Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText - Concordances

(Hapax - words occurring once)


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

      Book, Hymn
31914 1, 94 | caranti jantavo dvipacca yaduta catuSpadaktubhiH ~citraH 31915 2, 48 | tUSNImAsInaH sumatiM cikiddhi naH ~yadutpatan vadasi karkariryathA bRhad . ..~ ~ 31916 1, 162| sarvA tA te api deveSvastu ~yadUvadhyamudarasyApavAti ya Amasya kraviSo gandho 31917 8, 10 | purubhujA yad veme rodasI anu ~yadvA svadhAbhiradhitiSThatho 31918 8, 1 | vasunashciketati yo asti yAdvaH pashuH ~ya RjrA mahyaM mAmahe 31919 1, 165| shaviSThendra kratvA maruto yadvashAma ~vadhIM vRtraM maruta indriyeNa 31920 10, 167| prathamaHsUrirun mRje ~sute sAtena yadyAgamaM vAM prativishvAmitrajamadagnI 31921 3, 9 | devebhyo havyavAhana ~vishvAn yadyajñAnabhipAsi mAnuSa tava kratvA yaviSThya ~ 31922 10, 179| Rtviyam ~yadi shrAtojuhotana yadyashrAto mamattana ~shrAtaM haviro 31923 1, 161| tad va Agamam ~saudhanvanA yadyevA kariSyatha sAkaM devairyajñiyAso 31924 8, 21 | sakhAya indra sAnasim ~A yAhIma indavo.ashvapate gopata 31925 9, 109| gobhiH shrINAnaH || ~pra soma yAhIndrasya kukSA nRbhir yemAno adribhiH 31926 9, 106| madhumattamaH ~sahasraM yAhipathibhiH kanikradat ~pavasva devavItaya 31927 10, 104| tubhyaM haribhyAM yajñamupa yAhitUyam ~tubhyaM giro vipravIrA 31928 1, 82 | rathamadhi tiSThAti govidam ~yaHpAtraM hAriyojanaM pUrNamindra 31929 1, 164| svAdvagre tan non nashad yaHpitaraM na veda ~yad gAyatre adhi 31930 8, 33 | pibantaM kad vayo dadhe ~ayaM yaHpuro vibhinattyojasA mandAnaH 31931 8, 60 | pratidhRSe sujambhaH sahaso yahuH ~nahi te agne vRSabha pratidhRSe 31932 4, 58 | shUghanAso vAtapramiyaH patayanti yahvAH | ~ghRtasya dhArA aruSo 31933 3, 3 | sukraturvipAm ~vishpatiM yahvamatithiM naraH sadA yantAraM dhInAmushijaM 31934 10, 92 | vidathasyasAdhanam ~aktuM na yahvamuSasaH purohitaM tanUnapAtamaruSasya 31935 1, 105| sedhanti patho vRkaM tarantaM yahvatIrapo vi... ~navyaM tadukthyaM 31936 3, 1 | sakhibhiH shivebhirdivo yahvIbhirnaguhA babhUva ~pitushca garbhaM 31937 3, 1 | sImanadatIradabdhA divo yahvIravasAnA anagnAH ~sanA atra yuvatayaH 31938 10, 99 | ghnañchishnadevAnabhi varpasA bhUt ~sa yahvyo.avanIrgoSvarvA juhoti pradhanyAsu 31939 10, 1 | putro na mAtarAtatantha ~pra yAhyachoshato yaviSThAthA vaha sahasyehadevAn ~ ~ 31940 1, 101| vAvame vRjane mAdayAse ~ata A yAhyadhvaraM no achA tvAyA havishcakRmA 31941 3, 45 | ghuvAnaH somapItaye ~haribhyAM yAhyadrivaH ~satto hotA na Rtviyastistire 31942 8, 60 | HYMN 60~~agna A yAhyagnibhirhotAraM tvA vRNImahe ~A tvAmanaktu 31943 1, 82 | jAyAmupa priyAM mandAno yAhyandhaso yojA ... ~yunajmi te brahmaNA 31944 1, 129| yAhi patha"nanehasA puro yAhyarakSasA | sacasva naH parAka A sacasvAstamIka 31945 8, 34 | vakSataH ~divo amuSya ... ~A yAhyarya A pari svAhA somasya pItaye ~ 31946 1, 135| hUyate ~vaha vAyo niyuto yAhyasmayurjuSANo yAhyasmayuH ~A no niyudbhiH 31947 9, 64 | agmannRtasya yonimA ~pari No yAhyasmayurvishvA vasUnyojasA ~pAhi naH sharma 31948 7, 32 | vajrahasta pItaye haribhyAM yAhyoka A ~shravacchrutkarNa Iyate 31949 1, 130| HYMN 130~~endra yAhyupa naH parAvato nAyamachA vidathAnIva 31950 8, 34 | pItaye ~divo amuSya... ~A no yAhyupashrutyuktheSu raNayA iha ~divo amuSya ... ~ 31951 8, 2 | satyo.avitA vidhantam ~yajadhvainaM priyamedhA indraM satrAcA 31952 10, 23 | HYMN 23~~yajAmaha indraM vajradakSiNaM harINAM 31953 10, 53 | prayAMsi sudhitAni hikhyat ~yajAmahai yajñiyAn hanta devAnILAmahAIDyAnAjyena ~ 31954 4, 10 | gna inoSi martAt | ~itthA yajamAnAd RtAvaH || ~shivA naH sakhyA 31955 1, 156| triSadhastha AryaM Rtasya bhAge yajamAnamAbhajat ~ ~ 31956 1, 130| dhanAnyojasA ~indraH samatsu yajamAnamAryaM prAvad vishveSu shatamUtirAjiSu 31957 1, 178| stavate vivAci satrAkaro yajamAnasyashaMsaH ~tvayA vayaM maghavannindra 31958 10, 182| durmatiM hannathA karad yajamAnAyashaM yoH ~tapurmUrdhA tapatu 31959 10, 100| savitA sAviSad vaya RjUyate yajamAnAyasunvate ~yathA devAn pratibhUSema 31960 10, 172| tantumit sudAnavaH prati dadhmo yajAmasi ~uSA apa svasustamaH saM 31961 4, 24 | Ad id dha nema indriyaM yajanta Ad it paktiH puroLAshaM 31962 10, 128| asmin ~mayi devA draviNamA yajantAM mayyAshIrastu mayidevahUtiH ~ 31963 2, 3 | saM RcAvapuSTarA ~devAn yajantAv RtuthA samañjato nAbhA pRthivyA 31964 7, 36 | sukratumaryamaNaM vavRtyAm ~yajante asya sakhyaM vayashca namasvinaH 31965 10, 128| ariSTAHsyAma tanvA suvIrAH ~mahyaM yajantu mama yAni havyAkUtiH satyA 31966 8, 40 | abhyarca nabhAkavadindrAgnI yajasA girA ~yayorvishvamidaM jagadiyaM 31967 8, 25 | deveSu yajñiya ~RtAvAnA yajase putadakSasA ~mitrA tanA 31968 10, 7 | yathAyaja Rtubhirdeva devAnevA yajasvatanvaM sujAta ~bhavA no agne.avitota 31969 3, 31 | yonau ~devAvIrdevAn haviSA yajAsyagne bRhad yajamAne vayo dhAH ~ 31970 10, 2 | tadanupravoLum ~agnirvidvAn sa yajAt sedu hotA so adhvarA.nsa 31971 1, 28 | yujyase ~iha dyumattamaM vada yajatAmiva dundubhiH ~uta sma te vanaspate 31972 10, 101| yajñiyAM varta Utaye devA devIM yajatAMyajñiyAmiha ~sA no duhIyad yavaseva 31973 2, 14 | ma etad ditsantaM bhUyo yajatashciketa ~adhvaryavo yo divyasya 31974 5, 1 | bhAnumantam agne tiSTha yajatebhiH samantam | ~vidvAn pathInAm 31975 2, 5 | vidvAnaraM karad vishvebhyo yajatebhyaH ayamagne tve api yaM yajñaM 31976 1, 181| manaso