Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText - Concordances

(Hapax - words occurring once)


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

      Book, Hymn
32414 3, 18 | akRNvannamRtasya nAbhim ~yastvad dhotA pUrvo agne yajIyAn 32415 10, 104| ajAgarAsvadhi deva ekaH ~indra yAstvaM vRtratUrye cakartha tAbhirvishvAyustanvaM 32416 1, 12 | satyadharmANamadhvare ~devamamIvacAtanam ~yastvAmagne haviSpatirdUtaM deva saparyati ~ 32417 9, 53 | pavamAnasya dUDhyA ~ruja yastvApRtanyati ~taM hinvanti madacyutaM 32418 1, 125| bRhadasmai vaya indro dadhAti ~yastvAyantaM vasunA prAtaritvo mukSIjayeva 32419 7, 49 | varuNo yAsu somo vishve devA yAsUrjaM madanti ~vaishvAnaro yAsvagniH 32420 10, 107| yonimagre bhojA jigyurvadhvaM yAsuvAsAH ~bhojA jigyurantaHpeyaM 32421 4, 51 | abhiSTidyumnA RtajAtasatyAH | ~yAsv IjAnaH shashamAna ukthai 32422 1, 141| shuciH ~Adin mAtR^IrAvishad yAsvA shucirahiMsyamAna urviyAvi 32423 7, 49 | yAsUrjaM madanti ~vaishvAnaro yAsvagniH praviSTastA Apo ... ~ ~ 32424 10, 121| vishva upAsate prashiSaM yasyadevAH ~yasya chAyAmRtaM yasya 32425 9, 83 | daivyaM nabho vasAnaH pari yAsyadhvaram ~rAjA pavitraratho vAjamAruhaH 32426 8, 19 | sa shUraiH sanitA kRtam ~yasyAgnirvapurgRhe stomaM cano dadhIta vishvavAryaH ~ 32427 10, 94 | raivatyeva mahasA cArava sthana yasyagrAvANo ajuSadhvamadhvaram ~tRdilA 32428 10, 34 | jAyAM pari mRshantyasya yasyAgRdhad vedane vAjyakSaH ~pitA matA 32429 4, 22 | shriye paruSNIm uSamANa UrNAM yasyAH parvANi sakhyAya vivye || ~ 32430 10, 43 | janAnAM dhenAavacAkashad vRSA ~yasyAha shakraH savaneSu raNyati 32431 10, 152| mahAnasyamitrakhAdo adbhutaH ~na yasyahanyate sakhA na jIyate kadA cana ~ 32432 10, 8 | napAjjAtavedo bhuvo dUto yasyahavyaM jujoSaH ~bhuvo yajñasya 32433 1, 100| sanayastaM dhanAni ma... ~yasyAjasraM shavasA mAnamukthaM paribhujad 32434 8, 75 | vardhA no amavacchavaH ~yasyAjuSan namasvinaH shamImadurmakhasya 32435 10, 85 | pUSañchivatamAmerayasva yasyAM bIjaM manuSyAvapanti ~yA 32436 8, 24 | svAdIyo madhunashca vocata ~yasyAmitAni vIryA na rAdhaH paryetave ~ 32437 10, 85 | na UrU ushatI vishrayAte yasyAmushantaHpraharAma shepam ~tubhyamagre paryavahan 32438 10, 27 | pRtanyAdayuddhoasya vi bhajAni vedaH ~yasyAnakSA duhitA jAtvAsa kastAM vidvAnabhimanyAte 32439 1, 100| marutvAn no bhavatvindra UtI ~yasyAnAptaH sUryasyeva yAmo bhare\-bhare 32440 8, 16 | maho vAjinaM sanibhyaH ~yasyAnUnA gabhIrA madA uravastarutrAH ~ 32441 8, 12 | yajamAnasya satpate ~ukthe vA yasyaraNyasi samindubhiH ~devaM\-devaM 32442 6, 12 | mAnuSA yajadhyai ~tejiSThA yasyAratirvanerAT todo adhvan na vRdhasAno 32443 5, 9 | pashur na yavase || ~adha sma yasyArcayaH samyak saMyanti dhUminaH | ~ 32444 1, 127| atithiM mAnuSANAM piturna yasyAsayA ~amI ca vishve amRtAsa A 32445 2, 12 | sushipraH sutasomasya s. j. i. ~yasyAshvAsaH pradishi yasya gAvo yasya 32446 8, 84 | jinvasi dampate ~goSAtA yasyate giraH ~taM marjayanta sukratuM 32447 10, 97 | nashyati purA jIvagRbho yathA ~yasyauSadhIH prasarpathAN^gam\-añgaM 32448 5, 34 | maghavA yaH kavAsakhaH || ~yasyAvadhIt pitaraM yasya mAtaraM yasya 32449 7, 32 | paryAsa na rIramat ~indro yasyAvitA yasya maruto gamat sa gomati 32450 6, 14 | devo martamuruSyati ~sahAvA yasyAvRto rayirvAjeSvavRtaH ~achA 32451 8, 51 | divamAdijjaniSTa pArthivaH ~yasyAyaM vishva Aryo dAsaH shevadhipA 32452 10, 86 | rAraNa sakhyurvRSAkaper{R}te ~yasyedamapyaM haviH priyaM deveSu gachati 32453 10, 29 | cAkañchucirvAM stomo bhuraNAvajIgaH ~yasyedindraH purudineSu hotA nRNAM naryonRtamaH 32454 10, 60 | pavIravAn ~utApavIravAnyudhA ~yasyekSvAkurupa vrate revAn marAyyedhate ~ 32455 10, 121| samudraM rasayA sahAhuH ~yasyemAH pradisho yasya bAhU kasmai 32456 10, 121| kasmai devAya haviSAvidhema ~yasyeme himavanto mahitvA yasya 32457 1, 101| vrate varuNo yasya sUryaH ~yasyendrasya sindhavaH sashcati vrataM 32458 6, 45 | piba hariva sthAtarugra yasyeshiSe pradivi yasteannam ~sutaH 32459 5, 37 | sutasomo jarAte | ~grAvANo yasyeSiraM vadanty ayad adhvaryur haviSAva 32460 1, 154| bhImaH kucaro giriSThAH ~yasyoruSu triSu vikramaNeSvadhikSiyanti 32461 6, 48 | barhaNendrAyopastRNISaNi ~vipo na yasyotayo vi yad rohanti sakSitaH ~ 32462 10, 84 | gRNImasi vidmA tamutsaM yataAbabhUtha ~AbhUtyA sahajA vajra sAyaka 32463 10, 129| asya visarjanenAthA ko veda yataAbabhUva ~iyaM visRSTiryata AbabhUva 32464 7, 93 | spardhamAne tanUrucA shUrasAtA yataite ~adevayuM vidathe devayubhiH 32465 7, 71 | vasumAnusrayAmA ~A na enA nAsatyopa yAtamabhi yad vAM vishvapsnyo jigAti ~ 32466 10, 143| rajasaH pAra IN^khitam ~yAtamachA patatribhirnAsatyA sAtaye 32467 7, 72 | nAsatyA purastAdAshvinA yAtamadharAdudaktAt ~A vishvataH pAñcajanyena 32468 1, 137| HYMN 137~~suSumA yAtamadribhirgoshrItA matsarA ime somAso matsarA 32469 6, 69 | patatribhirarNasonirupasthAt ~vi jayuSA rathyA yAtamadriM shrutaM havaM vRSaNA vadhrimatyAH ~ 32470 7, 66 | dhAmabhirvaruNa mitrashcA yAtamadruhA ~pibataM somamAtujI ~A yAtaM 32471 10, 87 | AmAdaHkSviN^kAstamadantvenIH ~iha pra brUhi yatamaH so agne yo yAtudhAno ya 32472 10, 13 | dhAmAnidivyAni tasthuH ~yame iva yatamAne yadaitaM pra vAM bharan 32473 5, 4 | juSasvAgna iLayA sajoSA yatamAno rashmibhiH sUryasya | ~juSasva 32474 7, 69 | dadhAnA ~svashvA yashasA yAtamarvAg dasrA nidhiM madhumantaM 32475 7, 67 | rAto asme ~aheLatA manasA yAtamarvAgashnantA havyaM mAnuSISu vikSu ~ekasmin 