sumnairdIrghashruttama AvivAsatyenAn ~vishveSAmirajyavo devAnAM vArmahaH ~vishve 30740 4, 22 | tU ta indra mahato mahAni vishveSv it savaneSu pravAcyA | ~ 30741 10, 28 | tasthAu varimannApRthivyAH ~vishveSvenaM vRjaneSu pAmi yo me kukSisutasomaH 30742 10, 142| nama vardhamAna A tvAdya vishvevasavaH sadantu ~apAmidaM nyayanaM 30743 1, 130| vishvA manuSeva turvaNirahA vishvevaturvaNiH ~sa no navyebhirvRSakarmannukthaiH 30744 1, 65 | padairanu gmannupa tvA sIdan vishveyajatrAH ~Rtasya devA anu vratA gurbhuvat 30745 3, 67 | uSaH pratIcI bhuvanAni vishvordhvA tiSThasyamRtasya ketuH ~ 30746 10, 125| tato vi tiSThe bhuvanAnu vishvotAmUM dyAMvarSmaNopa spRshAmi ~ 30747 2, 47 | bhavAsi mA tvA kA cidabhibhA vishvyA vidat ~mA tvA shyena ud 30748 1, 126| yuktAnaSTAvaridhAyaso gAH ~subandhavo ye vishyA iva vrA anasvantaH shrava 30749 10, 91 | nAti manyate visha AkSeti vishyo vishaM\ visham ~sudakSo 30750 8, 23 | vishpatiH shitaH suprIto manuSo visi ~vishvedagniH prati rakSAMsi 30751 5, 83 | ni Siñca syandantAM kulyA viSitAH purastAt | ~ghRtena dyAvApRthivI 30752 5, 83 | rathena | ~dRtiM su karSa viSitaM nyañcaM samA bhavantUdvato 30753 6, 6 | shucayaH shuciSmaH kSAM vapanti viSitAso ashvAH ~adha bhramasta urviyA 30754 1, 167| joSad yadImasuryA sacadhyai viSitastukA rodasI nRmaNAH ~A sUryeva 30755 3, 36 | parvatAnAmushatI upasthAdashve iva viSite hAsamAne ~gAveva shubhre 30756 8, 100| dyaurdehi lokaM vajrAya viSkabhe ~hanAva vRtraM riNacAva 30757 6, 78 | dyAvApRthivI varuNasya dharmaNA viSkabhite ajarebhUriretasA ~asashcantI 30758 3, 33 | tviSImat sukRto vihi khyan ~viSkabhnanta skambhanenA janitrI AsInA 30759 8, 86 | SmA purubhujemamedhatuM viSNApve dadathurvasyaiSTaye ~tA 30760 1, 90 | uta no dhiyo goagrAH pUSan viSNavevayAvaH ~kartA naH svastimataH ~ 30761 10, 181| dhAturdyutAnAt savitushca viSNorAsUryAdabharan gharmamete ~ ~ 30762 10, 181| dhAturdyutAnAt savitushca viSNorbharadvAjo bRhadA cakre agneH ~te.avindan 30763 1, 154| HYMN 154~~viSNornu kaM vIryANi pra vocaM yaH 30764 8, 9 | bhubhiH sajoSasA yad vA viSNorvikramaNeSu tiSThathaH ~yadadyAshvinAvahaM 30765 1, 22 | vipanyavo jAgRvAMsaH samindhate ~viSNoryat paramaM padam ~ ~ 30766 1, 164| saptArdhagarbhA bhuvanasya reto viSNostiSThanti pradishAvidharmaNi ~te dhItibhirmanasA 30767 1, 154| vicakramANastredhorugAyaH ~pra tad viSNu stavate vIryeNa mRgo na 30768 6, 24 | kRSvAvase no adya ~pra pUSaNaM viSNumagniM purandhiM savitAramoSadhIH 30769 7, 39 | varuNamindramagnim ~AryamaNamaditiM viSNumeSAM sarasvatI maruto