javIyAnahampUrvo yajatodhiSNyA yaH ~iheha jAtA samavAvashItAmarepasA 31977 4, 56 | devI devebhir yajate yajatrair aminatI tasthatur ukSamANe | ~ 31978 10, 149| dyAvApRthivIaprathetAm ~pashcedamanyadabhavad yajatramamartyasya bhuvanasya bhUnA ~suparNo 31979 1, 14 | A devAn somapItaye ~tAn yajatrAn RtAvRdho.agne patnIvatas 31980 3, 63 | urUcI ~tayeha vishvAnavase yajatrAnA sAdaya pAyayA cA madhUni ~ 31981 3, 33 | jihAte ubhe sUryasya maMhanA yajatre ~pari yat te mahimAnaM vRjadhyai 31982 8, 57 | pibadhyai ~ayaM vAM bhAgo nihito yajatremA giro nAsatyopa yAtam ~pibataM 31983 6, 29 | vRtrahatye ~anu kSatramanu saho yajatrendra devebhiranu te nRSahye ~ 31984 7, 52 | savituriyAnAH ~pitA ca tan no mahAn yajatro vishve devAH samanaso juSanta ~ ~ 31985 10, 11 | varuNo yathA dhiyA sayajñiyo yajatu yajñiyAn RtUn ~rapad gandharvIrapyA 31986 2, 3 | pradivaH sumedhA devo devAn yajatvagnirarhan ~narAshaMsaH prati dhAmAnyañjan 31987 1, 133| parINasaH sunvAno hi SmA yajatyava dviSo devAnAmava dviSaH | 31988 2, 9 | sadhasthe ~yasmAd yonerudArithA yaje taM pra tve havIMSi juhuresamiddhe ~ 31989 10, 70 | asmin viduSTarAdraviNamA yajethAm ~tisro devIrbarhiridaM varIya 31990 3, 15 | kAmamuttAnahastA namasopasadya ~yajiSThena manasA yakSi devAnasredhatA 31991 10, 53 | asmat ~arAdhi hotA niSadA yajIyanabhi prayAMsi sudhitAni hikhyat ~ 31992 6, 11 | HYMN 11~~yajasva hotariSito yajIyAnagne bAdho marutAM na prayukti ~ 31993 2, 9 | juhuresamiddhe ~agne yajasva haviSA yajIyAñchruSTI deSNamabhi gRNIhi rAdhaH ~ 31994 6, 1 | sahadhyai ~adhA hotA nyasIdo yajIyAniLas pada iSayannIDyaH san ~taM 31995 10, 32 | vapuSo vapuSTaraM putro yajjAnampitroradhIyati ~jAyA patiM vahati vagnunA 31996 1, 132| hRNAyantaM cidavratam ~saM yajjanAn kratubhiH shUra IkSayad 31997 6, 39 | dhehyasme ~karhi svit tadindra yajjaritre viSvapsu brahma kRNavaH 31998 8, 89 | tad vishvamabhibhUrasi yajjAtaM yacca jantvam ~AmAsu pakvamairaya 31999 10, 88 | yacchvAtramagnirakRnojjAtavedaH ~yajjatavedo bhuvanasya mUrdhannatiSTho 32000 3, 35 | tava tan mahitvaM sadyo yajjAto apibo ha somam ~na dyAva 32001 6, 7 | mahAnyagne nakirA dadharSa ~yajjAyamAnaH pitrorupasthe.avindaH ketuM 32002 8, 89 | mAtaro hano vRtraM jayA svaH ~yajjAyathA apUrvya maghavan vRtrahatyAya ~ 32003 3, 52 | rasAshiraH prathamaM somyasya ~yajjAyathAstadaharasya kAme.aMshoH pIyUSamapibo 32004 10, 73 | garbhAH ~RSvA te pAdA pra yajjigAsyavardhan vAjA uta ye cidatra ~tvamindra 32005 10, 123| priyANi ~drapsaH samudramabhi yajjigAti pashyan gRdhrasya cakSasAvidharman ~ 32006 1, 173| sveduhavyairmRgo nAshno ati yajjuguryAt ~pra mandayurmanAM gUrta 32007 7, 26 | sutAsaH ~tasmA ukthaM janaye yajjujoSan nRvan navIyaH shRNavad yathA 32008 8, 62 | pro asmA upastutiM bharatA yajjujoSati ~ukthairindrasya mAhinaM 32009 4, 1 | saMsat || ~sa cetayan manuSo yajñabandhuH pra tam mahyA rashanayA 32010 7, 87 | sumeke ~RtAvAnaH kavayo yajñadhIrAH pracetaso ya iSayanta manma ~ 32011 10, 57 | pra gAma patho vayaM mA yajñAdindra sominaH ~mAnta sthurno arAtayaH ~ 32012 8, 9 | pra devi sUnRte mahi ~pra yajñahotarAnuSak pra madAya shravo bRhat ~ 32013 10, 78 | manmabhiH svAdhyo devAvyo na yajñaiHsvapnasaH ~rAjAno na citrAH susandRshaH 32014 9, 4 | sAsahiH ~athA ... ~tvAM yajñairavIvRdhan pavamAna vidharmaNi ~athA ... ~ 32015 7, 21 | bodhAmasi tvA haryashva yajñairbodhA na stomamandhaso madeSu ~ 32016 10, 87 | sandhehyabhi yAtudhAnAn ~yajñairiSUH saMnamamAno agne vAcA shalyAnashanibhirdihAnaH ~ 32017 1, 86 | vimahasaH ~sa sugopAtamo janaH ~yajñairvA yajñavAhaso viprasya vA 32018 10, 74 | carkRSa iyakSan dhiyA vA yajñairvArodasyoH ~arvanto vA ye rayimantaH 32019 2, 39 | asmai bahUnAmavamAya sakhye yajñairvidhema namasA havirbhiH ~saM sAnu 32020 7, 20 | yo asya ghoramAvivAsAt ~yajñairya indre dadhate duvAMsi kSayat 32021 1, 131| dhuri dhImahi ~indraM na yajñaishcitayanta Ayava stomebhirindramAyavaH ~ 32022 4, 51 | vibhAtIr upa bruva uSaso yajñaketuH | ~vayaM syAma yashaso janeSu 32023 10, 17 | yAM pitaro havante dakSiNA yajñamabhinakSamANAH ~sahasrArghamiLo atra bhAgaM 32024 1, 1 | yashasaM vIravattamam ~agne yaM yajñamadhvaraM vishvataH paribhUrasi ~sa 32025 3, 23 | prAvaNebhiH sajoSasaH ~juSantAM yajñamadruho.anamIvA iSo mahIH ~iLAmagne ... ~ ~ 32026 7, 80 | yuvatirahrayANA prAcikitat sUryaM yajñamagnim ~ashvAvatIrgomatIrna uSAso ... ~ ~ 32027 7, 78 | purastAjjyotiryachantIruSasovibhAtIH ~ajIjanan sUryaM yajñamagnimapAcInaM tamo agAdajuSTam ~aceti 32028 10, 110| ghRtena ~sadyo jAto vyamimIta yajñamagnirdevAnAmabhavatpurogAH ~asya hotuH pradishy Rtasya 32029 10, 13 | kamamRtaMnAvRNIta ~bRhaspatiM yajñamakRNvata RSiM priyAMyamastanvaM prArirecIt ~ 32030 3, 22 | HYMN 22~~imaM no yajñamamRteSu dhehImA havyA jAtavedo juSasva ~ 32031 7, 61 | mAsA ayajvanAmavIrAH pra yajñamanmA vRjanaM tirAte ~amUrA vishvA 32032 3, 11 | adhvarasya vicarSaNiH ~sa veda yajñamAnuSak ~sa havyavAL amartya ushig 32033 8, 75 | namasva sahUtibhiH ~nedIyo yajñamaN^giraH ~tasmai nUnamabhidyave vAcA 32034 1, 15 | mitrAvaruNa dULabham ~RtunA yajñamAshAthe ~draviNodA draviNaso grAvahastAso 32035 8, 13 | ashvebhiH pruSitapsubhiH ~A yAhi yajñamAshubhiH shamid dhi te ~indra shaviSTha 32036 8, 49 | vA pRthivyAmadhi ~ato no yajñamAshubhirmahemata ugra ugrebhirA gahi ~ajirAso 32037 10, 128| trAtAramabhimAtiSAham ~imaM yajñamashvinobhA