32476 8, 5 | tUyaM shyenebhirAshubhiH ~yAtamashvebhirashvinA ~yebhistisraH parAvato divo 32477 8, 87 | gaurAviveriNam ~A nUnaM yAtamashvinAshvebhiH pruSitapsubhiH ~dasrA hiraNyavartanI 32478 8, 9 | sahastacchreSThamashvinoravaH ~A nUnaM yAtamashvinemA havyAni vAM hitA ~ime somAsoadhi 32479 10, 131| jagmuH ~nahi sthUry RtuthA yAtamasti nota shravo vividesaMgameSu ~ 32480 10, 87 | yAtudhAnonRcakSaH ~pIyUSamagne yatamastitRpsAt taM pratyañcamarciSA vidhya 32481 1, 117| pajrAso ashvinA havante yAtamiSA ca viduSe ca vAjam ~sUnormAnenAshvinA 32482 5, 34 | vetId v asya prayatA yataMkaro na kilbiSAd ISate vasva 32483 1, 3 | nAsatyA vRktabarhiSaH ~A yAtaMrudravartanI ~indrA yAhi citrabhAno sutA 32484 1, 93 | yuvaM havyA jujoSatam ~A yAtamupanaH sacA ~agnISomA pipRtamarvato 32485 8, 8 | suSAva somyaM madhu ~A no yAtamupashrutyashvinA somapItaye ~svAhA stomasya 32486 8, 5 | shashvadUtIrdashasyathaH ~tAbhirA yAtamUtibhirnavyasIbhiH sushastibhiH ~yad vAM vRSaNvasU 32487 1, 165| nvatra maruto mAmahe vaH pra yAtana sakhInrachA sakhAyaH ~manmAni 32488 7, 59 | pipISavaH ~o Su ghRSvirAdhaso yAtanAndhAMsi pItaye ~imA vo havyA maruto 32489 5, 48 | Rñjate cAru vasAno varuNo yatann arim | ~na tasya vidma puruSatvatA 32490 4, 34 | gman || ~A napAtaH shavaso yAtanopemaM yajñaM namasA hUyamAnAH | ~ 32491 5, 59 | naH saM dAnucitrA uSaso yatantAm | ~Acucyavur divyaM kosham 32492 10, 99 | Rtesaptathasya mAyAH ~sa vAjaM yAtApaduSpadA yan svarSAtA pari SadatsaniSyan ~ 32493 7, 101| paspRdhAte ~tayoryat satyaM yatarad RjIyastadit somo.avati hantyAsat ~ 32494 5, 62 | ashvAsaH suyujo vahantu yatarashmaya upa yantv arvAk | ~ghRtasya 32495 5, 33 | ca naraH shardho jajñAnA yAtAsh ca rathAH | ~AsmAñ jagamyAd 32496 1, 142| samiddho agna A vaha devAnadya yatasruce ~tantuM tanuSva pUrvyaM 32497 1, 169| nR^In mahaH pArthive sadane yatasva ~adha yadeSAM pRthubudhnAsa 32498 3, 17 | sAsahishcakrirdeveSvA duvaH ~A deveSu yatata A suvIrya A shaMsa uta nRNAm ~ 32499 8, 35 | corjaM ... ~hataM ca shatrUn yatataM ca mitriNaH prajAM ca dhattaM 32500 5, 65 | yuvam mitremaM janaM yatathaH saM ca nayathaH | ~mA maghonaH 32501 7, 36 | padavIradabdho janaM ca mitro yatati bruvANaH ~A vAtasya dhrajato 32502 7, 21 | vajrahasto mahinAjaghAna ~na yAtava indra jUjuvurno na vandanA 32503 5, 72 | stho dhruvakSemA dharmaNA yAtayajjanA | ~ni barhiSi sadataM somapItaye || ~ 32504 1, 136| mitrastayorvaruNo yAtayajjano.aryamA yAtayajjanaH ~ayaM mitrAya varuNAya shantamaH 32505 8, 102| vipra shuSmiNam ~mitraMna yAtayajjanam ~upa tvA jAmayo giro dedishatIrhaviSkRtaH ~ 32506 6, 6 | bhramasta urviyA vi bhAti yAtayamAno adhi sAnu pRshneH ~adha 32507 9, 86 | cetayate anudyubhiH ~dvA janA yAtayannantarIyate narA ca shaMsaM daivyaM 32508 9, 39 | pariSkRNvannaniSkRtaM janAya yAtayanniSaH ~vRSTindivaH pari srava ~ 32509 5, 32 | indram || ~evA hi tvAm RtuthA yAtayantam maghA viprebhyo dadataM 32510 5, 3 | cakSase no 'gne kadAM Rtacid yAtayAse || ~bhUri nAma vandamAno 32511 8, 6 | tamobhirindra taM guhaH ~ya indra yatayastvA bhRgavo ye ca tuSTuvuH ~ 32512 3, 65 | HYMN 65~~mitro janAn yAtayati bruvANo mitro dAdhAra pRthivImuta 32513 7, 13 | barhiSi prINAno vaishvAnarAya yataye matInAm ~tvamagne shociSA 32514 10, 72 | tIvro reNurapAyata ~yad devA yatayo yathA bhuvanAnyapinvata ~ 32515 1, 38 | citrA rodhasvatIr anu | ~yAtem akhidrayAmabhiH || ~sthirA 32516 5, 66 | sUrayaH | ~vyaciSThe bahupAyye yatemahi svarAjye ||~ ~ 32517 10, 13 | idasyobhayasya rAjata ubhe yatete ubhayasyapuSyataH ~ ~ 32518 10, 135| brUyAdanudeyI yathAbhavat ~yathAbhavadanudeyI tato agramajAyata ~purastAd 32519 10, 135| tadadya no brUyAdanudeyI yathAbhavat ~yathAbhavadanudeyI tato 32520 1, 83 | vasunA bhavIyasA sindhumApo yathAbhito vicetasaH ~Apo na devIrupa 32521 8, 60 | vasuvidaH ~shishAno vRSabho yathAgniH shRN^ge davidhvat ~tigmA 32522 10, 159| ahaM sapatnIrabhibhUvarI ~yathAhamasya vIrasya virAjAni janasya 32523 10, 174| sapatnahAbhirASTro viSAsahiH ~yathAhameSAM bhUtAnAM virAjAni janasya 32524 10, 18 | purUcIrantarmRtyuM dadhatAM parvatena ~yathAhAnyanupUrvaM bhavanti yatha Rtava RtubhiryantisAdhu ~ 32525 9, 91 | 91~~asarji vakvA rathye yathAjau dhiyA manotA prathamo manISI ~ 32526 8, 1 | shaMsata ~avakrakSiNaM vRSabhaM yathAjuraM gAM na carSaNIsaham ~vidveSaNaM 32527 10, 146| svAdoHphalasya jagdhvAya yathAkAmaM ni padyate ~AñjanagandhiM 32528 10, 44 | kRSva saM gRbhAya tve apyaso yathAkenipAnAmino vRdhe ~gamannasme vasUnyA 32529 7, 18 | IyurgAvo na yavasAdagopA yathAkRtamabhi mitraM citAsaH ~pRshnigAvaH 32530 8, 47 | spashaH ~sutIrthamarvato yathAnu no neSathA sugamanehaso 32531 9, 96 | vIrebhirashvairmaghavA bhavA naH ~yathApavathA manave vayodhA amitrahA 32532 3, 39 | somAsaH prathamA uteme ~yathApibaH pUrvyAnindra somAnevA pAhi 32533 10, 190| sUryAcandramasau dhAtA yathApUrvamakalpayat ~divaM capRthivIM cAntarikSamatho 32534 1, 34 | skabhitAsa Arabhe trir naktaM yAthas trir v ashvinA divA || ~ 32535 6, 26 | shaMsadukthendrAya brahma vardhanaM yathAsat ~brahmANi hi cakRSe vardhanAni 32536 1, 143| svanaH seneva sRSTA divyA yathAshaniH ~agnirjambhaistigitairatti 32537 10, 85 | vahatAMrathena ~gRhAn gacha gRhapatnI yathAso vashinI tvaMvidathamA vadAsi ~ 32538 10, 15 | tebhiH svarAL asunItimetAM yathAvashantanvaM kalpayasva ~ ~ 32539 2, 23 | somamapibad viSNunA sutaM yathAvashat ~sa IM mamAda mahi karma 32540 9, 88 | pavasvAnabhishastA