mAdayantAm ~ 30770 8, 35 | 35~~agninendreNa varuNena viSNunAdityai rudrairvasubhiH sacAbhuvA ~ 30771 6, 22 | vRtramapo vavrivAMsaM hannRjISin viSNunAsacAnaH ~tUrvannojIyAn tavasastavIyAn 30772 8, 77 | vIDvadhArayaH ~vishvet tA viSNurAbharadurukramastveSitaH ~shataM mahiSAn kSIrapAkamodanaM 30773 10, 128| sarva indravanto maruto viSNuragniH ~mamAntarikSamurulokamastu 30774 10, 92 | RbhukSaNaH prarodasI maruto viSNurarhire ~uta sya na ushijAmurviyA 30775 8, 15 | parvatAsashca hinvire ~tvAM viSNurbRhan kSayo mitro gRNAti varuNaH ~ 30776 1, 22 | pAMsure ~trINi padA vi cakrame viSNurgopA adAbhyaH ~ato dharmANi dhArayan ~ 30777 3, 60 | bibhradabhi no vi caSTe ma... ~viSNurgopAH paramaM pAti pAthaH priyA 30778 8, 54 | gamañchRNvantu maruto havam ~pUSA viSNurhavanaM me sarasvatyavantu sapta 30779 10, 1 | mAtRbhyo adhikanikradat gAH ~viSNuritthA paramamasya vidvAñ jAto 30780 10, 113| kratumAnavardhata ~tamasya viSNurmahimAnamojasAMshuM dadhanvAn madhunovi rapshate ~ 30781 10, 66 | dhIbhirvaruNo dhRtavratH pUSA viSNurmahimAvAyurashvinA ~brahmakRto amRtA vishvavedasaH 30782 6, 54 | vimame pArthivAni trishcid viSNurmanave bAdhitAya ~tasya te sharmannupadadyamAne 30783 8, 25 | marutastadashvinA ~indro viSNurmIDhvAMsaH sajoSasaH ~te hi SmA vanuSo 30784 6, 56 | sarasvatI sajoSA mILhuSmanto viSNurmRLantu vAyuH ~RbhukSA vAjo daivyo 30785 8, 12 | vajrinnavadhIH ~Adit te ... ~yadA te viSNurojasA trINi padA vicakrame ~Adit 30786 2, 1 | indro vRSabhaH satAmasi tvaM viSNururugAyo namasyaH ~tvaM brahmA rayivid 30787 1, 90 | indro bRhaspatiH shaM no viSNururukramaH ~ ~ 30788 1, 186| svatavaso hi santi ~adveSo viSNurvAta RbhukSA achA sumnAya vavRtIyadevAn ~ 30789 1, 22 | pRthivyAH saptadhAmabhiH ~idaM viSNurvi cakrame tredhA ni dadhe 30790 1, 22 | ato devA avantu no yato viSNurvicakrame ~pRthivyAH saptadhAmabhiH ~ 30791 1, 85 | tasthururu cakrire sadaH ~viSNuryad dhAvad vRSaNaM madacyutaM 30792 10, 184| HYMN 184~~viSNuryoniM kalpayatu tvaSTA rUpANi 30793 8, 35 | cAdityairyAtamashvinA ~aN^girasvantA uta viSNuvantA marutvantA jariturgachatho 30794 1, 189| ninitsorabhihrutAmasi hi deva viSpaT ~tvaM tAnagna ubhayAniv 30795 8, 25 | ayameka itthA purUru caSTe vi viSpatiH ~tasya vratAnyanu vashcaramasi ~ 30796 6, 83 | vidhyatAM saMvidAne ArtnI ime viSphurantIamitrAn ~bahvInAM pitA bahurasya 30797 8, 83 | vRdhAsashca pracetasaH ~ati no viSpitA puru naubhirapo na parSatha ~ 30798 7, 60 | gAdhamasti pAraM no asya viSpitasya parSan ~yad gopAvadaditiH 30799 1, 191| so cin nu ... ~triH sapta viSpuliN^gakA