bRhaspatirdevAH pAntu yajamAnaM 32038 10, 36 | taddevAnAM ... ~divispRshaM yajñamasmAkamashvinA jIrAdhvaraM kRNutaMsumnamiSTaye ~ 32039 10, 90 | yat puruSeNa haviSA devA yajñamatanvata ~vasantoasyAsIdAjyaM grISma 32040 3, 35 | sutasomo miyedhaH ~yajñena yajñamava yajñiyaH san yajñaste vajramahihatya 32041 3, 38 | sambhRtaM vishvatashcidupemaM yajñamAvahAta indram ~upo nayasva vRSaNA 32042 3, 8 | pRthivI antarikSam ~sajoSaso yajñamavantu devA UrdhvaM kRNvantvadhvarasya 32043 6, 44 | sadane yatra vAsi ~ato no yajñamavase niyutvAn sajoSAH pAhi girvaNo 32044 10, 35 | gatA sarvatAtaye vRdhe no yajñamavatAsajoSasaH ~bRhaspatiM pUSaNamashvinA 32045 10, 88 | vasatemAtarishvaH ~tAvad dadhAtyupa yajñamAyan brAhmaNohoturavaro niSIdan ~ ~ 32046 10, 63 | svastaye ~samrAjo ye suvRdho yajñamAyayuraparihvRtA dadhire divikSayam ~tAnA 32047 10, 124| HYMN 124~~imaM no agna upa yajñamehi pañcayAmaM trivRtaMsaptatantum ~ 32048 10, 167| shakraMsutAnupa ~imaM no yajñamiha bodhyA gahi spRdhojayantaM 32049 3, 26 | dAshuSo durone sutAvato yajñamihopa yAtam ~amardhantA somapeyAya 32050 8, 58 | bahudhA kalpayantaH sacetaso yajñamimaM vahanti ~yo anUcAno brAhmaNo 32051 8, 38 | tasya bodhatam ~juSethAM yajñamiSTaye sutaM somaM sadhastutI ~ 32052 10, 66 | vRjane manma dhImahi mAghone yajñaMjanayanta sUrayaH ~indro vasubhiH 32053 10, 98 | sahasrANyadhirathAnyasme A no yajñaMrohidashvopa yAhi ~etAnyagne navatirnava 32054 10, 96 | pratibhRtasya madhvo haryan yajñaMsadhamAde dashoNim ~apAH pUrveSAM 32055 8, 14 | somapeyAya vakSataH ~upa yajñaMsurAdhasam ~apAM phenena namuceH shira 32056 8, 26 | vartirnRpayyam ~viSudruheva yajñamUhathurgirA ~vAhiSTho vAM havAnAM stomo 32057 2, 38 | Imahe ~te dashagvAH prathamA yajñamUhire te no hinvantUSaso vyuSTiSu ~ 32058 8, 66 | tatta indra saM bharAmasi yajñamukthaM turaM vacaH ~sacA someSu 32059 10, 104| puruhUta tubhyaM haribhyAM yajñamupa yAhitUyam ~tubhyaM giro 32060 7, 44 | namasA bodhayanta udIrANA yajñamupaprayantaH ~iLAM devIM barhiSi sAdayanto. 32061 2, 2 | iSayanta sUrayaH ~yamagne yajñamupayanti vAjino nitye toke dIdivAMsaM 32062 1, 76 | rakSaso dhakSyagne bhavA yajñAnAmabhishastipAvA ~athA vaha somapatiM haribhyAmAtithyamasmai 32063 1, 44 | dhUmaketuM bhARjIkaM vyuSTiSu yajñAnAmadhvarashriyam ~shreSThaM yaviSThamatithiM 32064 3, 3 | sumnAni yajamAna A cake ~pitA yajñAnAmasuro vipashcitAM vimAnamagnirvayunaM 32065 3, 14 | sa yantA vipra eSAM sa yajñAnAmathA hi SaH ~agniM taM vo duvasyata 32066 3, 2 | surucaM vishvadevyaM rudraM yajñAnAMsAdhadiSTimapasAm ~pAvakashoce tava hi kSayaM 32067 2, 46 | sidhramadya divispRsham ~yajNandeveSu yachatAm ~A vAmupasthamadruhA 32068 1, 15 | gArhapatyena santya RtunA yajñanIrasi ~devAn devayate yaja ~ ~ 32069 10, 66 | yaMsataH ~dhRtavratAH kSatriyA yajñaniSkRto bRhaddivA adhvarANAmabhishriyaH ~ 32070 10, 88 | yatrA vadete avaraH parashca yajñanyoH kataro nau vi veda ~A shekurit 32071 10, 170| pibatu somyaM madhvAyurdadhad yajñapatAvavihrutam ~vAtajUto yo abhirakSati 32072 10, 122| sudughAM vishvadhAyasaM yajñapriyeyajamAnAya sukrato ~agne ghRtasnustrir{ 32073 10, 105| RcA vanemAnRcaH ~nAbrahmA yajñaRdhag joSati tve ~UrdhvA yat te 32074 6, 26 | hyanu joSamugra pra tvA yajñAsa ime ashnuvantu ~preme havAsaH 32075 1, 128| parivIta iLas pade ~taM yajñasAdhamapi vAtayAmasy Rtasya pathA 32076 9, 72 | tviyaH ~purandhivAn manuSo yajñasAdhanaH shucirdhiyApavate soma indra 32077 10, 20 | agniM devA vAshImantam ~yajñAsAhaM duva iSe.agniM pUrvasya 32078 5, 9 | kSayasya vRktabarhiSaH | ~saM yajñAsash caranti yaM saM vAjAsaH 32079 10, 100| agnirgRhe jaritAmedhiraH kaviH ~yajñashca bhUd vidathe cArurantama 32080 1, 156| viSNo viduSA cidardhya stomo yajñashcarAdhyo haviSmatA ~yaH pUrvyAya 32081 1, 4 | sharmaNi ~emAshumAshave bhara yajñashriyaM nRmAdanam ~patayan mandayatsakham ~ 32082 6, 44 | brahmANi shRNava imA no.athA te yajñastanve vayo dhAt ~yadindra divi 32083 3, 35 | yajñena yajñamava yajñiyaH san yajñaste vajramahihatya Avat ~yajñenendramavasA 32084 8, 10 | asUre santi sUrayaH ~tA yajñasyAdhvarasya pracetasA svadhAbhiryA pibataH 32085 10, 71 | brahmA tvo vadati jAtavidyAM yajñasyamAtrAM vi mimIta u tvaH ~ ~ 32086 1, 15 | dIdyagnI shucivrata ~RtunA yajñavAhasA ~gArhapatyena santya RtunA 32087 4, 47 | dAshuSe narA | ~asme tA yajñavAhasendravAyU ni yachatam ||~ ~ 32088 1, 86 | sugopAtamo janaH ~yajñairvA yajñavAhaso viprasya vA matInAm ~marutaH 32089 10, 50 | vishvacarSaNe ~avA nu kaM jyAyAn yajñavanaso mahIM ta omAtrAMkRSTayo 32090 3, 28 | sabAdho yatasruca itthA dhiyA yajñavantaH ~A cakruragnimUtaye ~hotA 32091 10, 77 | pruSA vasu haviSmanto na yajñAvijAnuSaH ~sumArutaM na brahmANamarhase 32092 10, 21 | svavRktibhirhotAraM tvA vRNImahe ~yajñAyastIrNabarhiSe vi vo made shIraM pAvakashociSaMvivakSase ~ 32093 5, 41 | Rtasya vA sadasi trAsIthAM no yajñAyate vA pashuSo na vAjAn || ~ 32094 7, 95 | juSANopa shravat subhagA yajNe asmin ~mitajñubhirnamasyairiyAnA 32095 6, 17 | bharato vAjibhiH shunam ~Ije yajñeayat divi ~tvamimA vAryA puru 32096 8, 23 | vAcA gRNe tamu va stuSe ~yajñebhiradbhutakratuM yaM kRpA sUdayanta it ~mitraM 32097 8, 26 | mahyaM shikSatam ~yo vAM yajñebhirAvRto.adhivastra vadhUriva ~saparyanta 32098 6, 2 | puSyasi ~tvAM hi SmA carSaNayo yajñebhirgIrbhirILate ~tvAM vAjI yAtyavRko rajastUrvishvacarSaNiH ~ 32099 8, 46 | mILhuSe