divyA yathAviT ~Apo na makSU sumatirbhavA 32541 10, 7 | pAkaH kRNavadapracetAH ~yathAyaja Rtubhirdeva devAnevA yajasvatanvaM 32542 3, 18 | suyajño agniryajathAya devAn ~yathAyajo hotramagne pRthivyA yathA 32543 10, 137| trAyantAM vishvA bhUtAni yathAyamarapA asat ~Apa id vA u bheSajIrApo 32544 3, 40 | pra yat sindhavaH prasavaM yathAyannApaH samudraM rathyeva jagmuH ~ 32545 7, 55 | janaH ~teSAMsaM hanmo akSANi yathedaM harmyaM tathA ~sahasrashRN^go 32546 10, 52 | vishve devAH shAstana mA yatheha hotA vRto manavai yanniSadya ~ 32547 10, 161| haviSAhArSamenam ~shataM yathemaM sharado nayAtIndro vishvasyaduritasya 32548 7, 57 | pipriyANAH ~naitAvadanye maruto yatheme bhrAjante rukmairAyudhaistanUbhiH ~ 32549 10, 95 | iti tvA devA ima AhuraiLa yathemetad bhavasimRtyubandhuH ~prajA 32550 10, 86 | vishvasmAdindrauttaraH ~uve amba sulAbhike yathevAN^ga bhaviSyati ~bhasan me ambasakthi 32551 10, 60 | mRtyave.atho ariSTatAtaye ~yatheyaM pRthivI mahI dAdhAremAn 32552 10, 85 | nAmutaH subaddhAmamutas karam ~yatheyamindra mIDhvaH suputrA subhagAsati ~ 32553 8, 82 | mAdayiSNavaH ~pibA dadhRg yathociSe ~iSA mandasvAdu te.araM 32554 8, 47 | aghAnAmAdityAso apAkRtim ~pakSA vayo yathopari vyasme sharma yachatAnehaso 32555 8, 5 | atriM shiñjAramashvinA ~yathota kRtvye dhane.aMshuM goSvagastyam ~ 32556 8, 68 | HYMN 68~~A tvA rathaM yathotaye sumnAya vartayAmasi | ~tuvikUrmim 32557 8, 3 | brahma pUrvacittaye ~yenA yatibhyo bhRgave dhane hite yena 32558 1, 158| dashame yuge ~apAmarthaM yatInAM brahmA bhavati sArathiH ~ ~ 32559 5, 53 | jIradAnavaH | ~vRSTI dyAvo yatIr iva || ~A yaM naraH sudAnavo 32560 8, 91 | vasyasas karat ~kuvit patidviSo yatIrindreNa saMgamAmahai ~imAni trINi 32561 10, 18 | vRNAnA anupUrvaM yatamAnA yatiSTha ~iha tvaSTA sujanimA sajoSA 32562 4, 38 | shushrUSamANas tanvA samarye | ~turaM yatISu turayann Rjipyo 'dhi bhruvoH 32563 10, 121| vishvA jAtAni pari tAbabhUva ~yatkAmAste juhumastan no astu vayaM 32564 10, 85 | mAyayaitau shishU kriLantau pari yatoadhvaram ~vishvAnyanyo bhuvanAbhicaSTa 32565 4, 34 | savanam madAya || ~A vAjA yAtopa na RbhukSA maho naro draviNaso 32566 8, 69 | sasRjrire 'ruSIr adhi barhiSi | ~yatrAbhi saMnavAmahe || ~indrAya 32567 5, 55 | parvatA na nadyo varanta vo yatrAcidhvam maruto gachathed u tat | ~ 32568 10, 121| abhyaikSetAM manasArejamAne ~yatrAdhi sUra udito vibhAti kasmai 32569 1, 188| barhirojasA sahasravIramastRNan ~yatrAdityA virAjatha ~virAT samrAD 32570 8, 75 | saMvato.avarAnabhyA tara ~yatrAhamasmi tAnava ~vidmA hi te purA 32571 10, 86 | sotorasRkSata nendraM devamamaMsata ~yatrAmadadvRSAkapiraryaH puSTeSu matsakhA vishvasmAdindrauttaraH ~ 32572 1, 13 | ghRtapRSThaM manISiNaH ~yatrAmRtasya cakSaNam ~vi shrayantAM 32573 9, 29 | samasya kasya cit ~nido yatramumucmahe ~endo pArthivaM rayiM divyaM 32574 9, 113| vaivasvato yatrAvarodhanaM divaH ~yatrAmUryahvatIrApastatra mAmamRtaM kRdhIndrAyendo 32575 9, 113| kRdhIndrAyendo parisrava ~yatrAnandAshca modAshca mudaH pramuda Asate ~ 32576 9, 113| kRdhIndrAyendo pari srava ~yatrAnukAmaM caraNaM trinAke tridive 32577 9, 113| mudaH pramuda Asate ~kAmasya yatrAptAH kAmAstatra mAmamRtaM kRdhIndrAyendo 32578 9, 111| dhItibhirdame | parAvato na sAma tad yatrAraNanti dhItayaH ~tridhAtubhiraruSIbhirvayo 32579 10, 82 | teSAmiSTAni samiSA madanti yatrAsaptaRSIn para ekamAhuH ~yo naH pitA 32580 10, 17 | tvA pAtu prapathepurastAt ~yatrasate sukRto yatra te yayustatra 32581 9, 71 | rUpaM kRNute varNo asya sa yatrAshayat samRtA sedhati sridhaH ~ 32582 10, 37 | pari pAtu vishvato dyAvA ca yatratatanannahAni ca ~vishvamanyan ni vishate 32583 10, 97 | itkilAsatha yat sanavatha pUruSam ~yatrauSadhIH samagmata rAjAnaH samitAviva ~ 32584 9, 113| srava ~yatra rAjA vaivasvato yatrAvarodhanaM divaH ~yatrAmUryahvatIrApastatra 32585 8, 13 | yahvaM pratneSu dhAmasu ~mano yatrAvi tad dadhurvicetasaH ~yadi 32586 6, 84 | rathavAhanaM havirasya nAma yatrAyudhaM nihitamasya varma ~tatrA 32587 10, 87 | kravyAtkraviSNurvi cinotu vRkNam ~yatredAnIM pashyasi jAtavedastiSThantamagna 32588 1, 164| trinAbhi cakramajaramanarvaM yatremA vishvA bhuvanAdhitasthuH ~ 32589 10, 32 | asmAkamindra ubhayaM jujoSati yatsomyasyAndhaso bubodhati ~vIndra yAsi divyAni 32590 1, 165| shubhAnairvocestan no harivo yatte asme ~brahmANi me matayaH 32591 10, 88 | mayAmu tu yajñiyAnAmetamapo yattUrNishcarati prajAnan ~dRshenyo yo mahinA 32592 10, 87 | shaphArujaM yenapashyasi yAtudhAnam ~atharvavajjyotiSA daivyena 32593 7, 101| pAtvasmAn ~indra jahi pumAMsaM yAtudhAnamuta striyaM mAyayA shAshadAnAm ~ 32594 1, 35 | yAtvarvAM ~apasedhan rakSaso yAtudhAnAnasthAd devaH pratidoSaM gRNAnaH ~ 32595 10, 87 | naktam ~ayodaMSTro arciSA yAtudhAnAnupa spRsha jAtavedaHsamiddhaH ~ 32596 10, 87 | paya usriyAyAstasya mAshId yAtudhAnonRcakSaH ~pIyUSamagne yatamastitRpsAt 32597 4, 4 | agne | ~ava sthirA tanuhi yAtujUnAM jAmim ajAmim pra mRNIhi 32598 5, 12 | anu tRndhi pUrvIH | ~nAhaM yAtuM sahasA na dvayena RtaM sapAmy 32599 7, 1 | prashastam ~na yaM yAvA tarati yAtumAvAn ~upa yameti yuvatiH sudakSaM 32600 7, 101| indra ~mA no rakSo abhi naD yAtumAvatAmapochatu mithunA yA kimIdinA ~pRthivI 32601 1, 36 | pratItaye ~rakSasvinaH sadamid yAtumAvato vishvaM samatriNaM daha ~ ~ 32602 7, 101| sRjadashaniM yAtumadbhyaH ~indro yAtUnAmabhavat parAsharo havirmathInAmabhyAvivAsatAm ~ 32603 5, 44 | svAvasuH || ~jyAyAMsam asya