viSasya puSyamakSan ~tAshcinnu 30800 2, 43 | ariSaNyA tanUnAM khRgaleva visrasaH pAtamasmAn ~vAtevAjuryA 30801 8, 48 | samanAhaparvasu ~te mA rakSantu visrasashcaritrAduta mA srAmAdyavayantvindavaH ~ 30802 10, 65 | rohayantaH sudAnava AryAvratA visRjanto adhi kSami ~bhujyumaMhasaH 30803 7, 24 | somaH pariSiktA madhUni ~visRSTadhenA bharate suvRktiriyamindraM 30804 8, 100| sindhUnindrasya yantu prasave visRSTAH ~ ~ 30805 1, 122| shardhastaro narAM gUrtashravAH ~visRSTarAtiryAti bALhasRtvA vishvAsu pRtsu 30806 10, 129| veda yataAbabhUva ~iyaM visRSTiryata AbabhUva yadi vA dadhe yadi 30807 4, 19 | sAkam adrayaH | ~atarpayo visRta ubja UrmIn tvaM vRtAM ariNA 30808 5, 44 | shishur madhye yuvAjaro visruhA hitaH || ~pra va ete suyujo 30809 6, 7 | mUrdhani vayA iva ruruhuHsapta visruhaH ~vi yo rajAMsyamimIta sukraturvaishvAnaro 30810 3, 32 | parAco vishvaM satyaMkRNuhi viSTamastu ~yasmai dhAyuradadhA martyAyAbhaktaM 30811 10, 93 | nemadhitAna pauMsyA vRtheva viSTAntA ~pra tad duHshIme pRthavAne 30812 8, 91 | saMgamAmahai ~imAni trINi viSTapA tAnIndra vi rohaya ~shirastatasyorvarAmAdidaM 30813 8, 34 | parvatebhyaH samudrasyAdhi viSTapaH ~divo amuSya ... ~A no gavyAnyashvyA 30814 5, 52 | etebhir mahyaM nAmabhir yajñaM viSTAra ohate || ~adhA naro ny ohate ' 30815 10, 168| saM prerate anu vAtasy viSThA ainaM gachanti samanaM nayoSAH ~ 30816 1, 163| dhrajImAn ~tava shRN^gANi viSThitA purutrAraNyeSu jarbhurANA 30817 1, 187| tye pito rasa rajAMsyanu viSThitAH ~divi vAtA iva shritAH ~ 30818 2, 42 | bhAgamAdhAdanvasyaketamiSitaM savitrA ~samAvavarti viSThito jigISurvishveSAM kAmashcaratAmamAbhUt ~ 30819 1, 92 | bhAnumaruSIrashishrayuH ~arcanti nArIrapaso na viSTibhiH samAnena yojanenA parAvataH ~ 30820 1, 148| HYMN 148~~mathId yadIM viSTo mAtarishvA hotAraM vishvApsuM 30821 1, 20 | satyamantrA RjUyavaH ~Rbhavo viSTyakrata ~saM vo madAso agmatendreNa 30822 7, 85 | tAnindrAvaruNAvamitrAn hataM parAcaH sharvA viSUcaH ~Apashcid dhi svayashasaH 30823 3, 61 | guhyamAviranyat ~sadhrIcInA pathyA sA viSUcI ma... ~A dhenavo dhunayantAmashishvIH 30824 2, 36 | vyaMho vyamIvAshcAtayasvA viSUcIH ~shreSTho jAtasya rudra 30825 8, 14 | dasyUnradhUnuthAH ~asunvAmindra saMsadaM viSUcIM vyanAshayaH ~somapA uttaro 30826 6, 82 | catuSpade ~somArudrA vi vRhataM viSUcImamIvA yA no gayamAvivesha ~Are 30827 1, 164| martyenA sayoniH ~tA shashvantA viSUcInA viyantA nyanyaM cikyurna 30828 6, 28 | manyumindra ~AbhirvishvA abhiyujo viSUcIrAryAya visho.ava tArIrdAsIH ~indra 30829 6, 34 | samudram ~tvamapo vi duro viSUcIrindra dRLhamarujaH parvatasya ~ 30830 10, 177| pathibhishcarantam ~sa sadhrIcIH sa viSUcIrvasAna A varIvartibhuvaneSvantaH ~ ~ 30831 7, 18 | druhyavashca sakhA sakhAyamatarad viSUcoH ~A pakthAso bhalAnaso bhanantAlinAso 30832 8, 26 | vRSaNvasU yAtaM vartirnRpayyam ~viSudruheva yajñamUhathurgirA ~vAhiSTho 30833 5, 12 | santi gopAH || ~sakhAyas te viSuNA agna ete shivAsaH santo 30834 1, 33 | ghanenanekashcarannupashAkebhirindra ~dhanoradhi viSuNak te vyAyannayajvanaH sanakAH 30835 3, 59 | vishvamekaM carat patatri viSuNaM vi jAtam ~sanA purANamadhyemyArAn 30836 8, 96 | adhatta ~drapsamapashyaM viSuNe carantamupahvare nadyo aMshumatyAH ~ 30837 7, 84 | bAhvordadhAnA pari tmanA viSurUpA jigAti ~yuvo rASTraM bRhadinvati 30838 7, 27 | jagatashcarSaNInAmadhi kSami viSurUpaM yadasti ~tato dadAti dAshuSe 30839 6, 78 | dharmaNas pari yuvoH siktA viSurUpANi savratA ~ghRtena dyAvApRthivI 30840 5, 15 | yad dadhAnaH pari tmanA viSurUpo jigAsi || ~vAjo nu te shavasas 30841 1, 164| shakamayaM dhUmamArAdapashyaM viSUvatA para enAvareNa ~ukSANaM 30842 1, 84 | indro aN^ga ~svAdoritthA viSUvato madhvaH pibanti gauryaH ~ 30843 10, 43 | su some'vapAnamastu te ~viSUvRdindro amateruta kSudhaH sa id 30844 2, 44 | saptacakraM rathamavishvaminvam ~viSUvRtaM manasA yujyamAnaM taM jinvatho 30845 3, 3 | bhuvanAni rodasI agne tA visvA paribhUrasi tmanA ~vaishvAnarasya 30846 1, 117| yayathuH sAnvadrerjAtaM viSvAco ahataM viSeNa ~shataM meSAn 30847 7, 25 | naryasya bAhvormA te mano viSvadryag vi cArIt ~ni durga indra 30848 10, 36 | jIvaputrAanAgasaH ~brahmadviSo viSvageno bharerata taddevAnAM ... ~ 30849 10, 134| ava svedA ivAbhito viSvak patantu didyavaH ~dUrvAyA 30850 10, 38 | goSAtA dhRSiteSu khAdiSu viSvakpatanti didyavo nRSAhye ~sa naH 30851 10, 90 | asyehAbhavat punaH ~tato viSvaM vyakrAmat sAshanAnashane 30852 6, 23 | dhunirindra ... ~tava ha tyadindra viSvamAjau sasto dhunIcumurI yA ha 30853 6, 29 | maha indriyAya satrA te viSvamanu vRtrahatye ~anu kSatramanu 30854 10, 27 | carataHpunantA ~vi kroshanAso viSvañca Ayan pacAti nemo nahi pakSadardhaH ~ 30855 9, 75 | bRhato bRhannadhi rathaM viSvañcamaruhad vicakSaNaH ~Rtasya jihvA 30856 6, 39 | svit tadindra yajjaritre viSvapsu brahma kRNavaH shaviSTha ~ 30857 5, 45 | HYMN 45~~vidA divo viSyann adrim ukthair AyatyA uSaso 30858 7, 19 | shikSan ~tvaM dhRSNo dhRSatA vItahavyaM prAvo vishvAbhirUtibhiH 30859 6, 15 | sahaso martyeSvA chardiryacha vItahavyAya sapratho bharadvAjAya saprathaH ~ 30860 6, 15 | dadhurvanaspatAvIDyamUrdhvashociSam ~sa tvaM suprIto vItahavye adbhuta prashastibhirmahayase 30861 1, 158| shiro yadasya traitano vitakSat svayaM dAsa uro aMsAvapi 30862 1, 162| bhrAjantyabhi vikta jaghriH ~iSTaM vItamabhigUrtaM vaSaTkRtaM taM devAsaH prati 30863 5, 48 | yad abhra AM apo vRNAnA vitanoti mAyinI || ~tA atnata vayunaM 30864 6, 29 | kSaye vA vyacasvantA yadi vitantasaite ~adha smA te carSaNayo yadejAnindra 30865 6, 20 | tokasAtA tanaye sa vajrI vitantasAyyo abhavat samatsu ~sa majmanA 30866 1, 144| tadid vapuH samAnamarthaM vitaritratA mithaH ~AdIM bhago na havyaH 30867 1, 102| shraddhe kamindra carato vitarturam ~taM smA rathaM maghavannprAva 30868 6, 52 | pUrveSAM sakhyA vRNakti vitarturANo aparebhireti ~anAnubhUtIravadhUnvAnaH 30869 10, 75 | paruSNyA ~asiknyA marudvRdhe vitastayArjIkIye shRNuhyAsuSomayA ~tRSTAmayA 30870 4, 30 | uta sindhuM vibAlyaM vitasthAnAm adhi kSami | ~pari SThA 30871 6, 83 | pariSasvajAnA ~yoSeva shiN^kte vitatAdhi dhanvañ jyA iyaM samane 30872 7, 1 | vahatU miyedhe ~imo agne vItatamAni havyAjasro vakSi devatAtimacha ~ 30873 9, 67 | yat te pavitramarciSyagne vitatamantarA ~brahma tena punIhi naH ~ 30874 9, 97 | acetaH ~saM trI pavitrA vitatAnyeSyanvekaM dhAvasi pUyamAnaH ~asi bhago 30875 9, 73 | taranti duSkRtaH ~sahasradhAre vitate pavitra A vAcaM punanti 30876 10, 129| pratISyAkavayo manISA ~tirashcIno vitato rashmireSAmadhaH svidAsI. 30877 8, 46 | dasha shyAvA Rdhadrayo vItavArAsa AshavaH ~mathrA nemiM ni 30878 9, 82 | utAsaran saM grAvabhirnasate vIte adhvare ~jAyeva patyAvadhi 30879 1, 186| vishve vRdhAsaH karan suSAhA vithuraM na shavaH ~preSThaM vo atithiM 30880 8, 96 | sindhavaH supArAH ~atividdhA vithureNA cidastrA triH sapta sAnu 30881 10, 77 | yuSmAkaM budhne apAM na yAmani vithuryati na mahIshratharyati ~vishvapsuryajño 30882 8, 31 | vishvamAyurvyashnutaH ~ubhA hiraNyapeshasA ~vItihotrA kRtadvasU dashasyantAmRtAya 30883 8, 54 | no vAja A vakSi sukrato ~vItIhotrAbhiruta devavItibhiH sasavAMso vi 30884 1, 84 | vahAnAshu homa ko maMsate vItihotraH sudevaH ~tvamaN^ga pra shaMsiSo 30885 3, 25 | yajñavAhase ~agna iLA samidhyase vItihotro amartyaH ~juSasva sU no 30886 9, 1 | abhyarSa mahAnAM devAnAM vItimandhasA ~abhi vAjamuta shravaH ~ 30887 9, 97 | sAtimachendrasya vAyorabhi vItimarSa ~sa naH sahasrA bRhatIriSo 30888 9, 62 | dakSAya sAdhanam ~IshAnaM vItirAdhasam ~pavamAna RtaH kaviH somaH 30889 10, 104| pururucojanAsaH ~maMhiSThAmUtiM vitire dadhAnA stotAraindra tava


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License