araMgamAya jagmaye ~yajñebhirgIrbhirvishvamanuSAM marutAmiyakSasi gAyetvA 32100 1, 24 | heLo varuNa namobhirava yajñebhirImahe havirbhiH ~kSayannasmabhyamasura 32101 10, 24 | purUvaso vivakSase ~tvAM yajñebhirukthairupa havyebhirImahe ~shacIpateshacInAM 32102 8, 12 | yajñAya turvaNe vyAnashuH ~yajñebhiryajñavAhasaM somebhiH somapAtamam ~hotrAbhirindraM 32103 2, 22 | suyajña uSasaH svarjanat ~yajNena gAtumapturo vividrire dhiyo 32104 3, 35 | yajñaste vajramahihatya Avat ~yajñenendramavasA cakre arvAgainaM sumnAya 32105 8, 76 | somaM shatakrato ~asmin yajñepuruSTuta ~tubhyedindra marutvate 32106 8, 102| hotR^INAM yashastamam ~agniM yajñeSupUrvyam ~shIraM pAvakashociSaM jyeSTho 32107 8, 11 | asi deva A martyeSvA ~tvaM yajñeSvIDyaH ~tvamasi prashasyo vidatheSu 32108 10, 21 | yamasya kAmyo vivakSase ~tvAM yajñeSvILate.agne prayatyadhvare ~tvaM 32109 7, 42 | yajasva su purvaNIka devAnA yajñiyAmaramatiM vavRtyAH ~yadA vIrasya revato 32110 1, 161| vAjo devAnagachata svapaso yajñiyambhAgamaitana ~nishcarmaNo gAmariNIta 32111 10, 14 | somyAsaH ~teSAM vayaM sumatau yajñiyAnAmapi bhadre saumanasesyAma ~prehi 32112 10, 88 | jAyateprAtarudyan ~mayAmu tu yajñiyAnAmetamapo yattUrNishcarati prajAnan ~ 32113 10, 63 | namasyAni vandyA nAmAni devA uta yajñiyAnivaH ~ye stha jAtA aditerabdhyas 32114 1, 72 | saparyAn ~nAmAni cid dadhire yajñiyAnyasUdayanta tanvaH sujAtAH ~A rodasI 32115 10, 19 | ghRtena payasA ~ye devAH keca yajñiyAste rayyA saM sRjantu naH ~A 32116 7, 95 | yoSaNAsu vRSA shishurvRSabho yajñiyAsu ~sa vAjinaM maghavadbhyo 32117 8, 39 | agnirdeveSu saMvasuH sa vikSu yajñiyAsvA ~sa mudA kAvyA puru vishvaM 32118 10, 132| dhAt tanUSvavaH priyAsu yajñiyAsvarvA ~yuvorhi mAtAditirvicetasA 32119 7, 2 | barhiSadA puruhUte maghonI A yajñiye suvitAya shrayetAm ~viprA 32120 10, 88 | sakhye asya ~devebhirnviSito yajñiyebhiragniM stoSANyajarambRhantam ~yo 32121 10, 14 | mAdayasva ~aN^girobhirA gahi yajñiyebhiryama vairUpairiha mAdayasva ~ 32122 1, 139| bravasi yajñiyebhyo rAjabhyo yajñiyebhyaH | ~yad dha tyAm aN^girobhyo 32123 7, 67 | jaradhyai haviSmatA manasA yajñiyena ~yo vAM dUto na dhiSNyAvajIgarachA 32124 7, 32 | sudhitaM supeshasaM dadhAta yajñiyeSvA ~pUrvIshcana prasitayastaranti 32125 10, 14 | yamaya juhutA haviH ~yamaM ha yajñogachatyagnidUto araMkRtaH ~yamAya ghRtavad 32126 10, 181| avindan manasA dIdhyAnA yaju SkannaM prathamandevayAnam ~ 32127 10, 106| shakunasyeva pakSA pashveva citrA yajurAgamiSTam ~agniriva devayordIdivAMsA 32128 8, 41 | dyAmiva rohati ni yadAsu yajurdadhe ~sa mAyA arcinA padAstRNAn 32129 10, 12 | vishve devA anu tat te yajurgurduhe yadenIdivyaM ghRtaM vAH ~ 32130 5, 62 | vardhad urvIm barhir iva yajuSA rakSamANA | ~namasvantA 32131 10, 90 | chandAMsijajñire tasmAd yajustasmAdajAyata ~tasmAdashvA ajAyanta ye 32132 1, 33 | cicchIrSA vavRjusta indrAyajvAno yajvabhiH spardhamAnAH ~pra yad divo 32133 6, 32 | gAvo martasya vicaranti yajvanaH ~gAvo bhago gAva indro me 32134 6, 32 | pUrvIruSaso duhAnAH ~indro yajvane pRNate ca shikSatyuped dadAti 32135 1, 3 | HYMN 3~~ashvinA yajvarIriSo dravatpANI shubhas patI ~ 32136 10, 41 | ratham ~visho yena gachatho yajvarIrnarAkIreshcid yajñaM hotRmantamashvinA ~ 32137 3, 5 | ripo agraM padaM veH pAti yajvashcarañaMsUryasya ~pAti nAbhA saptashIrSANamagniH 32138 10, 151| shraddhAmugreSu cakrire ~evambhojeSu yajvasvasmAkamuditaM kRdhi ~shraddhAM devA yajamAnA 32139 10, 151| didAsataH ~priyambhojeSu yajvasvidaM ma uditaM kRdhi ~yathA deva 32140 2, 28 | suprAvIrid vanavat pRtsu duSTaraM yajvedayajyorvi bhajAti bhojanam ~yajasva 32141 8, 63 | anu kratuM svAhA varasya yajyavaH ~shvAtramarkA anUSatendra 32142 4, 23 | vRdhe bhuvac chashamAnasya yajyoH || ~kathA shRNoti hUyamAnam 32143 10, 61 | rarANA mandUhitaprayasA vikSu yajyU ~ayaM stuto rAjA vandi vedhA 32144 5, 31 | te aMha Aran | ~vAvandhi yajyUMr uta teSu dhehy ojo janeSu 32145 1, 121| nAvyAnAmapi kartamavartayo'yajyUn ~tvaM no asyA indra durhaNAyAH 32146 8, 21 | id rAjA rAjakA idanyake yake sarasvatImanu ~parjanya 32147 10, 163| vaniSThorhRdayAdadhi ~yakSmammatasnAbhyAM yaknaH plAshibhyo vi vRhAmi te ~ 32148 1, 190| pRthivyAmatyo na yaMsad yakSabhRd vicetAH ~mRgANAM na hetayo 32149 8, 39 | kaviH sa trInrekAdashAniha yakSacca piprayacca no vipro dUtaH 32150 9, 74 | paryetivishvataH ~seme mahI rodasI yakSadAvRtA samIcIne dAdhAra samiSaH 32151 3, 4 | namobhirvRSabhaM vandadhyai sa devAn yakSadiSito yajIyAn ~Urdhvo vAM gAturadhvare 32152 7, 56 | atyAso na ye marutaH svañco yakSadRsho na shubhayanta maryAH ~te 32153 1, 132| taruSanta shravasyavaH pra yakSanta shravasyavaH | tasmA AyuH 32154 10, 88 | nakSatraM pratnamaminaccariSNu yakSasyAdhyakSantaviSaM bRhantam ~vaishvAnaraM vishvahA 32155 6, 69 | pRkSamiSamUrjaM vahantA hotA yakSat pratno adhrug yuvAnA ~tA 32156 2, 3 | hotArA prathamA viduSTara Rju yakSataH saM RcAvapuSTarA ~devAn 32157 8, 19 | varuNasya so apAmA sumnaM yakSate divi ~yaH samidhA ya AhutI 32158 7, 18 | sarvatAtAmuSAyat ~ajAsashca shigravo yakSavashca baliM shIrSANi jabhrurashvyAni ~ 32159 6, 17 | vahnirAsA viduSTaraH ~agne yakSidivo vishaH ~agna A yAhi vItaye 32160 6, 17 | shucivratAdityAn mArutaM gaNam ~vaso yakSIha rodasI ~vasvI te agne sandRSTiriSayate 32161 7, 88 | sakhA te ~mA ta enasvanto yakSin bhujema yandhi SmA vipra 32162 10, 110| devAnAmasi yahva