yatunasya ketuna RSisvaraM carati 32604 8, 60 | rakSa A veshIdAghRNIvaso mA yAturyAtumAvatAm ~parogavyUtyanirAmapa kSudhamagne 32605 10, 44 | HYMN 44~~A yAtvindraH svapatirmadAya yo dharmaNA 32606 10, 116| shatrUn ~A dvibarhA amino yAtvindro vRSA haribhyAM pariSiktamandhaH ~ 32607 10, 85 | panthAshcarAcAraH ~shucI te cakre yAtyA vyAno akSa AhataH ~anomanasmayaM 32608 1, 48 | rathebhiH subhagoSA iyaM vi yAtyabhi mAnuSAn ~vishvamasyA nAnAma 32609 10, 8 | HYMN 8~~pra ketunA bRhatA yAtyagnirA rodasI vRSabho roravIti ~ 32610 8, 45 | vILayAsi vILu tat ~yadAjiM yAtyAjikRdindraH svashvayurupa ~rathItamo 32611 9, 15 | HYMN 15~~eSa dhiyA yAtyaNvya shUro rathebhirAshubhiH ~ 32612 10, 168| stanayannasyaghoSaH ~divispRg yAtyaruNAni kRNvannuto eti pRthivyAreNumasyan ~ 32613 6, 2 | yajñebhirgIrbhirILate ~tvAM vAjI yAtyavRko rajastUrvishvacarSaNiH ~ 32614 2, 35 | rIradho duchunAbhyaH ~mA no vi yauH sakhyA viddhi tasya naH 32615 10, 23 | karAmahe ~mAkirna enA sakhyA vi yaushustava cendra vimadasya caRsheH ~ 32616 1, 23 | jajñAnA pUtadakSasA ~Rtena yAv RtAvRdhAv Rtasya jyotiSas 32617 7, 1 | sahasya prashastam ~na yaM yAvA tarati yAtumAvAn ~upa yameti 32618 10, 114| sahasradhA pañcadashAnyukthA yAvad dyAvApRthivItAvadit tat ~ 32619 10, 27 | vayaM yavasAdo janAnAmahaM yavAda urvajreantaH ~atrA yukto. 32620 10, 114| sahasradhA mahimAnaH sahasraM yAvadbrahma viSThitaM tAvatI vAk ~kashchandasAM 32621 1, 108| somasya pibataM sutasya ~yAvadidaM bhuvanaM vishvamastyuruvyacA 32622 3, 19 | juhomi havyaM tarase balAya ~yAvadIshe brahmaNA vandamAna imAM 32623 7, 68 | shrutaM shayave hUyamAnA ~yAvaghnyAmapinvatamapo na staryaM cicchaktyashvinAshacIbhiH ~ 32624 10, 81 | yA te dhAmAni paramANi yAvamA yA madhyamAvishvakarmannutemA ~ 32625 10, 42 | shambaHpuruhUta tena ~asme dhehi yavamad gomadindra kRdhI dhiyaMjaritre 32626 10, 63 | shreSThA rekNasvatyabhi yAvAmameti ~sA no amA so araNe ni pAtu 32627 10, 131| sharmanmadema ~kuvidaN^ga yavamanto yavaM cid yathA dAntyanupUrvaMviyUya ~ 32628 10, 68 | parvate bhyo vitUryA nirgAUpe yavamiva sthivibhyaH ~ApruSAyan madhuna 32629 7, 91 | yAvat tarastanvo yAvadojo yAvan narashcakSasA dIdhyAnAH ~ 32630 10, 88 | pRchAmi vaH kavayovidmane kam ~yAvanmAtramuSaso na pratIkaM suparNyo vasatemAtarishvaH ~ 32631 5, 2 | bhavanti || ~ke me maryakaM vi yavanta gobhir na yeSAM gopA araNash 32632 6, 74 | priyA namasA hUyamAnA ~saM yAvapnaH stho apaseva janAñchrudhIyatashcid 32633 1, 116| stomAniyarmyabhriyeva vAtaH ~yAvarbhagAya vimadAya jAyAM senAjuvA 32634 10, 99 | abhinadarhandasyuhatye ~so abhriyo na yavasa udanyan kSayAya gAtuM vidan 32635 7, 18 | vadhrivAcaH ~IyurgAvo na yavasAdagopA yathAkRtamabhi mitraM citAsaH ~ 32636 7, 99 | divas putrAya mILhuSe ~sa no yavasamichatu ~yo garbhamoSadhInAM gavAM 32637 4, 42 | sasavAMso madema havyena devA yavasena gAvaH | ~tAM dhenum indrAvaruNA 32638 1, 187| bhava ~yat te soma gavAshiro yavAshiro bhajAmahe ~vAtApe ... ~karambha 32639 7, 32 | avasyurnAma bhikSate ~yadindra yAvatastvametAvadahamIshIya ~stotAramid didhiSeya radAvaso 32640 1, 113| yanti ye aparISu pashyAn ~yAvayaddveSA RtapA RtejAH sumnAvarI sUnRtA 32641 4, 52 | utoSo vasva IshiSe || ~yAvayaddveSasaM tvA cikitvit sUnRtAvari | ~ 32642 7, 44 | babhruM te vishvAsmad duritA yAvayantu ~dadhikrAvA prathamo vAjyarvAgre 32643 8, 37 | mAdhyandinasya ... ~sasthAvAnA yavayasi tvameka icchacIpata indra 32644 5, 42 | vAvRdhAnAn brahmadviSaH sUryAd yAvayasva || ~ya ohate rakSaso devavItAv 32645 10, 26 | sa yomanurhito viprasya yAvayatsakhaH ~adhISamANAyAH patiH shucAyAshca 32646 8, 78 | sudAtvaparihvRtA ~tvAmid yavayurmama kAmo gavyurhiraNyayuH ~tvAmashvayureSate ~ 32647 10, 42 | gobhiS TaremAmatiM durevAM yavena kSudhaM puruhUtavishvAm ~ 32648 2, 14 | rAjA ~tamUrdaraM na priNatA yavenendraM somebhistadapovo astu ~asmabhyaM 32649 10, 66 | puruprashastA vRSaNA upabruve ~yAvIjire vRSaNo devayajyayA tA naH 32650 8, 79 | dakSairdiva A pRthivyA RjISin ~yAvIraghasya cid dveSaH ~arthino yanti 32651 1, 129| vRSaNaM pinvasi tvacaM kaM cid yAvIrararuM shUra martyaM parivRNakSi 32652 8, 5 | chardiryantamadAbhyam ~ni Su brahma janAnAM yAviSTaM tUyamA gatam ~mo SvanyAnupAratam ~ 32653 4, 12 | yac cid dhi te puruSatrA yaviSThAcittibhish cakRmA kac cid AgaH | ~kRdhI 32654 10, 80 | suvRktim ~agne prAva jaritAraM yaviSThAgne mahi draviNamAyajasva ~ ~ 32655 10, 143| dRLaMgranthiM na vi SyatamatriM yaviSThamA rajaH ~narA daMsiSThavatraye 32656 7, 10 | RkvabhirvishvavAram ~mandraM hotAramushijo yaviSThamagniM visha ILate adhvareSu ~sa 32657 7, 3 | vivekSi ~tamid doSA tamuSasi yaviSThamagnimatyaM na marjayanta naraH ~nishishAnA 32658 1, 44 | yajñAnAmadhvarashriyam ~shreSThaM yaviSThamatithiM svAhutaM juSTaM janAya dAshuSe ~ 32659 4, 2 | prIted asad dhotrA sA yaviSThAsAma yasya vidhato vRdhAsaH || ~ 32660 10, 1 | mAtarAtatantha ~pra yAhyachoshato yaviSThAthA vaha sahasyehadevAn ~ ~ 32661 10, 69 | saparyanjuSANo asya samidhaM yaviSThota pUrvAnavanorvrAdhatashcit ~ 32662 5, 26 | agniM jAtavedasaM hotravAhaM yaviSThyam | ~dadhAtA devam Rtvijam || ~ 32663 1, 92 | rathaM samanasA ni yachatam ~yAvitthA shlokamA divo jyotirjanAya 32664 8, 4 | yemire ~sahasreNeva sacate yavIyudhA yasta AnaL upastutiM putraM 32665 10, 61 | vAjaM sa dhartAjajñe sahasA yavIyut ~makSU kanAyAH sakhyaM navagvA 32666 8, 98 | udevayanta udabhiH ~vArNa tvA yavyAbhirvardhanti shUra brahmANi ~vAvRdhvAMsaM 32667 1, 140| sindhavashca svagUrtAH ~gavyaM yavyaM yanto dIrghAheSaM varamaruNyo 32668 6, 31 | triMshacchataM varmiNa indra sAkaM yavyAvatyAM puruhUta shravasyA ~vRcIvantaH 32669 5, 64 | nUnam ashyAM gatim mitrasya yAyAm pathA | ~asya priyasya sharmaNy 32670 7, 38 | 38~~udu Sya devaH savitA yayAma hiraNyayImamatiM yAmashishret ~ 32671 1, 59 | kSitInAM sthUNeva janAnupamid yayantha ~mUrdhA divo nAbhiragniH 32672 10, 145| khanAmyoSadhiM vIrudhaM balavattamAm ~yayAsapatnIM bAdhate yayA saMvindate 32673 5, 45 | vo apsu dadhiSe svarSAM yayAtaran dasha mAso navagvAH | ~ayA 32674 10, 63 | manuprItAso janimAvivasvataH ~yayAterye nahuSyasya barhiSi devA 32675 6, 44 | naH ~A yAhi shashvadushatA yayAthendra mahA manasA somapeyam ~upa 32676 1, 117| sImamuñcataM vRkasya ~vi jayuSA yayathuH sAnvadrerjAtaM viSvAco ahataM 32677 8, 42 | dakSaM varuNa saM shishAdhi ~yayAti vishvA duritA tarema sutarmANamadhi 32678 1, 31 | manuSvadagne aN^girasvadaN^giro yayAtivat sadane pUrvavacchuce ~acha 32679 5, 73 | bhuraNyati || ~ugro vAM kakuho yayiH shRNve yAmeSu saMtaniH | ~ 32680 10, 92 | pUtadakSasaH ~pra rudreNa yayinA yanti sindhavastiro mahImaramatindadhanvire ~ 32681 5, 87 | mavAn rejayad vRSA tveSo yayis taviSa evayAmarut | ~yenA 32682 9, 15 | eSa vasUni pibdanA paruSA yayivAnati ~ava shAdeSu gachati ~etaM 32683 10, 78 | nAñjibhirvyashvitan ~sindhavo na yayiyo bhrAjadRSTayaH parAvato 32684 8, 59 | sisratU rajasaH pAre adhvano yayoH shatrurnakirAdeva ohate ~ 32685 8, 10 | sakhyaM deveSvadhyApyam ~yayoradhi pra yajñA asUre santi sUrayaH ~ 32686 3, 48 | adhArayad dharitorbhUri bhojanaM yayorantarharishcarat ~jajñAno harito vRSA vishvamA 32687 3, 54 | te saparyU javase yunajmi yayoranu pradivaH shruSTimAvaH ~iha 32688 8, 10 | huve sudaMsasA gRbhe kRtA ~yayorasti praNaH sakhyaM deveSvadhyApyam ~ 32689 7, 65 | huve varuNaM pUtadakSam ~yayorasuryamakSitaM jyeSThaM vishvasya yAmannAcitA 32690 2, 35 | bhUtamavitrI vacasaH siSAsataH ~yayorAyaH prataraM te idaM pura upastute 32691 10, 22 | vAtasyAshvAgA RjrA tmanA vahadhyai ~yayordevo na martyo yantA nakirvidAyyaH ~ 32692 10, 65 | samrAjA manasA naprayuchataH ~yayordhAma dharmaNA rocate bRhad yayorubherodasI 32693 3, 59 | ma ichañcarati prajAnan ~yayorha stome vidatheSu devAH saparyavo 32694 6, 67 | bhavatamuttamebhiH ~tA huve yayoridaM papne vishvaM purA kRtam ~ 32695 10, 65 | yayordhAma dharmaNA rocate bRhad yayorubherodasI nAdhasI vRtau ~yA gaurvartaniM 32696 8, 40 | nabhAkavadindrAgnI yajasA girA ~yayorvishvamidaM jagadiyaM dyauH pRthivI 32697 9, 58 | tarat sa mandI dhAvati ~A yayostriMshataM tanA sahasrANi ca dadmahe ~ 32698 5, 81 | yasya prayANam anv anya id yayur devA devasya mahimAnam ojasA | ~ 32699 1, 168| ava svayuktA diva A vRthA yayuramartyAH kashayA codata tmanA ~areNavastuvijAtA 32700 6, 72 | tirastamasashcidaktUn ~vi tad yayuraruNayugbhirashvaishcitraM bhAntyuSasashcandrarathAH ~ 32701 7, 74 | yashashchardirasmabhyaM nAsatyA ~pra ye yayuravRkAso rathA iva nRpAtAro janAnAm ~ 32702 8, 7 | sharyaNAvatyArjIke pastyAvati ~yayurnicakrayA naraH ~kadA gachAtha maruta 32703 8, 7 | dadhuH ~vi vRtraM parvasho yayurvi parvatAnarAjinaH ~cakrANA 32704 10, 17 | yatrasate sukRto yatra te yayustatra tvAdevaH savitA dadhAtu ~ 32705 2, 41 | drAviNodasaH ~arvAñcamadya yayyaM nRvAhaNaM rathaM yuñjAthAmiha 32706 8, 2 | sakhA nRbhyaH shacIvAn ~yeasmin kAmamashriyan ~itthA dhIvantamadrivaH 32707 8, 49 | Ashavo vAtA iva prasakSiNaH ~yebhirapatyaM manuSaH parIyase yebhirvishvaM 32708 9, 79 | dhanvantvindavo madacyuto dhanA vA yebhirarvato junImasi ~tiro martasya 32709 10, 55 | aibhirdade vRSNyA pauMsyAni yebhiraukSad vRtrahatyAyavajrI ~ye karmaNaH 32710 8, 38 | narA ~imA juSethAM savanA yebhirhavyAnyUhathuH ~indrAgnIA gataM narA ~imAM 32711 2, 41 | R. ~medyantu te vahnayo yebhirIyase.ariSaNyan vILayasvA vanaspate ~ 32712 10, 113| tvaM purUNyA bharA svashvyA yebhirmaMsai nivacanAnishaMsan ~sugebhirvishvA 32713 8, 50 | asridha ojo vAtasya piprati ~yebhirni dasyuM manuSo nighoSayo 32714 9, 70 | adAbhyAso januSI ubhe anu ~yebhirnRmNA ca devyA ca punata Adid 32715 10, 92 | UrdhvA abhicakSuradhvaram ~yebhirvihAyA abhavad vicakSaNaHpAthaH 32716 8, 49 | yebhirapatyaM manuSaH parIyase yebhirvishvaM svardRshe ~etAvatasta Imaha 32717 3, 34 | shardho maruto ya Asan ~yebhirvRtrasyeSito vivedAmarmaNo manyamAnasya 32718 10, 112| te harayaH pra dravantu yebhiryAsi vRSabhirmandamAnaH ~haritvatA 32719 8, 5 | yAtamashvebhirashvinA ~yebhistisraH parAvato divo vishvAni rocanA ~ 32720 8, 22 | yAtaM Rtasya pathibhiH ~yebhistRkSiM vRSaNA trasadasyavaM mahe 32721 10, 154| anAdhRSyAstapasA ye svaryayuH ~tapo yecakrire mahastAMshcidevApi gachatAt ~ 32722 10, 10 | miSantyete devAnAM spasha iha yecaranti ~anyena madAhano yAhi tuyaM 32723 10, 64 | medhasAtAviva tmanA maho yedhanaM samitheSu jabhrire ~pra 32724 6, 40 | dhArayathA asuryam ~anu pra yeje jana ojo asya satrA dadhire 32725 4, 23 | Rtam A viveshuH || ~RtaM yemAna Rtam id vanoty Rtasya shuSmas 32726 4, 1 | manasA dRdhram ubdhaM gA yemAnam pari Santam adrim | ~dRLhaM 32727 4, 48 | anu kRSNe vasudhitI yemAte vishvapeshasA | ~vAyav A 32728 8, 25 | vAstvadhi kSitaH ~saM yA dAnUni yemathurdivyAH pArthivIriSaH ~nabhasvatIrA 32729 5, 61 | vi rohitA purumILhAya yematur viprAya dIrghayashase || ~ 32730 1, 119| vapuSe yuvAyujaM rathaM vANI yematurasya shardhyam ~A vAM patitvaM 