hotA sa enAn yakSISito yajIyAn ~prAcInaM barhiH 32163 1, 75 | yajA devAn RtaM bRhat ~agne yakSisvaM damam ~ ~ 32164 10, 163| gudAbhyo vaniSThorhRdayAdadhi ~yakSmammatasnAbhyAM yaknaH plAshibhyo vi vRhAmi 32165 7, 18 | sindhUnAmakRNodashastIH ~puroLA it turvasho yakSurAsId rAye matsyAso nishitA apIva ~ 32166 8, 60 | kavirvedhA asi hotA pAvaka yakSyaH ~mandro yajiSTho adhvareSvIDyo 32167 1, 125| sindhavo mayobhuva IjAnaM ca yakSyamANaM cadhenavaH ~pRNantaM ca 32168 1, 113| yadAvashcakSasA sUryasya ~yan mAnuSAn yakSyamANAnajIgastad deveSu cakRSe bhadramapnaH ~ 32169 10, 52 | pañcayAmantrivRtaM saptatantum ~A vo yakSyamRtatvaM suvIraM yathA vo devA varivaHkarANi ~ 32170 6, 53 | dIdihi ~maho devAn yajasi yakSyAnuSak tava kratvota daMsanA ~arvAcaH 32171 10, 61 | shrudhi tvaM sudraviNo nastvaM yAL Ashvaghnasyava"vRdhe sUnRtAbhiH ~ 32172 8, 33 | carathaM dadhe ~nakiS TvA ni yamadA sute gamo mahAMshcarasyojasA ~ 32173 10, 60 | mRtyave.atho ariSTatAtaye ~yamAdahaM vaivasvatAt subandhormana 32174 3, 58 | vILo vILita vILayasva mA yAmAdasmAdava jIhipo naH ~ayamasmAn vanaspatirmA 32175 1, 49 | supeshasaM sukhaM rathaM yamadhyasthA uSastvam ~tenA sushravasaM 32176 1, 31 | sharaNiM mImRSo na imamadhvAnaM yamagAma dUrAt ~ApiH pitA pramatiH 32177 1, 166| bhuvanAni harmyA citro vo yAmaHprayatAsv RSTiSu ~yat tveSayAmA nadayanta 32178 10, 117| kRshAya ~aramasmai bhavati yAmahUtA utAparISu kRNute sakhAyam ~ 32179 1, 24 | A vi caSTe ~shunaHshepo yamahvad gRbhItaH so asmAn rAjA varuNo 32180 10, 53 | HYMN 53~~yamaichAma manasA so.ayamAgAd yajñasya 32181 6, 73 | maruto yAmo astvanashvashcid yamajatyarathIH ~anavaso anabhIshU rajastUrvi 32182 3, 32 | adadhAd bhojanAya ~indra dRhya yAmakoshA abhUvan yajñAya shikSa gRNate 32183 10, 145| uttareduttarAbhyaH ~athA sapatnI yAmamAdharA sAdharAbhyaH ~nahyasyA nAma 32184 7, 69 | gachatho devayantIH kutrA cid yAmamashvinA dadhAnA ~svashvA yashasA 32185 8, 96 | 96~~asmA uSAsa Atiranta yAmamindrAya naktamUrmyAH suvAcaH ~asmA 32186 10, 14 | vaivasvataM saMgamanaM janAnAM yamaMrAjAnaM haviSA duvasya ~yamo no 32187 6, 42 | panyasIM dhItiM daivyasya yAmañ janasya rAtiM vanate sudAnuH ~ 32188 1, 37 | kashA hasteSu yad vadAn ~ni yAmañcitraM Rñjate ~pra vaH shardhAya 32189 10, 80 | Sayo vi hvayante.agniM naro yAmanibAdhitAsaH ~agniM vayo antarikSe patanto. 32190 1, 25 | divashca gmashca rAjasi ~sa yAmaniprati shrudhi ~uduttamaM mumugdhi 32191 7, 65 | yayorasuryamakSitaM jyeSThaM vishvasya yAmannAcitA jigatnu ~tA hi devAnAmasurA 32192 10, 46 | puruspRho mAnuSAsoyajatram ~sa yAmannagne stuvate vayo dhAH pra devayanyashasaH 32193 10, 3 | vRSNo bRhataH svAso bhAmAso yAmannaktavashcikitre ~svanA na yasya bhAmAsaH 32194 6, 42 | manma ~vardhAhainamuSaso yAmannaktorvardhAn mAsAH sharado dyAva indram ~ 32195 3, 32 | tvasya ~didRkSanta uSaso yAmannaktorvivasvatyA mahi citramanIkam ~vishve 32196 10, 94 | tadid vadantyadrayo vimocane yAmannañjaspA iva ghedupabdibhiH ~vapanto 32197 1, 131| sushravastamaH ~riSTaM na yAmannapa bhUtu durmatirvishvApa bhUtu 32198 3, 31 | vAjyaruSo vaneSvA ~citro na yAmannashvinoranivRtaH pari vRNaktyashmanastRNA 32199 1, 181| upastutAvavataM nAdhamAnaM yAmannayAmañchRNutaM havaM me ~uta syA vAM rushato 32200 6, 15 | uSaso na bhAnunA ~tUrvan na yAmannetashasya nU raNa A yo ghRNe na tatRSANo 32201 3, 2 | suvitAya navyase ~shuciM na yAmanniSiraM svardRshaM ketuM divo rocanasthAmuSarbudham ~ 32202 1, 112| pUrvacittaye.agniM gharmaM surucaM yAmanniSTaye ~yAbhirbhare kAramaMshAya 32203 10, 127| no adya yasyA vayaM ni te yAmannnavikSmahi ~vRkSena vasatiM vayaH ~ 32204 7, 85 | ghRtapratIkAmuSasaM na devIM tA no yAmannuruSyatAmabhIke ~spardhante vA u devahUye 32205 5, 57 | dAshuSe vasu ni vo vanA jihate yAmano bhiyA | ~kopayatha pRthivIm 32206 10, 42 | dhiyaMjaritre vAjaratnAm ~pra yamantarvRSasavAso agman tIvrAH somA bahulAntAsaindram ~ 32207 7, 56 | rAyaH suvIryasya dAta nU cid yamanya AdabhadarAvA ~atyAso na 32208 6, 16 | tyamatharvavadagniM manthanti vedhasaH ~yamaN^kUyantamAnayannamUraM shyAvyAbhyaH ~janiSvA devavItaye 32209 6, 53 | avase rAsva vAjota vaMsva ~yamApo adrayo vanA garbhaM Rtasya 32210 6, 73 | vajasAtau ~toke vA goSu tanaye yamapsu sa vrajaM dartA pArye adha 32211 10, 16 | kravyAdamagniM pra hiNomi dUraM yamarAjño gachaturipravAhaH ~ihaivAyamitaro 32212 10, 28 | no vidvAn RtuthA vi voco yamardhaM temaghavan kSemyA dhUH ~ 32213 8, 63 | vIryA kRtAni kartvAni ca ~yamarkA adhvaraM viduH ~yat pAñcajanyayA 32214 8, 46 | ghA sa martyo yaM maruto yamaryamA ~mitraH pAntyadruhaH ~dadhAno 32215 10, 20 | svarenIH saparyanti mAturUdhaH ~yamAsA kRpanILaM bhAsAketuM vardhayanti ~ 32216 6, 3 | varpo asya bhasadashvo na yamasAna AsA ~vijehamAnaH parashurna 32217 5, 3 | jñAtaketA vRjinA abhUvan || ~ime yAmAsas tvadrig abhUvan vasave vA 32218 5, 33 | vajrahastA rashmiM deva yamase svashvaH || ~purU yat ta 32219 1, 172| HYMN 172~~citro vo.astu yAmashcitra UtI sudAnavaH ~maruto ahibhAnavaH ~ 32220 5, 52 | dAnA saceta sUribhir yAmashrutebhir añjibhiH || ~pra ye me bandhveSe 32221 7, 78 | rathaM svadhayA yujyamAnamA yamashvAsaH suyujo vahanti ~prati tvAdya 32222 1, 135| tad vahethe madhva AhutiM yamashvatthamupatiSThanta jAyavo.asme te santu jAyavaH ~ 32223 7, 1 | prajAvatISu duryAsu durya ~yamashvI nityamupayAti yajñaM prajAvantaM 32224 6, 10 | agnibhirmanuSa