32731 8, 21 | bandhumantamabandhavo viprAsa indra yemima ~yA te dhAmAni vRSabha tebhirA 32732 8, 3 | indre ha vishvA bhuvanAni yemira indre suvAnAsa indavaH ~ 32733 3, 42 | samañjan ~saM mAtrAbhirmamire yemur urvI antar mahI samRte dhAyase 32734 7, 66 | agnijihvA RtAvRdhaH ~trINi ye yemurvidathAni dhItibhirvishvAni paribhUtibhiH ~ 32735 10, 55 | puruspRg yena bhUtaM janayo yenabhavyam ~pratnaM jAtaM jyotiryadasya 32736 1, 160| dyAvApRthivI dhAsatho bRhat ~yenAbhi kRSTIstatanAma vishvahA 32737 10, 53 | vidvAMsaH padA guhyAni kartana yenadevAso amRtatvamAnashuH ~garbhe 32738 10, 121| dRLhA yena sva stabhitaM yenanAkaH ~yo antarikSe rajaso vimAnaH 32739 10, 116| varivashcakartha mamattu yenaniriNAsi shatrUn ~A dvibarhA amino 32740 3, 23 | yadoSadhISvapsvA yajatra ~yenAntarikSamurvAtatantha tveSaH sa bhAnurarNavo nRcakSAH ~ 32741 10, 87 | dhehi rebhe shaphArujaM yenapashyasi yAtudhAnam ~atharvavajjyotiSA 32742 10, 44 | bibharmi sukRtaM te aN^kushaM yenArujAsi maghavañchaphArujaH ~asmin 32743 10, 53 | tadadya vAcaH prathamaM masIya yenAsurAnabhi devAasAma ~UrjAda uta yajñiyasaH 32744 5, 77 | manojavA ashvinA vAtaraMhA yenAtiyAtho duritAni vishvA || ~yo bhUyiSThaM 32745 8, 7 | ut stomaiH pRshnimAtaraH ~yenAva turvashaM yaduM yena kaNvaM 32746 6, 31 | etat tyat ta indriyamaceti yenAvadhIrvarashikhasya sheSaH ~vajrasya yat te 32747 1, 63 | vajraM jaritA bAhvordhAt ~yenAviharyatakrato amitrAn pura iSNAsi puruhUta 32748 10, 51 | tadulbaM sthaviraM tadAsId yenAviSTitaHpraviveshithApaH ~vishvA apashyad bahudhA 32749 1, 80 | somaH shyenAbhRtaH sutaH ~yenAvRtraM niradbhyo jaghantha vajrinnojasArcann... ~ 32750 2, 12 | saMvRk samatsu s. j. i. ~yenemA vishvA cyavanA kRtAni yo 32751 10, 170| svaragacho rocanaM divaH ~yenemAvishvA bhuvanAnyAbhRtA vishvakarmaNA 32752 8, 6 | giraH shumbhAmi kaNvavat ~yenendraHshuSmamid dadhe ~ye tvAmindra na tuSTuvur{ 32753 1, 183| trivandhuro vRSaNa yastricakraH ~yenopayAthaH sukRto duroNaM tridhAtuna 32754 8, 23 | stuSe viSpardhaso rathAnAm ~yeSAmAbAdha Rgmiya iSaH pRkSashca nigrabhe ~ 32755 8, 20 | vo.anIkeSvadhi shriyaH ~yeSAmarNo na sapratho nAma tveSaM 32756 7, 16 | janAnAmUrvAn dayanta gonAm ~yeSAmiLA ghRtahastA duroNa Anapi 32757 8, 16 | hiteSvadhivAkAya havante ~yeSAmindraste jayanti ~tamiccyautnairAryanti 32758 3, 58 | vRshcati ~ukhA cidindra yeSantI prayastA phenamasyati ~na 32759 7, 56 | sahantI puSyantI nRmNam ~yAmaM yeSThAH shubhA shobhiSThAH shriyA 32760 5, 41 | mILhuSe sajoSAH || ~A vAM yeSThAshvinA huvadhyai vAtasya patman 32761 5, 74 | A vAM ratho rathAnAM yeSTho yAtv ashvinA | ~purU cid 32762 1, 83 | vaya iddhAgnayaH shamyA yesukRtyayA ~sarvaM paNeH samavindanta 32763 10, 74 | rayimantaH sAtau vanuM vA yesushruNaM sushruto dhuH ~hava eSAmasuro 32764 10, 32 | rudrebhiryAtiturvaNiH ~jarA vA yeSvamRteSu dAvane pari vaUmebhyaH siñcatA 32765 6, 21 | manyamAnamebhyo nRbhyo randhayA yeSvasmi ~adhA hi tvA pRthivyAM shUrasAtau 32766 8, 1 | shatino ye sahasriNaH ~ashvAso yete vRSaNo raghudruvastebhirnastUyamA 32767 10, 77 | pUrviratikSapaH ~divas putrAsa etA na yetira AdityAsaste akrana vAvRdhuH ~ 32768 10, 176| bRhan navanta vRjanA ~kSAmA yevishvadhAyaso.ashnan dhenuM na mAtaram ~ 32769 10, 53 | hotraM juSantAM gojAtA uta yeyajñiyAsaH ~pRthivI naH pArthivAt pAtvaM) 32770 10, 162| viharatyantarA dampatI shaye ~yoniM yoantarAreLi tamito nAshayAmasi ~yastvA 32771 10, 29 | shatamAvahan nR^In kutsena ratho yoasat sasavAn ~kaste mada indra 32772 10, 16 | vishvAdagadaM kRNotu somashca yobrAhmaNAnAvivesha ~agnervarma pari gobhirvyayasva 32773 8, 88 | vasu nakiS TadA minAti te ~yoddhAsi kratvA shavasota daMsanA 32774 6, 43 | sAnuM paNInrvacobhirabhi yodhadindraH ~ayaM dyotayadadyuto vyaktUn 32775 6, 30 | kariSyan ~tvaM rathaM pra bharo yodhaM RSvamAvo yudhyantaM vRSabhaM 32776 1, 121| harI iha dyumnAsAhamabhi yodhAnautsam ~hariM yat te mandinaM dukSan 32777 10, 111| ni tatAnA rajAMsi dAdhAra yodharuNaM satyatAtA ~indro divaH pratimAnaM 32778 10, 25 | tvaM naH soma sukraturva yodheyAya jAgRhi ~kSetravittaromanuSo 32779 5, 3 | idhyamAnaH || ~ava spRdhi pitaraM yodhi vidvAn putro yas te sahasaH 32780 10, 120| samadaH sumadhu madhunAbhi yodhIH ~iti cid dhi tvA dhanA jayantaM 32781 8, 45 | shavasI vadad girAvapso na yodhiSat ~yaste shatrutvamAcake ~ 32782 6, 67 | sahastamA sahasA vAjayantA ~tA yodhiSTamabhi gA indra nUnamapaH svaruSaso 32783 1, 173| ratheSThAH ~pratIcashcid yodhIyAn vRSaNvAn vavavruSashcit 32784 9, 9 | kalpeSu naH pumas tamAMsi soma yodhyA | ~tAni punAna jaOghanaH || ~ 32785 10, 166| vratamA vo.ahaM samitiM dade ~yogakSemaM va AdAyAhaM bhUyAsamuttama 32786 10, 114| tAvatI vAk ~kashchandasAM yogamA veda dhIraH ko dhiSNyAM 32787 1, 18 | vipashcitashcana ~sa dhInAM yogaminvati ~Ad Rdhnoti haviSkRtiM prAñcaM 32788 2, 8 | 8~~vAjayanniva nU rathAn yogAnagnerupa stuhi ~yashastamasya mILhuSaH ~ 32789 1, 34 | vandhuro ye sanILAH | ~kadA yogo vAjino rAsabhasya yena yajñaM 32790 3, 6 | carSaNInAm ~Rtasya vA keshinA yogyAbhirghRtasnuvA rohitA dhuri dhiSva ~athA 32791 2, 19 | harI nu kaM ratha indrasya yojamAyai sUktena vacasA navena ~mo 32792 1, 88 | pibadhyai ~etat tyan na yojanamaceti sasvarha yan maruto gotamo 32793 1, 123| varuNasyadhAma ~anavadyAstriMshataM yojanAnyekaikA kratuM pariyanti sadyaH ~ 32794 1, 92 | nArIrapaso na viSTibhiH samAnena yojanenA parAvataH ~iSaM vahantIH 32795 8, 90 | anatidbhutA ~imA juSasvaharyashva yojanendra yA te amanmahi ~tvaM hi 32796 1, 164| gAmapashyad vishvarUpyaM triSu yojaneSu ~tisro mAtR^IstrIn pitR^In 32797 7, 16 | vishvasya dUtamamRtam ~sa yojate aruSA vishvabhojasA sa dudravat 32798 2, 19 | HYMN 19~~prAtA ratho navo yoji sasnishcaturyugastrikashaH 32799 6, 71 | duhitariSayadhyai ~sA vaha yokSabhiravAtoSo varaM vahasi joSamanu ~tvaM 32800 5, 33 | dhiyasAno arkair harINAM vRSan yoktram ashreH | ~yA itthA maghavann 32801 3, 36 | va UrmiH shamyA hantvApo yoktrANi muñcata ~mAduSkRtau vyenasAghnyau 32802 10, 26 | pratyardhiryajñanAmashvahayo rathAnAm ~RSiH sa yomanurhito viprasya yAvayatsakhaH ~ 32803 10, 123| varuNasya dUtaM yamasya yonaushakunaM bhuraNyum ~Urdhvo gandharvo 32804 10, 8 | patmannaruSIrashvabhudhnA Rtasya yonautanvo juSanta ~uSa\-uSo hi vaso 32805 9, 28 | eSa devaH shubhAyate.adhi yonAvamartyaH ~vRtrahA devavItamaH ~eSa 32806 1, 66 | durokashociH kraturna nityo jAyeva yonAvaraM vishvasmai ~citro yadabhrAT 32807 3, 1 | yashasaH saM hi pUrvIH ~Rtasya yonAvashayad damUnA jAmInAmagnirapasisvasR^INAm ~ 32808 1, 104| dhanAya ~mA no akRte puruhUta yonAvindra kSudhyadbhyo vaya AsutiM 32809 2, 39 | hiraNyavarNaH ~hiraNyayAt pari yonerniSadyA hiraNyadA dadatyannamasmai ~ 32810 2, 9 | stomairavare sadhasthe ~yasmAd yonerudArithA yaje taM pra tve havIMSi 32811 5, 78 | vi jihISva vanaspate yoniH sUSyantyA iva | ~shrutam 32812 10, 123| sAnAvadhi viSTapi bhrATsamAnaM yonimabhyanUSata vrAH ~samAnaM pUrvIrabhi 32813 3, 5 | vestadidagnI rakSatyaprayuchan ~A yonimagnirghRtavantamasthAt pRthupragANamushantamushAnaH ~ 32814 10, 107| dadAti ~bhojA jigyuH surabhiM yonimagre bhojA jigyurvadhvaM yAsuvAsAH ~ 32815 2, 42 | saviturminanti ~yAdrAdhyaM varuNo yonimapyamanishitaM nimiSi jarbhurANaH ~vishvo 32816 1, 124| svasA svasre jyAyasyai yonimAraigapaityasyAH praticakSyeva ~vyuchantI 32817 1, 113| savituH savayamevA rAtryuSase yonimAraik ~rushadvatsA rushatI shvetyAgAdAraigu 32818 9, 40 | shumbhanti vipraM dhItibhiH ~A yonimaruNo ruhad gamadindraM vRSA sutaH ~ 32819 10, 99 | vidyutA veti sAma pRthuM yonimasuratvAsasAda ~sa sanILebhiH prasahAno 32820 10, 68 | ApruSAyan madhuna Rtasya yonimavakSipannarka ulkAmivadyoH ~bRhaspatiruddharannashmano 32821 9, 1 | rakSohA vishvacarSanirabhi yonimayohatam ~druNA sadhasthamAsadat ~ 32822 8, 29 | yuvAñjyaN^kte hiraNyayam ~yonimeka A sasAda dyotano.antardeveSu 32823 9, 37 | harirarSati dharNasiH ~abhi yoniMkanikradat ~sa vAjI rocanA divaH pavamAno 32824 9, 107| vasAno arSasi ~A ratnadhA yonimRtasya sIdasyutso deva hiraNyayaH ~ 32825 10, 125| pitaramasya mUrdhan mama yonirapsvantaH samudre ~tato vi tiSThe 32826 2, 3 | ghRtaM mimikSe ghRtamasya yonirghRte shrito ghRtaM vasya dhAma ~ 32827 3, 31 | asahanta dasyUn ~ayaM te yonirRtviyo yato jAto arocathAH ~taM 32828 4, 3 | avase kRNudhvam || ~ayaM yonish cakRmA yaM vayaM te jAyeva 32829 3, 57 | jAyedastaM maghavan sedu yonistadit tvA yuktA harayo vahantu ~ 32830 8, 45 | somesacA sute ~yaH kRntadid vi yonyaM trishokAya giriM pRthum ~ 32831 10, 134| nakirdevA minImasi nakirA yopayAmasi mantrashrutyaMcarAmasi ~ 32832 10, 18 | rIriSomota vIrAn ~mRtyoH padaM yopayanto yadaita drAghIya AyuH pratarandadhAnAH ~ 32833 10, 9 | Apo bhavantu pItaye ~shaM yorabhi sravantu naH ~IshAnA vAryANAM 32834 10, 37 | pibadUrjayamAnamAshitaM tadasmeshaM yorarapo dadhAtana ~yad vo devAshcakRma 32835 10, 15 | gatAvasA shantamenAthA naH shaM yorarapodadhAta ~upahUtAH pitaraH somyAso 32836 10, 105| na keshinA patirdan ~apa yorindraH pApaja A marto na shashramANo 32837 3, 19 | revadagne vishvAmitreSu shaM yormarmRjmA te tanvaM bhUri kRtvaH ~ 32838 1, 74 | havyA sushcandra vItaye ~na yorupabdirashvyaH shRNve rathasya kaccana ~ 32839 7, 69 | pariyAtivartiH ~tena naH shaM yoruSaso vyuSTau nyashvinA vahataM 32840 1, 106| sadamin naH sugaM kRdhi shaM yoryat te manurhitaM tadImahe ~ 32841 2, 36 | bhuvanasya bhUrerna vA u yoSad rudrAdasuryam ~arhan bibharSi 32842 8, 1 | vrataiH ~gamat sa shiprI na sa yoSadA gamad dhavaM na pari varjati ~ 32843 2, 19 | na ma indreNa sakhyaM vi yoSadasmabhyamasya dakSiNA duhIta ~upa jyeSThe 32844 4, 58 | abhi pravanta samaneva yoSAH kalyANyaH smayamAnAso agnim | ~ 32845 9, 93 | puruvAroadbhiH ~maryo na yoSAmabhi niSkRtaM yan saM gachate 32846 1, 115| devImuSasaM rocamAnAM maryo na yoSAmabhyeti pashcAt ~yatrA naro devayanto 32847 10, 53 | amRtatvamAnashuH ~garbhe yoSAmadadhurvatsamAsanyapIcyena manasotajihvayA ~sa vishvAhA 32848 10, 3 | yadenImabhi varpasA bhUjjanayan yoSAmbRhataH piturjAm ~UrdhvaM bhAnuM 32849 1, 56 | pUrvIrava tasya camriSo.atyo na yoSAmudayaMsta bhurvaNiH ~dakSaM mahe pAyayate 32850 7, 95 | nAhuSAya ~sa vAvRdhe naryo yoSaNAsu vRSA shishurvRSabho yajñiyAsu ~ 32851 8, 31 | karmaNA nashan na pra yoSan na yoSati ~devAnAM ya in mano ... ~ 32852 8, 33 | stoturmaghavA shRNavad dhavaM nendro yoSatyA gamat ~satyamitthA vRSedasi 32853 1, 123| susaMkAshA mAtRmRSTeva yoSAvistanvaM kRNuSe dRshe kam ~bhadrA 32854 7, 69 | vartanibhyAm ~yuvoH shriyaM pari yoSAvRNIta sUro duhitA paritakmyAyAm ~ 32855 1, 119| patitvaM sakhyAya jagmuSI yoSAvRNItajenyA yuvAM patI ~yuvaM rebhaM 32856 1, 104| kSIreNa snAtaH kuyavasya yoSe hate te syAtAM pravaNe shiphAyAH ~ 32857 8, 71 | yotavai no gRNImasy agniM shaM yosh ca dAtave | ~vishvAsu vikSv 32858 2, 36 | manuravRNItA pitA nastA shaM ca yoshcarudrasya vashmi ~pari No hetI rudrasya 32859 9, 38 | vikSu sIdati ~gachañ jAro na yoSitam ~eSa sya madyo raso.ava 32860 8, 71 | chardiH || ~agniM dveSo yotavai no gRNImasy agniM shaM yosh 32861 8, 18 | putrAso aditervidurdveSAMsi yotave ~aMhoshcidurucakrayo.anehasaH ~ 32862 6, 20 | nU cidadeva Ishe puruhUta yotoH ~pra tuvidyumnasya sthavirasya 32863 1, 132| samAnyA dishAsmabhyaM jeSi yotsi ca ~sunvadbhyo randhayA 32864 8, 20 | pUrvAsu maruto vyuSTiSu ~yovA nUnamutAsati ~yasya vA yUyaM 32865 8, 69 | nadaM va odatInAM nadaM yoyuvatInAm | ~patiM vo aghnyAnAM dhenUnAm 32866 8, 39 | rarAvNAM vishvA aryo arAtIrito yuchantvAmuro nabhantAmanyake same ~agne 32867 8, 52 | havAmahe ~kadA cana pra yuchasyubhe ni pAsi janmanI ~turIyAditya 32868 1, 25 | samAnamAshAte venantA na pra yuchataH ~dhRtavratAya dAshuSe ~vedA 32869 5, 54 | rathyo vayasvataH | ~na yo yuchati tiSyo yathA divo 'sme rAranta 32870 10, 54 | janeSu ~mAyet sA te yAni yuddhAnyAhurnAdya shatruM nanupurA vivitse ~ 32871 2, 23 | tviSImAnabhyojasA kriviM yudhAbhavadA rodasI apRNadasya majmanA 32872 8, 27 | sarva edhate ~Rte sa vindate yudhaH sugebhiryAtyadhvanaH ~aryamA 32873 10, 103| niSaN^gibhirvashI saMsraSTA sa yudhaindro gaNena ~saMsRSTajit somapA 32874 8, 16 | jyotiH samatsu ~sAsahvAMsaM yudhAmitrAn ~sa naH papriH pArayAti 32875 1, 53 | sahasrANi barhayaH ~yudhA yudhamupa ghedeSi dhRSNuyA purA puraM 32876 10, 113| bibhradAyudhA samasthithA yudhayeshaMsamAvide ~vishve te atra marutaH 32877 1, 61 | turasya karmANi navya ukthaiH ~yudhe yadiSNAna AyudhAny RghAyamANo 32878 8, 21 | tvamanApirindra januSA sanAdasi ~yudhedApitvamichase ~nakI revantaM sakhyAya 32879 3, 37 | mAyAbhirdasyUnrabhibhUtyojAH ~yudhendro mahnA varivashcakAra devebhyaH 32880 10, 120| shAshadmahe raNeSu prapashyanto yudhenyAnibhUri ~codayAmi ta AyudhA vacobhiH 32881 1, 166| aidheva yAman marutastuviSvaNo yudheva shakrAstaviSANi kartana ~ 32882 2, 26 | purohitaH sa suSTutaH sa yudhibrahmaNas patiH ~cAkSmo yad vAjaM 32883 6, 20 | vRSabhaM carSaNInAm ~sa yudhmaH satvA khajakRt samadvA tuvimrakSo 32884 8, 92 | gIrSvAyatam ~A cyAvayasyUtaye ~yudhmaM santamanarvANaM somapAmanapacyutam ~ 32885 3, 50 | HYMN 50~~yudhmasya te vRSabhasya svarAja ugrasya 32886 10, 103| tadindreNa jayata tat sahadhvaM yudho naraiSuhastena vRSNA ~sa 32887 4, 18 | bahUni me akRtA kartvAni yudhyai tvena saM tvena pRchai || ~ 32888 7, 18 | saptedindraM na sravato gRNanti ni yudhyAmadhimashishAdabhIke ~imaM naro marutaH sashcatAnu 32889 10, 25 | siMhavante samithe vi vo made yudhyamanastokasAtauvivakSase ~ayaM gha sa turo mada indrasya 32890 9, 70 | sindhumati parSi vidvAñchUro na yudhyannava no nida spaH ~ ~ 32891 8, 47 | UtayaH ~yuSme devA api Smasi yudhyanta iva varmasu ~yUyaM maho 32892 6, 37 | svarSAtA yad dhvayAmasi tvA yudhyanto nemadhitApRtsu shUra ~nUnaM 32893 1, 52 | nota svavRSTiM made asya yudhyata eko anyaccakRSe vishvamAnuSak ~ 32894 8, 7 | vRSNi pauMsyam ~anu tritasya yudhyataH shuSmamAvannuta kratum ~ 32895 8, 96 | kRSNamavatasthivAMsamiSyAmi vo vRSaNo yudhyatAjau ~adha drapso aMshumatyA 32896 4, 30 | bAdhitebhyash cakraM kutsAya yudhyate | ~muSAya indra sUryam || ~ 32897 8, 91 | rathasya khe.anasaH khe yugasya shatakrato ~apAlAmindratriS 32898 7, 87 | vidvAn padasya guhyA na vocad yugAya vipra uparAya shikSan ~tisro 32899 8, 46 | puruSTutaH ~taM vishve mAnuSA yugendraM havante taviSaM yatasrucaH ~ 32900 7, 9 | vivesha ~ILenyo vo manuSo yugeSu samanagA ashucajjAtavedAH ~ 32901 2, 43 | shakrA ~nAveva naH pArayataM yugeva nabhyeva na upadhIva pradhIva ~ 32902 8, 83 | vRSNAmasmabhyamUtaye ~te naH santu yujaH sadA varuNo mitro aryamA ~ 32903 2, 27 | sa pra sarsRte yaM\-yaM yujaMkRNute brahmaNas patiH ~vIrebhirvIrAn 32904 1, 65 | tAyuM guhA catantaM namo yujAnaM namo vahantam ~sajoSA dhIrAH 32905 5, 80 | eSA gobhir aruNebhir yujAnAsredhantI rayim aprAyu cakre | ~patho 32906 8, 68 | nashat || ~tvotAsas tvA yujApsu sUrye mahad dhanam | ~jayema 32907 1, 10 | indra stomamimaM mama kRSvA yujashcidantaram ~vidmA hi tvA vRSantamaM 32908 5, 52 | shubhe naraH pra syandrA yujata tmanA || ~uta sma te paruSNyAm 32909 8, 96 | adevIrabhyAcarantIrbRhaspatinA yujendraH sasAhe ~tvaM ha tyat saptabhyo 32910 2, 26 | achendrAbrahmaNaspatI havirno.annaM yujeva vAjinA jigAtam ~utAshiSThA 32911 1, 165| shumbhamAnAH ~mahobhiretAnupa yujmahe nvindra svadhAmanu hi no 32912 8, 90 | IshAnakRt ~tuvidyumnasya yujyA vRNImahe putrasya shavaso 32913 7, 37 | haryashva dhIbhiH ~vavanmA nu te yujyAbhirUtI kadA na indra rAya A dashasyeH ~ 32914 1, 22 | vratAni paspashe ~indrasya yujyaH sakhA ~tad viSNoH paramaM 32915 3, 38 | 38~~tiSThA harI ratha A yujyamAnA yAhi vAyurna niyuto no acha ~ 32916 2, 44 | rathamavishvaminvam ~viSUvRtaM manasA yujyamAnaM taM jinvatho vRSaNA pañcarashmim ~ 32917 7, 78 | AsthAd rathaM svadhayA yujyamAnamA yamashvAsaH suyujo vahanti ~ 32918 1, 140| raghuSyado vAtajUtA upa yujyanta AshavaH ~Adasya te dhvasayanto 32919 1, 28 | tvaM gRhegRha ulUkhalaka yujyase ~iha dyumattamaM vada yajatAmiva 32920 7, 22 | suyato nArvA ~yaste mado yujyashcArurasti yena vRtrANi haryashva haMsi ~ 32921 10, 99 | pradhanyAsu sasriH ~apAdo yatra yujyAso.arathA droNyashvAsa Irate 32922 7, 42 | dhenava udapruto navanta yujyAtAmadrI adhvarasya peshaH ~sugaste 32923 8, 62 | ca tvaM ca vRtrahan saM yujyAva sanibhya A ~arAtIvA cidadrivo.


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License