idhAnaH ~stomaM yamasmai mamateva shUSaM ghRtaM na 32225 10, 3 | rushadbhirvarNairabhi rAmamasthAt ~asya yAmAso bRhato na vagnUnindhAnA 32226 3, 43 | sanajApitryA dhIH ~yamA cidatra yamasUrasUta jihvAyA agraM patadA hyasthAt ~ 32227 10, 97 | shapathyAdatho varuNyAduta ~atho yamasyapaDbIshAt sarvasmAd devakilbiSAt ~ 32228 1, 172| RñjatI sharuH ~Are ashmA yamasyatha ~tRNaskandasya nu vishaH 32229 10, 23 | hiraNyamidathA rathaM harI yamasyavahato vi sUribhiH ~A tiSThati 32230 1, 80 | ojAMsi saM dadhurarcann... ~yamatharva manuS pitA dadhyaM dhiyamatnata ~ 32231 10, 143| cidashvaM na vAjinamareNavo yamatnata ~dRLaMgranthiM na vi SyatamatriM 32232 6, 74 | gIrbhirmitrAvaruNAvAvRdhadhyai ~saM yA rashmeva yamaturyamiSThA dvA janAnasamA bAhubhiH 32233 9, 6 | pravatAsaran ~punAnA indramAshata ~yamatyamiva vAjinaM mRjanti yoSaNo dasha ~ 32234 10, 85 | sUryAyA vahatuH prAgAt savitA yamavAsRjat ~aghAsuhanyante gAvo.arjunyoH 32235 6, 73 | na tarutA nvasti maruto yamavatha vajasAtau ~toke vA goSu 32236 8, 2 | rathaM gavyantamapAkaccid yamavati ~ino vasusa hi voLhA ~sanitA 32237 6, 66 | vAM janitA bhrAtarA yuvaM yamAvihehamAtarA ~okivAMsA sute sacAnashvA 32238 1, 162| paDbIshaM priyA deveSvA yAmayanti ~yat te sAde mahasA shUkRtasya 32239 10, 8 | uSo hi vaso agrameSi tvaM yamayorabhavo vibhAvA ~RtAya sapta dadhiSe 32240 10, 117| sammAtarA cin nasamaM duhAte ~yamayoshcin na samA vIryANi jñAtI citsantau 32241 10, 32 | so astvayaM ca somo hRdi yambibharmi ~ ~ 32242 10, 85 | sampiMSantyoSadhim ~somaM yambrahmANo vidurna tasyAshnAti kashcana ~ 32243 9, 67 | pavitramAshavaH ~indraM yAmebhirAshata ~kakuhaH somyo rasa indurindrAya 32244 8, 7 | udu tye aruNapsavashcitrA yAmebhirIrate ~vAshrA adhiSNunA divaH ~ 32245 10, 14 | saM gachasva pitRbhiH saM yameneSTApUrtena paramevyoman ~hitvAyAvadyaM 32246 1, 143| rejante asasanto ajarAH ~yamerire bhRgavo vishvavedasaM nAbhA 32247 4, 32 | ram anusrayAmNe | ~babhrU yAmeSv asridhA ||~ ~ 32248 7, 1 | yAvA tarati yAtumAvAn ~upa yameti yuvatiH sudakSaM doSA vastorhaviSmatI 32249 7, 1 | samidindhehaviSmAn ~pari yametyadhvareSu hotA ~tve agna AhavanAni 32250 8, 61 | sanitA rathItamo vAjinaM yamidU nashat ~yata indra bhayAmahe 32251 1, 144| rashmIn samayaMsta sArathiH ~yamIM dvA savayasA saparyataH 32252 1, 127| carSaNInAm ~shociSkeshaM vRSaNaM yamimA vishaH prAvantu jUtaye vishaH ~ 32253 8, 13 | ratham ~ajuryasya madintamaM yamImahe ~tamImahe puruSTutaM yahvaM 32254 10, 36 | surashmiM somamindriyaM yamImahi taddevAnAM ... ~sanema tat 32255 10, 86 | vishvasmAdindrauttaraH ~yamimaM tvaM vRSAkapiM priyamindrAbhirakSasi ~ 32256 2, 39 | nAmApIcyaM vardhate napturapAm ~yamindhate yuvatayaH samitthA hiraNyavarNaM 32257 1, 18 | sa ghA vIro na riSyati yamindro brahmaNas patiH ~somo hinoti 32258 8, 13 | somo ayaM sutaH ~vRSAyajño yaminvasi vRSA havaH ~vRSA tvA vRSaNaM 32259 10, 10 | pRthivyA mithunA sabandhU yamIryamasyabibhRyAdajAmi ~A ghA tA gachAnuttarA yugAni 32260 7, 1 | ayaM so agnirAhutaH purutrA yamIshAnaH samidindhehaviSmAn ~pari 32261 5, 32 | indro mahate dAnavAya vadhar yamiSTa saho apratItam | ~yad IM 32262 1, 55 | harI vandanashrudA kRdhi ~yamiSThAsaH sArathayo ya indra te na 32263 1, 28 | manthAM vibadhnate rashmIn yamitavA iva ~ulU... ~yaccid dhi 32264 2, 26 | brahmaNas patirmadhudhAramabhi yamojasAtRNat ~tameva vishve papire svardRsho 32265 10, 128| uruvyacA no mahiSaH sharma yaMsadasmin have puruhUtaHpurukSuH ~ 32266 4, 25 | tasmA agnir bhArataH sharma yaMsaj jyok pashyAt sUryam uccarantam | ~ 32267 1, 90 | vishvAhA ~te asmabhyaM sharma yaMsannamRtA martyebhyaH ~bAdhamAnAapa 32268 10, 66 | naH sharmatrivarUthaM vi yaMsataH ~dhRtavratAH kSatriyA yajñaniSkRto 32269 7, 74 | pRkSaH sacanta sUrayaH ~tA yaMsato maghavadbhyo dhruvaM yashashchardirasmabhyaM 32270 6, 73 | ye mILhuSaH santi putrA yAMshco nu dAdhRvirbharadhyai ~vide 32271 6, 19 | HYMN 19~~pibA somamabhi yamugra tarda UrvaM gavyaM mahi 32272 1, 166| rakSatA maruto yamAvata ~janaM yamugrAstavaso virapshinaH pAthanA shaMsAt 32273 5, 61 | coda eSAM vi sakthAni naro yamuH | ~putrakRthe na janayaH || ~ 32274 7, 18 | vajramindra ~AvadindraM yamunA tRtsavashca prAtra bhedaM 32275 5, 52 | ekam-ekA shatA daduH | ~yamunAyAm adhi shrutam ud rAdho gavyam 32276 10, 75 | pravatAminakSasi ~imaM me gaN^ge yamune sarasvati shutudri stemaM 32277 1, 36 | medhyAtithirdhanaspRtaM yaM vRSA yamupastutaH ~yamagniM medhyAtithiH kaNva 32278 1, 129| tvA shatru starate stRNoSi yaMvishvaM shatruM stRNoSi yam ~ni 32279 10, 120| jajñAno ni riNAti shatrUnanu yaMvishve madantyUmAH ~vAvRdhAnaH 32280 5, 73 | daMsAMsi bibhratA | ~varasyA yAmy adhrigU huve tuviSTamA bhuje || ~ 32281 6, 57 | kSayato divo nR^InAdityAn yAmyaditiM duvoyu ~dyauS pitaH pRthivi 32282 6, 26 | A tveyaM dhIravasa indra yamyAH ~taM vaH sakhAyaH saM yathA 32283 10, 10 | AhanovIcyA nR^In ~yamasya mA yamyaM kAma Agan samAne yonau sahasheyyAya ~ 32284 1, 95 | dakSiNato havirbhiH ~ud yaMyamIti saviteva bAhU ubhe sicau 32285 10, 10 | libujeva vRkSam ~anyamU Su tvaM yamyanya u tvAM pari SvajAte libujevavRkSam ~ 32286 8, 73 | ashvinA yAmahUtamA nediSThaM yAmyApyam ~anti Sad ... ~avantamatraye 32287 10, 119| abhinabhyamudISitaH ~kuvit ... ~gRho yAmyaraMkRto devebhyo havyavAhanaH ~kuvit ... ~ ~ 32288 10, 49 | rocanAkaram ~ahaM sUryasya pari yAmyAshubhiH praitashebhirvahamAnaojasA ~ 32289 5, 47 | bibhRto mAtur anye iheha jAte yamyR sabandhU || ~vi tanvate 32290 4, 43 | tad U Su vAm ajiraM ceti yAnaM yena patI bhavathaH sUryAyAH || ~ 32291 10, 110| tanUnapAt patha Rtasya yAnAn madhvA samañjan svadayAsujihva ~ 32292 1, 121| siSvapovarAhum ~tvamindra naryo yAnavo nR^In tiSThA vAtasya suyujo 32293 10, 50 | tUtumAkRSe svayaM sUno sahaso yAnidadhiSe ~varAya te pAtraM dharmaNe 32294 3, 15 | tubhyaM dakSa kavikrato yAnImA deva martAso adhvare akarma ~ 32295 1, 108| pariSiktebhirarvAgendrAgnI saumanasAya yAtam ~yAnIndrAgnI cakrathurvIryANi yAni rUpANyuta 32296 10, 28 | vRSabhAnatsi teSAM pRkSeNa yanmaghavan hUyamAnaH ~idaM su me jaritarA 32297 5, 31 | mAyA agRbhNAH prapitvaM yann apa dasyUMr asedhaH || ~ 32298 6, 3 | ghRNA na yo dhrajasA patmanA yannA rodasI vasunAdaM supatnI ~ 32299 1, 183| parNaiH ~suvRd ratho vartate yannabhi kSAM yat tiSThathaH kratumantAnu 32300 10, 117| kRSannit phAla AshitaM kRNoti yannadhvAnamapa vRN^ktecaritraiH ~vadan 32301 10, 143| rAtiH sumatirashvinA ~A yannaH sadane pRthau samane parSatho 32302 8, 2 | medhyAtithim ~meSo bhUto'bhi yannayaH ~shikSA vibhindo asmai catvAryayutA 32303 10, 52 | yatheha hotA vRto manavai yanniSadya ~pra me brUta bhAgadheyaM 32304 9, 3 | eSa vishvAni vAryA shUro yanniva satvabhiH ~pavamAnaHsiSAsati ~ 32305 3, 4 | vRNAnA invanto vishvaM prati yannRtena ~nRpeshaso vidatheSu pra 32306 6, 33 | naraH sakhyAya sepurmaho yantaH sumataye cakAnAH ~maho hi 32307 3, 35 | pIparad yathA no nAveva yAntamubhaye havante ~ApUrNo asya kalashaH 32308 8, 47 | yad varUthyaM tadasmAsu vi yantanAnehaso va utayaHsuUtayo va UtayaH ~ 32309 1, 162| ekastvaSturashvasyA vishastA dvA yantArA bhavatastathaRtuH ~yA te 32310 3, 3 | yahvamatithiM naraH sadA yantAraM dhInAmushijaM ca vAghatAm ~ 32311 7, 16 | priyAsaH santu sUrayaH ~yantAro ye maghavAno janAnAmUrvAn 32312 1, 27 | martyamavA vAjeSu yaM junAH ~sa yantAshashvatIriSaH ~nakirasya sahantya paryetA 32313 8, 79 | dveSobhyo.anyakRtebhyaH ~uru yantAsivarUtham ~tvaM cittI tava dakSairdiva 32314 1, 139| dasrA hiraNyaye | ~patheva yantAv anushAsatA rajo 'ñjasA shAsatA 32315 8, 15 | indra jaitrA shravasyA ca yantave ~taM te madaM gRNImasi vRSaNaM 32316 4, 47 | pItim arhathaH | ~yuvAM hi yantIndavo nimnam Apo na sadhryak || ~ 32317 9, 86 | meSyaH punAnasya saMyato yantiraMhayaH ~yad gobhirindo camvoH samajyasa 32318 1, 163| nAbhirasyAnu pashcAt kavayo yantirebhAH ~upa prAgAt paramaM yat 32319 10, 149| HYMN 149~~savitA yantraiH pRthivImaramNAdaskambhane 32320 1, 34 | rAtir ashvinA | ~yuvor hi yantraM himyeva vAsaso 'bhyAyaMsenyA 32321 5, 58 | tuvirAdhaso nR^In || ~A vo yantUdavAhAso adya vRSTiM ye vishve maruto 32322 10, 84 | AyudhA saMshishAnA abhi pra yantunaro agnirUpAH ~agniriva manyo 32323 8, 19 | citrashociSamagnimILiSva yanturam ~asya medhasya somyasya 32324 3, 29 | HYMN 29~~agniM yanturamapturaM Rtasya yoge vanuSaH ~viprA 32325 10, 87 | shRNantu pratyagenaM shapathA yantutRSTAH ~vAcAstenaM sharava Rchantu 32326 10, 64 | sindhurUrmibhirmaho mahIravasA yantuvakSaNIH ~devIrApo mAtaraH sUdayitnvo 32327 5, 62 | vahantu yatarashmaya upa yantv arvAk | ~ghRtasya nirNig 32328 1, 167| vAjAH ~A no.avobhirmaruto yAntvachA jyeSThebhirvA bRhaddivaiHsumAyAH ~ 32329 1, 71 | vibhRtrAH ~atRSyantIrapaso yantyachA devAñ janma prayasA vardhayantIH ~ 32330 1, 23 | gobhiryavaM na carkRSat ~ambayo yantyadhvabhirjAmayo adhvarIyatAm ~pRñcatIrmadhunA 32331 8, 103| prathamAnyasmai pra stomA yantyagnaye ~ashvaM na gIrbhI rathyaM 32332 1, 50 | tye tAyavo yathA nakSatrA yantyaktubhiH ~sUrAya vishvacakSase ~adRshramasya 32333 7, 49 | salilasya madhyAt punAnA yantyanivishamAnAH ~indro yA vajrI vRSabho 32334 1, 122| dhAserdviryat pañca bibhrato yantyannA ~kimiSTAshva iSTarashmireta 32335 10, 82 | eva taM samprashnambhuvanA yantyanyA ~ta Ayajanta draviNaM samasmA 32336 2, 39 | jajAna ~samanyA yantyupa yantyanyAH samAnamUrvaM nadyaH pRNanti ~ 32337 2, 33 | joSamasmai dive\-dive dhunayo yantyartham ~Urdhvo hyasthAdadhyantarikSe. 32338 9, 62 | te divo na vRSTayo dhArA yantyasashcataH ~abhi shukrAmupastiram ~ 32339 9, 69 | sAtimacha ~sutAH pavitramati yantyavyaM hitvI vavriM haritovRStimacha ~ 32340 2, 39 | bhuvanA jajAna ~samanyA yantyupa yantyanyAH samAnamUrvaM 32341 10, 94 | iSirAanartiSuH ~nyaM ni yantyuparasya niSkRtaM purU retodadhire 32342 9, 33 | somAso vipashcito.apAM na yantyUrmayaH ~vanAni mahiSA iva ~abhi 32343 1, 119| dishaH ~svadAmi gharmaM prati yantyUtaya A vAmUrjAnI rathamashvinAruhat ~ 32344 3, 15 | sahaso vi pUrvIrdevasya yantyUtayo vi vAjAH ~tvaM dehi sahasriNaM 32345 10, 15 | ye ca neha yAMshca vidma yAnu ca napravidma ~tvaM vettha 32346 10, 56 | deveSvadadhurapikratum ~samavivyacuruta yAnyatviSuraiSAM tanUSu nivivishuH punaH ~ 32347 10, 54 | vishvA dadhiSe kevalAni yAnyAviryA ca guhAvasUni ~kAmamin me 32348 10, 169| yAH sarUpA virUpA ekarUpA yAsAmagniriSTyAnAmAni veda ~yA aN^girasastapaseha 32349 10, 71 | aprajajñayaH ~sarve nandanti yashasAgatena sabhAsAhena sakhyA sakhAyaH ~ 32350 6, 3 | shamIbhirRdhadvArAyAgnaye dadAsha ~evA cana taM yashasAmajuSTirnAMho martaM nashate na pradRptiH ~ 32351 10, 91 | suvIraM prashastaM dhehi yashasambRhantam ~ ~ 32352 5, 43 | madhuvacAH suhastA bhare-bhare no yashasAv aviSTAm || ~adhvaryavash 32353 5, 15 | kavaye vedyAya giram bhare yashase pUrvyAya | ~ghRtaprasatto 32354 7, 74 | yaMsato maghavadbhyo dhruvaM yashashchardirasmabhyaM nAsatyA ~pra ye yayuravRkAso 32355 10, 36 | jaitraM kratuM rayimad vIravad yashastaddevAnAM ... ~mahadadya mahatAmA 32356 8, 23 | saMyataH ~hotA yo asti vikSvA yashastamaH ~agne tava tye ajarendhAnAso 32357 2, 8 | rathAn yogAnagnerupa stuhi ~yashastamasya mILhuSaH ~yaH sunItho dadAshuSe. 32358 8, 2 | na ghA vidma shavasAnAt ~yashastaraM shatamUteH ~jyeSThena sotarindrAya 32359 9, 97 | priyo mRjyate sAno avye yashastaro yashasAM kSaito asme ~abhi 32360 3, 17 | sRja mayobhunA tuvidyumna yashasvatA ~ ~ 32361 10, 38 | asmin na indra pRtsutau yashasvati shimIvati krandasi prAvasAtaye ~ 32362 1, 79 | shucibhrAjA uSaso navedA yashasvatIrapasyuvo na satyAH ~A te suparNA 32363 10, 11 | so cin nu bhadrA kSumatI yashasvatyuSA uvAsa manavesvarvatI ~yadImushantamushatAmanu 32364 10, 105| kratubhirmAtarishvA ~vajraM yashcakre suhanAya dasyave hirImasho 32365 10, 16 | devAnAmutasomyAnAm ~eSa yashcamaso devapAnastasmin devA amRtAmAdayante ~ 32366 10, 121| divaMsatyadharmA jajAna ~yashcApashcandrA bRhatIrjajAnakasmai devAya 32367 1, 86 | shroSantvA bhuvo vishvA yashcarSaNIrabhi ~sUraM cit sasruSIriSaH ~ 32368 2, 13 | dAne vyavanIradhArayaH ~yashcAsamA ajano didyuto diva ururUrvAnabhitaH 32369 10, 30 | bhUtAchApa itoshatIrushantaH ~ava yAshcaSTe aruNaH suparNastamAsyadhvamUrmimadyA 32370 6, 79 | vasunashcadAvane ~yo vishvasya dvipado yashcatuSpado niveshane prasave cAsi bhUmanaH ~ 32371 10, 99 | RtupA avedyamimItAraruM yashcatuSpAt ~asya stomebhiraushija RjishvA 32372 3, 23 | rocane parastAt sUryasya yAshcAvastAdupatiSThaNta ApaH ~purISyAso agnayaH 32373 10, 97 | dvipaccatuSpadasmAkaM sarvamastvanAturam ~yAshcedamupashRNvanti yAshca dUraM parAgatAH ~ 32374 10, 121| samavartatAsurekaHkasmai devAya haviSA vidhema ~yashcidApo mahinA paryapashyad dakSaM 32375 6, 15 | suvRktibhirhavyavAhamaratiM devaM Rñjase ~pAvakayA yashcitayantyA kRpA kSAman ruruca uSaso 32376 1, 48 | havam ~uSo vAjaM hi vaMsva yashcitro mAnuSe jane ~tenA vaha sukRto 32377 6, 52 | vRtrahatye mamAda ~purUNi yashcyautnA shambarasya vi navatiM nava 32378 1, 126| jaN^gahe ~dadAti mahyaM yAduri yAshUnAM bhojyA shatA ~upopa me parA 32379 3, 1 | damUnA anu devAn rathiro yAsisAdhan ~ni duroNe amRto martyAnAM 32380 1, 174| vRhatAdabhIke.abhi spRdho yAsiSadvajrabAhuH ~jaghanvAnindra mitrerUñcodapravRddho 32381 4, 1 | vidvAn devasya heLo 'va yAsisISThAH | ~yajiSTho vahnitamaH shoshucAno 32382 1, 165| gIrmAndAryasya mAnyasya karoH ~eSA yAsISTa tanve vayAM vidyAmeSaM vRjanaM 32383 2, 16 | sanAd yuvAnamavase havAmahe ~yasmAdindrAd bRhataH kiM caneM Rte vishvAnyasmin 32384 10, 86 | vRSAkapishcakAra harito mRgaH ~yasmAirasyasIdu nvaryo vA puSTimad vasu 32385 2, 12 | rathamAtasthivAMsA nAnA havete s. j. i. ~yasmAn na Rte vijayante janAso 32386 1, 33 | matimatiracchAshadAnaH ~AvaH kutsam indra yasmi cAkan prAvo yudhyantaM vRSabhaM 32387 10, 61 | jujuSe namasvAnvishvatra yasminnA giraH samIcIH pUrvIva gatUrdAshat 32388 3, 3 | mahayanta cittibhiH ~apAMsi yasminnadhi sandadhurgirastasmin sumnAni 32389 7, 83 | naraH samayante kRtadhvajo yasminnAjA bhavati kiMcana priyam ~ 32390 10, 88 | yaM devAso ajanayantAgniM yasminnAjuhavurbhuvanAnivishvA ~so arciSA pRthivIM dyAmutemAM 32391 3, 33 | sadyovRdhaM vibhvaM rodasyoH ~giro yasminnanavadyAH samIcIrvishvA indrAya taviSIranuttAH ~ 32392 10, 91 | jAyevapatya ushatI suvAsAH ~yasminnashvAsa RSabhAsa ukSaNo vashA meSAavasRSTAsa 32393 10, 120| dadhiSe.avaraM paraM ca yasminnAvithAvasA duroNe ~A mAtarA sthApayase 32394 1, 168| mahas paraM kvAvaraM maruto yasminnAyaya ~yaccyAvayatha vithureva 32395 2, 20 | manISiNaH suvAnasya prayasaH ~yasminnindraH pradivi vAvRdhAna oko dadhe 32396 8, 16 | naraM nRSAhaM maMhiSTham ~yasminnukthAni raNyanti vishvAni ca shravasyA ~ 32397 2, 13 | samAno adhvA pravatAmanuSyade yastAkRNoH prathamaM sAsyukthyaH ~anveko 32398 9, 52 | sahasradhAro yAt tanA ~carurna yastamIN^khayendo na dAnamIN^khaya ~vadhairvadhasnavIN^khaya ~ 32399 1, 164| devA adhi vishve niSeduH ~yastan na veda kiM RcA kariSyati 32400 7, 101| agne yo ashvAnAM yo gavAM yastanUnAm ~ripu stena steyakRd dabhrametu 32401 10, 88 | vaishvAnaraM ketumahnAmakRNvan ~A yastatAnoSaso vibhAtIrapo UrNoti tamoarciSA 32402 6, 1 | bhadrAyAM sumatauyatema ~A yastatantha rodasI vi bhAsA shravobhishca 32403 1, 31 | dadhAsi shravase dive\ dive ~yastAtRSANa ubhayAya janmane mayaH kRNoSi 32404 8, 32 | yastugrye sacA ~utAyamindra yastava ~atIhi manyuSAviNaM suSuvAMsamupAraNe ~ 32405 10, 23 | pauMsyaM gRNImasi piteva yastaviSIMvAvRdhe shavaH ~stomaM ta indra 32406 6, 45 | sthAtarugra yasyeshiSe pradivi yasteannam ~sutaH somo asutAdindra 32407 7, 19 | HYMN 19~~yastigmashRN^go vRSabho na bhIma ekaH kRSTIshcyAvayati 32408 10, 71 | shushruvAnaphalAmapuSpAm ~yastityAja sacividaM sakhAyaM na tasya 32409 1, 183| javIyAn trivandhuro vRSaNa yastricakraH ~yenopayAthaH sukRto duroNaM 32410 6, 57 | diva uditAvyadyaut ~veda yastrINi vidathAnyeSAM devAnAM janma 32411 10, 91 | brahmAcAsi gRhapatishca no dame ~yastubhyamagne amRtAya martyaH samidhA 32412 8, 32 | piba svadhainavAnAmuta yastugrye sacA ~utAyamindra yastava ~ 32413 1, 18 | puSTivardhanaH ~sa naH siSaktu yasturaH ~mA naH shaMso araruSo dhUrtiH


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License